________________
५५६
- सम्वतस्मृतिः। देवागारे द्विजातीनां दीपं दद्याचतुष्पथे। मेधाविज्ञानसम्पन्नश्चक्षुष्मान् जायते नरः ।।६३ नित्ये नैमित्तिके काम्ये तिलान् दत्वा तु शक्तितः । प्रजावान् पशुमांश्चैव धनवान् जायते नरः ।।६४ यो ददात्यर्थितोविप्रे यत्तत् संप्रतिपादिते । तृणकाष्ठादिकञ्चैव गोप्रदानसमं भवेत् ।।६५ कृत्वा गार्याणि कर्माणि स्वभOपोषणे नरः । भूतुकालाभिगामी स्यात् प्राप्नोति परमां गतिम् ।।६६ उषित्वैवं गृहे विनोद्वितीयादाश्रमात् परम् । बलीपलितसंयुक्तस्तृतीयन्तु समाश्रयेत् ॥६७ गच्छदेवं वनं प्राज्ञः स्वभार्या सहचारिणीम् । गृहीत्वा चाग्निहोत्रश्च होमं तत्र न हापयेत् ।।६८ कुर्य्याच्चैव पुरोडाशं वन्यैर्मध्यैर्यथाविधि । भिक्षाश्च भिक्षवे दद्याच्छाकमूलफलानि च ॥88 कुर्य्यादध्ययनं नित्यमनिहोत्र परायणः। इष्टिं पार्वायगीयाच प्रकुर्यात् प्रतिपर्वसु ॥१०० उषित्वैवं वने सम्यग्विधिज्ञः सर्ववस्तुषु । चतुर्थमाश्रमं गच्छेद्धतहोमोजितेन्द्रियः ॥१०१ अग्निमात्मनि संस्थाप्य द्विजः प्रव्रजितोभवेत् । वेदाभ्यासरतो नित्यमात्मविद्यापरायणः ॥१०२ अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्च वा । अद्भिः प्रक्षाल्य तत्सव्वं भुञ्जीत च समाहितः ॥१०३
.