________________
तमोऽध्यायः] लक्ष्मीनिवासस्थानवर्णनम् । ५४५ तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेध्यमलेषु भूमे । प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु ॥ सद्यः कृते चाप्यथ गोमये च मत्त गजेन्द्रे तुरगे प्रहृष्टे । वृष तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने । सिंहासने चामलके च विल्वे छत्रे च शङ्ख च तथैव पद्म। दीप्ते हुताशे विमले च खड्गे आदर्शविम्वे च तथास्थिताहम् । पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु । भृङ्गारपात्रेषु मनोहरेषु मृदिस्थिताहश्च नवोद्ध, तायाम् ॥ क्षीरे तथा सर्पिषि शाहले च क्षौद्रे तथा दनि पुरन्ध्रिगाने । देहे कुमार्याश्च तथा सुराणां तपस्विनां यज्ञभृताञ्च देहे ।। शरे च संग्रामविनिर्गते च स्थितामृते स्वर्गसदाप्रयाते । वेदध्वनौ वाप्यथ शङ्खशब्दे स्वाहास्वधायामथ वाद्यशब्द ॥ राजाभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्यथापि । पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु॥
सरःसु पूर्णेषु तथा जलेषु सशालायां भुवि पद्मखण्डे । वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च ॥ आचारसेविन्यथ शास्त्रनित्ये विनीतवेशे च तथा सुवेशे । सुशुद्धदान्ते मलव जिते च मिष्टाशने चातिथिपूजके च ॥ स्वदारतुरे निरते च धर्मे धर्मोत्कटे चात्यशनाद्विरक्त। सदा सुपुष्णे च सुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च ॥ सत्ये स्थिते भूतहिते निविष्टे क्षमाचिंते क्रोधविव जिते च । स्वकार्य्यदक्षे परकार्य्यदक्षे कल्याणचित्ते च सदा विनीते॥