SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ [ नवमो मनुस्मृतिः । तत्सहायैरनुगतै नाकर्मप्रवेदिभिः । विद्यादुत्सादयेचैव निपुगैः पूर्वतस्करैः ॥२६७ भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ।।२६८ ये तत्र नोपसयुर्मूलप्रणिहिताश्च ये। तान्प्रसह्य नृपो हन्यात्स मित्रज्ञातिबान्धवान् ।।२६६ न होढेन विना चौरं घातयेद्धा मैको नृपः । सहोढं सोपकरणं घातयेदविचारयन् ॥२७० ग्रामेष्वपि च ये केचिचौराणां भक्तदायकाः । भाण्डावकाशदाश्चैव सर्वास्तानपि घातयेत् ।।२७१ राष्ट्रषु रक्षाधिकृतान्सामन्तांश्चैव चोदितान् । . अभ्याघातेषु मध्यस्थान शिष्याच्चौरानिव द्रुतम् ॥२७२ यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः। दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम् ।।२७३ ग्रामघाते हिताभङ्ग पथि मोषाभिदर्शने । शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥२७४ राज्ञः कोशापहत्तश्च प्रातिकूल्येष्वस्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ॥२७५ सन्धि भित्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः । तेषां छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥२७६ अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे रहे। द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥२७७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy