SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ४८० विष्णुस्मृतिः। दृश्येत सहितौ यस्यां दिवि चन्द्र वृहस्पती । पौर्णमासी तु महती प्रोक्ता सम्बत्सरे तु सा॥ तस्यां दानोपवासाद्यमझतं परिकीर्तितम् । तथैव द्वादशी शुक्ला या स्याच्छ्वणसंयुता ।। इति वैष्णवे धर्मशास्त्रे एकोनपञ्चाशत्तमोऽध्यायः॥ ॥ पञ्चाशत्तमोऽध्यायः ॥ वने पर्णकुटी कृत्वा वसेत् त्रिषवणं स्नायात् स्वकर्मचाचक्षाणो ग्रामे ग्रामे भैक्ष्यमाचरेत् तृणशायी च स्यात् । एतन्महाव्रतं ब्राह्मगं हत्वा द्वादशसम्बत्सरं कुर्य्यात् । यागस्थं क्षत्रियं वा। गुम्विणी रजस्वला वा। अत्रिगोत्री वा नारीम् । मित्रं वा। नृपतिबधे महाव्रतमेव द्विगुणं कुर्य्यात् । पादोनं क्षत्रियबधे। अद्धं वैश्यबधे। तदद्धं शूद्रबधे । सर्वेषु शवशिरोधजी स्यात्। सर्वेषु जीवेषु क्षमी स्यात् । मासमेकं कृतपावनो गवानुगमनं कुर्यात् आसीनास्वासीतस्थितासु स्थितः स्यात् अवसन्नाञ्चोद्धरेत् भयेभ्यश्च रक्षेत्तासां शीतादित्राणमकृत्या नात्मनः कुर्यात् गोमूत्रेणस्नायात् गोरसैश्च वर्तेत। एतद्गोबतं गोवधे कुर्य्यात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy