________________
मनुस्मृतिः
[पञ्चमो उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन । अनिधायैव तद्रव्यमाचान्तः शुचितामियात् ।।१४३ वान्तोविरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥१४४ सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठोव्योक्त्वाऽनृतानि च । पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ।।१४५ एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च । उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निवोधत ॥१४६ बालया वा युक्त्या वा वृद्धया वाऽपि योषिता । न स्वातन्त्र्येण कर्तव्य किंचित्कार्य गृहेष्वपि ॥१४७ बाल्ये पितुर्वशे तिष्ठत्पाणिग्राहस्य यौवने । पुत्राणां भर्तरि प्रेते न भजेस्त्री स्वतन्त्रताम् ।।१४८ पित्रा भर्ना सुतैर्वाऽपि नेच्छेद्विरहमात्मनः । एषां हि विरहेण स्त्री गर्दा कुर्यादुभे कुले ॥१४६ सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया । सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥१५० यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लजयेत् ।।१५१ मङ्गलार्थ स्वस्त्ययनं यज्ञश्चासां प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥१५२ अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः । सुखस्य नित्यं दातेह परलोके च योगितः ।।१५३