________________
४५०
विष्णुस्मृतिः। यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन । स्फ्यशूर्पशकटमुषलोलुषलानां प्रोक्षणेन । शयनयानासनानाञ्च। बहूनाश्च धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससाथ। शाकमूलफलपुष्पाणाञ्च । तृणकाष्ठशुष्कपलाशानां च । एतेषां प्रक्षालनेन । अल्पानाच। अषैः कौशेयाविकयोः । अरिष्टकैः कुतपानाम् । श्रीफलैरंशुपदानाम् । गौरसर्षपः क्षौमाणाम् शृङ्गास्थिदन्तमयानाश्च । पनामृ गलोमिकानाम् । ताम्ररीतित्रपुसीसमयानामलोदकेन । भस्मनाकांस्यलौहयोः। तक्षणेन दारवाणाम् । गोबालैः फलसम्भवानाम् । प्रोक्षणेन संहतानाम् । उत्पवनेन द्रव्याणाम्। गुड़ादीनामिक्षुविकाराणां प्रभूतानां गृहनिहिताना
वार्यामिदानेन । सर्वलवणानाच। पुनः पाकेन मृण्मयानाम् । द्रव्यवत्कृतशौचानां देवतार्थानां भूयः प्रतिष्ठापनेन । असिद्धस्यानस्य यावन्मात्रमुपहतं तन्मात्रं परित्यज्य
शेषस्य कण्डनप्रक्षालने कुर्यात् । द्रोणावधिकं सिद्धमन्नमुपहतं न दुष्यति।। तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भ:
प्रक्षिपेत् वस्तस्य च प्रदर्शयेदग्नेः ।
-