________________
६
मनुस्मृतिः।
[पञ्चमो नौमवच्छङ्कशृङ्गाणामस्थिदन्तमयस्य च । शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥१२१ प्रोक्षणात्तणकाष्ठं च पलालं चैव शुध्यति । मार्जनोपाञ्जनैवेश्म पुनः पाकेन मृण्मयम् ।।१२२ मद्य मंत्रः पुरीषैर्वा ष्टीवनैः पूयशोणितैः। संस्पृष्ठं नैव शुद्धयत पुनः पाकेन मृण्मयम् ॥१२३ सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन च । गवां च परिवासेन भूमिः शुद्धयति पंचभिः ।।१२४ पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् । दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुद्धयति ॥१२५ यावन्नापैत्यमेध्याक्ताद्गन्धोलेपश्च तत्कृतः। तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ।।१२६ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥१२७ आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । अव्याप्ताश्चेदमध्येन गन्धवर्णरसान्विाः ॥१२८ नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ॥१२६ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने। प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥१३० श्वभिहतस्य यन्मांसं शुचि तन्मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यश्च दस्युभिः ॥१३१