________________
४३३
. पञ्चदशोऽध्यायः। अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् । पतितक्लीवाचिकित्सरोगविकला स्त्वभागहारिणः । भृक्थपाहिभिस्ते भर्त्तव्याः। तेषाञ्चौरसाः पुत्रा भागहारिणः । न तु पतितस्य पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः । प्रतिलोमासु स्त्रीषु चोत्पन्नाश्वाभागिनः तत्पुत्राः पैतामहेऽप्यर्थे अंशग्राहिभिस्ते भरणीयाः। पश्चार्यहरः स पिण्डदायी। एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव च । भ्रातृणामेकजातानाञ्च। पुत्रः पितृबित्तालाभेऽपि पिण्डं दद्यात् ।
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ।। भृणमस्मिन् सन्नयति अमृतत्वञ्च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेजीवतोमुखम् ।। पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रण ब्रध्नस्याप्नोति पिष्टपम् ।। पौत्रदौहित्रयोलॊके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यपुत्रं तं सन्तारयति पौत्रवत् ॥
इति वैष्णवे धर्मशास्त्र पञ्चदशोऽध्यायः॥