SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । गणद्रव्यापहर्त्ता विवास्यः तत्सम्बिदं यच लायेत् । निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः । राज्ञा चौरवच्छास्यः यश्वानिक्षिप्तं निक्षिप्तमिति ब्रूयात् । सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः सीमां लिङ्गान्वितां कारयेत् । जातिभ्रंशकरस्यामस्त्यस्य भक्षयिता विवास्यः । अभक्ष्यस्याविक्रेयस्य च विक्रयी देवप्रतिमाभेदकवोत्तमसाहसं दण्डनीयः । भिषमिथ्याचरन्नुत्तमेषु पुरुषेषु । मध्यमेषु मध्यमं तिर्यक्षु प्रथमम् । प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्डभ्यः । कूटसाक्षिणां सर्वस्वापहारः कार्य्यः । ४१६ उत्कोचोपजीविनां सभ्यानाञ्च । गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादानिर्मोच्यान्यस्य यः प्रयेच्छेत् स वध्यः । ऊनाञ्चेत् षोड़शसुवर्णान् दण्ड्यः । एकोऽश्नीयादुत्पन्नं नरः सम्वत्सरं फलम् । गोच मात्रा सा क्षीणी स्तोका वा यदि वा बहुः ॥ ययोर्निक्षिप्तआधिस्तौ विवदेतां यदा नरौ । यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥ सागसेन च भोगेन भुक्तं सम्बन्धदा भवेत् । आहर्त्ता लभते तत्र नापहार्य्यन्तु संत् कचित् ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy