________________
[प्रथमो
शातातपस्मृतिः। सुबर्णशतनिष्कन्तु तदा प्रमाणतः। अश्वदाने मृदु श्लक्ष्णमश्व सोपस्करं दिशेत् ॥१६ महिषी माहिषे दाने दद्यात् स्वर्णा (ऽम्वरा) युधान्विताम् । दद्याद्जं महादाने सुवर्णफलसंयुतम् ॥१७ . लक्षसंख्याहणं पुष्पं प्रदद्याद्देवतार्चने । दद्याद्विजसहस्राय मिष्टान्नं द्विजभोजने ॥१८ रुद्रं जपेल्लक्षपुष्पैः पूययित्वा च त्र्यम्बकम् । एकादश जपेद्रुद्रान् दशांशं गुग्गुलैघृ तैः ।।१६ हुत्वाभिषेचनं कुर्य्यान्मन्त्रैर्वरुणदेवतैः । शान्तिके गणशान्तिश्च ग्रहशान्तिकपूर्वकम् ॥२० धान्यदाने शुभं धान्यं खारी यष्टिमितं स्मृतम् । वनदाने पट्टवस्त्रद्वयं कर्पूरसंयुतम् ॥२१ दशपश्चाष्टचतुर उपवेश्य द्विजान् शुभान् । विधाय वैष्णवीं पूजा सङ्कल्प्य निजकाम्यया ॥२२ धेनुं दद्याद्विजातिभ्योदक्षिणाञ्चापि शक्तितः । अलङ्कृत्य यथाशक्ति वस्त्रालङ्करणैर्द्विजान् ।।२३ याचेद्दण्डप्रमाणेन प्रायश्चित्तं यथोदितम् । तेषामनुज्ञया कृत्वा प्रायश्चित्तं यथाविधि ॥२४ पुनस्तान् परिपूर्णानचयेद्विधिवद्विजान् । सन्तुष्टा ब्राह्मणा दद्युरनुज्ञां व्रतकारिणे ।।२५ जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि । सर्व भवति निच्छिद्रं यस्य चेच्छन्ति ब्राह्मणाः ॥२६