________________
... मनुस्मृतिः।
[अष्टमो मत्सोन्मत्तााध्यधीन लेन स्थविरेणा वा। असंबद्धकृतश्चैव व्यवहारो न सिद्धयति ॥१६३ सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता। बहिश्चेद्भाष्यते धर्मानियताद्वथावहारिकात् ॥१६४ योगाधमनविक्रीतं योगदानप्रतिग्रहम्। पत्र वाऽप्युपधिं पश्येत्तत्सवं विनिवर्तयेत् ॥१६५ ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः। दातव्यं बान्धवैस्तत्त्यात्प्रविभक्तैरपि स्वतः ॥१६६ कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥१६७ बलादत्तं बलाद्भुक्तं बलाद्यञ्चापि लेखितम । सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥१६८ त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तूपचीयन्ते विश्र आन्यो वणिक्नृपः ॥१६६ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥१७० अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥१७१ स्वादानाद्वर्णसंसर्गात्वबलानां च रक्षणात् । .. बलं सञ्जायते राज्ञः स प्रेत्येह च वर्धते ॥१७२ तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तत याम्यया वृत्त्या जितकोधो जितेन्द्रियः १७३