________________
मनुस्मृतिः।
[प्रथमो तदण्डमभवद में सहस्रांशुसमप्रभम् । तस्मिन् जो स्वयं ब्रह्मा सर्वलोकपितामहः ।। आपो नरा इति प्रोता आपो वै नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतःः ।। १० यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लेोके ब्रह्मति कीर्त्यते ॥ ११ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्विधा ।। १२ ताभ्यां स शकलाभ्यां च दिवं भूमि च निर्ममे । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ १३ उद्वबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ।। १४ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीत्रीणि शनैः पञ्चेन्द्रियाणि च ।। १५ तेषां त्ववयवान्सूक्ष्मान् षण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ।। १६ यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तरमाच्छरीरमियाहुस्तस्य मूर्ति मनीषिणः ।। १७ तदाविशन्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ।। १८ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाव्ययम् ।। १६