________________
सम्वतस्मृतिः। सुवर्णदानं गोदानं भूमिदानं तथैव च। नाशयन्त्याशु पापानि ह्यन्यजन्मकृतान्यपि ।।२०१ तिलधेनुश्च यो दद्यात् संयत्ताय द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥२०२ माघमासे तु संप्राप्ते पौर्णमास्यामुपोषितः । ब्राह्मणेभ्यस्तिलान् दत्वा सर्वपापैः प्रमुच्यते ।।२०३ उपवासी नरो भूत्वा पौर्णमास्याश्च कार्तिके। हिरण्यं वस्त्रमन्नं वा दत्वा मुच्येत दुष्कृतः ।।२०४ अमावास्या द्वादशी च संक्रान्तिश्च विशेषतः । एताः प्रशस्तास्तिथयो भानुवारस्तथैव च ॥२०५ अत्र स्नानं जपो होमो ब्राह्मणानाञ्च भोजनम् । उपवासस्तथा दानमेकैकं पाक्येन्नरम् ।।२०६ स्नातः शुचिधौंतवासाः शुद्धात्मा विजितेन्द्रियः। सात्विकं भावमाश्रित्य दानं दद्याद्विचक्षणः ॥२०७ साव्याहृतिभिर्होमो द्विजैः कार्यो हितात्मभिः । उपपातकसिद्धयर्थं सहस्रपरिसंख्यया ॥२०८ महापातकसंयुक्तो लक्षहोमं सदा द्विजः । मुच्यते सर्वपापेभ्यो गायत्र्याश्चैव जापनात् ॥२०६ अभ्यसेञ्च महापुण्यां गायत्री वेदमातरम् । गत्वारण्ये नदीतीरे सर्वपापविशुद्धये ॥२१० स्नात्वा ब विधिवत्तत्र प्राणानायम्य वारयतः। प्राणायामैत्रिभिः पूतो गायत्रीन्तु जपेद्द्विजः ।।२११