________________
३६६
नारायण वर्णनम् । चीरवासा जपी वापि त्रिदण्डी मुण्ड एव वा। . भूषितो वा द्विजश्रेष्ठ ! न लिङ्गं धर्मकारणम् ॥१०० ये नृशंसा दुरात्मानः पापधर्मविवर्जिताः । तेऽपि यान्ति परं स्थानं नारायणपरायणाः ।।१०१ अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम् । कुतर्कज्ञानदृष्टीनां विश्रान्तेन्द्रियवर्त्मनाम् ॥१०२ नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ।
अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ।।१०३ आचारहीनो । मुनिप्रवीर भक्तया विहीनोऽपितु विन्दतोऽपि । संकीर्त्य नारा...शब्दमानं विमुक्तपापो विशतेऽच्युतां गतिम् ॥१०४
कान्तारवनदुर्गेषु कृत्स्नेष्वापत्सु संयुगे। दस्युभिः सन्निरोधे च नामभि र्मा प्रकीर्तयेत् ॥१०५ न दिव्यपुरुषो धीमान् येषु स्थानेषु मां स्मरेत् । चौरव्याघ्र महासर्पः क्रूरैरपि न वाध्यते ॥१०६ जन्मान्तरसहस्रषु तपोध्यानसमाधिमिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥१०७ नामास्ति याति शक्तिश्च पापे निर्हरणे हरेः। श्वपचोऽपि नरः कर्तु क्षमस्तावन्न किल्बिषम् ॥१०८ न तावत् पापमस्तीह. यावन्नामहतं हरेः। अतिरेक भयादाहुः प्रायश्चित्तान्तरं बुधाः ।।१०६ गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥११०