________________
५८१
ध्यायः]
स्त्रीधर्मवर्णनम् । शिष्योभा- शिशु ता पुत्रो दासः समाश्रितः । यस्यैतानि विनीतानि तस्य लोके हि गौरवम् ॥१४ प्रथमा धर्मपत्नी च द्वितीया रतिवर्द्धिनी। दृष्टमेव फलं तत्र नादृष्टमुपजायते ॥१५ ... धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् । दोषे सति न दोषः स्यादन्या भाऱ्या गुणान्विता ॥१६ अदृष्टापतितां भाऱ्या यौवने यः परित्यजेत् । स जीवनान्ते स्त्रीत्वञ्च बन्ध्यत्वञ्च समाप्नुयात् ॥१७ दरिद व्याधितं चैव भर्तारं यावमन्यते । शुनी गृध्री च मकरी जायते सा पुनः पुनः॥१८ मृते भर्तरि या नारी समारोहेडुताशनम् । सा भवेत्तु शुभाचारा स्वर्गलोके महीयते ।।१६ व्यालग्राही यथा व्यालं बलादुद्धरते विलात् । तथा सा पतिमुद्धृत्य तेनैव सह मोदते ॥२० चाण्डालप्रत्यवसितपरिव्राजकतापसाः। तेषां जातान्यपत्यानि चाण्डालैः सह वासयेत् ।।२१
इति दाक्षे धर्मशास्त्रे चतुर्थोऽध्यायः ।।