Page #1
--------------------------------------------------------------------------
________________
योगशारत्रम दिलीयो विमाः द्वितीय-चतुर्थी छन् ।
Page #2
--------------------------------------------------------------------------
________________
योगशास्त्राना प्रणेता कलिकालसर्वज्ञ श्री हेमचंद्रसूरीश्वरजी महाराज तथा परमार्हत गुर्जरेश्वर कुमारपाल भूपाल
श्री हेमचन्द्रसूरीश्वरजी महाराजनो जन्म : विक्रम संवत् ११४५ कार्तिक शुक्ल पूर्णिमा, शनिवार
स्वर्गवास : विक्रम संवत् १२२९
Page #3
--------------------------------------------------------------------------
________________
645250
पूज्यपाद संघस्थविर आचार्य भगवान श्री विजयसिद्धिसूरीश्वरजी महाराजना पट्टालंकार
पू. पा. आ. म. श्री विजयमेघसूरीश्वरजी महाराजना शिष्य
पूज्य गुरुदेव मुनिराज श्री भुवनविजयजी महाराज.
जन्मः वि. सं. १९५१ श्रावण वदि ५, ता. १०-८-१८९५ शनिवार, मांडल दीक्षा : वि. सं. १९८८ जेठ वदि ६, ता. २४-६-१९३२ शुक्रवार, अहमदाबाद स्वर्गवास : वि. सं. २०१५, माघ शुदि ८, ता. १६-२-१९५९ सोमवार, श्री. शंखेश्वरजी तीर्थ.
Page #4
--------------------------------------------------------------------------
________________
परमाहतकुमारपालभूपालप्रार्थनया कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं स्वोपज्ञवृत्तिविभूषितम्
योगशास्त्रम् द्वितीयो विभागः [तृतीय-चतुर्थों प्रकाशौ]
सम्पादक: पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी
मुनि जम्बूविजयः
सहायक:-मुनि धर्मचन्द्रविजयः प्रकाशकम् -जैन साहित्य विकास मण्डल, मुंबई-५६.
Page #5
--------------------------------------------------------------------------
________________
स्वोपज्ञ
ग्रन्थानुक्रमः CONTENTS
ग्रन्थानुक्रमः ॥२॥
वृत्ति
प्रकाशक: चंद्रकान्त अमृतलाल दोशी, मे. ट्रस्टी-जैन साहित्य विकास मंडल, ९६-बी स्वामी विवेकानंद मार्ग, इर्ला, विले पार्ला, बम्बई-४०००५६.
पृष्ठानि
विभूषितं योगशास्त्रम्
॥२॥
Publishers: C.A.DOSHI Mg-Trustee-JAIN SAHITYA VIKAS MANDAL, 96-B, S. V. Road, IRLA, Bombay-400 056, India.
CELETERIALREEEEEEEEEEEEEEEEEEEEEEEIRE
પ્રકાશકીય નિવેદન પ્રસ્તાવના
१-६० पुरोवचनम्
६१-६८ Indo-Iranian Journal भाभापे Review ६९-७० योगशास्त्रद्वितीयविभागस्य विषयानुक्रमः ७१-८१ सम्पादनोपयुक्तग्रन्थमूचिः सङ्केतविवरणं च ८२-९० विशिष्टटिप्पणात्मकं वृद्धिपत्रकम् ९१-१०० शुद्धिपत्रकम्
१०१-१०६ योगशास्त्रम् [ततीय-चतुर्थप्रकाशात्मकम्] ४२५-९६८
WERRENTIREMENTERTERSNEHCHEHCHEICHEETEHEHEHCHER
मुद्रक : स्वस्तिक प्रिन्टरी, ३९६, स्वातंत्र्यवीर सावरकर मार्ग, प्रभादेवी, बम्बई-४०० ०२५
मूल्यं ६५ रुप्यकाः
वि. सं. २०३८, * वीर नि. सं. २५०८, * इस्वी सन १९८१ * प्रथम संस्करणम्, प्रतयः ७५०
Jain Education Intem
|
Page #6
--------------------------------------------------------------------------
________________
કિagallia-asalaaBhaણામાકાણા
પ્રકાશકીય નિવેદન આ સંસ્થાના સંસ્થાપક સ્વ. શેઠશ્રી અમૃતલાલભાઈ જૈનદર્શન અને આધ્યાત્મિક સાહિત્યના બથત વિદ્વાન હતા. તેઓ વિલુપ્ત થતા અને અનુપલબ્ધ શ્રુતજ્ઞાનને સંશોધન કરી છપાવી સમાજ (સંઘ)ને પહોંચાડવું એમ ઇચ્છતા હતા.
આ હેતુથી તેમણે સન ૧૯૪૮માં “જૈન સાહિત્ય વિકાસ મંડળની સ્થાપના કરી અને સંશોધનકાર્યની શરૂઆત કરી. | પિતાની દેખરેખ નીચે કેટલાય ગ્રંથ સંસ્થા દ્વારા પ્રકાશિત થયા.
ગ, મત્ર અને ધ્યાન આદિ વિષયમાં તેઓશ્રીની વિશેષ રુચિ હતી. આ કાર્યમાં તેમને વિદ્વાન આચાર્ય ભગવંત અને અન્ય સાધુ ભગવંતને સાગ મળતો રહ્યો.
ગશાસ્ત્રના સંશોધન અને સંપાદન કાર્ય માટે તેઓશ્રીને પૂજ્યપાદ ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજના શિષ્ય તથા આ વિષયના પ્રકાંડ વિદ્વાન મુનિરાજશ્રી જૈમૂવિજયજી મહારાજને સંપૂર્ણ સહારે મળે અને ચાર વર્ષ પહેલાં સન ૧૯૭૭માં શ્રી હેમચંદ્રાચાર્યકૃત થોગશાસ્ત્ર (સ્વપજ્ઞવૃત્તિયુક્ત) પ્રથમ ભાગ બે પ્રકાશ પ્રકાશિત થયો. આજે હવે બીજો ભાગ જેમાં ત્રીજો અને એ પ્રકાશ છે તે પ્રકાશિત કરતાં અત્યંત પ્રસન્નતા જ નહિ પરંતુ શ્રી અમૃતલાલભાઈ દ્વારા પ્રજિત કાર્યને એક બીજો તબક્કો પૂરો થાય છે તેને સંતોષ અનુભવીએ છીએ.
ત્રીજો ભાગ જેમાં બાકીના આઠ પ્રકાશ આવશે, તેનું મુદ્રણકાર્ય ચાલુ છે. આશા રાખીએ છીએ કે ટૂંક સમયમાં ત્રીજો ભાગ પ્રકાશિત થઈ જશે. આ રીતે શ્રી હેમચંદ્રાચાર્ય કૃત (પત્તવૃત્તિયુક્ત) થગ શાસ્ત્રનું પ્રકાશન પૂર્ણ થશે.
ને રૂ
Jain Education Intera
***
ww.jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
ચોપન
વૃત્તિविभूषितं योगशास्त्रम्
|| ૪ ||
Jain Education Inter
BBE
પરમ પૂજય મુનિરાજશ્રી જયૂવિજયજી મહારાજે સંશાધન સંપાદન કાર્યમાં જે પરિશ્રમ ઉઠાયૈા છે, તેને માટે કયા શબ્દોથી આભાર વ્યક્ત કરવા તે શબ્દો શેાધ્યા મળતા નથી. તેઓશ્રીના આ મહાન કાર્ય માટે અમે તેઓશ્રીના અત્યંત ઋણી છીએ અને ઘણા આભાર માનીએ છીએ અને ઇચ્છીએ છીએ કે આવા શ્રુતસેવાના કાર્યમાં શાસનદેવ તેઓને વિશેષ સહાયક થાય. આશા રાખીએ છીએ કે ચૈાગશાસ્ત્ર-પ્રથમ ભાગની જેમ વિદ્વાન વર્ગ આ બીજા ભાગને પણ આદરપૂર્વક આવકારશે. મુદ્રણમાં પ્રમાદવશ અને જિંદોષથી રહી ગયેલ અશુદ્ધિઓ માટે શુદ્ધિપત્રક જોઇ સુજ્ઞજને સુધારીને ઉપયોગ કરશે. એ અભ્યર્થના.
‘જયોત’, ઈલા, સ્વામી વિવેકાનંદ માર્ગ,
મુંબઈ-૫૬. આસો વદ ૧૧ શુક
તા. ૨૩-૧૦-૮૧
નિવેદક
મે. ટ્રસ્ટીચન્દ્રકાન્ત અમૃતલાલ દોશી
જૈન સાહિત્ય વિકાસ મંડળ,
प्रकाशकीय
निवेदन
॥૪॥
Page #8
--------------------------------------------------------------------------
________________
સ્થાપનવૃત્તિસહિત યોગ
શાસ્ત્રના
[ 1 ]
Jain Education Internationa
श्री ऋषभदेवस्वामिने
નમઃ ।
श्री शंखेश्वरपार्श्वनाथाय नमः ॥
6
'धामा ' मण्डनश्री शान्तिनाथाय नमः ॥
आचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः ॥ आचार्य महाराज श्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः ॥ सद्गुरुदेवमुनिराज श्रीभुवनविजयजीपादपद्मभ्यो
નમઃ ।।
પ્રસ્તાવના
પરમકૃપાળુ અરિહ‘ત પરમાત્મા તથા સદ્ગુરૂદેવની પરમ કૃપાથી કલિકાલસર્વજ્ઞ આચાર્ય ભગવાન્ શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજે પરમા ત મહારાજા કુમારપાલની વિનતિથી રચેલા સ્ત્રાપજ્ઞવૃત્તિસહિત યોગશાસ્ત્રના બીજા વિભાગને યાગપ્રેમી જગત સમક્ષ રજી કરતાં અમને અત્યંત આનંદનો અનુભવ થાય છે.
ટીકાસહિત ચાગશાસ્ત્ર ઘણા મોટા ગ્રંથ હોવાને લીધે તેનુ' પ્રકાશન ત્રણ વિભાગમાં કરવાનું અમે વિચાર્યું... છે. યોગશાસ્ત્રમાં ખાર પ્રકરણા છે, આ પ્રકરણાનું ગ્રંથકારે પ્રકાશ' એવું નામ રાખ્યુ છે. તે પૈકી પહેલા અને બીજો પ્રકાશ યોગશાસ્ત્રના પ્રથમ વિભાગમાં આજથી ચાર વર્ષ પૂર્વે પ્રકાશિત થઈ ચૂકથા છે. આ બીજા
૧
દ્વિતીય વિભાગની
પ્રસ્તાવના
www.jainelibrary.ctg
Page #9
--------------------------------------------------------------------------
________________
સ્વર્ણવૃત્તિસહિત
યાગશાસ્ત્રના
Jain Education Inten
વિભાગમાં ત્રીજો અને ચાથા પ્રકાશ પ્રકાશિત થાય છે. ત્રીજા વિભાગમાં પાંચમાથી ખારમા પ્રકાશ સુધીના આઠે ચ પ્રકાશે। પ્રકાશિત કરવા અમારી ભાવના છે.
જૈન સાહિત્ય વિકાસમ’ડળના સ્થાપક સ્વ. શેઠ અમૃતલાલ કાળીદાસ દોશી યાગ અને મંત્ર– સાહિત્યના ખાસ પ્રેમી હતા. Asiatic Society of Bengal તથા જૈનધર્મ પ્રસારક સભા (ભાવનગર)થી પ્રકાશિત થયેલુ સટીક યાગશાસ્ત્ર ઘણા જ સમયથી દુર્લભ થઈ ગયુ હતુ. એટલે સટીક યાગશાસ્ત્ર ફરીથી છપાવવા માટે અમૃતલાલભાઇએ કાઈ લેખક પાસે તેની સુંદર નકલ કરાવી રાખી હતી અને ખંભાતના શ્રી શાંતિનાથ જૈન દેરાસરમાં આવેલા તાડપત્ર ગ્રંથભડારમાં રહેલી યોગશાસ્ત્ર સટીકની ઘણી પ્રાચીન એ તાડપત્ર પ્રતિ મંગાવીને તેમાં રહેલા પાડભેદોની નોંધ પણ તેમણે તે સમયે સરથામાં કાર્ય કરતાં. સુર્યોધચંદ્રભાઈ નાનાલાલ પાસે કરાવી રાખી હતી. પહેલાંનાં પ્રકાશનામાં જે પાઠા તદ્દન અશુદ્ધ છપાયેલા છે, તેના સ્થાને આ એ તાડપત્રીય પ્રતિમાં અનેક અનેક સ્થળે સુંદર અને શુદ્ધ પાઠો છે. એટલે સટીક યાગશાસ્ત્રનુ પુનઃ સંશાધન અને સ`પાદન અત્યંત જરૂરી હતું. અમૃતલાલભાઈ સાથે મારે ઘણા આત્મીયતાના સંબધ એટલે જ્યારે તેમને કોઈ કાર્ય કરનાર ન મળે ત્યારે તે કા` છેવટે મને સેાંપી દેતા. યાગશાસ્ત્ર માટે પણ એમ જ બન્યું.
મારા અનંત ઉપકારી પરમપૂજ્ય પિતાશ્રી તથા સદ્ગુરૂદેવ મુનિરાજશ્રી ભુવનવિજયજી મહારાજના ચોગશાસ્ત્ર અત્યંત પ્રિય ગ્રંથ. મારી દીક્ષાના પ્રારંભમાં જ મને તેઓશ્રી તરફથી આ ગ્રંથ મળ્યા હતા, એટલે
દ્વિતીય વિભાગની પ્રસ્તાવના
[ 2 ]
www.jainlibrary.org
Page #10
--------------------------------------------------------------------------
________________
પવૃત્તિ સહિત
બીજાં અનેક કાર્યોમાં હું રોકાયેલા હતા, છતાં યોગશાસ્ત્રના સંશોધન-સંપાદનનું કાર્ય દેવ-ગુરૂ કૃપાના ભરોસે મેં અત્યંત આનંદથી સ્વીકાર્યું હતું.
ગ્રંથકાર શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજ તથા પરમહંત મહારાજા કુમારપાલના જીવનચરિત્રનું સંક્ષેપમાં વર્ણન તથા યોગશાસ્ત્રના બારે ય પ્રકાશમાં આવતા વિવિધ વિષયોનું સંક્ષેપમાં નિરૂપણ યેગશાસ્ત્રના પ્રથમ વિભાગની પ્રસ્તાવનામાં અમે કર્યું છે. આ બીજા વિભાગમાં આવતા ત્રીજા–ચેથા પ્રકાશના વિષયોનું નિરૂપણ કંઈક વિશેષતા સાથે અહીં કરવામાં આવે છે.
[ યોગશાસ્ત્રના પ્રથમ પ્રકાશના પ્રારંભમાં ગિનાથ ભગવાન મહાવીર પરમાત્માને નમસ્કાર કરીને, પછી યોગનું માહામ્ય તથા યોગના ભેદેનું વર્ણન કરીને, પછી સાધુગ્ય પાંચ મહાવ્રતનું અત્યંત વિસ્તારથી વર્ણન કરીને, શ્રાવકોગ્ય ધર્મનું વર્ણન કરતાં પહેલાં શ્રાવકધર્મ માટે અધિકારી કેણ હોઈ શકે એ જણાવતાં દ્વિતીય માર્ગાનુસારીના પાંત્રીશ ગુણોનું વિસ્તારથી વર્ણન પ્રથમ પ્રકાશમાં કર્યું છે. તે પછી બીજા પ્રકાશમાં શ્રાવકધર્મના ISાવિભાગની મૂળભૂત સમ્યક્ત્વનું વર્ણન કરીને શ્રાવકધર્મ રૂપ બાર વ્રતનું વર્ણન કરતાં, તે પૈકી પહેલાં પાંચ અવ્રતનું
પ્રસ્તાવના વર્ણન બીજા પ્રકાશમાં વિસ્તારથી કરવામાં આવ્યું છે. બાકી રહેલાં સાત વ્રતોનું વર્ણન ત્રીજા પ્રકાશમાં આવે છે.]
ત્રીજા પ્રકાશમાં શ્રાવકનાં ૩ ગુણત્રનું તથા ૪ શિક્ષાત્રતેનું વિસ્તારથી વર્ણન છે. ૧ લા દિવિરમણ ગુણવ્રત પછી બીજા ભેગપભેગવિરમણ ગુણવ્રતનું ઘણા વિસ્તારથી નિરૂપણ છે. વર્જવાયોગ્ય વસ્તુઓમાં મદિરાપાનના
યોગ
શાસના
[૩]
Jain Education Internet
Page #11
--------------------------------------------------------------------------
________________
સ્થાપગવૃત્તિસહિત યોગ
શાસ્ત્રના
Jain Education Inter
ત્યાગના અનેક પ્રકારે ઉપદેશ આપ્યા છે. માંસાહારના દોષા દર્શાવી તેના આહારના નિષેધ કર્યા છે. દેવપૂજા તથા પિતૃપૂજા નિમિત્તે માંસાહારને વિધેય વર્ણવતા તથા માંસાહારમાં કોઈ દોષ નથી’ એમ કહેતા બીજા શાસ્રકારના મતાન્તરનુ' ખંડન કર્યું છે. માખણ, મધ તથા પાંચ પ્રકારનાં ઉગ્નુમ્મર લેાનું ભક્ષણ, અન’તકાય તથા અજ્ઞાત ફલનુ' ભક્ષણ, રાત્રિભોજન, તથા કાચા ગારસથી મિશ્રિત દ્વિદલ અને જંતુમિશ્ર ફુલ-ફૂલ-પત્ર' આદિ અભક્ષ્ય વસ્તુએનું ભક્ષણ ત્યજવા ઉપદેશ આપ્યા છે. ૩ જા અનર્થ ડવિરમણ નામના ગુણુવ્રતનુ' સ્વરૂપ સમજાવતાં આ-રૌદ્ર નામના દુર્ધ્યાનને ત્યજવા, પાપાપદેશ અને વિવિધ પ્રકારના પ્રમાદને પરિહરવા સમજાવેલ છે.
ત્યાર પછી ચાર શિક્ષાત્રામાં ૧ લા સામાયિક શિક્ષાવ્રતનું સ્વરૂપ તથા વિધિ જણાવીને તેનાથી થતી કર્મનિર્જરા તથા એ સંબંધમાં ચંદ્રાવત`સકની કથા વર્ણવેલી છે. ૨ જા દેશાવકાશિક શિક્ષાવ્રતનું' સ્વરૂપ વર્ણવીને પૌષધ નામના ૩ જા શિક્ષાવ્રતનુ સ્વરૂપ તથા વિધિ સમજાવીને ચુલનીપિતાની કથા આપેલી છે. તથા ૪ થા અતિથિસ વિભાગ શિક્ષાવ્રતનું સ્વરૂપ વિવિધ રીતે વિસ્તારથી સમજાવીને સુપાત્રદાનમાં શાલિભદ્રના પૂર્વભવના જીવ સગમની કથા કહેલી છે. શ્રાવકનાં બારે યતાના અતિચારા વિસ્તારથી સમજાવતાં, પ`દર પ્રકારના કર્માદાનના વેપાર-ધધાનો ત્યાગ કરવા માટે ઉપદેશ આપ્યા છે.
૧. છર મા શ્લોકમાં આ વાત છે. આના ઉપરની ટીકામાં ‘તંત્ર પ્રવૃત્તિ સ-સ્ટ્રીયલ યે: ' આ શબ્દોથી ચામાસામાં તાંદળજા આદિની ભાજીને અભાજ્ય ગણાવી છે. એ પૃ. ૪૬૭.
દ્વિતીય વિભાગની
પ્રસ્તાવના
[ ૪ ]
Page #12
--------------------------------------------------------------------------
________________
મહાશ્રાવકની વ્યાખ્યા સમજાવતાં, પિતાનું શુભ દ્રવ્ય વાવવાનાં સાત ક્ષેત્રો (૧ જિનબિંબ, ૨ જિનમંદિર, ૩ જિનાગમ, ૪ સાધુ, ૫ સાધ્વી, ૬ શ્રાવક, ૭ શ્રાવિકા)ને વિસ્તારથી સમજાવ્યાં છે. પ્રાસંગિક દિગમ્બર મતની માન્યતાનું ખંડન કરીને સ્ત્રીઓને પણ સંયમ તથા મેક્ષમાં અધિકાર છે એ વાત સિદ્ધ કરી છે. મહાશ્રાવકની દિનચર્યામાં, ચૈત્યપૂજા અને જિનચંદનની વિધિ સમજાવી છે. ઉત્કૃષ્ટ ચિત્યવંદન પ્રસંગે,
ઈરિયાવહિ” આદિ, “નત્થણું', “અરિહંતચેઈઆણું” “લેગસ્ટ” “પુખરવરદીવ” “સિદ્ધાણં બુદ્ધાણં' “જયવીયરાય' આદિ પ્રાકૃત સૂત્રોને અર્થ વિસ્તારથી સમજાવ્યું છે. ગુરૂવંદનવિધિ તથા મધ્યાહન અને સંધ્યાની પૂજા વર્ણવીને પ્રતિક્રમણની વિધિ દર્શાવતાં, વંદનક સૂત્રોને અર્થ, ગુરૂવંદના ૩૨ દે, શિષ્યના પ્રશ્ન અને ગુરૂના ઉત્તરે, ગુરૂની ૩૩ આશાતનાઓ, પ્રતિક્રમણની વ્યાખ્યા, કાયોત્સર્ગવિધિ, કાયોત્સર્ગ માં ત્યજવાના ૨૧ દે તથા પ્રત્યાખ્યાનનું વિસ્તૃત સ્વરૂપ સમજાવ્યું છે. આમાં આ. શ્રી હરિભદ્રસૂરિવિરચિત લલિતવિસ્તરા
દ્વિતીય તથા આવશ્યકવૃત્તિને ઘણો આધાર ગ્રંથકારે લીધેલ છે. ત્યાર પછી રાત્રિકૃત્ય સમજાવતાં સ્ત્રીઓનાં અંગેની Iિભાગની વૈરાગ્યાત્મક તાત્વિક વિચારણા પ્રસંગે સ્થૂલભદ્રની, અને વ્રત પાલનની દૃઢતા વિષે કામદેવ શ્રાવકની કથા પ્રસ્તાવના આપી છે. અવશ્ય કરવા લાયક ઉત્તમ માર વણવીને શ્રાવકની ૧૧ પ્રતિમાઓનું સ્વરૂપ બતાવ્યું છે. છેવટે સમાધિ મરણ માટે કરવાની વિધિ તથા તે પ્રસંગે આનંદ શ્રાવકની કથા આપી છે. ત્રીજા પ્રકાશને અંતમાં શ્રાવક ધર્મનું પાલન કરનારા છ કેવી ઉત્તમ ગતિ પામે છે તથા કે ઉત્તરોત્તર વિકાસ પ્રાપ્ત કરે છે, તે જણાવ્યું છે.
પવૃત્તિ સહિત યોગશાસ્ત્રના
[૫].
Jain Education Intem
Page #13
--------------------------------------------------------------------------
________________
પૂણાવૃત્તિ સહિત
ગશાસ્ત્રના
વિભાગની પ્રસ્તાવના
ચાથા પ્રકાશમાં, ગનાં મુખ્ય અંગ જ્ઞાન-દર્શન-આરિત્રનું આધ્યાત્મિક દ્રષ્ટિએ અભેદ (નિશ્ચય) નયની દષ્ટિએ નિરૂપણ કરતાં આત્માનું જ્ઞાન-દર્શન-ચારિત્ર સાથે ઐકય વર્ણવીને, “આત્મજ્ઞાનથી જ મોક્ષની પ્રાપ્તિ થાય છે. એ રીતે આત્મજ્ઞાનની સ્તુતિ કરીને, આત્મજ્ઞાનની પ્રાપ્તિ માટે અવશ્ય કરવા લાયક કષાયજય અને ઇદ્રિયજયને વર્ણવતાં, વિસ્તારથી કેધાદિ ચાર કષાય તથા ઇદ્રિનું સ્વરૂપ વર્ણવીને, ‘ઈદ્રિયો ઉપર વિજય મેળવવા માટે મનઃશુદ્ધિ અત્યંત જરૂરી છે, કારણ કે મનઃશદ્ધિ વિના ગમે તેટલાં તપ આદિ કરવામાં આવે તે પણ તે મેક્ષરૂપી ફળ આપી શકતાં નથી” એમ વર્ણવ્યું છે. મનની શુદ્ધિ માટે વેશ્યાશુદ્ધિ જરૂરી છે તે જણાવતાં લેગ્યાઓનું સ્વરૂપ વિસ્તારથી સમજાવ્યું છે. (પૃ. ૮૧૯–૮ર૬ માં ટિપ્પણમાં લેણ્યા સંબંધમાં પૂર્વાચાર્યોનાં વિવિધ મંતવ્ય વિસ્તારથી અમે આપ્યાં છે.) મનઃશુદ્ધિ માટે રાગ-દ્વેષ ઉપર વિજય મેળવવા અત્યંત જરૂરી છે એ સમજાવતાં, રાગ-દ્વેષનું ભયંકર સ્વરૂપ સમજાવ્યું છે. રાગ-દ્વેષ ઉપર વિજય મેળવવા માટે સમતા (સમભાવ) અત્યંત જરૂરી છે એ જણાવીને સમતાનો પ્રભાવ વર્ણવ્યા છે. સમતા પ્રાપ્ત કરવા માટે મમતા દૂર કરવી જોઈએ. તે માટે અનિત્ય, અશરણ આદિ બાર ભાવનાઓનું (અનુપ્રેક્ષાઓનું) વિસ્તારથી સ્વરૂપ વર્ણવતાં, તે
૧. ચાર કપાયેના વર્ણનમાં જે બ્લેક યોગશાસ્ત્ર મૂળ તથા ટીકામાં છે તે જ લગભગ બ્લેક ત્રિષષ્ટિશલાકાપુરૂષચરિતના ચોથા પર્વમાં ભિન્ન ભિન્ન તીર્થકર ભગવાનની દેશનામાં ગ્રંથકારે લઈ લીધા છે.
૨. બાર ભાવનાઓના વર્ણનમાં યોગશાસ્ત્ર મૂળ તથા ટીકામાં જે બ્લેકે આવેલા છે તે જ લગભગ બધા ક્ષેકે ત્રિષષ્ટિરાલાકાપુરૂષચરિતના બીજા-ત્રીજા-ચોથા પર્વમાં ભિન ભિન્ન તીર્થકર ભગવાનની દેનામાં શ્રી હેમચંદ્રસૂરિજી મહારાજે લઈ લીધા છે.
Jain Education Inter
Page #14
--------------------------------------------------------------------------
________________
સ્થાપાવૃત્તિહિત
યેાગશાસ્ત્રના
[ 9 ]
Jain Education Inte
પ્રસંગે ચાર ગતિનાં દુ:ખા, કર્માંના આશ્રવા, આશ્રવાને રોકવાના ઉપાયા, બાર પ્રકારના તપ, દશ પ્રકારના યતિધર્મ તથા ચૌદ રાજલેાકનું સ્વરૂપ ઘણા વિસ્તારથી સમજાવ્યું છે. તપ તથા યતિધર્મના નિરૂપણમાં તત્ત્વા સૂત્ર ઉપરની સિદ્ધસેનગણિવિરચિત વૃત્તિના ઘણા આધાર લેવામાં આવ્યા છે. લાકના નિરૂપણમાં (પૃ. ૯૦૭ -૯૪૧) વિસ્તારથી ક્ષેત્રસમાસ આવી જાય છે. ખાર ભાવનાઓ દ્વારા સમતા પ્રાપ્ત કરીને મેાક્ષના કારણભૂત આત્મજ્ઞાનની પ્રાપ્તિ માટે યાગીઓએ ધ્યાનના પ્રારંભ કરવા જોઇએ એમ જણાવીને જીવનમાં ધર્મ ધ્યાનની સિદ્ધિ માટે અત્યંત જરૂરી મૈત્રી આદિ ચાર ભાવનાએ વિસ્તારથી વર્ણવી છે. આ ચાર ભાવનાનુ વર્ણન જીવનમાં દરેકને અત્યંત માર્ગદર્શક બને તેવુ' છે. જીવનના મૌલિક ઘડતરમાં આ ચારે ય ભાવનાએ અત્યત જરૂરી છે. આ રીતે ધ્યાન માટે પદ્ધતિસર ભૂમિકા રચીને, તે માટે જરૂરી યાગાસનાનું વર્ણન ચાથા પ્રકાશના અતમાં આપેલુ છે.
અનેક ચેાગાસનાના વર્ણનમાં મહિષ પતંજલિએ રચેલા ચેાગસૂત્ર ઉપર વ્યાસે રચેલા ભાષ્ય ઉપર પૉંડિત વાચસ્પતિમિશ્ર રચેલી તત્ત્વવૈશારદી વ્યાખ્યાના ઘણા આધાર લેવામાં આવ્યા છે. તત્ત્વવૈશારદીના આ બધા પાઠ પૃ. ૯પ૬ ના ટિપ્પણમાં અમે આપેલા છે.
૧. કરૂણા ભાવનાના વર્ણ`નમાં આ. શ્રી હેમચંદ્રસૂરિજી મહારાજે માત્ર લુખ્ખી જ વાતો વન હિતોપદેશ-જાહાપેક્ઝાન્નાના-ડડશ્રય-વસ્ત્ર-મેષજ્ઞષિ તાનનુજીજ્ઞાસીસ [ કરૂણાનો ઉપદેશ પણ આપ્યા છે.
કરી નથી, પણ પસજ્જ [ાહાળ્યું] ૯પ૨ ૫, ૭] એમ કહીને સક્રિય
દ્વિતીય વિભાગની | પ્રસ્તાવન
Page #15
--------------------------------------------------------------------------
________________
દ્વિતીય
પ
મહર્ષિ પતંજલિએ, સંક્ષેપમાં દર્શાવેલાં કેગનાં આઠ અંગે ૧ યમ, ૨ નિયમ, ૩ આસન, ૪ પ્રાણયામ, ૫ પ્રત્યાહાર, ૬ ધારણા, ૭ ચાન, ૮ સમાધિ પૈકી ત્રણ અંગે યમ-નિયમ-આસનેનું વર્ણન પણ આ ચાર પ્રકાશમાં વિસ્તારથી, સૂકમતાથી તથા વિશદતાથી આવી જાય છે.
આ યોગશાસ્ત્રમાં અનેક વિષયનું પૂર્વાચાર્ય પ્રણીત ગ્રંથમાંથી દહન કરેલું છે છતાં વિષયના આયોજનમાં, તેના વિવેચનમાં, પૂર્વાચાર્યોના અનેક મતે હોય ત્યાં કયા મતને સ્વીકાર કરીને સ્થાન આપવું ઇત્યાદિ અનેક બાબતમાં આ. શ્રી હેમચંદ્રસૂરિજી મહારાજની સ્વતંત્ર પ્રતિભા સર્વત્ર પદે પદે જણાઈ આવે છે. ભાષામાં દૈવી પ્રાસાદિકતા તે સર્વત્ર ભરેલી છે જ.
કાલદ્રવ્યને સ્વતંત્ર છઠ્ઠ દ્રવ્ય માનવું કે જીવ, પુદ્ગલ, ધર્મ, અધર્મ, આકાશ આ પાંચ અસ્તિકાયના પર્યાય રૂપે સમજવું, આ બાબતમાં તાંબર ગ્રંથમાં પૂર્વાચાર્યોના જુદા જુદા અભિપ્રાયો છે. તત્ત્વાર્થસૂત્ર ઉપર ગંધહસ્તી આ. શ્રી સિદ્ધસેન ગણીએ રચેલી ટીકામાં (અધ્યાય ૪, સૂત્ર ૧૫, પૃ. ૨૯૦, અધ્યાય ૫, સૂત્ર ૨૨, પૃ. ૩૪૮, અધ્યાય ૫, સૂત્ર ૩૮-૩૯, પૃ. ૪૨૯ થી ૪૩૪) વિસ્તારથી આને ઉલેખ જોવા મળે છે. ત્યાં મુવવૃતરમાઇથળાવ સસ્ટમનુષ્યક્ષેત્ર થાવ સમય હો વર્તમrdia: (પૃ. ૨૮૯-૨૯૦) એમ જણાવ્યું છે. “ગા ૪- તાન્યાનુપરવ્યાપી હોસ્તિ સમય જ રા
एकत्वाच्च स कायो न भवति कायो हि समुदायः ॥१॥ આ રીતે કઈ પૂર્વગ્રંથકારને અભિપ્રાય પણ આ. શ્રી સિદ્ધસેનગણુએ પૃ૦ ૩૪૦ માં ટાંકો છે.
વિભાગની પ્રસ્તાવના
વૃત્તિ સહિત
ચાગશાના
[ ૮ ]
Jain Education Interie
For Private & Personal use only
Page #16
--------------------------------------------------------------------------
________________
પરંતુ દિગંબર ગ્રંથમાં કાલને આગુરૂપ માન્ય છે અને આ આસુ લેકાકાશના પ્રદેશ પ્રદેશે વિદ્યમાન છે, તેથી કાકાશના પ્રદેશ જેટલા કાલ આશુઓ છે, તેમ જણાવ્યું છે. દિગંબરાચાર્ય અકલંકદેવે રચેલા તત્વાર્થરાજવાર્તિકમાં જણાવ્યું છે કે
द्विविधः काल:-परमार्थकालः व्यबहाररूपश्चेति । तत्र परमार्थकालः वर्तनालिङ्गः गत्यादीनां धर्मादिवत् वर्तनाया उपकारकः । स किंस्वरूप इति चेत् ? उच्यते - यावन्तो लोकाकाशे प्रदेशाः तावन्तः कालाणवः परस्परं प्रति अबन्धाः एकैकस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनः मुख्योपचारप्रदेशकल्पनाऽभावान्निવાવા .......વિનાશદેવામાવાન્ નિયા...શ્રવદારા પરિણાનસિT: !.. તત્ર પરમાર્થ છે भूतादिव्यवहारो गौणः, व्यवहारकाले मुख्यः। [ 'तत्त्वार्थराजवार्तिक ५ । २२, पृ०४८२] આ૦ શ્રી હેમચંદ્રસૂરિજી મહારાજે તેમની સ્વતંત્ર પ્રતિભા પ્રમાણે ગશાસ્ત્રટીકામાં (પૃ. ૧૧૧) તથા
| ત્રિશષ્ટિશલાકાપુરૂષચરિતમાં (પૃ. ૩૭૩) આ મતને સ્વીકાર કરીને કાલદ્રવ્યનું સ્વરૂપ નીચે પ્રમાણે જણાવ્યું છેઃ
लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये ।
भावानां परिवर्ताय मुख्य कालः स उच्यते ॥ ५२ ॥ ૧. આ વાત તત્ત્વાર્થરાજવાર્તિકમાં અધ્યાય ૫ સૂત્ર ૩૯-૪૦ પૃ. ૫૦૧-૫૦૨ માં પણ પ્રકારાંતરે સ્પષ્ટ કરી છે. ૨. જુઓ પ્રથમ પ્રકાશના ૧૬ માં લેકની ટીકા. ૩. જુઓ ચેથા પર્વને ચેથા સર્ગમાં બ્લેક ૨૭૪-૭૫.
સ્વપજ્ઞવૃત્તિ સહિત
યોગશાસના.
_દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૯ ]
Jain Education Internal
Page #17
--------------------------------------------------------------------------
________________
પવૃત્તિ સહિત
યોગ
(દ્વિતીયુ વિભાગની પ્રસ્તાનના
-
શાસ્ત્રના
-
ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् ।
જ વ્યાવહારિક જાત જાતિમિરામતઃ | ૧૩ || આ૦ શ્રી હેમચંદ્રસૂરિજી મહારાજની આ પણ એક મોટી વિશેષતા છે કે પ્રસંગાનુપ્રસંગવશાત્ બીજી પણુ ઘણી ઘણી શાસ્ત્રીય વાતને એ કહી દે છે, જેથી એક ગ્રંથ વાંચતાં અનેક ગ્રંથનું જ્ઞાન સરળતાથી થઈ જાય છે. ઉદાહરણ તરીકે પ્રથમ પ્રકાશને ૧૬ મા શ્લેકની ટીકામાં (પૃ. ૧૦૭–૧૧૪) સમ્યક્ત્વના પ્રસંગમાં જીવવિચાર, નવતત્વ, કર્મગ્રંથની ઘણી ઘણી વાત કહી દીધી છે. ચોથા પ્રકાશના ૧૦૪ માં શ્લેકની ટીકામાં (પૃ. ૯૦૭-૯૪૧) લેકભાવનાના પ્રસંગમાં આ ક્ષેત્રસમાસ' ગ્રંથ રજુ કરી દીધું છે. અનેક ઐતિહાસિક ઉલ્લેખો પણ આમાં છે. ભિન્ન ભિન્ન પ્રસંગે આવી ઘણી ઘણી વાત આવે છે.
૧. ત્રિષષ્ટિશલાકાપુરૂષચરિતના બીજા પર્વના ત્રીજા સર્ગમાં (લેક ૪૭૦-૮૦૦) પરમાત્મા શ્રી અજિતનાથ ભગવાનની દેશનામાં પણ આ રીતે ક્ષેત્રસમાસ ગ્રંથ આપી દીધું છે.
૨. એગશાસ્ત્ર ટીકામાં પૃ૦ ૮૦ માં અંગારકા રકની વાતમાં અનિતૈો ઉલ્લેખ આવે છે. ત્રિષશિલાકાપુરૂષચરિતના પ્રથમ પર્વમાં ચોથા સર્ગમાં ૮૩૯ માં લે કમ તથા પરિશિષ્ટના બીજા સગમાં ૪૩૫ મા કલેકમાં પણ અનિતૈટને ઉલ્લેખ આ. શ્રી હેમચંદ્રસૂરિજી મહારાજે કર્યો છે. આ ઉલ્લેખ ઐતિહાસિક છે. આના ઉપર ભેગીલાલ જે. સાંડેસરાએ “જૈન આગમ સાહિત્યમાં ખનિજ તેલને ઉલ્લેખ” આ લેખ લખેલે છે. જુઓ ।ર્જર ગ્રંથરત્ન કાર્યાલય-અમદાવાદથી સન ૧૯૬૬ માં પ્રકાશિત ‘ઇતિહાસ અને સાહિત્ય” પૃ ૧૧૭ -૧૨૧ તથા જુએ Studies in Indian Literary History by P K Gode.
For Private & Personal use only
[ ૧૦ ]
-
-
-
-
-
Jain Education Inter
-
Page #18
--------------------------------------------------------------------------
________________
.
પ- વૃત્તિસહુત થાગશાસ્ત્રનો
આજથી લગભગ ૭૪ વર્ષ પૂર્વે કલકત્તાના Bibliothera Indica ગ્રંથમાળામાં collection of Oriental Worksમાં Asiatic Society of Bengal, Calcutta તરફથી શાસ્ત્રવિશારદ જૈનાચાર્ય પૂ. શ્રી વિજય ધમસુરિજી મહારાજની દેખરેખ નીચે સટીક યેગશાસ્ત્રનું ઘણા જ પરિશ્રમપૂર્વક સંશોધન-સંપાદન થઈને પ્રકાશન શરૂ થયું હતું. તેને ૧ લે અંશ (Fasciculus 1) No. 1181 રૂપે ઈસ્વીસન ૧૯૦૭માં પ્રકાશિત થયો હતે. તે પછી એક પછી એક નાના નાના અંશે ઈસવી સન ૧૯૦૯, ૧૯૧૦, ૧૯૧૬, ૧૯૧૮ માં પ્રકાશિત થયા. હતા. છેવટે છ અંશ૧ (Fasciculas 6) No. 1444 રૂપે (પૃ. ૭૯૩ થી ૮૮૮) ઈસ્વીસન ૧૯૨૧ માં પ્રકાશિત 18 થયો હતે. આ બધા અંશમાં પહેલા પ્રકાશથી માંડીને ચોથા પ્રકાશના ૧૦૫ મા શ્લોકની ટીકાને પ્રારંભ કેટલેક ભાગ જ પ્રકાશિત થયો છે. તે પછી આગળ ભાગ ત્યાંથી પ્રકાશિત થયાનું જાણવામાં આવ્યું નથી. દ્વિતીય પણ ત્યાર પછી ઈસ્વીસન ૧૯૨૬માં (વિક્રમસંવત્ ૧૯૮૨ માં) આ. શ્રી વિજય ધર્મસૂરિજી મહારાજની દેખરેખ
વિભાગની
પ્રસ્તાવતા નીચે તૈયાર થયેલા સટીક યોગશાસ્ત્રનું સંપૂર્ણ પ્રકાશન ભાવનગરની જૈનધર્મ પ્રસારક સભા તરફથી થયું છે. આ બંને પૂર્વ મુદ્રિત ગ્રંથની અમે મુળ એવી સંજ્ઞા રાખી છે.
પરંતુ તે પછી તે યોગશાસ્ત્રની તાડપત્ર ઉપર લખેલી ઘણી પ્રાચીન પ્રતિએ પ્રકાશમાં આવી છે. તેને
૧. આ છો અંશ પૃ૦ ૭૯૩ માં ચોથા પ્રકાશના ૨૨ મા શ્લેકની ટીકાના (અમારા પ્રકાશનમાં પૃ૦ ૮૦૪-પં. ૨ ) ૪૬૪નાથ grછીનવઃ થી શરૂ થાય છે અને પૃ૦ ૮૮૮ માં લેવં મનુષ્યોzત્રો વાતં પૂર્ણાનં ૪ મવતિ | સદાતિ (અમારા પ્રકાશનમાં પૃ૦ ૯૧૩ પં. ૨, ૩) આ પાઠ પાસે સમાપ્ત થાય છે.
[ ૧૧ ]
Jain Education Inter
Page #19
--------------------------------------------------------------------------
________________
-
-
પણવૃત્તિ સહિત
ઉપયોગ કરીને મુ૦માં રહી ગયેલા ઘણું ઘણું અશુદ્ધ પાઠોને શુદ્ધ કરીને આ સંકરણુમાં અમે આપ્યાં છે. અને મુદ્રમાં છપાયેલે અશુદ્ધ પાઠ ટિપ્પણુમાં મુળ એવા સંકેતથી અમે દર્શાવ્યો છે. મુહમાં છપાયેલે તદ્દન અશુદ્ધ પાઠ પણ અમે ટિપ્પણમાં એટલા માટે જ જણાવ્યું છે કે વાચકોને ખ્યાલ આવે કે આ સ્થળે મુ૦માં કે પાઠ છપાયેલું હતું. ત્રણ પ્રકાશ સુધી જ મૂ૦માં છપાયેલા અશુદ્ધ પાઠ અમે ટિપ્પણુમાં દર્શાવ્યા છે. ચાથા પ્રકાશથી તે આવા ખોટા પાઠોને અમે ટિપૂણેમાં ખાસ નેધ્યા પણ નથી. માત્ર મુળ સંકેતથી જે જે પાઠ અમે ટિપ્પણુમાં દર્શાવ્યા છે તે મોટા ભાગે અશુદ્ધ પાઠો છે.
અશુદ્ધ પાઠનું અનેક રીતે નિર્માણ થતું હોય છે. લેખકની અસાવધાનીથી ઘણી વાર અશુદ્ધ પાઠો લખાઈ જાય છે. કેટલીક વાર લખતાં લખતાં પાઠો પડી જતા હોય છે. કેટલીક વાર આધારભૂત આદર્શોમાં લખેલા અક્ષરેને મરડ અથવા અર્થ ન સમજી શકવાથી પણ લેખકોના હાથે અશુદ્ધ પાઠો લખાતા હોય છે. એટલે અનેક હસ્તલિખિત પ્રતિએને સામે રાખીને જુદા જુદા પાઠભેદમાંથી શુદ્ધ પાઠ શેધી કાઢીને નક્કી કરવાના હોય છે. શુદ્ધ પાઠ નક્કી કરતી વખતે અર્થસંગતિ, લિપિસાદશ્ય, વ્યાકરણના નિયમે, અન્ય
૧. પૃ૦ ૪૮ પં. ૧ માં શ, પ્રતિમાં નતાત્તિના ઘરે રામશિર પાઠ છે. અહીં મુ. (૫૦ ૧૫ શ્લોક ૧૯)માં રે પાઠ છપાયેલો છે. અહીં પ્રાદે ને અશુદ્ધ સમજીને પરોક્ષ ભૂતકાળનું રે ૨૫ બનાવી દેવામાં આવ્યું છે. પણ અર્થની દૃષ્ટિએ એ અહીં અસંગત છે, પગના અગ્રભાગને પાત્ર કહેવામાં આવે છે, “ પ્રભુના પગના અગ્રભાગમાં રહેલું ચક્રનું ચિહ્ન નમન કરનારાઓનાં દુ:ખેને છેવા માટે છે ' એવી ગ્રંથકારે ઉપેક્ષા કરી છે.
દ્વિતીયુ વિભાગની પ્રસ્તાવના
થાગ
શાસ્ત્રના
I[ ૧૨ ]
Jain Education Intem
Page #20
--------------------------------------------------------------------------
________________
ગ્રંથમાં મળતા ઉલ્લેખ તથા પૂર્વાપરસંગતિ વગેરે વગેરે ઘણી ઘણી વાતો ધ્યાનમાં રાખવાની હોય છે.
કેટલીક વાર એવું પણ બને છે કે હસ્તલિખિતમાં તદ્દન શુદ્ધ પાઠ હોય છતાં સંપાદક તેને અર્થ બરાબર ન સમજી શકવાથી શુદ્ધપાઠાના સ્થાને પિતાની ક૯૫ના પ્રમાણે અશુદ્ધ પાઠો કરી દેતા હોય છે. આવા અમને અનેક અનુભવ સંશોધનક્ષેત્રમાં થયા છે. ઉદાહરણ તરીકે –
પૃ૦ ૬ ૫. ૬ માં બધી હસ્તલિખિત પ્રતિઓમાં તમvસ્તાવિત પાઠ છે. ત્યાં મુઠ (પૃ. ૨)માં નમઃ પુરતાલુદ્રિતાથ પાઠ છપાયેલ છે. તે અને ન હસ્તલિખિતમાં લગભગ સરખા લખાય છે. એટલે તમને બદલે
૧. મન નિriri...આ પાંચ ગાથાની સજઝાય જૈન સંધમાં અત્યંત પ્રચલિત છે. આમાં ૫ઠ અશુદ્ધ છે એવી ભાગ્યે જ કેઇને કલ્પના પણ આવે. પરંતુ મકનદ, જિદ, ઘાદ આ પદોની, આગળ આવતા હો સાથે કોઈ જ સંગતિ નથી. હકીકતમાં આ પાંચે ય ગાથાઓ આ. શ્રી હરિભદ્રસૂરિવિરચિત સંધપ્રકરણમાં શ્રાવકધર્માધિકારમાં છે. ( પાંચમી ગાથાના ઉત્તરાર્ધમાં માત્ર પાઠભેદ છે.)
मन जिणाणमाण मिच्छ परिहरइ धरइ सम्मत्तं । छविहआवस्सयम्मि उज्जुत्तो होइ पादिवसं ॥
આ પ્રમાણે પાઠ જોઇને અમને આશ્ચર્ય સાથે અતિઆનંદ થશે. આ પાઠ શુદ્ધ અને પૂર્વાપરસંગત છે. હસ્તલિખિત આદર્શોમાં ૬ અને ૪ અમુક રીતે સરખા લખાય છે, તેથી મન વગેરેમાં કોઈ સમયે કઈ કે ૬ ના સ્થાને દ વાંએ કે લખે હશે તેમાંથી મનદ, દિ તથા બાદ આ અશુદ્ધ પાઠ શરૂ થઈ ગયે હશે એમ લાગે છે. આ અશુદ્ધ પાઠ આજે જૈન સંધમાં સંપૂર્ણ રીતે પ્રચલિત થઈ ગયું છે.
વસતિ
ફ, દ્વિતીય
રાસના
વિભાગની પ્રસ્તાવના
[ ૧૭ ]
Jain Education Intematon
Page #21
--------------------------------------------------------------------------
________________
. પણવૃત્તિસહિત
યોગ
શાજના
નમઃ વાંચવાથી, નમઃ પાઠની સંગતિ કરવા માટે પૂરતા ને બદલે પુરતા એમ પાઠ સુધારવામાં આવ્યો છે. ઉપનિષદ, ભક્તામરસ્તેત્ર, વીતરાગસ્તોત્ર વગેરે અનેક ગ્રંથમાં પરમાત્માનું તમઃ પૂરતાર્ એવું વર્ણન આવે છે. એટલે અહી તમારતા આ હસ્તલિખિત પાઠ સાચે હોવા છતાં તેને બદલીને નમઃ પુરસતાન છાપવામાં આવ્યા છે.
પૃ૦ પર પં. ૯માં વઘુપુર્નજન્નારે રેવનો જથોમુવઃ પાઠ બધી હસ્તલિખિત પ્રતિઓમાં છે. અહીં મુળ (પૃ. ૧૭ ૦ ૩૬ )માં રેઢો પાઠ છપાયેલા છે. પરંતુ અહીં વસ્ત્ર ઉછાળવાની કોઈ વાત જ નથી. “વસ્ત્ર, ભીંજાય તે રીતે મેએ મંડપના દ્વારમાં (ઝરમર ઝરમર ) વૃષ્ટિ કરી” એ તેને અર્થ છે. વેસ્ટરોપં શબ્દ કેવી રીતે વ્યાકરણના આધારે બને છે તે અમે ટિપ્પણમાં દર્શાવ્યું છે.
પૃ૦ ૧૩૫ પં. ૧૨ માં બધી હસ્તલિખિત પ્રતિઓમાં બારમyવોનુ પાઠ છે. હસ્તલિખતમાં ૧ અને ૨ લગભગ સરખા લખાય છે. એટલે અહીં જયો પાઠ માનીને પછી તેમાંથી સુધારીને ગરમાવવાનુes' પાઠ મુ. (પૃ. ૪૬)માં છાપવામાં આવેલ છે. ખરેખર તે, પોતાની તથા પરની વયને-ઉંમરને અનુરૂપ સંબંધ જોડીને જે ભિક્ષા લેવામાં આવે તેને પૂર્વ મંતવપિve કહેવામાં આવે છે, આ વાત ટિપ્પણીમાં પિંડનિર્યક્તિને પાઠ આપીને પણ અમે સ્પષ્ટ કરી છે; એટલે મરવાનુag' નહીં પણ બાહ્મપરાયોનુws પાઠ જ અહી સાચો પાઠ છે.
પૃ૦ ૧૫૯ ૫. ૧૨ માં દુર્યોધનો ક્યાં જ બધી હસ્તલિખિત પ્રતિઓમાં પાઠ છે. છતાં મુ. (પૃ૦ પ૬) માં ના ચાર્જશે જ એવો પાઠ છપાયેલું છે. આ પાઠ તન અસંગત છે. “પરસ્ત્રી પાછી ન આપવાથી રાવણ
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૧૮ ]
Jain Education Internatio
ww.jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
હેપ* વૃત્તિસહિત - ગ
શાસન [ ૧૫ ]
નાશ પામ્યો અને રાજ્યમાંથી પાંડવોને છેડો પણ ભાગ ન આપવાથી દુર્યોધન નાશ પામ્યો’ આ તેને સાચે અર્થ છે. અને આ બધા જ પાઠ આ. શ્રી હેમચંદ્રસૂરિજી મહારાજે ચાણકયના અર્થશાસ્ત્રમાંથી ચા એવા ઉલ્લેખથી ઉદૂધૂત કરેલ છે. ચાણક્યના અર્થશાસ્ત્રમાં (કૌટિલીય અર્થશાસ્ત્રમાં) પણ જાશે એ જ પાઠ છે, એ અમે તપાસી જોયું છે.
પ્ર૭ પ૭૬ પં. ૫ માં ફૂગ વળીયાર, વાત્સચેં રાતાં નળીચમ્ એવો પાઠ બધી જ હસ્તલિખિત પ્રતિએમાં છે. પરંતુ આ સ્થળે મુવ (પૃ. ૨૦૯)માં દૂરળ ન રળીયાઃ એવો પાઠ છપાયેલે છે. ખરેખર આ ! સ્થળે ટૂળ વળિયા, વત્સત્યં વાણાં શાળા” એમ લખીને ભગવાન હેમચંદ્રાચાર્યે માનસશાસ્ત્ર અને ધર્મ
Iક, દ્વિતીય શાસ્ત્રની અજોડ વિદ્વત્તાને આપણને પરિચય કરાવ્યો છે.
વિભાગની
I પ્રસ્તાવના પ્ર૦ ૭૨૦ ૫. ૬ માં જોવાહનાં પાઠ બધી જ હસ્તલિખિત પ્રતિમાં છે, પણ ગુo (પૃ. ૨૫૬)માં આ સ્થળે રોજગાઉનાં પાઠ છપાયેલું છે. અહીં સંપૂર્ણ પાઠ આ પ્રમાણે છે–
यत तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते तस्यामेव तापिकायां तेनैव घतेन द्वितीयं उतीय च खाद्यकादि विकृतिः, ततः परं पक्वान्नानि अयोगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते ।
ઘી આદિથી ભરેલી તાવડીમાં ચલાચલ ખાજા વગેરે તળવામાં આવે પછી તે જ તાવડીમાં નવું ઘી પૂર્યા ૧. “તાર-ચઢાવસ-garuત-વાવ-ઘનાઘન-ઘાટૂઢ વા” [૪--૨૩]-
સિનાનુજાતનમ્ |
Jain Education Internal
wwjainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
સ્ત્રાજ્ઞવ્રુત્તિસહિત ચાગગામના
Jain Education Intem
વિના તે જ ઘીથી ખીજું અને ત્રીજી (ખીજી અને ત્રીજી વાર) ખાજુ આદિ તળવામાં આવે ત્યાં સુધી વિગઈ કહેવાય છે, પણ તે પછી જે પકવાના તળવામાં આવે તે ગોગાદિનાં= યાગવહન ન કરતા હાય તેમને નીવીના પચ્ચક્ખાણમાં પણ કલ્પે છે.
પરંતુ અત્યારે ચાલુ પ્રણાલિકા એવી છે કે ચેાગવહન કરનારા સાધુ, ત્રણ ઘાણુ પછીનું નિવીયાતું ચેાગમાં કલ્પ્ય છે એમ સમજીને સારી રીતે વાપરે છે. શ્રાવકાનાં ઉપાધાન પણ નમસ્કાર મહામંત્ર આદિ સૂત્રોના યાગવહન રૂપ જ છે, એટલે ઉપધાન કરનારા શ્રાવકો પણ ત્રણ ઘાણ પછી તળેલા પકવાનને સારી રીતે વાપરે છૅ, અને અયાગવાહી (છૂટી નીવી કરનારા) સાધુ કે શ્રાવકે ત્રણ ઘાણ પછી તળેલુ. પકવાન તેમને માટે અકલ્પ્ય છે એમ સમજીને લેતા નથી. આ રીતે શાસ્ત્રમાં વધુ વેલી વાતથી ઉલટી જ પ્રણાલિકા અત્યારે ચાલી રહી છે. અમને લાગે છે કે આ જાતની વર્તમાન પ્રણાલિકા જોઇને સપાદકાએ આયોગનાં પાઠમાં ને અશુદ્ધ સમજીને કાઢી નાખીને ચોપાતિનાં પાડ છાપ્યા છે.
શરૂઆતમાં અમે પણ જ્યારે અયોવાહિનાં પાઠ એક હસ્તલિખિત પ્રતિમાં વાંચ્યા ત્યારે અમને લાગ્યું અશુદ્ધ પાઠ હશે. એટલે બીજી હસ્તલિખિત પ્રતિમાં જોયુ તે તેમાં પણ ગોવાદિનાં પાઠ હતા.
હતુ કે
૨. એ પણ સ`ભવ છે કે કોઈક હસ્તલિખિત પ્રતિમાં કોઈ વાચકે પોતાની કલ્પનાથી ચોળાદ્દિનાં પાઠ કર્યા હાય અને તેવી પ્રતિના સ’પાદકોએ અહી આધાર લીધો હોય. અજ્ઞોશ એવા પ્રાકૃત પાઠમાં પણ એ જ્ઞોશ એવા ખાટા પદચ્છેદ સપાદકોએ જ કર્યાં છે.
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૧૬ ]
Page #24
--------------------------------------------------------------------------
________________
સ્થાપાવૃત્તિસહિત ચાગ
શાસ્ત્રના
[ ૧૭ ]
Jain Education Internat
અમને વિચાર આવ્યા કે એક પ્રતિના લેખક પ્રમાદથી ચોળવદનાં ને બદલે અયોવવાાિં લખી નાખે એવુ અને, પણ બધી જ જુદી જુદી પ્રતિ લખનારા જુદા જુદા ગામના બધા લેખકે ગોવાાિં લખી દે એ ન અને. એટલે આ અંગે ખરેખર હકીકત શી છે એની અમે તપાસ કરવા માંડી તેા જાણવામાં આવ્યું કે આ વિષયનુ વર્ણન જેમાં આવે છે તે આવશ્યકચૂર્ણિ, આવશ્યકહારિભદ્રીવૃત્તિ, પચવસ્તુક, પ‘ચવસ્તુકની આ૦ શ્રી અભયદેવસૂરિવિરચિત ટીકા, આ॰ શ્રી સિદ્ધસેનસૂરિવિરચિત પ્રવચનસારાદ્વારવૃત્તિ, યોગશાસ્ત્ર આદિ ગ્રંથાને આધારે વિક્રમ સવત્ ૧૭૩૧ માં ઉપાધ્યાયશ્રી માનવિજયજીએ રચેલી ધર્મસ’ગ્રહવૃત્તિ આદિ સર્વ ગ્રન્થામાં ગોળવાદનાં એવા જ પાડે છે. એટલે યાવહિનાં પાઠ જ સાચા છે, એ વિષે અમને કશે જ સřહ રહ્યો નહિ. આ આવશ્યકણિ આદિ ગ્રંથોના બધા પાઠો એકત્ર કરીને રૃ. ૭૨૦ તથા ૭૨૧ ના ટિપ્પણમાં અમે આપ્યા છે. તે વાંચીને વાચકા સ્વય' ખાત્રી કરી લે.
દેવચંદભાઈ લાલચંદભાઈ પુસ્તાદ્વાર ક્રૂ'ડ (સુરત)થી પ્રકાશિત થયેલી પ્રવચનસારાહારવૃત્તિમાં જે કે ચોળાદિનાં પાઠ છપાયેલા છે, તે પણ તેની પ્રાચીન હસ્તલિખિત પ્રતિમાં અયોગદિનાં પાઠ જ છે. આ વાત પિડવાડાની ભારતીય પ્રાચ્યતત્ત્વપ્રકાશન સમિતિએ હમણાં પ્રકાશિત કરેલા સટીક પ્રવચનસારોદ્ધારના સપાદક મુનિશ્રી મુનિચંદ્રવિજયજીએ (પૃ. ૧૪૦માં) તેના ટિપ્પણમાં સ્પષ્ટ જણાવી છે.
આચાર્યશ્રી ભાવદેવસૂરિએ પ્રાકૃત ભાષામાં રચેલા યતિદિનચર્યા નામના ૧૫૪ ગાથાના એક ગ્રંથ છે. તેની છેલ્લી ગાથા (પૃ૦૯૦ માં ) આ પ્રમાણે છે—
પ
દ્વિતીય વિભાગની પ્રસ્તાવના
Page #25
--------------------------------------------------------------------------
________________
કવર
सिरिकालयसूरीणं वंमुम्भवभावदेवसूरीहि । संकलिया दिणचरिया एसा थोवमइजइजोग्गा ॥ १५४ ॥
*
વેપાવૃત્તિ સહિત)
| દ્વિતીયું વિભાગની પ્રસ્તાવના
રોગ
શાસ્ત્રના
આ ગાથાને આધારે આના કર્તા આ. શ્રી ભાવદેવસૂરિ કાલકાચાર્યના વંશમાં થયેલા છે, એ નિશ્ચિત છે. આ ભાગદેવસૂરિએ શ્રી પાર્શ્વનાથચરિત્રની રચના વિક્રમ સંવત્ ૧૨૧૪ માં કરી છે. બૃહથ્રિપનિકામાં પણ તેને રચના સમય વિક્રમ સંવત્ ૧૨૧૪ જણાવેલ છે. એટલે યતિદિનચર્યાની રચના પણ તે આસપાસની ગણાય, આના ઉપર પ્રતિસાગરસૂરિએ ટીકા રચેલી છે. આગામે દ્ધારક પૂ. આ. શ્રી સાગરાનંદસૂરિજી મહારાજના હાથે સંપાદિત થયેલે સટીક યતિદિનચર્યા ગ્રંથ રતલામની શ્રી અષભદેવજી કેશરીમલજી પેઢી તરફથી વિ. સં. ૧૯૯૩ માં પ્રકાશિત થયેલ છે. મહિસાગરસૂરિ કયારે થયા તેની અમને કશી ખબર નથી, પરંતુ ૧૯મી ગાથાની વ્યાખ્યામાં (પૃ. ૧૯ માં) બાદ ૨ એમ કહીને સજીવ મુક્યતે : સ મોજો. | આ યેગશાસ્ત્રને ( રૂ/) શ્લોક તેમણે ઉધૂત કર્યો છે, એટલે હેમચંદ્રસૂરિજી મહારાજ પછી તે થયા છે એ ચોક્કસ છે. વળી ટીકાના પ્રારંભમાં નીચે પ્રમાણે બે લેકે છે.
[ ૧૮ ]
********
यत्राभृद् गणभृत् प्रभावनिधिभत् केशी प्रदेशीलसत्सत्सम्यक्त्वगुणाप्तिपदकृत स्वर्गसिंयच्छकः । तस्यैतद दिनकृत्यमेतदखि गच्छस्य चान्यस्य च व्याख्यां बोधिनिबन्धन गणिवरस्याहं नये सूत्रतः ॥३॥
SABHA
Jain Education Internation
ww.jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
ગથાર થતપુર્યા તવાન શ્રી માવવાવરા
सुकरां तनुते रम्यां मतिसागर एष तद्वर्ती(तद्वृत्तिम् ? ) ॥ ४ ॥ આ શ્લેક ઉપરથી આ. શ્રી મતિસાગરસૂરિ કેશિગણધરની પરંપરામાં થયા હોય તેમ લાગે છે, એટલે તેઓ પોતાને પાર્શ્વનાથસંતાનીય કહેવરાવતા હશે તેમ લાગે છે. યતિદિનચર્યાની મતિસાગરસૂરિવિરચિત ટીકામાં (પૃ. ૧૯-૨૦ માં) આ જાતને નીચે પ્રમાણેને પાઠ છપાયેલે છે –
'अअगाहिमम् ' आगाहेन स्नेहबोलनेन निवृत्तमवगाहिमं पक्वान्नम् , पाक दिमः (भावादिमः-सिद्धहेम० ६-४-२१) पक्वान्नमिति रूढम्, स्नेहपूर्णायां तापिकायामन्यस्नेहाक्षेपे यावञ्चलाचलं खाधकादि त्रिः पच्यते तावद् विकृतिः, ततः परं पक्वान्नानि योगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ने, तानि तु निर्विकृतिप्रत्याख्यानेऽपि आगाढकरणे कल्यन्ते । अथ एकेनैव पूपकेनापि तापिका पूर्यते तदा द्वयमपि कल्पते इति वृद्धसमाचारी।
સુપ.
વૃત્તિ સહિત યેગશાના
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૧૮ ]
અહીં યોજવાદિનાં પાઠ છપાયેલું છે. પરંતુ તેની પ્રાચીન હસ્તલિખિત પ્રતિઓમાં જેવું જોઈએ. સંભવ છે કે પ્રાચીન હસ્તલિખિત પ્રતિઓમાં અચાવાદિનાં પાઠ હોય અને પાછળથી વાંચનારાઓએ તેમાંથી 1 કાઢી નાખીને ચોળવાહિનાં પાઠ બનાવી દીધું હોય. રાધનપુરના ભંડારમાં અમે યેગશાસ્ત્રની ટીકાની હસ્તલિખિત પ્રતિ
Jain Education Intemat
Page #27
--------------------------------------------------------------------------
________________
SSCASSEROLOC**
દ્વિતીય
જોઈ હતી. તેમાં થોળદિનાં પાઠ સ્પષ્ટ હોવા છતાં પણ વર્તમાન પ્રણાલિકા પ્રમાણે યોગવાહિએ ત્રણ ઘાણ પછીનું ક૯પ્ય છે” એમ સમજી છૂટથી વાપરે છે, તેથી કંઈક અર્વાચીન વાચકે ન ઉપર છેક લગાવીને (હડતાલ લગાવીને) ચાહનાં પાઠ બનાવી દીધું છે આ અમે નજરે જોયું છે. અમને તપાસ કરતાં વિક્રમ સંવત્ ૧૯૫૦ આસપાસ લખાયેલી યતિદિનચર્યાની ટીકાની બે હસ્તલિખિત પ્રતિઓ જ મળી છે, તેમાં તે ચોરવદિનાં પાઠ જ છે. પરંતુ યતિદિનચર્યાની ટીકાની પ્રાચીન હસ્તલિખિત પ્રતિ મળે તે જ ટીકાકાર મતિસાગરસૂરિજીને ક પાઠ ખરેખર ઈષ્ટ છે તેને સંપૂર્ણ નિર્ણય કરી શકાય.
બીજી પણ એક શક્યતા છે કે “ગવાહિએને ત્રણ ઘાણ પછીનું નીવીમાં કપ્ય છે” એ જાતની પરંપરા શરૂ થયા પછી જે મતિસાગરસૂરિજી થયા હોય તે ગોવાદિનાં પાઠ એ પોતે પણ લખે તે સમજી શકાય છે.
તેથી યતિદિનચર્યાની ટીકાના પઠના જ આધારે, વર્તમાન પ્રણાલિકાને પ્રાચીન શાસ્ત્રસિદ્ધ પ્રમાણિત કહી શકાય નહિ, કારણ કે આપણી પાસે આવશ્યકચૂર્ણિથી માંડીને ધર્મ સંગ્રહ સુધીના બધા જ ગ્રંથમાં અયોજવાનાં પાઠ જ મળે છે.
કર્મગ્રંથ આદિ વિવિધ ગ્રંથના રચયિતા પ્રસિદ્ધ આચાર્યશ્રી દેવેન્દ્રસૂરિએ વિરચિત પ્રત્યાખ્યાનભાષ્યમાં નિવિકૃતિક પદાર્થો વિષે વિરતારથી વિચારણા કરેલી છે. આ ભાગ ઉપર વિક્રમની પંદરમી શતાબ્દીના પ્રસિદ્ધ આચાર્યશ્રી સેમસુંદરસૂરિએ અવસૂરિ રચેલી છે. અવચૂરિસહિત ત્રણ ભાગ જેન આત્માનંદ સભા-ભાવનગરથી
વિભાગની પ્રસ્તાવના
વેપાવૃત્તિ સહિત
યોગશાસ્ત્રના
RI [ ૨૦]
Jain Education Internatic
Page #28
--------------------------------------------------------------------------
________________
स्वासવૃત્તિ સહિત योगશાસ્ત્રના
વિક્રમ સંવત ૧૯૬૯ માં પ્રકાશિત થયાં છે. તેમાં નીચે મુજબ અવચૂરિસહિત ભાષ્ય ગાથાઓ છે.
पक्वान्ननिर्विकृतिकान्याह-- पूरियतवपूया बीअपूअ तन्नेह तुरियघाणाई ।
गुलहाणी जललप्पसि ॥ पंचमो पुत्तिकयपुओ ॥ ३५ ।। प्रक्षिप्तघृतादिके तापके एकेनैव पृपकेन सकले पूरिते द्वितीयपूपकादिस्तत्र प्रक्षिप्तो निर्विकृतिकमेव १। तथा त्रयाणां घाणानामुपरि अक्षिप्तापरघृतं यत्तेनैव पतेन पक्वं तच्च २ । तथा गुडधानिका ३ । तथा समुत्सारिते मुकुमारिकादौ पश्चाद्वरितघृतादिखरण्टितायां तापिकायां जलेन मिद्धा लपनश्रीः, ''लहिंगटउ' इत्यर्थः ४ । स्नेहदिग्धतापिकायां परिपक्वः पोतकृतः पूपः पञ्चमं विकृतिगतम् ५। अथ निर्विकृतिकान्याश्रित्य साम्प्रतिकगच्छसामाचारीगतः प्रसङ्गगतो योगेषु कल्प्याकल्प्यविभागो लिख्यते-लहुचुई( लहुबई-पाठान्तरे)-पूपिकापोतकृतपूपक-वेष्टिका-तदिनकृतकरम्भ-घोलादिफूलवघारित( तं-पाठान्तरे)-पूरणवगारिका पटीरडी तक्रादि च कस्मिन्नपि योगेन कल्पन्ते । लहिंगटउं-प्रलेप-ठुआरिआ-गुलवाणी-वगारक-वडी-घारडी-साज्यपक्वक्षारी-सेवई-वघारितचणकादीनि श्री उत्तराध्ययनयोगेषु श्री आचाराङ्गमध्यगतसप्तकाध्ययनेषु चमरोदशकानुज्ञां
૧ અહીં વર્ણવેલાં ઘણાં ખાદ્ય પદાર્થોનાં નામે આજે પણ ભારવાડમાં પ્રચલિત છે.
વિભાગી
Ligda પ્રસ્તાવના
[२१]
Jain Education Interation
W
w.janelibrary.org
Page #29
--------------------------------------------------------------------------
________________
स्वोपज्ञવૃત્તિસહિત
योग
શાસ્ત્રના
Jain Education Inter
यावत् श्री भगवतीयोऽपि न कल्पन्ते । एतैः स्पृष्टमन्यदपि चायुक्तपानके पुढोगरी - फूकरडउं (फूड-पाठान्तरे ) ऊकलघउं - वासीकरम्भ-तिलवट्टि - कुलरि-निर्विकृ तिकमोदक- खण्डा- वरसोला - वासीगुडपाक - काकरियांअनुत्कालितेक्षुरस - दिनत्रयावधिप्रसूतगोदुग्धादिवलही अङ्गारादुतार्याज्यादिना मिश्रिता पाश्चात्यदिनपक्वा तिलवट्टिः गुडाद्यमिश्रिततद्दिनकृत तिळपटल चेत्यादीनि श्री आवश्यक - दशवैका लिकोत्तराध्ययनादिसर्व योगेषु प्रायः कल्पन्ते । इति प्रसङ्गागतमुक्तम् । निर्विकृतिकप्रकारं सामान्यत आह
दव्या विगई विगड़गयं पुणो तेण तं हयं दव्त्रं । उate तत्तम्मिय उदन्वं इमं चन्ने || ३७ ||
द्रव्यैः कलम - शालितण्डुलादिभिर्हता भिन्ना सती विकृतिः क्षीरादिका विकृतिगतमित्युच्यते, तेन पुनः कारणेन तण्डुलादिहतं तत् क्षीरादिकं द्रव्यमेव' । तथा पाकभाजनात् सुकुमारिकादावुद्धृते सति पश्चादुद्वरितं यत् घृतादि तस्मिन् चुल्लीत उत्तारिते शीते च जाते यदि कणिकादि प्रक्षिप्यते तदेव विकृतिगतमु-कृष्टद्रव्यमिदं चाहुरन्ये । अत्र पाठान्तरम् - " दव्वहया विगइगयं विगई पुण तीइ तं हयं दव्वं । उद्ध० उक्कि० । " तत्रेयं
I
૧. અમદાવાદમાં લાલભાઇ દલપતભાઇ ભારતીય સરકૃતિ વિદ્યામંદિરમાં વિદ્યમાન એક પ્રાચીન પ્રતિમાં (ન. ૯૯૫) ११ मा पत्र द्रव्यमेव पछी 'न विकृतिगतम् ' येभ डाभी माना डांसियामां (Marjin भां) अठडे पाणथी उमेयु छे.
દ્વિતીય વિભાગની
પ્રસ્તાવના
[२२]
Page #30
--------------------------------------------------------------------------
________________
Best
स्थापन વૃત્તિ સહિત योगશાસ્ત્રના
व्याख्या-द्रव्यहता विकृतिविकृतिगतं स्यात, क्षीरान्नवत् । विकृतिः पुनर्भवति तया विकृत्या तद् द्रव्यं हतं सत्, मोदकवत् । उद्धृते घाणत्रिकोपरि तस्मिन् तप्ते घृते यत् पच्यते तत् पूगादिकं विकृतिगतम् । अन्ये तु नामान्तरम् 'उत्कृष्टद्रव्यम्' इत्याहुः ॥ ३७
विगइगया १ संसट्ठा २ उत्तमदव्या य ३ निव्वगइयंनि ।
कारणजायं मुत्तुं कप्पंति न भुत्तुं जं वुतं ॥ ३९ ॥ पूर्वोक्तानि विकृतिगतानि निर्विकृतिक नीत्यर्थः १, संसृष्टानि २, उत्तमद्रव्याणि च ३निर्विकृतिप्रत्याख्याने कारणजातं विशेषवातादिपुष्टालम्बनं मुक्त्वा भोक्तन कल्पन्ते, यदुक्तं निशीथभाष्ये ॥ ३९ ॥ तद्गतामेव गाथामाह
विगई विगईभीओ विगइगयं जो उ मुंजए साहू ।
विगई विगइसहावा विगई विगई बला नेइ ॥ ४०॥ (पृ. ६४-६७) અહીં આ. શ્રી દેવેન્દ્રસૂરિજી મહારાજે ત્રણ ઘાણ પછી તળેલાને વિકતિગત અથવા અન્યમતે ઉત્કૃષ્ટ દ્રવ્ય કહ્યું છે અને વિકૃતગત તથા ઉત્કૃષ્ટ દ્રવ્યને નિવીના પચ્ચકખાણમાં વિશેષ કારણ વિના લેવાને નિષેધ ध्यो छे.
[२३]
દ્વિતીય, વિભાગની પ્રસ્તાવના
Ji
Jain Education Internat
Page #31
--------------------------------------------------------------------------
________________
પાવૃત્તિ સહિત
યોગશાસ્ત્રના
નવાંગીવૃત્તિકાર શ્રી અભયદેવસૂરિ મહારાજે વિક્રમ સંવત ૧૧૨૦ માં રચેલી સ્થાનાંગવૃત્તિમાં વિગઈ છે. એનું સ્વરૂપ જણાવતી અનેક ગાથાઓ પંચવડુક ગ્રંથમાંથી ઉધૂત કરેલી છે. ત્યાં (પૃ. ૨૦૫ માં) જણાવ્યું છે કે
“ગરૂર રિનિ ઇન ગોગાદિન ૨ વિકારો | * आदिमानि त्रीणि चलचलेत्येवं (चलचलं ति-जेसलमेरस्थप्रतौ पाठान्तरम् ) पक्वानि विकृतिरित्यर्थः । | "सेसा न होति विगई अजोगवाहोण ते उ कप्पंती। परिभुजति न पायं जं निच्छयो न नज्जति ॥ एगेण चेव तवओ पूरिजति पूयएण जो ताओ । बीओ वि पुण कप्पई निविगई लेवडो नवरं ॥" इत्यादि
વિક્રમ સંવત ૧૧૮૨ માં યશોદેવસૂરિએ રચેલા પ્રત્યાહવાનરરૂપ નામના ગ્રંથમાં (પૃ. ૧૬માં) પણ નીચે મુજબ બે ગાથાઓ છે –
तिण्हं घाणाण परओ एए विगई न हुँति जइ न खिवे ।
अन्न पि तत्थ नेहं तो ते कप्पंति ज भणिय ॥ १७९ ॥ ૧ પંચવસ્તુક ગાથા ૩૭૫, ૩૭૬, ૩૭૭.
૨. આ ગ્રંથ શ્રી ઋષભદેવજી કેશરીમલજી સંસ્થા, રતલામ તરફથી વિક્રમ સંવત્ ૧૯૮૪ (ઈ. સ. ૧૯૨૭)માં પ્રકાશિત થયો છે.
હિરણ. . વિભાગ પ્રસ્તાવના [ ૨૪]
Jain Education Internati
Page #32
--------------------------------------------------------------------------
________________
સ્વપજ્ઞવૃત્તિ સહિત
" सेसा न हुँति विगई अजोगवाहीण ते उ कप्पति ।
परिभुजंति न पायं ज निच्छयओ न नजंति ॥ १८० ॥" આ જાતના બધા જ પ્રાચીન પાઠો જોઈને અમારા મનમાં પ્રશ્ન ઊઠયો કે વર્તમાનકાળમાં યોગવાહી સાધુ-સાધ્વીઓ તથા નમસ્કાર મહામંત્ર આદિ સૂત્રના ગવાહી ઉપધાન કરનારા શ્રાવક-શ્રાવિકાઓ ત્રણ ઘાણ પછી તળેલું પકવાન નીવીમાં છૂટથી વાપરે છે તેમાં તથ્ય શું છે? કેટલાક આચાર્ય મહારાજ આદિ સાધુ મહાત્માઓ પાસે અમે આ વાત મૂકી. તે કેટલાક તો આ પાઠોને આધારે વેગમાં તથા ઉપધાનમાં ત્રણ ઘાણ પછીનું તળેલું ક૯પે નહિ આ વાતને તરત સ્વીકાર કરે છે. જ્યારે કેટલાક આ વાતને સ્વીકાર કરતાં તથા ચાલુ પ્રણાલિકાને ફેરવતાં અનેક કારણે સંકૈચ અનુભવે છે.
અમારે તે પ્રયત્ન સાચા પાઠે રજુ કરવાનું છે. કેટલાંક વર્ષોથી પ્રચલિત થયેલી વર્તમાન પ્રણાલિકાને કેરવવી કે કેમ તે તે ગીતાર્થોએ વિચારવાનું છે. શાસ્ત્રપાઠાને વારંવાર આગળ કરતા મહાનુભાવ આ વિષે પણ ગંભીર રીતે વિચાર કરે એટલી જ અમારી વિનંતિ છે.
ચાગ
સારના
દ્વિતીય વિભાગની પ્રસ્તાવના
F૨૫ ]
૧. આ પંચવર્તુકની ૩૭૬ મી ગાથા છે.
૨. ત્રણ ધાણ પછી તળેલું પકવાને નીવીમાં વાપરવાનું બંધ કરવાથી યોગ કે ઉપધાનમાં કોઈ મોટી અગવડ ઊભી થાય છે એવું કંઈ જ નથી. બીજી ઘણી વસ્તુઓ નીવીમાં વાપરી શકાય છે. પાક શાસ્ત્રના જાણકારે બીજી અનેક રીતે પણ વસ્તુઓ બનાવી જાણે છે,
Jain Education Internal
R
ww.jainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
ત્તિ સહિત
દ્વિતીય વિભાગની પ્રસ્તાવના
પગ
શમના
વિવિધ ટિપ્પણે આ સટીક યોગશાસ્ત્રમાં અનેક પ્રકારનાં ટિપ્પણો અમે આપેલાં છે.
૧. પાઠભેદાત્મક ટિપ્પણ, ૨. તુલનાત્મક ટિપ્પણ તથા ૩. વિવેચનાત્મક ટિપણે. ત્રણેનું સ્વરૂપ આ પ્રમાણે છે –
(૧) ગશાસ્ત્ર મૂળ તથા વૃત્તિમાં અમે જે પાઠ સ્વીકાર્યો છે તે ઉપરાંત પણ, હસ્તલિખિત પ્રતિઓમાં જે સાચા કે બેટા પાઠભેદો મળે છે તથા મુત્રમાં તે સ્થાને જે સાચા કે ખોટા પાઠભેદો છપાયેલા છે તે અમે આ ટિપમાં દર્શાવ્યા છે. અમે સ્વીકારેલા પાઠોની શુદ્ધતા અથવા શ્રેષ્ઠતાના પ્રમાણ તરીકે બીજા ગ્રંથના આધારે પણ ટિપ્પામાં અનેક સ્થળે અમે આપેલા છે. એટલે વાંચકેને અમારી ખાસ ભલામણ છે કે તે તે ટિપ્પણો વાંચે અને પાઠો ઉપર સ્વયં વિચાર કરે. તેથી તે તે પાઠનો સાચો અર્થ સમજવામાં પણ ઘણી સરળતા થશે. પાઠભેદોનું નિર્માણ પાઠભેદનું નિર્માણ અનેક રીતે થતું હોય છે. કેટલીક વાર લહિયાઓના હાથે પાઠભેદે થાય છે,
[ ૨૬ ]
Jain Education Internet
Page #34
--------------------------------------------------------------------------
________________
GOOGLE
કેટલીક વાર વિદ્વાન વાચકેના હાથે પણ પાઠભેદો થાય છે, તો કેટલીક વાર ગ્રંથકારોના હાથે પણ પાઠભેદો થાય છે. ગ્રંથકારે એક ગ્રંથ લખ્યો હોય, તેની નકલ (કેપીઓ) થઈને ભંડારોમાં પહોંચી પણ ગઈ હોય, તે પછી ગ્રંથકારને લાગે કે પાઠમાં સુધારોવધારો કરવા જેવો છે, એટલે ગ્રંથકાર એકાદ ગ્રંથમાં સુધારા-વધારા કરે, તેના ઉપરથી જે બીજી નકલે થાય તેમાં જુદા જ પાઠ આવે. આ રીતે પણ ઘણી વાર પાઠભેદ થાય છે. આમાં ગ્રંથકારે પહેલાં કયો પાઠ લખ્યો હતો અને પછી સુધારીને ક પાઠ લખ્યો છે તે નક્કી કરવાનું કામ ઘણુ જ દુષ્કર હોય છે. ગ્રંથકારના હાથની સુધારેલી પ્રતિ મળે તે જ પાઠાની પૂર્વાપરતા સમજી શકાય.
સ્વાપત્તિસહિત પાગ
અમારે હમણાં સટીક દ્રવ્યાલંકાર' ગ્રંથનું કામ ચાલે છે. મારા અનંત ઉપકારી પૂજ્યપાદ ગુરૂદેવ (મુનિરાજશ્રી ભુવનવિજયજી મહારાજ) સાથે જ્યારે મારું પુનામાં ચોમાસું હતું ત્યારે આજથી લગભગ ૩૫ વર્ષ પૂર્વે (વિ. સં. ૨૦૦૨) આગમપ્રભાકર પૂજ્યપાદ મુનિરાજશ્રી પુણ્યવિજયજી મહારાજે આચાર્ય શ્રી મહલવાદિક્ષમાશ્રમણપ્રણીત દ્વાદશાર નયચકના સંપાદનમાં કદાચ કંઈક ઉપયોગી થઈ શકે તે માટે આ ગ્રંથના ફોટા મોકલ્યા હતા. આ ગ્રંથના કર્તા કલિકાલસર્વજ્ઞ આચાર્ય શ્રી હેમચંદ્રસૂરિજી મહારાજના પટ્ટશિષ્ય આ. શ્રી રામચંદ્ર તથા ગુણચંદ્ર છે. દ્રવ્યાલંકાર મૂળ સૂત્રરૂપે છે અને તેના ઉપર તેમણે જ વિસ્તારથી સ્વપજ્ઞવૃત્તિ રચેલી છે. વડદ્રવ્ય તથા
દ્વિતીય
[ ૧૭ ]
વિભાગની પ્રસ્તાવના
૧. આ ગ્રંથ પાલિતાણાની ભરત પ્રિન્ટરીમાં છપાય છે અને અમદાવાદના લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિરથી પ્રકાશિત થવાને છે. લગભગ ૨૫૦ પાનાને આ ગ્રંથ છે.
Jain Education Intenso
Page #35
--------------------------------------------------------------------------
________________
સ્થાપજ્ઞવૃત્તિસહિત ચાગરાજાના
Jain Education Inter
પાંચ અસ્તિકાય ઉપર દાનિક દૃષ્ટિએ આ એક જ ગ્રંથ જૈનસાહિત્યના ઇતિહાસમાં લખાયા છે એમ ગ્રંથકારે પેાતે જ લખ્યું છે. આ. શ્રી રામચંદ્ર અતિપ્રખર વિદ્વાન્ અને ગ્રંથકાર હોવા ઉપરાંત મહાન્ નાટ્યકાર પણ હતા. તેમણે સ્વાપવૃત્તિ સહિત નાટયપણુ ગ્રંથ લખ્યા છે તેમ જ અનેક ધાર્મિક સસ્કૃત નાટકો પણ તેમણે લખેલાં છે કે જે તે સમયે પાટણમાં જાહેર રીતે ધર્મસ્થાનામાં ભજવવામાં આવતાં હતાં. દ્રવ્યાલ કારગ્રંથમાં એમની પ્રખર દાર્શનિકતા અને અજોડ વિદ્વત્તા પક્તિએ પાક્તિએ જણાઈ આવે છે.
દ્રવ્યાલંકાર આપ્યા યે દાર્શનિક ગ્રંથ છે. તેના ત્રણ પ્રકાશ છે. ૧ જીવપ્રકાશ, ૨ પુદ્દગલપ્રકાશ, ૩ અક’પપ્રકાશ. ૧ લો પ્રકાશમાં જીવના સ્વરૂપનું વર્ણન છે. ખીજા પ્રકાશમાં પુદ્ગલના સ્વરૂપનું વર્ણન છે. ત્રીજા અક’પપ્રકાશમાં બાકીનાં ધર્માસ્તિકાય આદિ દ્રવ્યાનું વર્ણન છે. આ ગ્રંથ તેમણે પહેલાં મૂળ સૂત્રરૂપે લખ્યા છે. તે પછી તેના ઉપર સ્વાપન્ન ટીકા લખી છે.
૧. ગ્રંથકારે ટીકાના અંતમાં જણાવ્યુ છે કે—
पूर्वैर्यस्य समुद्धृतिर्न विहिता धीरैः कुतोऽप्याशयादावाभ्यां स समुद्धृतः श्रुतनिधेर्द्रव्योत्रो दुर्लभः । पनं यूयमनन्तकार्यनिपुणं गृहीत तत् कोविदाः स्वातन्त्र्यप्रसवां यदीच्छत चिरं सर्वार्थसिद्धि हृदि ॥ १॥
मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रान्तवांश्च न्यायाटव्यां वचनशठताप्रोच्छ्वसत्कण्टकायाम् । आम्नाती वा विषमविफलप्रक्रिये यो विशेषे शास्त्रारम्भे यदि परमसौ दक्षतां लक्षयेन्नौ ॥ २ ॥
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૨૮ ]
Page #36
--------------------------------------------------------------------------
________________
દ્રવ્યાલંકારની ત્રણ હસ્તલિખિત પ્રતિ મળે છે. એક વિક્રમ સંવત ૧૪૯૨માં કાગળ ઉપર લખાયેલી છે અને તે અમદાવાદની હાજા પટેલની પોળમાં આવેલા સંવેગીના ઉપાશ્રયના ભંડારમાં છે. આમાં માત્ર દ્રવ્યાલંકાર મૂળ જ છે, ટીકા નથી. બીજી કાગળ ઉપર હસ્તલિખિત પ્રતિ રાજસ્થાનના બેડાના ભંડારમાં છે. આ પ્રતિમાં લેખન સંવત નથી, પણ પ્રતિ ઘણી અર્વાચીન લાગે છે. આમાં પણ માત્ર મૂળ જ છે, ટીકા નથી. ત્રીજી તાડપત્ર ઉપર લખાયેલી વ્યાલંકાર સ્વપજ્ઞટીકાની પ્રતિ છે. આ પ્રતિ જેસલમેરના જિનભદ્રસૂરિ સંસ્થાપિત ગ્રંથભંડારમાં છે. જો કે આમાં માત્ર ટીકા જ છે, સ્વતંત્ર મૂળ નથી, છતાં ગ્રંથકારે આમાં અનેક અનેક ટિપ્પણે લખેલાં છે તેમાં તે તે સ્થળે મૂળને જણાવનારાં ટિપણે પણ ઘણી જગ્યાએ છે. એટલે તેના આધારે દ્રવ્યાલંકાર મૂળનું આયોજન અનેક સ્થળે કરી શકાય તેવું છે.
વેપવૃત્તિ સહિત
યેગ
શાશ્વના
આ પ્રતિની એક વિશેષતા એ છે કે દ્રવ્યાલંકાર ટકાની આ એક જ પ્રતિ જગતમાં મળે છે. ઘણા દુઃખની વાત છે કે આમાં અતિમહત્ત્વને પ્રથમ પ્રકાશ છે જ નહિ, માત્ર બીજો અને ત્રીજો પ્રકાશ જ મળે છે. બીજા પ્રકાશમાં ૧-૧૯૭ પત્ર છે. ત્રીજા પ્રકાશમાં ૧-૧૧૩ પત્ર છે. ટીકાને બીજો અને ત્રીજો પ્રકાશ મળે છે.
Iી દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૨૯ ]
. New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION (L.D. Series 36, L, D. Institute of Indology, Ahmedabad 9, 1979) આ કેટલોગ પ્રમાણે આને ક્રમાંક
Jain Education Inter
Page #37
--------------------------------------------------------------------------
________________
પણવૃત્તિ સહિત
ગશાસ્ત્રના
એ પણ આપણું ઘણું ઘણું સદભાગ્ય છે. બીજી મહત્વની વિશેષતા એ છે કે વિક્રમ સંવત ૧૨૦૨ માં આ પ્રતિ લખાયેલી છે. આ. શ્રી હેમચંદ્રસૂરિજી મહારાજને સ્વર્ગવાસ વિક્રમ સંવત ૧૨૨૯માં થયો છે. તે પછી Is થોડા સમયે મહારાજા કુમારપાળ સ્વર્ગવાસી થયા છે. તે પછી તરત આ. શ્રી રામચંદ્રસૂરિને સ્વર્ગવાસ લગભગ વિ. સ. ૧૨૩૦ માં થયો છે. એટલે આ પ્રતિ આ. શ્રી હેમચંદ્રસૂરિજી મહારાજ તથા ગ્રંથકાર આ. શ્રી રામચંદ્ર અને ગુણચંદ્રના સમયમાં જ લખાયેલી છે અને ગ્રંથકારે પોતે જ ઠામ-ઠામ સુધારેલી આ પ્રતિ છે. દ્વિતીય
વિભાગની બન્યું એમ કે મૂળ અને ટીકા લખ્યા પછી કાળાંતરે ગ્રંથકારને એમ લાગ્યું કે આ ટીકામાં અનેક સ્થળે પ્રસ્તાવના સુધારવા જેવું છે, એટલે પહેલાં લખેલી ટીકામાં અનેક અનેક સ્થળે છેઠા છેક કરીને તેમણે અનેક અનેક સુધારા
[ ૩૦ ] વધારા કર્યા છે. તે પછી સુધારેલી ટીકા સાથે સુસંગત કરવા માટે મૂળને પણ કેટલીક વાર સુધારવું પડ્યું છે. આ સુધારેલું મૂળ ટિપ્પણમાં તે તે સ્થળે તેમણે જણાવેલું છે. પરંતુ તે પૂર્વે લખાયેલા દ્રવ્યાલંકાર મૂળ ઉપરથી જે બીજી નકલે થઈને ભંડારોમાં પહોંચી ગઈ હતી તેમાં તે જુને જ દ્રવ્યાલંકારનો મૂળ પાઠ કાયમ રહી ગયો. સુધારેલે મૂળનો પાઠ તેમાં આવી શકે નહિ. અમને જે દ્રવ્યાલંકાર મૂળની બે પ્રતિઓ મળી છે તેમાં દ્રવ્યાલંકાર મૂળને જુનો પાઠ સચવાયેલે છે.
ટીકામાં જે સુધારા-વધારા ગ્રંથકારે કર્યા છે તે કેટલીક વાર જુનો પાઠ ભૂંસીને કર્યા છે, તો કેટલીક વાર જુને પાઠ એમ ને એમ કાયમ રહેવા દઈને તેની આગળ-પાછળ (.) આવી નિશાની કરીને જુના પાઠો રદ
Jain Education Interne
Page #38
--------------------------------------------------------------------------
________________
સ્વપજ્ઞવૃત્તિહિત ચાગશાસ્ત્રના
[ ૩૧ ]
Jain Education Inter
કરીને નવા પાઠો લખ્યા છે. આવા રદ કરેલા અનેક પા। આજે પણ સ્પષ્ટ વાંચી શકાય છે. આવા દ કરેલા ટીકાપાઠા જે મૂળને અનુસરે છે તે મૂળ અમદાવાદના સવેગીના ઉપાશ્રયમાંથી મળેલી તથા રાજસ્થાનના બેડા ગામમાંથી મળેલી દ્રવ્યાલકાર મૂળની પ્રતિમાં પ્રાયઃ ખરાબર મળે છે. ગ્રંથકારે પાછળથી સુધારેલું જે મૂળ છે તે તેા માત્ર તેમનાં ટિપ્પણેામાં જ અત્યારે સચવાઈ રહેલું છે. એટલે દ્રવ્યાલંકારમાં પહેલાંના પાઠ કયા અને પછીના પાઠ કયા તે સ્પષ્ટ દેખાઈ આવે છે.
ચે!ગશાસ્ત્રમાં પણ આવા બે જાતના પાઠોના અમને અનુભવ થયા છે, પરંતુ એમાં પહેલાંના પાઠ કયા અને ગ્રંથકારે પાછળથી સુધારેલા પાઠ કયા તે અમે નક્કી કરી શકયા નથી. સામાન્ય રીતે યોગશાસ્ત્રની બધી પ્રતિમાં લગભગ એક જ જાતના પાઠ મળે છે. શ્લેાકેામાં કાઇક કોઇક સ્થળે ન્યૂનાધિક શ્ર્લોકો તથા ખુદાં જુદાં ચરણા મળે છે. આ પાઠભેદો ગ્રંથકારે પાતે કરેલા છે. તે ઉપરાંત પાટણના શ્રી હેમચ દ્રાચાર્ય જ્ઞાનમ`દિરમાં રહેલી શ્રીસ`ઘના ભંડારની તાડપત્ર ઉપર સ. ૧૨૯૨ માં લખેલી ( ડાભડા નં.૩૭ પાથી ન. ૩૭ ) પ્રતિ ગયા વર્ષે જ હું લાવ્યા હતા. આ પ્રતિની. અમે છ્હે. ( = હેમચંદ્રાચાય - જ્ઞાનમ’દિરની પ્રતિ ) સંજ્ઞા રાખી છે. તેમાં ચાથા પ્રકાશના સપાદન-સ‘શાધન સમયે નજર નાખતાં હમણાં એ
૧. આના નિર્દેશ પૃ૦ ૬૮ ટિ ૪, પૃ૦ ૬૯ ટિ ૧, પૃ॰ ૭૧ ટિ ૧, પૃ॰ ૯ ટિ॰ ૧, પૃ॰ ૮૧ ટ ૧ વગેરે સ્થળે અમે ટિપ્પણોમાં કર્યાં છે.
દ્વિતીય વિભાગની પ્રસ્તાવના
Page #39
--------------------------------------------------------------------------
________________
-
-
સ્થળે તદ્દન જુદા જુદા પાઠ જોવા મળ્યા છે. સંપૂર્ણ પ્રતિ હજુ અમે તપાસી નથી. સંભવ છે કે સંપૂર્ણ પ્રતિ જોતાં બીજા પણ ઘણા મહત્ત્વના પાઠભેદે મળી આવે. જે મહત્ત્વના બે પાઠભેદો અમને મળ્યા છે તે નીચે મુજબ છે. પૃ. ૭ર૬ થી અમે દે ને ઉપયોગ અહીં શરૂ કર્યો છે. એટલે પૃ. ૭૨૬ થી દેશમાં આવતા પાઠભેદે અમે નોંધ્યા તે છે, છતાં પણ બાકી રહી ગયેલા તથા પૃ. ૭૨૫ સુધી માં આવતા મહત્ત્વના પાઠભેદની ને ત્રીજા વિભાગમાં સ્વતંત્ર રીતે કોઈ પરિશિષ્ટમાં આપવાની અમારી ભાવના છે.
ગશાઅટીકામાં પૃ૦ ૮૭૮ ૫. ૯ માં છપાયેલે પ્રચલિત પાઠ આ પ્રમાણે છે –
-
-
-
વેપવૃત્તિ સહિત યેગશાસ્ત્રના
દ્વિતીય સાવિભાગની પ્રસ્તાવના
I[ ૩૨ ]
૧ આ ઉપરાંત, પૃ. ૭૦ માં ૨૭૪ મા લેક પછી वरदामाधिस्थाथ स चक्रेऽष्टाह्निकोत्सवम् । लोके महत्त्वदानाय महन्त्यात्मीयमीश्वराः ॥
આ પ્રમાણે એક શ્લેક હૈ. માં વધારે મળે છે. પૃ૦ ૭૦ માં ૨૭૫ મો શ્લોક જે છપાયેલું છે તે સ્થાને નીચે પ્રમાણે બે શ્લોક છે માં મળે છે.
અત્તર્ણયનાણા # Teraifપurā nતા અઇમ કૃતિ રક ભજનમીતઢ: 1 तत्रापि पूर्वविधिना * प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिद्दण्डमिवाण्डवत् ॥
આમાં * * આ ચિક્ર વચ્ચે જે ભાગ છે. તે દે માં વધારે છે. આ વધારે બે લેકે જેટલે પાઠ માત્ર છે. માં જ અમને મળ્યો છે.
Jain Education Internete
VII
Page #40
--------------------------------------------------------------------------
________________
औनोदर्यम् । तच्च चतुर्धा-अल्पाहारौनोदर्यम्, उपाधीनोदर्यम्, अधौंनोदर्यम्, प्रमाणप्राप्तात् किश्चिदूनौPI नोदर्य च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः .............प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स चैकादि
कवलैरूनश्चतुर्विंशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिदूनौदर्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन बहूनि स्थानानि जायन्ते ।
मा स्थणे हे. भ. पानी प्रमाणे -
औनोदर्यम् । तच्च पञ्चधा-अल्पाहारौनोदर्थम्, उपाधौंनोदर्यम्, अर्धी नोदर्यम्, प्रमाणप्राप्तौनोदर्यम्, स्वास-6 किश्चिदूनौनोदर्य च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः.........प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स वृत्तिसहित च चतुर्विंशतिकवलैश्चतुर्भागोनत्वात् प्राप्त इव प्राप्तः, स चासावौनोदर्य च प्राप्तौनोदर्यम् । किश्चनौनोदर्यमे Xiali कत्रिंशत् कवला:, यदागमः
વિભાગની શાસ્ત્રના
પ્રસ્તાવના [33]
" अप्पाहार अवड्डे(ढा) दुभिा]ग पत्ता तहेव किंचूणा ।
अट्ठ दुवालस सोलस चउवीस तहिकतीसा य ॥” इति पञ्चविधेऽप्यस्मिन्नेकैककवलहानेन बहनि स्थानानि जायन्ते ।
Page #41
--------------------------------------------------------------------------
________________
स्वोपવૃત્તિ સહિત
योगશાસ્ત્રના
દશવૈકાલિક સૂત્રની હારિભદ્રી વૃત્તિમાં (પૃ. ર૭) નીચે પ્રમાણે પાઠ મળે છે તેની સાથે સરખાવો– ऊनोदरता अल्पाहारादिभेदतः पञ्चविधा भवति, उक्तं च
अप्पाहार अवड्ढा दुभाग पत्ता तहेव किंचूणा ।
अट्ट दुवालस सोलस चउवीस तहेकतीसा य ॥ अयमत्र भावार्थः-अल्याहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति । अत्र चैककवलमाना
દ્વિતીય जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च । एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपा |विमानी
પ્રસ્તાવના धोनोदरता, जघन्यादिभेदा भावनीया इति । एवं त्रयोदशभ्य षोडश यावत् तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंश तस्तावत् प्राप्ता, एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत् तावत् किश्चिदूनोदरता, [३४ ] जघन्यादिभेदाः सुधियाऽवसेयाः।
તથા સ્થાનાંગ સૂત્રની (ત્રિસ્થાનક અધ્યયન, ઉદ્દેશક ૩, સૂત્ર ૧૮૨, પૃ૦ ૧૪૯ માં) આ૦ શ્રી અભય- | દેવસૂરિવિરચિતવૃત્તિમાં આ રીતે ઉલ્લેખ છે– '
भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या।...... इयं च अष्ट १ द्वादश २ पोडश ३ चतुर्विश ४ त्येकत्रिंशदन्तैः कवलैः ५ क्रमेण अल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्त च
Jain Education Inter
Page #42
--------------------------------------------------------------------------
________________
સ્થાપજ્ઞવૃત્તિસહિત
યોગશાસ્ત્રના
[ ૩૫ ]
Jain Education Intern
अप्पाहार १ अवड्ढा २ दुभाग ३ पत्ता अट्ठ १ दुबालस २ सोलस ३ चउवीस
66
४ तहेव किंचूणा ५ । ४ तकतीसा य ५ ॥
યોગશાસ્ત્રટીકામાં પૃ૦ ૮૮૯ ૫° ૩ માં પ્રચલિત પાઠ નીચે પ્રમાણે છે—
I
अथ व्युत्सर्गः । व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः । स द्विविधः – बाह्यः आभ्यन्तरश्च । तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्य अनेपणीयस्य संसक्तस्य वाऽन्नपानादेव त्यागः । आभ्यन्तरः कायाणाम्, મૃત્યુાટે શરીરસ્ય ચ ચૉઃ | નવુ શ્રુત્ત ......|
આ સ્થળે હૈં. માં પાઠ નીચે પ્રમાણે છે—
अथ व्युत्सर्गः । व्युत्सर्जनीयानेपणीयादिषु त्यक्तेषु गमनागमन - सावद्यस्वप्नदर्शन - नौसन्तरणोश्चार - प्रश्रवणेषु ૨ વિશિષ્ટઃ રળિધાનપૂર્વષ્ઠાયામનોવ્યાપાત્યાળ | નવુ વ્યુત્સુ ...... |
૧. આભ્યંતર તપના પ્રાયશ્ચિત્ત નામના ભેદમાં પણ યુલ્સના અધિકાર આવે છે. ત્યાં (પૃ૦ ૮૮૨ ૫૦ ૭ ) પણ આને જ મળતો લગભગ અક્ષરશઃ પાઠ છે. તત્ત્વાર્થની સિદ્ધસેન[વિરચિત ટીકામાં પણ (હા૨૨, પૃ. ૨૫ર ) આને મળતા પાઠ છે. એટલે સંભવ છે કે હેમચંદ્રસૂરિજી મહારાજે પહેલાં હૈ પ્રતિમાં મળે છે તેવી વ્યુત્સર્ગની આ જાતની વ્યાખ્યા અહીં લખી હાય અને પછી પુનરુક્તિદોષ આવવાથી વ્યુત્સગની વ્યાખ્યા બદલી નાખી હાય કે જે બીજી બધી પ્રતિમાં મળે છે.
દ્વિતીય
વિભાગની પ્રસ્તાવના
Page #43
--------------------------------------------------------------------------
________________
સ્વપજ્ઞવૃત્તિસહિત ચાગશાસ્ત્રના
Jain Education Internat
આવશ્યકનિયુક્તિમાં કાર્યાત્સગ નામના પાંચમા અધ્યયનની નિયુક્તિમાં નીચે મુજબ ગાથા મળે છે તેની સાથે સરખાવેશ—
गमागमण विहारे सुते वा सुमिण सणे नावान संतारे इरियावहियापडिकमणं ।।
ત્યાં જ ભાષ્યમાં નીચે પ્રમાણે ગાથા છે—
राओ । १५४७ ॥
भत्ते पाणे सयणासणे य अरिहंतसमणसिज्जानु । उच्चारे पासवणे पणवीसं हुति उसासा ॥ २३४ ॥
ફે.માં મળતા આ બે મહત્ત્વના પાઠભેદો ગ્રંથકારના પેાતાના જ હાથે થયેલા છે.
આ ઉપરાંત હૈં, માં બીજા પણ વિચારણીય પાઠા મળે છે. યોગશાસ્ત્રટીકામાં પૃ૦ ૭૮ માં ૩૭૦ મા શ્લાક પછી અને ૩૭૧ ના શ્લોક પહેલાં પાંચ વધારે શ્લોક મુ૦ માં નીચે પ્રમાણે છપાયેલા છે— कुर्वता स्वकुटुम्बस्य सारो च'ददृशे कृशाम् । सुन्दरीं चास्थिभूतां च चुकोप भरतेश्वरः || ३७१ ॥ ऊचे प्रहरिकान् किं रे मद् गेहे नास्ति भोजनम् । यदेवमीदृशी जाता अस्थिचर्ममयी कथम् ॥ ३७२ ॥ ૨ વરશે શી । સુરી સાસ્થ્યમૂતાં ચ-આવે છે. માં પાડે વંચાય છે. તેમાં પણ બે અક્ષરો અતિઝાંખા હોવાને લીધે ઘણી મહેનત કરવા છતાં પણ પાર્થ કે સાસ્થ્ય તે બરાબર નક્કી કરી શકાતુ નથી. ॥ ૨ મત્યુદે કે. ॥
દ્વિતીય વિભાગની
પ્રસ્તાવની
[ 3 ]
Page #44
--------------------------------------------------------------------------
________________
स्वामिन् विजययात्राऽभूत् तक तावत्प्रभृत्यपि । 'आचामाम्लान्यविश्रान्तमकार्षीत् सुन्दरी यतः ॥ ३७२ ॥ अत्रान्तरे च भगवान् विहृत्य वसुधातले । भगवान् समवासापर्षीदष्टापदगिरौ ततः ॥ ३७४ ॥ श्रुत्वा च भरताधीशः स्वामिवन्दनहेतवे । 'आगात् तद्देशनां श्रुत्वा व्रतं जग्राह सुन्दरी ॥ ३७५ ॥
विभ सवत् १२५१ मा मेसी शां. प्रति, वि. स. १२७४ मा समेसी संपू. प्रति, वि. स. १२६४ માં લખેલી છે. પ્રતિ, વિ. સં. ૧૩૦૩ આસપાસ લખાયેલી . પ્રતિ આ ચાર પ્રાચીન તાડપત્રીય પ્રતિઓ અમે જોઈ છે. તેમાં આ પાંચ શ્લેક એકે ય તાડપત્રીય પ્રતિમાં નથી. માત્ર છે. પ્રતિમાં પૃ. ૨૬ B માં આ પાંચે ય કે ઉપર-નીચે કોઈકે પાછળથી ઝીણા અક્ષરોથી છેડા પાઠભેદથી = આવી નિશાની કરીને લખેલા છે.
પૃ. ૮૧ માં પણ ૩૯૩ મા શ્લોક પછી નવ વધારે કે ૦ માં નીચે પ્રમાણે છપાયેલા છે— तत् श्रुत्वा भरतस्तेषां राज्यानि जगृहे स्वयम् । लाभ त् विवर्धितो लोभो राजधर्मो ह्यसौ सदा ॥ अथ विज्ञपयामास सेनानीभरतेश्वरम् । न चक्र चक्रशालायां विशत्यद्यापि नः प्रभो ॥ "स्वामिन् दिग्विजये कश्चिदाज्ञाबाह्यो नृपः क्वचित् । विवर्तते डोल इव घरट्टे भ्रमति प्रभो ॥ १ आचांम्लान्य-हे. ॥ २ आगत्य देशना-हे. ॥ ३ विवर्धते-हे. ॥ ४ स्वामिदिग्विजये-हे. ॥
દ્વિતીય વિભાગની પ્રસ્તાવના
स्वाजવૃત્તિ સહિત योगશાસના
[
७]
Jain Education Internat
Mi
Page #45
--------------------------------------------------------------------------
________________
ત્તિસહિત
बागરાજના
'आ ज्ञातं भरतोऽवादील्लोकोत्तर पराक्रमः । अस्मद्वन्धुर्महाबाहुरेको बाहुबलिर्बली ॥ एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च । 'मृगारिरेको यत् कुर्यान्मृगकुला ...... ॥ एकतः संहताः सर्वे देवदानवमानवाः । तथान्यतो बाहुबलिः प्रतिमल्लो न विद्यते ॥ ए रुतश्चक्रशालायां चक्रं न प्रविशत्यदः । नेच्छत्याज्ञामन्यतो(मितो) बाहुः संकटे पतितोऽस्म्यहम् ॥ किंवा बाहुबलिः सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पर्याणं केसरी कि कदाचन ॥ एवं विमृशतस्तस्य 'सेनानीर्जगदे ह्यदः । 'स्वामिस्त्वद्द(स्तव ब)लस्याग्रे त्रैलोक्यं च तृणायते ॥
આ નવ શ્લોકો પણ અમારી જોયેલી એકે ય તાડપત્રીય પ્રતિમાં નથી. માત્ર છે. પ્રતિમાં આ નવ કે
१ आः ज्ञातं-हे. ॥ २ मृगारिरेको......वा कुर्यान्मृगकुलानि......हे. । अनी हे. भा 21 अक्षरे। छेने भूसी नाभवामा साया तथा अति in 20 गया छ तेथी थी महेनत ५२१ त २५४ वाया शाता नथा. मृगारिरेकतो यद् वा कुर्यान्मृगकुलानि न मे पडेसांना जुनी पाहाय हाय सेभ गरे। ५२था ४६५ना थाय छे. 241 स्थणे मु. भाटिपyभा ‘मृगारिरेको यत् कुर्यात् कुर्यान्मृगकुल न तत् ॥' इति संभवति अभ सपा काव्यु छ. ३ सोद्धताः -हे.॥ ४ पतितोऽस्मि हो-हे.॥ ५ सेनानी जगाद खदः-हे. ॥ ६ स्वामिन्. [भ]वद्बलस्याग्रे-हे.॥
દ્વિતીય વિભાગની પ્રસ્તાવના
[30]
Jain Education Interatis
allww.jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
સ્વપજ્ઞવૃત્તિસહિત ચાગશાયના
[ 32 ]
Jain Education Internati
પૃ॰ ૨૭ A માં નીચે કાઈ કે પાછળથી ઝીણા અક્ષરોથી થોડા પાડભેદથી = 'આવી નિશાની કરીને
લખેલા છે.
એક'દર આ ચૌદ શ્લેાકેા હૈ. માં કાણે કયારે કાના આધારે લખ્યા છે કે ઉમેર્યા છે તે અમે કઈ જ કહી શકતા નથી. પ્રથમ વિભાગની પ્રસ્તાવનામાં પૃ૦ ૨૦ ટિ૦ ૧ માં સ્વ॰ પ॰ લાલચંદભાઈ ભગવાનદાસ ગાંધીના જે શબ્દો ટાંકયા છે તે પ્રમાણે મુ॰ ના સÀાધન માટે ૨૭ પ્રતિ એકત્રિત કરવામાં આવી હતી. પરંતુ મુ॰ માં આ ચૌદ શ્લોકા કઇ પ્રતિમાં મળે છે અને કઈ પ્રતિમાં નથી મળતા' એ વિષે કશું ટીકાટિપ્પણ કરવામાં આવ્યું નથી. આ ૨૭ પ્રતિએ કાગળ ઉપર જ લખેલી તેમણે એકત્રિત કરી હશે. કારણ કે નહાતી. એટલે કાગળ ઉપર લખેલી કઈ તે યુગમાં તાડપત્ર ઉપર લખેલી પ્રતિએ તેમને મળે એ શકચતા કઈ પ્રતિના આધારે મુ॰ માં આ ચૌદ શ્લેાકેા છાપવામાં આવેલા છે એ અંગે અમે કઈ જ કહી શકતા નથી.
આ ચૌદ શ્લોકાની રચનામાં કંઈક શિથિલતા તથા અશુદ્ધિ પણ અમને લાગે છે. આ. શ્રી હેમચ'દ્રસૂરિજી મહારાજે સ્થૂલ સ્વરૂપમાં પહેલાં આ શ્લોકો રચ્યા હોય અને પછી રદ કર્યા હોય અને તેથી જ અમે જોયેલી પ્રાચીન તાડપત્રીય પ્રતિમાં આ શ્લોકા ન આવ્યા હોય આ પણ એક સભાવના છે.
? સામાન્ય રીતે હસ્તલિખતમાં ખૂટતો પાઠ ઉમેરવા માટે × આવી નિશાની કરાય છે. વિશેષ સ્પષ્ટીકરણ માટે જ = આવી નિશાની કરાય છે.
દ્વિતીય વિભાગની પ્રસ્તાવના
Page #47
--------------------------------------------------------------------------
________________
દ્વિતીય વિભાગની પ્રસ્તાવના
RRUGIESISCH
વેપવૃત્તિ સહિત
છે. માં પૃ૦ ૨૮ B માં ઉપર-નીચેના ખાલી ભાગમાં તથા જમણી બાજુના હાંસિયામાં = આવી નિશાની કરીને નીચે જણાવેલા છ શ્લોકો ઝીણા અક્ષરોથી પાછળથી કઈ કે લખેલા છે. આ લેકે બીજી કોઈ તાડપત્રીય પ્રતિમાં નથી, તેમજ મુ. માં પણ છપાયેલા નથી. આ શ્લોકોમાં કેટલાક અક્ષરે અતિ ઝાંખા પડી ગયા છે, તેથી બરાબર વંચાતા નથી. કેઈક અક્ષર વંચાય છે તો તેને અર્થ બંધ બેસતું નથી–સમજાતો નથી. આવા અક્ષરોના સ્થાને અહીં નીચે અમે ટિપ્પણી કરેલી છે. આ શ્લોકો નીચે મુજબ છેપૃ૦ ૮૫ માં ૪૩૫ મા બ્લેક પછી દે માં નીચેને બ્લેક ઉમેરેલે લાગે છે. વાર ર ાજા()શિર www Haware
दीकृत्यैष दधे त्रिभुवनभवनोत्तम्भनस्तम्भशोभः । वंफो( को ? )ऽन्योऽपि त्रिलोकोदरविवरचरः खेचरी भूचरो वा
देवो वा दानवो वा निनमयिषुभुजो योऽस्ति सोऽस्त्वग्रवर्ती ।। પૃ૦ ૮૫ માં પૃ૦ ૪૩૭ મા લેક પછી નીચેના ચાર કલેક ઉમેરેલા લાગે છે. ही ही यायावर जन्म यशोऽस्य मम चायशः । इमे तु स्थास्नुनी नूनं कल्पकोटिशतान्यपि ॥
[ ૪૦ ]
યોગશાસના
Jain Education Internat
Page #48
--------------------------------------------------------------------------
________________
स्वोपવૃત્તિ સહિત योगશાન્સને
सोऽहं सैव तनुस्तदेव च वयः तद् वैभवं तद् बलं
सैवेयं भुनमण्डली सपटिमा तद् धैर्यौर्य च तत् । 'हा हा च क्य सविक्रमा सुरजय श्रीवंदेतादोच्छण ( वन्दिता दोःश्रमात् ? ? )
'क्वायन्यनुष (चानुज ?)तोऽधुना परिभवः धिग् धिग विधेविकृतम् ।। अत्रान्तरे तक्षशिलाधिराजे मुश्लिष्टवर्णा गुणगुम्फभाजः । माला करेभ्यः स्तुतयो मुखेभ्यः समं निपेतुत्रि(स्त्रि)दिवाश्रयाणाम् ॥ इह विश्वेऽपि यस्याज्ञा विस्फुर(ट)न्ती न वीक्ष्यते । स विश्व क्शमानेतुं मा(ना)रभेतातिसाहसम् ॥ चक्रे विधौ पर कृतोवलता(?)नितान्तकर्षत्परःशतमहीपतिगर्भपातः ।
येनेह चण्डविधिदण्डहतः स एप एरण्डतांडित ह हा मम बाहुदण्डः ॥ __ हा हा यक्व याने भगत या२ अक्षरे। मी वयाय 2. २ श्री वंदेतादोच्छण मावा और अक्षरे मी वयाय छे. 3 क्यायन्यनुवतोऽधुना माने भगता पाय अक्षरे साडी वयाय . ४ माडी मे असरना स्थाने प्रतिभा आहवाने सीधे एरं तां मेट वयाय छे.
| દ્વિતીય #વિભાગની પ્રસ્તાવના
[४
]
For Private & Personal use only
Page #49
--------------------------------------------------------------------------
________________
સ્વપજ્ઞવૃત્તિસહિત
યાગશાસ્ત્રના
Jain Education Internati
પૃ૦ ૮૫ માં ૪૪૧ મા શ્લાક પછી નીચેના શ્લેાક ઉમેરેલા લાગે છે,
शिरःसरोजेनैतस्य पूजिते समराजिरे ।
Prasai faraवाहमिति वार्ता विरंस्यते ॥
પૃ૦ ૮૫ માં રેડથ સર્ ॥ ૪૪૨ । આના ઉપર સંખ્યા = વિઘ્ન વિષ્ણુ મનિરુત્તિતાનું આ રીતે ટિપ્પણી છે.
ફે. માં પૃ૦ ૨૮ B માં જે શ્લોકા ઉપર-નીચે લખેલા છે તે બધા જુદા જુદા છંદમાં છે. અનુષ્ટુપમાં એકધારૂં લખાણ ચાલ્યું આવે છે. તેમાં જુદા જુદા છંદો આવે તે ખરાખર લાગતુ નથી. એટલે આ છ શ્લોકા ટિપ્પણી રૂપે છે કે મૂળમાં ખૂટતા પાઠ ઉમેરવા માટે આ છ શ્લેાકેા લખેલા છે આ વાત વિચારણા માગે છે, ઉપર જણાવેલા બધા થઈ વીસ શ્લોકા માટે પત્રની અંદર તથા બહાર = આવી નિશાની કરેલી છે. સામાન્ય રીતે ખૂટતા પાઠ ઉમેરવા માટે હસ્તલિખિત્તામાં × આવી નિશાની પત્રની અંદર તથા બહાર કરવામાં આવે છે આ પણ હકીકત ધ્યાનમાં લેવા જેવી છે.
(૨) આ૦ શ્રી હેમચંદ્રસૂરિજી મહારાજે પ્રાચીન ગ્રંથામાંથી દોહન કરીને યાગશાસ્ત્રની રચના કરી છે. આ વાત તેમણે જ સ્પષ્ટ રીતે ગ્રંથના પ્રારંભમાં
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૪૨ ]
Page #50
--------------------------------------------------------------------------
________________
श्रुताम्भोधेरधिगम्य सम्प्रदायाच्च सद्गुरोः । स्वसंवेदनतश्चापि योगशास्त्र विरच्यते ॥४॥ આ શબ્દથી જણાવી છે. તેથી પ્રાચીન ગ્રંથોનું આમાં ઠામ ઠામ પ્રતિબિંબ જોવા મળે તે સ્વાભાવિક જ છે. ત્રીજા અને ચોથા પ્રકાશની વૃત્તિમાં આવશ્યકનિર્યુક્તિ, આવશ્યકચૂર્ણિ, આ૦ શ્રી હરિભદ્રસૂરિવિરચિત લલિતવિસ્તરા, પંચાશક, પંચવસ્તુક, ધર્મ બિન્દુ, આવશ્યક હારિભદ્રીવૃત્તિ, આઇ શ્રી મુનિચંદ્રસૂરિવિરચિત ધર્મબિંદુટીકા, આ. શ્રી અભયદેવસૂરિવિરચિત પંચાશકવૃત્તિ, પંચવસ્તુકટીકા, આ૦ શ્રી સિદ્ધસેનગણિત ગંધહસ્તિ )વિરચિતતત્ત્વાર્થટીકા, તથા શ્રાવકપ્રજ્ઞપ્તિપ્રકરણટીકા, નવપદંપ્રકરણ આદિ અનેક ગ્રંથની છાયા જોવામાં આવે છે. કેટલીક વાર ઘેડા જ ફેરફાર સાથે ઘણા ઘણા મળતા પાઠ પણ જોવામાં આવે છે. તેથી તે તે ગ્રંથ સાથે ક્યાં ક્યાં તુલના કરવા જેવું છે તે અમે ટિપ્પણમાં અનેક સ્થળે જણાવ્યું છે. યોગશાઅવૃત્તિની છાયા પ્રવચનસારોદ્ધારવૃત્તિ તથા ધર્મસંગ્રહની વૃત્તિમાં પણ અનેક રથળે પડેલી છે. તે સ્થળને પણ ટિપ્પામાં અમે અનેક સ્થાને નિર્દેશ કર્યો છે. યોગશાઅવૃત્તિમાં આવતા કેટલાયે કલેક તેમણે પિતે જ રચેલા ત્રિષષ્ટિશલાકાપુરૂષચરિતમાં જોવામાં આવે છે. તેને પણ ઉલ્લેખ અમે ટિપ્પણામાં કર્યો છે.
વેપવૃત્તિ સહિત ચિંગશાસ્ત્રના
દ્વિતીય |વિભાગની | પ્રસ્તાવના
[
3 ].
૧. પૃ. ૪૩૪માં ઘઉં TrળRI : એવા ઉલ્લેખપૂર્વક (૯થી ૧રસુધીના) ચાર શ્લેકે ગશાસ્ત્રટીકામાં છે. આ બ્લેક કોઈક પુરાણમાં હોવા જોઈએ, પણ કયા પુરાણમાં આ શ્લોકો છે તેની અમને ખબર નથી. પણ વિક્રમ સંવત ૧૧૬૫ માં યશોદેવ ઉપાધ્યાયવિરચિત નવપદપ્રકરણબહવૃત્તિમાં (પૃ. ૧૯૬ ) અક્ષરશઃ આ લેકો જોવા મળે છે.
Page #51
--------------------------------------------------------------------------
________________
સ્વપજ્ઞ
વૃત્તિ સહિત
યેગ
શાના
આ તુલનાત્મક ટિપ્પણેએ અમને પાશુદ્ધિ કરવામાં અને પાઠે નક્કી કરવામાં ઘણી ઘણી સહાય કરી છે. આ રીતે તુલનાત્મક અધ્યયન દ્વારા એકસાથે અનેક ગ્રંથનું અધ્યયન થાય છે, તેમજ તે તે વિષય અત્યંત સુગમ અને વિશદ થાય છે. તેથી તુલનાત્મક ટિપ્પણે ખાસ ધ્યાનપૂર્વક વાંચવાની અમે વાચકને વિનંતિ કરીએ છીએ.
સંપૂર્ણ યોગશાસ્ત્રની દિગંબરાચાર્ય શુભચંદ્રવિરચિત જ્ઞાનાવ સાથે તુલના કરવાનું કાર્ય હજુ બાકી જ છે. આ તુલના સ્વતંત્ર પરિશિષ્ટરૂપે યોગશાસ્ત્રના ત્રીજા ભાગમાં આપવાની અમારી ભાવના છે.
(૩) ભગવાન મહાવીર પરમાત્માને સંગમ જે અનેક ઉપસર્ગો કરેલા છે તેમાં છેવટે અનુકુળ ઉપસર્ગોમાં દેવાંગનાઓના ઉપસર્ગોની વાત (પૃ. ૨૭-૩૦ માં) આવે છે. તેમાં કરણ, અભિનય, હાવ-ભાવ વગેરે અનેક પ્રકારે ઉપસર્ગો દેવાંગનાઓએ કરેલા છે. એમાં નાટ્યશાસ્ત્રને લગતા અનેક પારિભાષિક શબ્દોનો ઉપયોગ આ૦ શ્રી હેમચંદ્રસૂરિજી મહારાજે કર્યો છે. તેનું સ્પષ્ટીકરણ કરવા માટે ભરતમુનિએ રચેલા નાટયશાસ્ત્રમાંથી અનેક પાઠ અમે ટિપ્પામાં આપ્યા છે.
પૃ. ૮૧૯ માં લેશ્યાનું વર્ણન આવે છે. આ લેગ્યા વિષે અનેક પ્રકારના જુદા જુદા ઉલેબો અને મતભેદો શ્વેતાંબર-દિગંબર ગ્રંથમાં મળે છે. આ અંગે મહત્ત્વના અનેક પ્રકારના પ્રાચીન ઉલ્લેખ બને તેટલા શોધી કાઢીને અમે એક જ સ્થળે અહીં લગભગ સાત પાનાં જેટલા ટિપ્પણમાં (પૃ. ૮૧-૮૨૬) આપ્યા છે,
દ્વિતીય વિભાગની
પ્રસ્તાવના 8[૪૪]
Jain Education Internal
છે
Page #52
--------------------------------------------------------------------------
________________
જેથી વેશ્યાનું સ્વરૂપ પૂર્વાચાર્યોએ જે જુદી જુદી રીતે વર્ણવ્યું છે અને એક-બીજાનું ખંડન કર્યું છે તેનું એકસાથે અધ્યયન કરવાની તક મળે અને લેડ્યા વિષે કોઈને સ્વતંત્ર નિબંધ લખ હોય તે પણ કામ લાગે.
પૃ. ૯૩૬–૯૩૮ માં લેકાંતિક દે અંગે જે પાઠ આવે છે તેમાં લેકાંતિક દેને જ્યાં ઉલ્લેખ છે ત્યાં આઠ લેકાંતિકનાં જ નામ અમારા પાસેની બધી હસ્તલિખિત પ્રાચીન તાડપત્રની પ્રતિઓમાં મળે છે. જો કે વિષષ્ટિશલાકાપુરૂષચરિતના બીજા પર્વમાં ત્રીજા સમાં ૭૬૩ મા શ્લોકમાં આ જ ગ્રંથકારે નવ નામને ઉલ્લેખ કરેલ છે. છતાં આઠ નામોના ઉલ્લેખવાળી પાઠપરંપરા પણ આચારાંગ સૂત્ર વગેરેમાં મળે છે. આ અંગે તત્ત્વાર્થટીકાકાર ગંધહસ્તી સિદ્ધસેન ગણીએ ઉહાપોહ પણ કર્યો છે. આને લગતા જુદા જુદા પાઠો અમે (પૃ. ૯૩૬૯૩૮) ટિપ્પણમાં આપ્યા છે.
પૃ. ૯૫૬-૯૬૨માં ધ્યાનમાં ઉપયોગી અનેક આસનનું વર્ણન આવે છે. આ પ્રસંગમાં મહર્ષિ પતંજલિએ રચેલા ગસુત્ર ઉપર મહર્ષિ વ્યાસે રચેલા ભાષ્ય ઉપર પંડિત વાચસ્પતિ મિથે રચેલી નવશારદી ટીકાને લગભગ અક્ષરશઃ આધાર લઈને ઘણું આસનેનું વર્ણન હેમચંદ્રસૂરિજી મહારાજે કર્યું છે. આ સ્થળે લગભગ ચાર પાનાં જેટલા ટિપ્પણમાં જૈન-અજૈન ગ્રંથના પાઠો આપીને આસનના રવરૂપનું સ્પષ્ટીકરણ કરવામાં આવ્યું છે.
૧. જો કે મુ.માં (પૃ. ૩૩૧) આ સ્થળે સારરવતવિયવદયાતો તુરતાથાવાંધનતદાણ્યા પાઠ છે, પરંતુ અમે જોયેલી ગશાસ્ત્રટીકાની બધી હસ્તલિખિત પ્રતિઓમાં જતા રહ્યાઘાતો તુરતાથાવાણાથાઃ પાઠ જ છે.
પાવૃત્તિ સહિત
યોગશાસ્ત્રના
દ્વિતીય વિભાગની પ્રસ્તાવના
[
પ ]
Jain Education Internat
Page #53
--------------------------------------------------------------------------
________________
પsવૃત્તિ સહિત
દ્વિતીય વિભાગની પ્રસ્તાવના
ચાગ
શાસ્ત્રના
ગ્રંથમાં કેટલેય સ્થળે પ્રાકૃત ગ્રંથમાંથી પાઠે ઉધૂત કરીને આપેલા છે, આવા ઉદધૃત કરેલા પ્રાકૃત પાઠોની સંસ્કૃતમાં છાયા કરીને પણ ટિપ્પણમાં પ્રાયઃ આપેલી છે જેથી પ્રાકૃત નહીં જાણનાર અભ્યાસીઓને પણ તે તે પાઠ સમજવામાં સરળતા રહે.
ગ્રંથમાં સંશોધન કરતાં જ્યાં કેઈક સ્થળે પાઠ સુધારવા જેવો છે એવું અમને લાગ્યું છે ત્યાં અમારી કલ્પનાને સુધારેલે પાઠ ( ) આવા ગોળ કાષ્ઠકમાં મૂકેલે છે, જ્યાં કોઈક પાઠ ઉમેરવા જેવો છે એવું અમને લાગ્યું છે ત્યાં તે ઉમેરવા જેવો પાઠ [ ] આવા ચેરસ કેષ્ઠકમાં મૂકેલો છે. ગ્રંથમાં આ ઘ, ચરા વગેરે ઉલ્લેખપૂર્વક બીજા ગ્રંથમાંથી અનેક સ્થળે પાઠો ઉદ્દધૃત કરેલા છે. આવા ઉદ્દધૃત કરેલા પાઠોનાં મૂળસ્થાને શોધી કાઢવા અમારાથી શક્ય પ્રયત્ન અમે કર્યો છે. અને તે મૂળસ્થાનેને નિર્દેશ [ ] આવા ચોરસ કેષ્ઠકમાં અમે કર્યો છે. જ્યાં મૂળસ્થાને અમને જડ્યાં નથી ત્યાં ઉદ્દત પાઠો પછી [ ] આવાં ખાલી ચેરસ કાષ્ઠક મૂક્યાં છે. પ્રથમ વિભાગ તથા દ્વિતીય વિભાગમાં આવતા સાક્ષિપાઠોનાં જે મૂળ સ્થાને
૧. જ્યાં અમને મૂળસ્થાને નથી જડવ્યાં ત્યાં અમે બીજાને પણ પૂછયું છે. જેમકે પૃ. ૫૮૬-૫૮૭ માં ઉધૃત કરેલાં ત્રણ પદ્યો વા જેવું ચિતા રે......... પતz હિં કિરિ......... / ઉત્તિઝાતાને . ...... II અંગેની માહિતી મારા ન્યાયશાસ્ત્રના અધ્યાપક મહામહોપાધ્યાય પંડિતજી શ્રી દુર્ગાનાથજી ઝા (અમદાવાદ) પાસેથી મેળવીને મેં ટિપણમાં આપી છે. આ માટે પંડિતજીને અનેક: ધન્યવાદ છે.
[ ૪૬ ]
Jain Education Interne
INH
Page #54
--------------------------------------------------------------------------
________________
સ્થાપજ્ઞવૃત્તિસહિત ચાગ
શાસ્ત્રના
[ ૪૭ ]
Jain Education Inter
અમને ગ્રંથ છપાઈ ગયા પછી મળ્યાં
છે તે અમે શુદ્ધિપત્રકમાં જણાવ્યાં છે.
પૃ ૧૮૧ ૫, ૩ તથા પૃ ૬૧૪ ૫. ૯માં જે સાક્ષિપાઠા છે તે અનુક્રમે પ્રમાણસમુચ્ચય તથા પ્રમાણવિનિશ્ચય આ બે પ્રથામાંથી ઉદ્ધૃત કરેલા છે. આ પ્રમાણસમુચ્ચય સ્વાપન્નવૃત્તિ સહિત બૌદ્ધન્યાયના પિતા ( Father of the Buddhist Logic) તરીકે ગણાતા ઔદ્ધાચાય દિનાગે રચેલા છે. પ્રમાણવિનિશ્ચય મહાતાર્કિક બૌદ્ધાચાય ધમકીતિએ રચેલે છે. આ બંને ગ્રંથા અત્યારે સંસ્કૃત ભાષામાં મળતા
૧. પૃ૦ ૧૬૯ ૫૦ ૧ ઝરણી કસમાચારો...નું મૂળસ્થાન સ્થાનાંગસ્ત્રનું નવસ્થાનક છે. પૃ૦ ૪૪૫ ૫૦ ૮ માસુ ૧ વાસ્તુ ........ પૃ૦ ૪૫૪ ૫૦ ૯ મહિતિ માંય....... પૃ૦ ૪૫૬ ૫૦ ૯-૧૦ મે વીયિાત્રો....... વાજો સરલ મં.....|| પૃ૦ ૪૫૭ ૫૦ ૩ ઝીયાળ વૃંદ્યુમાન......! પૃ૦ ૪૭૧ ૫૦ ૧ ૪ ક્રૃત્રિય-લયળા ....... આ ગાથાઓનું મૂળસ્થાન આ. શ્રી હરિભદ્રસુરિવિરચિત સ’બાધપ્રકરણ છે. પૃ॰ ૪૪૮ ૫૦ ૧૧ ક્ષુદ્દો તુસ્થિ.... આનું મૂળસ્થાન પાણિનીય વ્યાકરણ (૨૪-૮ ઉપર જયાદિત્યે રચેલી કાશિકા વૃત્તિ છે. પૃ૦ ૯૨૨ ૫′૦ ૭ રાશિદ મા...... વગેરે છ ગાથાએાનુ' મૂળસ્થાન પ્રજ્ઞાપનાસૂત્રનુ પ્રથમ પદ છે. આ તથા બીજા અનેક અવતરણાનાં મૂળસ્થાને અમને ગ્રંથ છપાઈ ગયા પછી મળ્યાં છે કે જે અમે શુદ્ધિપત્રકમાં જણાવ્યાં છે.
પૃ॰ ૪૬૯ ૫. ૧ શ્રમનુળા...... પૃ૦૪૭૦ ૫૦ ૧ સુત્ત....... વગેરેદ શ ગાથા ધ્યાનશતકની જેમ સાધુપ્રકરણમાં પણ મળે છે, કારણ કે લગભગ સંપૂર્ણ ધ્યાનશતક ગ્રંથ આ. શ્રી હરિભદ્રસૂરિજી મહારાજે સબોધપ્રકરણમાં લગભગ અક્ષરશઃ લઈ લીધા છે.
દ્વિતીય વિભાગની પ્રસ્તાવના
Page #55
--------------------------------------------------------------------------
________________
પા
વૃત્તિ સહિત
પિંગ
જ નથી. પરંતુ તેનાં છ-સાત વર્ષો પૂર્વે ભેટ ભાષામાં જે ભાષાંતર થયેલાં છે તે ભાષાંતરમાં જોઈને તેનાં મૂળસ્થાને અમે અહીં જણાવેલાં છે.
પૃ૦ ૫૮૬ ૫. ૯માં જે 1 મથ...... ગ્લૅક ઉદ્ધત કરે છે તે ભારતીય અનેક અનેક કથાઓના આધારઆકરરૂપ ગણાતા ગુણાઢય કવિએ પૈશાચી ભાષામાં રચેલા બૃહત્કથા ગ્રંથના મંગલાચરણને શ્લોક છે. આ વાત ભેજે રચેલા સરસ્વતીઠાભરણની પ્રાચીન વ્યાખ્યામાં આજડે જણાવી છે. આજડે વ્યાખ્યામાં શ્રી પાર્શ્વનાથ ભગવાનને ઉલ્લેખ કરેલ છે. તથા બીજા પણ એમાં અનેક ઉલેખે અમે જાતે જોયા છે કે જેના આધારે આજડ કઈ જૈન વિદ્વાન છે અને તે હેમચંદ્રસૂરિજી મહારાજ પછી થયો છે, એમ અમને જરૂર લાગે છે. આ આજડે રચેલી સરસ્વતીકઠાકરણની વ્યાખ્યાની તાડપત્રીય પ્રાચીન પ્રતિ પાટણના સંઘવી પાડાના ભંડારમાં છે. તેને કમાંક ૧૦૨/૧ છે. અત્યારે આ ભંડાર પાટણના શ્રી હેમચંદ્રાચાર્ય જનજ્ઞાનમંદિરમાં છે. આ તાડપત્રીય પ્રતિમાં (પૃ. ૫૧ A) પૂનમથ ઘનત્યાાિ વૃથાયામાયનgwોડયમ્ | મંત્ર પૈશાચી માવા આવો ઉલ્લેખ છે.
૧. ટિબેટની ભાષાને ભેટ ભાષા કહેવામાં આવે છે. આ બોટ ભાષાંતરની Choni editionની માઈક્રોફિલ્મ The Library of Congress, Washington, U. s. A. અમેરિકાથી આ. શ્રી મદ્ભવાદિમાશમણુવિરચિત દ્વાદશાર નયચકેના શુદ્ધીકરણ માટે અમે મેળવી હતી. તેના ઉપરથી સ્વ. આગમપ્રભાકર પૂ. મુનિરાજશ્રી પુણ્યવિજયજી મહારાજે કરાવી આ પેલા ફેટાઓને આમાં ઉપયોગ કર્યો છે. તે પછી The Tibetan Tripitaka Research Institute, Tokyo જાપાનથી પણ આ ટિબેટન મથેના Peking editionના ફેટાઓ પ્રકાશિત થયા છે, તેને પણ ઉપયોગ આ માં કર્યો છે.
શાજના
દ્વિતીય વિભાગની
પ્રસ્તાવના All [ ૪૮ ]
Jain Education Intematte
Page #56
--------------------------------------------------------------------------
________________
યોગશાસ્ત્રટીકામાં પૃ૦ ૬૭૦-૬૭૬ માં વંદનકવિધિ સંબંધી ૩૦ ગાથાઓ ઉદધૃત કરેલી છે. “શ્રી ઋષભદેવજી કેશરીમલજી જૈનતાંબર પેઢી, રતલામ’ તરફથી વિક્રમ સંવત્ ૧૯૮૫ માં પરિપાળનંદોદ નામને ૪૪ પાનાના એક ગ્રંથ પ્રકાશિત થયેલ છે. તેમાં પ્રાચીન ભિન્ન ભિન્ન ગ્રંથકારેએ રચેલાં નાનાં-મોટાં ૨૮ પ્રકરણને સંગ્રહ છપાયેલ છે. તેમાં પૃ૦ ૧૯-૨૧ માં ૩૩ ગાથાનું વૃ૬ વનમાળ છપાયેલું છે. તેના અંતમાં # રૂતિ કૃત્ વનમાળું સમાપ્ત, શ્રીમદ્મભૂષિાઃ કૃતમ્ જ એ ઉલ્લેખ છે. આ અભયદેવસૂરિવિરચિત શૃંદુ મળ માંથી ૧, ૨, તથા ૩૩ મી ગાથા સિવાય બાકીની તમામ ૩૦ ગાથાઓ યોગશાસ્ત્રટીકામાં ઉદ્દધૃત કરેલી છે.
સ્વપજ્ઞવૃત્તિ સહિત
ગશાસના
_દ્વિતીય વિભાગની | પ્રસ્તાવના
તે જ પ્રમાણે યેગશાસ્ત્રટીકામાં પૃ૦ ૯૩૫ માં નંદીશ્વરદ્વીપનું વર્ણન કરતી ૬૪ ગાથાઓ ઉદધૃત કરેલી છે. ઉપર જણાવેલા સિરિયાણક્ષેત્રોમાં જ પૃ૦ ૧૨-૧૩ માં નશ્વરતંત્ર નામનું ર૫ ગાથાઓનું એક પ્રકરણ છપાયેલું છે. તેના અંતમાં જ કૃતિ શ્રી નીચાત: 3એમ લખેલું છે. કર્તાને કેઈ નાલેખ જોવામાં આવતો નથી. આ નંદીશ્વરસ્તવમાં પહેલી ગાથા આ પ્રમાણે છે—
[ ૪૯ ]
वंदिय नंदियलोय जिणविसर विमलकेवल लोय। नंदीसरचेइयसंथवेण थोसामि त चेव ॥१॥
આ પ્રથમ ગાથા પછીની બધી જ ૨૪ ગાથાઓ ગશાસ્ત્રટીકામાં ઉધૃત કરેલી છે.
For Private & Personal use only
Jain Education Inte
Page #57
--------------------------------------------------------------------------
________________
આ બંને પ્રકરણમાં કવચિત્ પાઠભેદ તથા અશુદ્ધ પાઠો છે. જ્યારે આ બંને પ્રકરણનું હસ્તલિખિત આદર્શોને આધારે પુનર્મુદ્રણ કરવામાં આવે ત્યારે સાચા અર્થ સમજવા માટે તથા પાઠશુદ્ધિ માટે યોગશાસ્ત્રટીકામાં ઉદધૃત કરેલી ગાથાઓ અત્યંત ઉપયોગી થાય તેમ છે.
પ્રસ્તાવના ચોગશાસ્ત્રના સંશોધનને લગતી વિવિધ વાતના જિજ્ઞાસુઓને માટે વર્ગ ગુજરાતી ભાષામાં લખેલા લખાણને સહેલાઈથી વાંચવા ટેવાયેલ છે. સંસ્કૃતમાં લખેલી પ્રસ્તાવનાઓને ઘણા વાંચતા પણ નથી, અને કેટલાક શ્રાવકે આદિ વાંચી શકતા પણ નથી. એટલે સંશોધકોને અને અભ્યાસીઓને અમારે જે ખાસ કહેવાનું છે તે તેમના કાન સુધી ભાગ્યે જ પહોંચવા પામે. એથી જાણી જોઈને વિસ્તારથી આ પ્રસ્તાવના અમે ગુજરાતી ભાષામાં લખી છે. છતાં જે ગુજરાતી ભાષાથી અપરિચિત છે તે પણ ગશાસ્ત્ર અંગેની મહત્ત્વની જાણકારીથી વંચિત રહી ન જાય એ માટે પુરોવચનમ્ રૂપે સંસ્કૃતમાં પણ અમે પ્રસ્તાવના આપી છે. અંગ્રેજીથી અતિ પરિચિત વર્ગની જાણકારી માટે The Australian National University Faculty of Asian studies, Canberra, A. C, T. 2600, Australiaના પ્રોફેસર J. W. de Jong નામના ઓસ્ટ્રેલિયાના વિદ્વાને ગશાસ્ત્રના પ્રથમ વિભાગ ઉપર જે રીવ્યુ (સમાચના) અંગ્રેજીમાં લખે છે અને જે લાંડથી પ્રકાશિત થતા Indo-Iranian Journalમાં છપાયો છે તે પણ સંસ્કૃત પુરવાર પછી અહીં આપ્યો છે.
દ્વિતીય વિભાગની પ્રસ્તાવના
પાવૃત્તિ સહિત
યોગ
[ ૫૦ ]
શાસ્ત્રના
Jain Education Inter
Page #58
--------------------------------------------------------------------------
________________
સ્વાપજ્ઞવૃત્તિહિત યોગશાસ્રના
[ ૫૬ ]
Jain Education Inter
સ'શાધનમાં આધારભૂત હસ્તલિખિત પ્રતિ
આ ગ્રંથના સંશાધન–સપાદનમાં નીચે જણાવેલી હસ્તલિખિત પાંચ અતિપ્રાચીન તાડપત્રીય પ્રતિના ઉપયાગ કરવામાં આવ્યેા છે.
શાં.-શ્રી શાંતિનાથ તાડપત્રીય જૈન જ્ઞાનભંડાર, ખંભાતની આ પ્રતિ છે. તેના ક્રમાંક ૧૬૦ છે. આ પ્રતિ શ્રી હેમચંદ્રસૂરિજી મહારાજના સ્વર્ગવાસ પછી ૨૨મા વર્ષમાં (વિક્રમ સંવત્ ૧૨૫૧ માં ) લખાયેલી છે. રૂ.—આ પ્રતિ પણ શ્રી શાંતિનાથ તાડપત્રીય જૈન જ્ઞાનભંડાર ખ'ભાતની છે. તેના ક્રમાંક ૧૬૧ છે. વિક્રમ સવત્ ૧૩૦૩ આસપાસ આ પ્રતિ લખાયેલી છે.
આ બંને પ્રતિના વિસ્તારથી પરિચય અમે યાગશાસ્ત્રના પ્રથમ વિભાગની ગુજરાતી તથા સંસ્કૃત પ્રસ્તાવનામાં આપેલા છે. જિજ્ઞાસુઓએ ત્યાં જોઈ લેવું.
આ બંને તાડપત્રીય પ્રતિમાં રહેલાં સ‘પૂર્ણ સટીક ચાગશાસ્ત્રનાં પાઠાંતરોની નોંધ સ્વ. શેઠ અમૃતલાલ કાળીદાસ દોશીએ તે સમયે જૈનસાહિત્ય વિકાસમંડળમાં કાર્ય કરતા પં. સુખાધચંદ્ર નાનાલાલ પાસે કરાવી રાખી હતી તેના જ અમે ઉપયાગ કર્યો છે. બીજા પ્રકાશથી યાગશાસ્ત્રના સપાદનમાં જ્યાં જ્યાં અમે શાં. તથા રૂં પ્રતિનાં પાઠાંતા ટિપ્પણામાં આપ્યાં છે ત્યાં આ જૂની નાંધના જ અમે ઉપયોગ કર્યા છે. જ્યાં પાઠાંતરોમાં મ.ની સાથે જ શાં. કે ના અમે નિર્દેશ કર્યાં છે ત્યાં શકે . પ્રતિના પાઠભેદની કાઈ નાંધ નથી એટલેા જ તેના અર્થ છે. એટલે મુ. જેવા તેમાં પણ પાઠ હશે એમ કલ્પીને મુ. સાથે શાં. કે છૅ.ના અમે નિર્દેશ કર્યાં
દ્વિતીય વિભાગની પ્રસ્તાવના
Page #59
--------------------------------------------------------------------------
________________
સંવેપ
વૃત્તિ સહિત) ચાગ
દ્વિતીય વિભાગની ID પ્રસ્તાવના
શાસ્ત્રના
છે. પરંતુ ખરેખર મુ. કરતાં શાં, કે ધં.માં જુદો પાઠ હોય તો પણ પ્રમાદ આદિથી એ પાઠભેદ નેંધવાને રહી ગયો હોય એ પણ બનવા જોગ છે. કેટલેક રથળે અમને એવું ખરેખર લાગ્યું પણ છે.
સં.આ પ્રતિ પાટણના સંઘવી પાડાના મહાન તાડપત્રીય જ્ઞાનભંડારની છે. અત્યારે આ સંપૂર્ણ ભંડાર પાટણના શ્રી હેમચંદ્રાચાર્ય જ્ઞાનમંદિરમાં આવી ગયેલ છે. શ્રી હેમચંદ્રાચાર્ય જ્ઞાનમંદિરથી છપાયેલા લિસ્ટમાં આને કમાંક ૭૧/૨ છે. આમાં માત્ર ત્રીજા પ્રકાશની જ ટીકા છે. આની પત્રસંખ્યા ૧-ર૦૬ છે. લંબાઈપહોળાઈ લગભગ ૧૩” x ૨” ઈંચ છે. આમાં લેખન સંવત લખ્યો નથી, પણ વિક્રમના લગભગ તેરમા–ચૌદમાં શતકની આ પ્રતિ છે. આ પ્રતિને ત્રીજા પ્રકાશના સંશોધનમાં સંપૂર્ણ રીતે ઉપયોગ અમે કર્યો છે.
સંપૂ- આ પ્રતિ પણ પાટણના સંઘવી મહાન પાડાના તાડપત્રીય જ્ઞાનભંડારની છે. આને ક્રમાંક ૭૩ છે. સંઘવી પાડાના ભંડારની આ પૂર્ણ પ્રતિ હોવાને લીધે અમે આની સંપૂ, એવી સંજ્ઞા રાખી છે. આની પત્ર સંખ્યા ૧-૩૬૫ છે. ચોથા પ્રકાશના અંતે તથા પાંચમાં પ્રકાશના પ્રારંભમાં આનાં કેટલાંક પાનાં તૂટી ગયેલાં છે, એટલે તેમાં કેટલાક પાઠ ચાલ્યા ગયા છે. આ પ્રતિનાં પાનાંની લંબાઈ-પહોળાઈ ૨૯૪ ૨” ઈંચ છે. આ પ્રતિ વિક્રમ સંવત્ ૧૨૭૪ માં લખાયેલી છે. આ ગ્રંથના સંશોધનમાં આ પ્રતિને ખરેખર ઉપયોગ કરવાનું અમે પૃ. ૭૦૪ થી જ શરૂ કર્યું છે.
–આ પ્રતિ પાટણના શ્રી હેમચંદ્રાચાર્ય જ્ઞાનમંદિરમાં આવેલા સંઘના ભંડારની પ્રતિ છે. આને
| [ પર ]
Jain Education Internal
For Private & Personal use only
Page #60
--------------------------------------------------------------------------
________________
-
ડાભડી નંબર તથા પિથીનંબર ૩૭ છે. આ પ્રતિ વિક્રમ સંવત્ ૧૨૯૪ માં લખાયેલી છે. પત્રસંખ્યા ૧-૩૧૯ છે. લંબાઈ-પહોળાઈ ૩૦” x રા” ઇંચ છે. આ પ્રતિ ખૂબ સુંદર હાલતમાં છે. એમ લાગે કે ભૂતકાળમાં ભાગ્યે જ કોઈ માણસે આ પ્રતિને વાંચન માટે ઉપયોગ કર્યો હશે. આ ગ્રંથના સંશોધનમાં આ પ્રતિને ઉપગ કરવાનું અમે ખરેખર પૃ. ૭૨૬ થી જ શરૂ કર્યું છે. આ છે. પ્રતિમાં અનેક અતિવિશિષ્ટ પાઠે છે. આ અંગે આ જ પ્રસ્તાવનામાં પૃ. ૩૧-૪૨ માં અમે પહેલાં વિસ્તારથી જણાવી ગયા છીએ.
-
-
પગવૃત્તિ સહિત યેગશાસ્ત્રના
સંપૂ. તથા ટે. આ બે પ્રતિને ઉપયોગ આ ગ્રંથના સંશોધનમાં ત્રીજો પ્રકાશ ઘણો છપાઈ ગયા પછી શરૂ કરવામાં આવ્યો છે. એટલે તેમાં આવતા પાઠભેદોને ટિપ્પણમાં નિર્દેશ ત્રીજા પ્રકાશને ઘણે ભાગ ગયા પછી જ જોવા મળશે. સંપૂ. તથા દેશ માં રહેલા જે વિશિષ્ટ પાઠભેદો પ્રથમ વિભાગ તથા દ્વિતીય વિભાગમાં આપવાના રહી ગયા છે તેની નોંધ ત્રીજા વિભાગમાં સ્વતંત્ર રીતે કઇક પરિશિષ્ટમાં આપવાની અમારી ભાવના છે.
_દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૫૩ ]
આ રીતે આ બીજા વિભાગના સંશોધનમાં તાડપત્ર ઉપર લખેલી અતિપ્રાચીન પાંચ પ્રતિઓને ઉપયોગ કરવામાં આવ્યા છે.
ઉપરાંત, મુ. એટલે Asiatic Society of Bengal, Calcutta તથા જૈનધર્મ પ્રસારક સભા-ભાવનગરથી
Jain Education Inter
M
Page #61
--------------------------------------------------------------------------
________________
પ્રજ્ઞવૃત્તિ સહિત
ગશાસ્ત્રના
પ્રકાશિત મુદ્રિત યોગશાસ્ત્રનો પણ આમાં ઉપયોગ કરવામાં આવ્યો છે. મુ.માં મળતા સાચા કે ખોટા અનેક પાઠભેદો અમે મુ. એવા સંકેતથી અહીં જણાવ્યા છે. કેટલીક વાર કઈ પણ હસ્તલિખિત આદર્શમાં ન હોવા છતાં સંપાદકે એ પિતાની સમજ પ્રમાણે કલ્પનાથી છેટા પાઠો છાપ્યા છે એવું પણ જ્યાં અમને લાગ્યું છે ત્યાં પણ કેવા ખોટા પાઠભેદો મુ. માં છપાયા છે એ જણાવવા માટે અમે મુ. ના બેટા પાઠભેદે પણ ટિપ્પણમાં આપ્યા છે. ત્રીજા પ્રકાશ સુધી આવા ખોટા લાગતા . ના પાઠભેદો આપ્યા છે. ચેથા પ્રકાશથી તે એવા બેટા પાઠભેદ ટિપ્પણમાં આપવાનું અમે ઘણા ભાગે છોડી જ દીધું છે.
આ ઉપરાંત વગેરે સંકેતેથી પણ અમે પાઠભેદો જણાવેલા છે. Asiatic Society of Bengal તરફથી થયેલા પ્રકાશનમાં જ રા જ ઘ વગેરે સંકેતથી કેટલાંક પાઠાંતરે ટિપ્પણમાં આપેલાં છે. આ ૪ વગેરે પ્રતિએ કઈ છે અને ક્યાંની છે વગેરે બાબતમાં અમે કશું જ જાણતા નથી, કારણ કે Asiatic Society of Bengal નું આ પ્રકાશન અપૂર્ણ હેવાને લીધે તેમાં પ્રતિઓનો પરિચય આદિ કંઈ જ જોવા મળતું નથી. અમે તે તેમાં આપેલા પાઠાંતરોને ઉપયોગ જ આ અમારા સંશોધનમાં કરી લીધે છે. એમાં પદ્ધતિ એવી રાખી છે જે પાઠ અમે શાં. હૈ. વગેરે પ્રતિઓના આધારે મૂળમાં સ્વીકાર્યો છે તેને જ મળતો જે પાઠ જ ઘ વગેરેમાં મળતું હોય તો ટિપ્પણમાં પ્રારંભમાં - આવી લીટી કરીને જી
૧ જુએ છે. ૩ કિ. ૩, પૃ. પર 2, ૮, પૃ. ૧૩૪ કિ. ૪, પૃ. ૫૭૬ 2િ. ૪ વગેરે.
દ્વિતીય વિભાગની પ્રસ્તાવના
| [ ૫૪ ]
Jain Education Internal
DIww.jainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
સ્થાપાવૃત્તિસહિત યોગશાયના
[ ૫૫ ]
Jain Education Inte
વગેરેના નિર્દેશ કરેલા છે, અને તે પછી મુ. માં આવતુ પાઠાંતર આપેલુ' છે. (જુએ પૃ. ૩ ટિ. ૨, પૃ. ૫ કિ. ૧ વગેરે). જેમકે પૃ. ૨ પં. ૯ માં પૂર્વમયમૂત પાઠ . મૈં પ્રતિમાં મળે છે. મુમાં પૂર્વમસ્થિત પાડ છે. પરંતુ Asiatic Society of Bengal ના પ્રકાશનમાં પૂર્વમવમૂત — રૂ. 7. ।। એવુ' પાઠાંતર આપેલુ છે. અમે સ્વીકારેલા પૂર્વમંત્રમૂલ પાઠને જ એ પાઠાંતર સમર્થન આપે છે. એટલે શાં. હું. માં મળતા પૂર્વમમૂત પાઠ અમે મૂળમાં લઈ લીધા છે અને તેને રૂ. 7. પ્રતિ પણ ટકા આપે છે તે જણાવવા માટે ટિપ્પણમાં પ્રારંભમાં — ચ, ૧. એમ જણાવ્યું છે. અને તે પછી સ્થિત॰ - મુ. ૫ એમ મુ.માં રહેલું પાઠાંતર જણાવ્યું છે. આ પ્રમાણે અન્યત્ર પણ સમજી લેવું.
પરંતુ જ્યાં પગ માં અમે સ્વીકારેલા પાઠથી જુદો પાડભેદ મળે છે ત્યાં તે તે તે પાઠભેદ આપીને જ . વ. વગેરેના ઉલ્લેખ કરેલા છે, જેમકે પૃ. ૫૨૦ ૫. ૪ માં તેને જોવા પાઠ છે. ત્યાં તત્ જોધા પાTM. માં છે. એટલે ટિપ્પણમાં તત્ જોયા॰ — ૫ એમ અમે જણાવ્યું છે. આ પ્રમાણે અન્યત્ર પણ સમજી લેવું. આ પ્રમાણે શાં. વ. સ. મંજૂ. થૈ. સિવાય જે બીજા પાઠભેદો પણ Asiatic Society of Bengal ના પ્રકાશનમાં આપેલા છે તેના પણ યથાયાગ્ય નિર્દેશ આ અમારા સપાદનમાં આવી જાય છે.
આ ઉપરાંત કેટલીક વા૨ે એવુ પણ જોવામાં આવે છે કે હસ્તલિખિત પ્રતિમાં પહેલાં એક પા લખ્યા હોય અને તે પછી કોઈક વાંચનારે તેને પેાતાની રીતે સુધાર્યાં હોય. આમાં કેટલીક વાર પહેલાંના પાઠ
દ્વિતીય વિભાગની પ્રસ્તાવના
Page #63
--------------------------------------------------------------------------
________________
સ્થાપજ્ઞવૃત્તિસહિત ચાગશાશ્ત્રના
Jain Education Inter
મહત્ત્વના હોય છે તો કેટલીક વાર સુધારેલા પાઠ મહત્ત્વના હોય છે. આવા પહેલાં લખેલા અને પછી સુધારેલા પાડભેદો જ્યારે અમારે ટિપ્પણમાં જણાવવા હોય ત્યારે જે પ્રતિના એ પાઠ હાય તે પ્રતિના સ'કેતની સાથે મૂ અને સં. એવા સંકેત જોડીને પણ પાઠાંતરે અમે આપ્યાં છે. જેમ કે - સંમૂ.૧ એટલે હૈં પ્રતિમાં મૂળમાં અર્થાત્ પહેલાં લખેલે પાઠ. સ. એટલે સ.માં સંશાષિત કરેલા અર્થાત્ પાછળથી સુધારેલા પાઠ. આ રીતે સંમૂર અને સંપૂર્યાં. તથા મૂ. અને લ. સકેતાના અર્થ પણ સમજી લેવા.
વિષયાનુક્રમ આદિ
તે તે વિષય કયા કયા પાનામાં આવે છે તે જણાવવા માટે સસ્કૃતમાં વિષયાનુક્રમ આપેલા છે. તે પછી સંશોધનોવયુ પ્રથસૂચિમાં આ બીજા વિભાગના સપાદનમાં જે લગભગ એકસો આઠ ગ્રંથાના ઉપયાગ કરવામાં આવ્યા છે તે ગ્રંથાનાં નામાની યાદી આપેલી છે અને જે ગ્રંથાના અમે સક્ષિપ્ત સકેતરૂપ નામેા આપ્યાં છે તેનુ સ્પષ્ટીકરણ આપ્યું છે.
સંવાનોદ્યુત ગ્રંથસૂત્તિ પછી વિશિષ્ટટિગામ વૃદ્ધિપત્ર અમે આપેલુ છે. ગ્રંથ છપાઈ ગયા પછી
૧. જુએ પૃ. ૭૩ ટિ. ૨, વગેરે. ૨. જીગ્મે રૃ. ૮૫. ટિ. ૩,
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૫૬ ]
Page #64
--------------------------------------------------------------------------
________________
કેટલાંક સ્થળની ત્રિષષ્ટિશલાકાપુરૂષચરિત સાથે તુલના કરવા જેવું છે એમ અમારા ખ્યાલમાં આવ્યું. પૃ. ૭૨૧ માં ટિપ્પણમાં, અત્યાદિનાં પાઠ અંગેના કેટલાક પ્રાચીન ઉલેખ અમારા ધ્યાનમાં પાછળથી આવ્યા. પૃ. ૮૧૯ માં લેશ્યા અંગેના ટિપ્પણમાં, આ. શ્રી હરિભદ્રસૂરિજી મહારાજે સંધપ્રકરણમાં કરેલી વિસ્તૃત વિચારણા પણ પાછળથી અમારા જેવામાં આવી. પૃ. ૯૩૭ માં લોકાંતિક વિષેના ટિપ્પણમાં, કેટલાક મહત્ત્વના ઉલેખે પાછળથી અમારા ધ્યાનમાં આવ્યા. તથા બીજે કેટલેક સ્થળે પણ ટિપ્પણી કરવાનાં રહી ગયાં છે એમ અમારા ખ્યાલમાં આવ્યું. આવી અવશિષ્ટ રહી ગયેલી બાબતોને ટિપ્પણમાં સમાવેશ કરવા માટે આ વૃત્રિપત્ર અમે આપ્યું છે. આને પણ આ ગ્રંથ વાંચતી વખતે ઉપગ કરી લેવા અમારી અભ્યાસીઓને વિનંતિ છે.
પવૃત્તિ સહિત
ગ
શાના
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ૧૭ ]
તે પછી શુદ્ધિપત્રક આપેલું છે. પ્રેસમાંથી આવતાં દરેક પ્રક્ષેને વિનયપ્રવર મુનિશ્રી ધર્મચંદ્રવિજયજી તથા હું ખૂબ જ ખૂબ કાળજીથી તપાસીએ છીએ. છતાં સરતચૂકથી કેટલીક ભૂલો રહી જ જાય છે જે અમને ઘણી ખટકે છે. સામાન્ય નજર નાખતાં જે જે ભૂલે અમારા ધ્યાનમાં પાછળથી આવી છે તેનું શુદ્ધિપત્રક બનાવ્યું છે. પ્રથમ વિભાગમાં રહી ગયેલી જે કેટલીક અશુદ્ધિઓ અમારા ધ્યાનમાં પાછળથી આવી છે તેનું પણ શુદ્ધિપત્રક આ વિભાગને શુદ્ધિપત્રકમાં અમે લઈ લીધું છે. ગશાસ્ત્રને વાંચનારા આ શુદ્ધિ પત્રકને અવશ્ય ઉપયોગ કરીને વાંચે એવી અમારી ખાસ વિનંતિ છે. કેટલીક વાર ટાઈપ બરાબર ન ઊઠવાથી અથવા છાપતી વખતે ટાઇપ ઊડી
જ
Jain Education Interior
Page #65
--------------------------------------------------------------------------
________________
પન્નવૃત્તિ સહિત
યેગશાશ્વના
જવાથી કે આઘાપાછા થઈ જવાથી પણ અશુદ્ધ પાઠો થાય છે.' શુદ્ધિપત્રક આપવા છતાં પણ આવી અમારા ધ્યાન બહાર રહી ગયેલી અશુદ્ધિઓ કઈ સૂચવશે તે કૃતજ્ઞતાપૂર્વક અમે તેને ત્રીજા ભાગમાં સમાવેશ કરવા જરૂર ખ્યાલ રાખીશું.
ધન્યવાદ આ યોગશાસ્ત્ર ગ્રંથના સંશોધન-સંપાદન ઉપરાંત, મારા પાસે ચાલતા બીજા પણ અનેક ગ્રંથના સંશોધનસંપાદનમાં અંગત સેવા-સુશ્રષા ઉપરાંત પ્રફવાંચન, વિચારવિનિમય આદિ રૂપે મુનિશ્રી ધર્મચંદ્રવિજયજી વર્ષોથી ખડેપગે સહાય કરી રહ્યા છે. તે માટે તેમને મારા અંતરના આશીર્વાદ છે.
શેઠ શ્રી અમૃતલાલ કાળીદાસ દોશીની પ્રોત્સાહક પ્રેરણાથી આ સટીક યોગશાસ્ત્ર ગ્રંથનું સંશોધન મેં હાથમાં લીધું હતું. તેને પ્રથમ વિભાગ પ્રકાશિત થવાની તૈયારીમાં હતું તે પૂર્વે જ તેમને દેવયોગે સ્વર્ગવાસ થયો હતો. તે પછી તેમને ચિરંજીવ ચંદ્રકાન્તભાઈ તેમના પિતાશ્રીના કાર્યને આગળ વધારવા માટે નબળી તબિયતે પણ ઘણે ઘણો રસ લઈ રહ્યા છે. આ શ્રુતભક્તિ માટે આ બંને પિતા-પુત્રને અનેકશઃ ધન્યવાદ ઘટે છે.
૧. કેટલીકવાર પાઠ સુધારવા માટે મુમાં સૂચના આપવા છતાં પણ સમજ ફેર આદિ કારણે અશુદ્ધ પાઠો રહી જાય છે. પૃ૦ ૪૨૭ ૫. ૬ માં આ કારણે જ સુઢારવા આ શુદ્ધ પાઠને સ્થાને સુકાવા આવે અશુદ્ધ પાઠ છપાઈ ગયા છે.
જી, દ્વિતીયુ વિભાગની પ્રસ્તાવના
[ ૧૮ ]
Jain Education Internat
For Private & Personal use only
Page #66
--------------------------------------------------------------------------
________________
પાટણના સંધવી પાડાના તાડપત્રીય જ્ઞાનભંડારની પ્રતિએ, આજ સુધી જેમણે આ ભંડાર ઘણી કાળજીથી સાચવી રાખ્યો હતો તે સ્વ. પટવા સેવંતિલાલ છોટાલાલના સુપુત્ર નરેન્દ્રભાઈ, બિપિનભાઈ તથા દીપકભાઈના સૌજન્યથી તથા શ્રી હેમચંદ્રાચાર્ય જ્ઞાનમંદિરના મુખ્ય કાર્યવાહક છે. સેવંતિલાલ મેહનલાલના સૌજન્યથી જ અમને પ્રાપ્ત થઈ છે. તેથી તેમને પણ અમારા અનેકશઃ ધન્યવાદ છે.
પવૃત્તિ સહિત યોગશાસ્ત્રનો
દ્વિતીય વિભાગની પ્રસ્તાવના
[ ]
પ્રભુ-પ્રાર્થના આ યોગશાસ્ત્રના ભવિષ્યમાં પ્રકાશિત થનારા ત્રીજા વિભાગમાં ૫ થી ૧૦ પ્રકાશમાં પ્રાણાયામ-ધારણા-ધ્યાન આદિ ઘણુ ઘણુ અપરિચિત વિષયોનું વર્ણન આવે છે. આ. શ્રી હેમચંદ્રસૂરિજી મહારાજે ભારતીય કયા કયા સાહિત્ય અને સંપ્રદાયમાંથી આ બાબતને સંગ્રહ કર્યો છે એની શોધ કરવી એ એક સમુદ્રમંથન જેવું કાર્ય છે. ભગવાન અને ગુરુદેવના ભરોસે એ કાર્ય અમે શરૂ કર્યું છે અને એમની કૃપાથી જ એ કાર્ય પાર પડશે એવી અમને શ્રદ્ધા છે. આ વિષયનાં તુલનાત્મક લખાણે તથા બીજા પણ અનેક પરિશિષ્ટોથી સમૃદ્ધ કરીને ત્રીજો વિભાગ પ્રકાશિત કરવાની અમારી ભાવના છે. પરમાત્માની કૃપાથી આ કાર્ય સર્ગોપાંગ સિદ્ધ થઈને વિદ્વાનેના હાથમાં શીધ્ર પહોચે એ માટે અમે પ્રભુને પ્રાર્થના કરીએ છીએ.
Jain Education Intera
Page #67
--------------------------------------------------------------------------
________________
પ્રભુપૂજન અને ગુરુપૂજન શ્રી શંખેશ્વરજી તીર્થથી ૯ માઈલ દૂર આદરિયાણા ગામમાં પરમાત્મા શ્રી શાંતિનાથ ભગવાનની છત્રછાયામાં આ બીજા વિભાગના પ્રારંભના ભાગના સંશોધન સંપાદન અને મુદ્રણને પ્રારંભ થયે હતા. તે પછી અહીં ધામા (શ્રી શંખેશ્વર તીર્થથી ૧૩ માઈલ દૂર) ગામમાં સ્વયંભૂ (સ્વયં પ્રકટ થયેલા) પ્રગટ પ્રભાવી પરમાત્મા શ્રી શાંતિનાથ ભગવાનની છત્રછાયામાં બાકીના બધા ભાગનું સંશોધન-સંપાદન અને મુદ્ર પરિપૂર્ણ થયું છે. જે અનંત ઉપકારી પરમ કૃપાળુ પરમાત્માની છત્રછાયામાં આ કાર્ય સિદ્ધ થયું છે તે પરમાત્મા તથા મારા અનંત ઉપકારી કૃપાળુ સદગુરૂદેવ અને પિતાશ્રી પરમ પૂજ્ય મુનિરાજ શ્રી ભુવનવિજયજી મહારાજના કરકમળમાં આ ગ્રંથરૂપી પુષ્પને અર્પણ કરીને અને એ રીતે દેવ-ગુરૂપૂજન કરીને આજે ધન્યતા અનુભવું છું.
પાવૃત્તિ સહિત
યોગશાસ્ત્રના
કી, દ્વિતીય અવિભાગની પ્રસ્તાવના
I[ ૬૦ ]
*
*
વિક્રમ સંવત્ ૨૦૩૭ ચૈત્ર વદિ ૧૦
પૂજ્યપાદ આચાર્ય મહારાજ શ્રીમવિજય સિધિસૂરીશ્વર પટ્ટાલંકારમુ. ધામા
પૂજ્યપાદ આચાર્ય મહારાજ શ્રીમદવિજય મેઘસૂરીશ્વરશિષ(વાયા-વિરમગામ)
પૂજ્યપાદ ગુરુદેવ મુનિરાજશ્રી ભુવનવિજયા તેવાસી (શ્રી નમિનાથમેક્ષકલ્યાણકદિન)
મુનિ જંબૂવિજય
*
*
Jain Education Intem
For Private & Personal use only
>
Page #68
--------------------------------------------------------------------------
________________
स्वोपत्रवृत्तिविभू
वितस्य
योगशास्त्र
श्री ऋषभदेवस्वामिने नमः॥ श्री शक्लेश्वरपार्श्वनाथाय नमः ॥
द्वितीय'धामा मण्डन श्री शान्तिनाथाय नमः॥
विभागस्य आचार्यमहाराजश्रीमद्विजयसिद्धिनरीश्वरपादपद्मभ्यो नमः ।।
पुरोवचनम् आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरपादपद्मेभ्यो नमः ॥ सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मभ्यो नमः ॥
पुरोवचनम् परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया, परमाईतश्रीकुमारपालनृपतेः प्रार्थनया कलि-4 कालसर्व योगीश्वरैः श्री हेमचन्द्राचार्यविरचितस्य स्वोपज्ञवृत्तिविभूपितस्य द्वादशप्रकाशात्मकस्य योगशास्त्रस्य प्रथम-द्वितीयप्रकाशात्मकः प्रथमो विभागः प्राचीनतमहस्तलिखितादर्शादिविविधसामग्रीमुपजीव्य यथामति संशोध्य सम्पाद्य च वर्षचतुष्टयात् प्रागेव प्रकाशितः, सम्प्रति तृतीय-चतुर्थप्रकाशात्मको द्वितीयो विभागस्तथैव योगरसिकानां पुरत उपधीयते ।
Page #69
--------------------------------------------------------------------------
________________
द्वितीय
तृतीयविभागे आपञ्चमप्रकाशम् आ द्वादशात् प्रकाशात् सर्वानप्यवशिष्टान् प्रकाशान् विविधैः परिशिष्टैरलं-13 स्वोपज्ञवृत्तिविभ-४॥ कृत्य प्रकाशयितुं समीहामहे ।
विभागस्य षितस्य ।
शाखकृतां तत्र भवतां श्रीहेमचन्द्रमूरिपादानां कुमारपालनृपतेश्च चरित्रं संक्षेपेण प्रथमविभागस्य प्रस्तावनायां पुरोविचनम् योगशास्त्र- पूरीवचने चाभिहितं तत्रैव विलोकनीयम् । द्वादशानां प्रकाशानां विषयोऽपि तत्रैव संक्षेपेण वर्णितः ।
शास्त्रविशारदै नाचायः श्रीमद्विजयधर्मसरिभिः बहुभ्यो वर्षेभ्यः प्राक विविधान् हस्तलिखितानादर्शान् ॥६२॥ संचित्य अस्य सवृत्तिकस्य ग्रन्थस्य संशोधनं सम्पादनं च स्त्रीयच्छात्राणां साहायकेन विहितम् । तच्च चतुर्थ
प्रकाशस्य १०५ तमश्लोकटीकाया 'अष्टाशीति' [पृ० ९१३ पं० ३] इति पदपर्यन्तं 'कलिकाता' नगरे विद्यमानया Asiatic Society of Bengal इत्यनया संस्थया Orientel Works इत्यन्तः Bibliotheca Indica मध्ये इसवीयेषु 1907, 1909, 1910, 1916, 1918, 1921 वर्षेषु पृथक् पृथक् षट्स विभागेषु [पृ० १ तः पृ० ८८८ पर्यन्तमेव ] प्रकाशितम् ।
___ अवशिष्टस्तु ग्रन्थस्तया संस्थया प्रकाशितो न दृष्टो न वा श्रुतोऽस्माभिः । किन्तु श्रीमद्विजयधर्मसूरिशिष्याणां PH श्रीमद्विजयभक्तिसरीणामुपदेशेन सम्पूर्णोऽप्ययं ग्रन्थो वि० सं० १९८२ वर्षे भावनगरस्थया जैनधर्मप्रसारकसभया | प्रकाशितः । अद्य यावत् अस्यैव ग्रन्थस्य बाहुल्येन प्रचारः।
| ॥६॥
SAEHREAKER
ALA
Jain Education Intel
ब
Page #70
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितस्य योगशास्त्रस्य
॥६३॥
ALLAHALALAAAA
कलिकाता-भावनगरप्रकाशिते पुस्तकद्वये संशोधकैः संशोधनाय कृतेऽपि महति परिश्रमे, सन्ति खलु || द्वितीयतादृशाः पर शताः पाठा यत्र पाठशुद्धिरपेक्ष्यते । अस्य ग्रन्थस्य पुनः संशोधनाय प्रकाशनाय च जैनसाहित्य- विभागस्य विकासमण्डलाध्यक्षैः 'श्रेष्ठिश्री अमृतलाल कालीदास दोसी' इत्येभिर्महोदयैः खम्भातनगरे श्री शान्तिनाथ- द पुरोवचनम् तालपत्रीयज्ञानभाण्डागारे विद्यमानं तालपत्रोपरि लिखितमतिप्राचीनमादर्शद्वयमधिगतम', तैनियुक्तेन च सुबोधचन्द्राभिधेन पण्डितेन तत्रत्याः पाठभेदाः लिखिताः । प्राधान्येन एतान् पाठभेदानवलम्ब्यैव सवृत्तिकस्य योगशाखस्य प्रथम-द्वितीयप्रकाशात्मकः प्रथमो विभागः संशोधितः सम्पादितश्चास्माभिः, स च प्रागेव प्रकाशितो जैनसाहित्यविकासमण्डलेन । ततः परं द्वितीयविभागस्य संशोधनावसरे सं. संपू. हे. इति तालपत्रोपरि लिखितमपरमपि प्रतित्रयमस्माभिः पत्तननगरादासादितम् । एतेषां हस्तलिखितादर्शानां संक्षेपेण स्वरूपमित्थं वर्तते
शां०-खम्भातनगरे श्री शान्तिनाथतालपत्रीयजैनज्ञानभाण्डागारे विद्यमाना प्रतिः। खं०- ,
अनयोः शां. खं. प्रत्योर्विस्तरेण स्वरूपं प्रथमविभागस्य पुरोवचनेऽस्माभिनिदिष्टम् , अतो जिज्ञासुभिस्तत्रैव || विलोकनीयम् । १. अस्य आदर्शद्वपस्प शां. खं. इति संज्ञाऽस्माभिर्विहितास्ति । शां. आदर्शः विक्रमसंवत् १२५१ वर्षे लिखितः, खं, आदर्शस्तु विक्रमसंवत् १३०३ वर्षस्य समीपे लिखितो भाति । अत्राथें प्रथमविभागस्य पुरोवचनं विलोकनीयम् ।
॥६३॥
SARKARISTOTROLOGERVA
Jain Education in
Page #71
--------------------------------------------------------------------------
________________
सं०-अणहिलपत्तना=पाटण]नगरे श्रीहेमचन्द्राचार्यजनज्ञानमन्दिरे विद्यमाना 'संघवीपाडाभण्डार'सत्का द्वितीयस्वोपज्ञवृत्तिविभ-M प्रतिः । क्रमाकः ७१।२ । पत्रसंख्या १-२०६ । अत्र लेखनवर्षस्य निर्देशो नास्ति, तथापि वैक्रमे चतुर्दशे शतके || विभागस्य षितस्य
प्रतिरियं लिखितेति भाति । अस्यां योगशास्त्रस्य प्रतौ केवलं तृतीयप्रकाशस्यैव वृत्तिवर्तते । सम्पूर्णेयं प्रतिरत्र पुरोवचनम् योगशास्त्र-४ संशोधने उपयुक्ताऽस्माभिः।।
___संपू०-अणहिलपत्तन[ पाटण]नगरे श्रीहेमचन्द्राचार्यजनज्ञानमन्दिरे विद्यमाना 'संघवीपाडाभण्डार'सत्केयं ॥६॥
प्रतिः । अस्याः क्रमाङ्कः ७३ । पत्रसंख्या १-३६५ । चतुर्थप्रकाशस्यान्ते पश्चमप्रकाशस्य प्रारम्भे च कानिचित् । पत्राणि त्रुटितानि सन्ति । विक्रमसंवत् १२७४ वर्षे लिखितेयं प्रतिः। अस्याः प्रतेरुपयोगः पृ० ७०४ त एवास्माभिरस्मिन् ग्रन्थे प्रारब्धः।।
हे०-अणहिलपुरपत्तन[पाटण]नगरे श्रीहेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाना 'संघभण्डार'सत्केयं प्रतिः । अस्याः क्रमाङ्क: ३७ । पत्रसंख्या १-३१९ । विक्रमसंवत १२९४ वर्षे लिखितेयं प्रतिः। अस्याः प्रतेरुपयोगः पृ० ७२६ त एवास्मिन् ग्रन्थेऽस्माभिः प्रारब्धः। अन्यासु कासुचिदपि प्रतिष्वविद्यमानाः विशिष्टाः पाठभेदा अस्यामेकस्यां प्रतौ वर्तन्ते । दृश्यतां पृ० ८७८ टि०२, पृ० ८७९ टि. २, पृ० ८८९ टि०१ । अतोऽतिविशिष्टेयं प्रतिः।
॥६४॥ एतासां पञ्चानां तालपत्रोपरि लिखितानां प्रतीनामत्र ग्रन्थे संशोधने टिप्पणादौ चास्माभिरुपयोगो विहितः।
55ऊर
Jain Education Intem
Page #72
--------------------------------------------------------------------------
________________
5
पितस्य ।
ता
स्य
'कलिकाता' मुद्रिते Asiatic Society of Bengal, Calcutta इत्यतः प्रकाशिते योगशाखपुस्तके क. ख. स्वोपज्ञ- ग. घ. ङ. च. इत्यादि संकेतबहवः पाठभेदा उल्लिखिताः। क. ख. इत्यादिसंकेतः के हस्तलिखितादर्शा
द्वितीयवृत्तिविभू- 5 विवक्षिता इति तु वयं न जानीमः, तथापि ते पाठभेदा अपि अस्माभिरस्मिन् ग्रन्थे क. ख. इत्यादि संकेतैरेवा विभागस्य
टिप्पणेषु निर्दिष्टाः, दृश्यतां पृ० ५२० टि० २ इत्यादि । यत्र तु अस्माभिः ग्रन्थे स्वीकृतः शां. खं. पुरोवचनम् योगशास्त्र
प्रभृतिप्रतिसत्कः पाठः क. ख. प्रभृतिप्रतिभिरपि समर्थितः तत्र विना पाठभेदनिर्देश'---क. ख.।' इत्यायेव
टिप्पणेषु लिखितम्, दृश्यतां पृ. ३ दि० २, पृ० ५ टि. १ इत्यादि । ॥६५॥
Asiatic Society of Bengal इत्यनया संस्थया जैनधर्मप्रसारकसभया च मुद्रिते प्रकाशिते च ग्रन्थे ये पाठभेदाः सन्ति ते समीचीना असमीचीना वा बहवः पाठभेदा अत्र मु. इति संकेतेन टिप्पणेषु दर्शिताः। तृतीयप्रकाशं यावत् भूयांसोऽसमीचीनाः पाठा अपि मु. इति संकेतेन टिप्पणेषु दर्शिताः, किन्तु चतुर्थप्रकाशत आरभ्य | मु० मध्ये विद्यमाना अशुद्धाः भूयांसोऽपि पाठाष्टिप्पणेषु नास्माभिनिदिष्टा इति ध्येयम् । ___ यत्र क्वचिदशुद्धः पाठ इत्यस्माकं मतं तत्र अस्माभिः सम्भावितः शुद्धपाठः ( ) एतादृशे कोष्ठके विनिवेशितः । यत्र तु कश्चन पाठः पूरणीय इत्यस्माकमभिप्रायः तत्र तादृशः पाठः[ ] एतादृशे कोष्टके विनिवेशितः। 'आह च, यदाह इत्यादि लिखित्वा ग्रन्थान्तरेभ्य उद्धृतानां पाठानां मूलस्थानानि अपि [ ] एतादृशे कोष्ठकेऽस्माभिर्दशितानि । कृतायामपि महत्यां गवेषणायां यत्र मूलस्थानानि नास्माभिर्लब्धानि तत्र [ ]
॥६५॥
AAAAA
5555A5%25A
Jain Education Internation
For Private & Personal use only
Page #73
--------------------------------------------------------------------------
________________
स्त्रोपज्ञवृत्तिविभूषितस्य योगशास्त्र
द्वितीयविभागस्य पुरोवचनम्
स्य
॥६६॥
एतादृशानि कोष्ठकानि रिक्तानि स्थापितानि । पृ० १८१ पं० ३, पृ० ६१४ पं०९ मध्ये उद्धृतस्य पाठद्वयस्य मूलस्थानं बौद्धाचार्यदिङ्नागविरचितस्य प्रमाणसमुच्चयस्य बौद्धाचार्यधर्मकीर्तिविरचितस्य प्रमाणविनिश्चयस्य भोटभाषानुवादं [Tibetan translation ] दृष्ट्रास्माभिनिर्णीतम, यतः सम्प्रतीदं ग्रन्थद्वयं संस्कृतभाषायां नोपलभ्यते, पर शतेभ्यो वर्षेभ्यः पूर्व भोटभाषायां [ Tibetan language मध्ये ] केनचिद विहितोऽनुवाद एवं सम्प्रति लभ्यते ।
विषयानुक्रमे विस्तरेण तृतीय-चतुर्थप्रकाशयोविषयो वर्णितः । ततः संशोधनोपयुक्त ग्रन्थसूच्यां संक्षिनानां संकेतानां विवरणं वर्तते । तदनन्तरं विशिष्टटिप्पणात्मकं वृद्धिपत्रकं वर्तते । अस्य ग्रन्थस्य मुद्रणानन्तरं चतुर्थप्रकाशान्तर्गता बहवः श्लोकाः श्रीहेमचन्द्रसूरिभिः त्रिषष्टिशलाकापुरुषचरिते पृथक पृथक स्थानेषु तीर्थकरदेशनायां संगृहीता इति अस्मदृष्टिपथमायातम् । अतस्तादृशानां श्लोकानां त्रिषष्टिशलाकापुरुषचरितान्तर्गतैः श्लोकैः | तुला अस्मिन् वृद्धिपत्रके प्राधान्येन उपदर्शिता । पृ० ७२१ मध्ये 'अयोगवाहिना' पाठस्य टिप्पणे, पृ० ८१९ मध्ये लेश्याटिप्पणे, पृ० ९३७ मध्ये लोकान्तिकदेवसम्बन्धिनि टिप्पणे तथा अन्यत्र च अन्यदपि किश्चिद् विशिष्टं वलव्यं तदपि एतेषु टिप्पणेषु अस्पाभिः संगृहीतम् । विशेषजिज्ञासुभिरवश्यं पठनीयमिदं वृद्धिपत्रकम् ।
महता परिश्रमेण सूक्ष्मेक्षिकया च सञ्चिताक्षर =अफ ]पत्राणि वयं विलोकयामः, तथापि दृष्टिभ्रमादिना काश्चिदशुद्धय अवशिष्यन्त एव । मुद्रणसमयेऽक्षरविचलनादिनापि काश्चिदशुद्धयो जायन्ते । ईदृशा येऽशुद्ध
Jain Education Interneti
Page #74
--------------------------------------------------------------------------
________________
द्वितीयविभागस्य / पुरोवचनम्
स्य
RI पाठा अस्माकं दृष्टिपथमायाताः तेषां स्थाने ग्राह्याणां शुद्धपाठानामुपदर्शनार्थ शुद्धिपत्रकमपि अत्र योजितम् । खोपज्ञ
काइदं शुद्धिपत्रकमवश्यमेव सर्वैरपि अध्येताभिः पठनीयमिति सज्जनान् प्रति अभ्यर्थयामहे । वृत्तिविभूपितस्य
I विनेयप्रवरा मुनिश्री धर्मचन्द्रविजया मदीयेषु संशोधनादिकार्येषु अनवरतं साहायकमनुतिष्ठन्ति, अस्मिन्नपि योगशास्त्र- ग्रन्थे विविधैः प्रकारैस्तैर्महन् साहायकमनुष्ठितमिति तेभ्यो भूयो भूयो धन्यवादान वितरामि ।
___ अतिदुर्लभस्यात्युपयोगिनश्चास्य प्रन्यस्य पुनः संशोधन प्रकाशनं चावश्यकं मत्वा एतत् पुण्य प्राय जैनसाहित्य
विकासमण्डलस्य तदानीन्तनैर-यक्षैः विविधशाखोपासनारसिकैः श्रेष्टिश्री 'अमृतलाल कालीदास दासी महोदय॥६७॥
र्मा प्रदत्तम् । अस्य ग्रन्थस्य प्रथमविभागस्य मुद्रणानन्तरं ते श्रेष्ठिनो दिवंगताः, ततः परम् इदानीं जैनसाहित्यविकासमण्डलस्य कार्य तेषां सुपुरैः पित मकैः श्री चन्द्रकान्तभाई' महोदयैः सम्यग् विधीयत इतीमी पितापुत्रावने कशो धन्यवादमर्हतः। ____ अस्य ग्रन्थस्य प्राकनाः संशोधकाः आचार्य श्रीविजयधर्मसूरिमहोदयादयोऽपि भूयसो धन्यवादानहन्ति ।
अस्य द्वितीपनिमानस्य महतांशेन संशोधन मुद्रणं च श्रीशङखेश्वरतीर्थसमीपवर्तिनि अस्मिन् 'धामा' भिधे ग्रामे परमकपालोः परमेश्वरस्य भगवतः श्री शान्तिनाथस्य सान्निध्ये तत्कृपया सम्पन्नम् । अतो येषां परमेश्वरागां मम परमपूज्यानां पितृचरणानां सद्गुरुदेवानां च मुनिराजश्री भुवनविजयजीमहाराजानां परमकृपया साहाय्येन च कार्यमिदं सम्पन्नं तेषामनन्तोपकारिणां देवाधिदेवानां सद्गुरुदेवानां च चरणेषु अनन्तशः प्रणि
॥६७॥
BCCESSAR
Jain Education Intens
Page #75
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूपितस्य योगशास्त्र
स्थ
॥६८॥
Jain Education Internation
पातं विधाय तेषां करकमलयोः पुष्परूपमेनं ग्रन्थं निधाय च
अन्तं गुरुदेवं च महयाम्येतेन कुसुमेन
धामा ( via - विरमगाम )
विक्रमसंवत् २०३७ चैत्र हुदशमी
( प्रभुनमिनाथमोक्ष कल्याणकदिनम् )
पूज्यपादाचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वर पट्टालंकारपूज्यपादाचार्य महाराजश्रीमद्विजय मेघसूरीश्वर शिष्यपूज्यपादगुरुदेवमुनिराज श्रीभुवनविजयान्तेवासी मुनि जम्बू विजयः ।
द्वितीयविभागस्य पुरोवचनम्
॥६८॥
Page #76
--------------------------------------------------------------------------
________________
11 811
teleelelalelelelalelelaleler
THE AUSTRALIAN NATIONAL UNIVERSITY, CANBERRA, ACT 2600, AUSTRALIA - FACULTY OF ASIAN STUDIES CELL CSH PROF. DR. J. W. DE JONG EN INDO-IRANIAN JOURNAL, HOLLAND - 1979 avril 21 ml withi bag 21021122 497 facut (REVIEW) 2442
Edited by Muni?
Hemacandra, Yogasästram. Prathamo vibhāgah [prathama-dvitiyau prakāśau]. Jambūvijaya, Bombay, Sri Jainasāhityavikasamandala, 1977, pp. 68 + 424, Rs. 20.
Hemacandra's Yogaśästra describes in great detail the duties of Jain laymen and ascetics. It consists of 12 $? prakāśa-s containing altogether 1009 ślokas. Hemacandra's commentary (svopajñavrtti) is a voluminous
work written mainly in verse. The first four chapters belong to the daily reading of the Jaina monks. In 1874 Ernst Windisch published text and translation of these chapters. F. Belloni-Filippi undertook to publish a complete edition of both text and commentary for the Jainadharmaprasārakasabhā but he abandoned his plan when he heard of the publication of Hemacandra's work by Muni Mahārāja Dharmavijaya in
the Bibliotheca Indica. However, he completed his edition of the first prakāśa.2 Dharmavijaya's edition is * incomplete. Six fascicles were published between 1907 and 1921. In 1926 a complete edition of the
Yogaśāstravrtti was published by Vijayabhakti for the Jainadharmaprasărakasabhā.
BloeseBoleslegendeloseshaselor
1. Ernst Windisch, 'Hemacandra's Yogaśástra'. Ein Beitrag zur Kenntnis der Jaina-Lehre, ZDMG, 28(1874), 185-262 2. Ferdinando Belloni-Filippi, 'La Yogaçāstravytti', GSAI, 21 (1908), 123-222; 22(1909), 113-154; 23(1910). 171-208; 26 (1913
14), 97-131.
$2 3. Belloni-Filippi mentions an edition by Hiralal (Bombay, 1899), which he had been unable to obtain Jain Education in 202nal
TA
Il S11 ww.ainelibrary.org
2
Page #77
--------------------------------------------------------------------------
________________
1190 11
Muni Jambūvijaya's edition is based upon two old palmleaf manuscripts in the possession of the Säntinath bhandar in Cambay. The first is dated Vikr. 1251 and was already mentioned by Peterson in his Third Report (p. 74). The second carries no date but according to Muni Jambūvijaya it contains the same prasasti as a manuscript, dated Vikr. 1303, of the Acarangacurni in the Santinath bhandar and must therefore have been written about the same time by the same scribe. Belloni-Filippi's oldest manuscript was written in Vikr. 1260 and belongs to the Deccan College. In his notes Muni Jambūvijaya gives the readings of the manuscripts used by him and variants of the two printed editions. Hemacandra quotes often from his Trişaştisalakāpuruşacaritra and from many other works written by himself and other authors such as Haribhadrasūri. Muni Jambūvijaya has tried to identify his sources as far as possible. His careful edition of this important work will be extremely useful. It is to be hoped that it will prompt a scholar to undertake a translation. Williams remarked: "In view of its very full picture of the life of a layman in twelfth-century Gujarat, it is unfortunate that no translation of the work in a western language exists." Belloni-Filippi's translation does not go beyond the first five verses and their commentary and Windisch's translation of the first four prakasa-s suffers from the fact that he had not been able to use the commentary.7
4. For manuscripts of the Yogasastra and the vṛtti. See H. D. Velankar, Jinaratnakosa (Poona, 1944), pp. 323-324. 5. R. Williams, Jaina Yoga (London, 1963), p. 12. On the Yogašastra see further M. Winternitz, A History of Indian Literature, Vol. II (Calcutta, 1933), pp. 567-570.
6. GSAI. 21 (1908), 142-213.
7. Cf. Belloni-Filippi, GSAI, 21(1908), 135-137.
Jain Education Inthal
00000
11 90 11
Page #78
--------------------------------------------------------------------------
________________
॥ ७१ ॥
Jain Education Inte
Hodedook
acces
स्वोपज्ञवृत्तिविभूषितस्य योगशास्त्रद्वितीय विभागस्य विषयानुक्रमः
तृतीयः प्रकाशः
त्रिषु गुणव्रतेषु दिग्विरतिनामकप्रथमगुणव्रतस्वरूपम् दिग्विरतेः फलम्
भोगोपभोगमानाख्यद्वितीय गुणव्रतस्वरूपम्
भोगे वर्ज्यानि मद्य-मांसादीनि
मद्यपाने दोषाः
मांसाशने दोषाः, तत्र च मनुस्मृतेविचारणा
नवनीतभक्षणे दोषाः मधुमक्षणे दोषाः
पञ्चोदुम्बरफलभक्षणे दोषाः
अनन्तकायानभिधाय तद्भक्षणत्यागोपदेशः अज्ञातफल भक्षणवर्जनायोपदेशः
रात्रिभोजने दोषाः, तत्र च सम्बोधप्रकरण-निशीयभाष्य पुराणाऽऽयुर्वेदादेः साक्ष्यम् रात्रिभोजनत्यागे गुणाः
:::::::::::::
:::::::::::::
::::::
पृ०
४२५-७८०
४२५-४२६
४२६-४२८
४२८
४२९ ४३०-४३४
४३५-४४७ ४४७
४४८-४५० ४५१-४५२
४५२ - ४५३
४५३-४५४ ४५४-४६५
४६५-४६६
daaaaaaaaaa
॥ ७१ ॥
ww.jainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
४६६-४६७
४६७
विभूषितं योगशास्त्रम् ॥७२॥
द्वितीय विभागस्य विषयानु
क्रमः ॥७२॥
BACHCHEHREHICHCHHEHEYEHEYECORRHORRISHCHEMORE
आमगोरससंपृक्तद्विदलादिभोजननिषेधः जन्तुमिश्रफल-पुष्प-पत्रादिभक्षणनिषेधः अनर्थदण्डविरमणाख्यतृतीयगुणवतस्वरूपम्
अनर्थदण्डस्य प्रथमे भेदेऽपध्याने आर्त-रौद्रध्यानस्वरूपम् अनर्थदण्डद्वितीयभेदस्य पापोपदेशस्य स्वरूपम् अनर्थदण्डतृतीयभेदस्य हिसोपकारिदानस्य स्वरूपम्
अनर्थदण्डचतुर्थभेदस्य प्रमादाचरणस्य स्वरूपम् चतुर्षु शिक्षाव्रतेषु सामायिकाख्यप्रथमशिक्षावतस्वरूपम् सामायिकाद् महती कर्मनिर्जरेत्यत्र चन्द्रावतंसककथा देशावकाशिकाख्यद्वितीयशिक्षाव्रतस्वरूपम् पोषधाख्यतृतीयशिक्षाव्रतस्वरूपम् पोषधव्रते चुलनीपितुः कथानकम् अतिथिसंविभागाच्यचतुर्थशिक्षाव्रतस्वरूपम्
साधुभ्यो वस्त्र-पात्रादिदानस्य निषेधकानां दिगम्बराणां मतस्य निरासः अतिथिसंविभागवते सङ्गमकस्य [शालिभद्रस्य] कथा प्रतिवतमतिचारपञ्चकत्यागायोपदेशः पञ्चस्वणुव्रतेषु प्रथमवतातिचाराः
द्वितीयव्रतातिचाराः
४६८-४७६ ४६८-४७१ ४७१-४७२ ४७२ ४७२-४७४ ४७६-४८३ ४८३-४८४ ४८४-४८५ ४८५-४८७ ४८७-४९५ ४९५-५०७ ४९७-५०० ५०८-५१८ ५१८ ५१९-५२३ ५२३-५२६
BHEHEREHEREHEREHEATRETCHEMEHEREHEHEHECHEMICHHETRICK
Jain Education Int
Eklww.jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
॥७३॥
HARIENCHEHRETRETCHEHRIRAHMEHEREHETEHEHENEVETEREHEYE
तृतीयव्रतातिचाराः चतुर्थव्रतातिचाराः
पञ्चमवतातिचाराः त्रिषु गुणवतेषु प्रथमगुणवतातिचाराः द्वितीयगुणवतातिचाराः द्वितीयगुणव्रतस्य लक्षणान्तरं तत्र च पञ्चदश अतिचाराः तृतीयगुणवतातिचाराः चतुर्षु शिक्षाव्रतेषु प्रथमशिक्षावतातिचाराः द्वितीयशिक्षावतातिचाराः तृतीयशिक्षाव्रतातिचाराः चतुर्थशिक्षावतातिचाराः महाश्रावकलक्षणम् जिनबिम्बादिषु सप्तसु क्षेत्रेषु धनवपनस्य वर्णनम्
त्रिविधजिनप्रतिमास्वरूपम् जिनभवनानां विधापन समारचनं समुद्धरणं च विविधैः प्रकाजिनागमबहुमानम् विविधः प्रकारैः साधुभक्तिः विविधः प्रकारः साध्वीभक्त्या वर्णनं तत्र च 'स्त्रीणां मोक्षे नाधिकारः' इति दिगम्बरमतनिराप्तः श्रावक-श्राविकासु धनवपनप्रकारः तत्र च स्त्रीगुण-दोषाणां वर्णनम्
५२६-५२८ ५२९-५३४ ५३४-५३८ ५३८-५४० ५४०-५४३ ५४३-५५३ ५५३-५५५ ५५५-५५९ ५५९-५६१ ५६१-५६२ ५६२-५६४ ५६४ ५६४-५७६
ETENCIENCIENCETRICTERIERREETETCHEENETRIEVEREHEE
५६६
५६७-५६९ ५६९-५७२ ५७२ ५७३-५७४ ५७४-५७६
॥७३
Jain Education C
onal
Page #81
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
1108 11
Jain Education
श्रावक-महाश्रावकयोर्भेदः सप्तक्षेत्र्यां धनवपनस्य महत्त्वम् महाश्रावकस्य दिनचर्या
गृहे जिनपूजाविधिः
देवगृहमन
देवगृहप्रवेश - जिन पूजाविधिः
स्तोत्रप्रकाराः
चैत्यवन्दनविधिः
'इरियावहियाए' सूत्रव्याख्या
'तस्स उत्तरीकरणेणं' सूत्रव्याख्या
'अन्नत्थ' सूत्रव्याख्या
जघन्य मध्यमोत्कृष्टचैत्य वन्दनास्वरूपम्
'नमोऽत्यु णं' सूत्रव्याख्या
'अरिहंतचेइयाणं' सूत्रव्याख्या
'लोगस्स' सूत्रव्याख्या 'सव्वलोए अरिहंतचेइयाणं' सूत्रव्याख्या 'क्खरवरदीवड्ढे ' सूत्रव्याख्या
'सिद्धाणं बुद्धाणं' सूत्रव्याख्या
::::::
पृ०
द्वितीय विभागस्य ५७७-५७८ विषयानु
५७९-५७१ ५८०-५८१
५८१
५८२-५८४
५८५-५८८
५७७
aaaaaa
५८८-५८९
५९०-५९३
५९३-५९४
५९४-५९७
५९७-५९८
५९८- ६१८
६१८-६२१
६२२-६३२ ६३२-६३३
६३३-६३७
६३८-६४७
क्रमः
॥ ७४ ॥
Steww.jainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
॥७५॥
HELVERTERESERVEERRRRRRRRRECTRERACHER
तीर्थकरीसिद्धे सिद्धप्राभृतप्रामाण्यम्
यापनीयतन्त्रप्रामाण्यं स्त्रीनिर्वाणे 'वयावच्चगराणं सूत्रव्याख्या 'जय वीयरायसूत्रव्याख्या गुरुणां समीपे प्रतिपत्तिपूर्वकं प्रत्याख्यानप्रकाशनम् गुरुप्रतिपत्तिः अर्थचिन्तन-माध्याह्निकोपूजा-भोजन-शास्त्रार्थरहस्यविचारणादि सन्ध्यासमये पूजा षड्विधावश्यकं च षट्सु आवश्यकेषु बन्दनकसूत्रस्य विस्तरेण व्याख्या
बन्दनके पञ्चविंशतिरावश्यकानि वन्दनके द्वात्रिंशद् दोषाः बन्दनके शिष्यस्य गुरोश्च षड् बचनानि वन्दनके विधिविशेषसंवादिकाः पूर्वाचार्य[ अभवदेवसूरि प्रणीतगाथाः वन्दनके त्रयस्त्रिशदाशातनास्तत्संवादिका गाथाश्च
श्रावकोऽपि द्वादशावर्तवन्दनकाधिकारी 'इच्छाकारेण संदिसह देवसियं आलोएमि'सूत्रव्याख्या 'सव्वस्स वि'सूत्रव्याख्या 'इच्छाकारेण संदिसह इत्यादिक्षमणसूत्रव्याख्या बन्दनकफलम् al
६४२-६४४ ६४६ ६४७-६४८ ६४८-६५० ६५० ६५१ ६५२-६५३ ६५३ ६५४-६८१ ६५४-६५५ ६५६-६६१ ६६१-६६२ ६७०-६७६ ६७६-६८१ ६८१ ६८१-६८४ ६८४-६८५ ६८५-६८७ ६८७-६८८
RELIEREICHEREMEHRCHCHEMECHEREHEHEHERCHEHEREHEME
का॥७५॥
Jain Education Int
h
ww.jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम
॥ ७६ ॥
Jain Education Inter
प्रतिक्रमणस्यार्थो भेदाश्च प्रतिक्रमणविधिर्दाशिकाः पूर्वाचार्यप्रणीतगाथाः
कायोत्सर्गस्य स्वरूपं भेदाश्च प्रकारान्तरेण कायोत्सर्गभेदाः
कायोत्सर्गे परिहार्या एकदिशतिर्दोषाः प्रत्याख्यानस्वरूपं विविधाश्च प्रत्याख्यानभेदाः
विकृतीनां वर्णनम्
निविकृतिप्रत्याख्याने कल्प्या-ऽकल्प्यवर्णनम्
प्रत्याख्याने कर्तव्या गुणाः
प्रत्याख्यानफलम् श्रावणाप्यावश्यकं कर्तव्यम्
श्रावकेण कर्तव्यः स्वाध्यायः निद्राविधिः
निद्राच्छेदे कर्तव्यं योषिदङ्गस्वरूपचिन्तनं तत्र च स्थूलभद्रकथा
योषिदङ्गस्वरूपम्
निद्राच्छेदे कर्तव्यानि विविधानि चिन्तनानि
उपसर्गेष्वपि दृढव्रतत्वे कामदेव श्रावककथा
निद्राच्छेदे कर्तव्या मनोरथाः
:::
:::::
:::::::
:::
६९१-७०१
पृ०
६८८-६९० विभागस्य
७०२-७०३
७०३
७०३-७०६
७०७-७२३
७१९-७२०
७२०-७२२
७२३-७२४
७२४-७२५ ७२५
७२५-७२६
७२६-७२७
७२७-७४५ ७४६-७४७ ७४७-७५६
Taaaaaaaaaaaaaaaaaaaaaaaaaa
७५०-७५५ ७५६-७६१
द्वितीय
विषयानु
क्रमः
॥७६॥
Page #84
--------------------------------------------------------------------------
________________
।। ७७ ।।
Jain Education Inte
एकादश उपासकप्रतिमाः श्रावकस्य पर्यन्ताराधना
तीर्थकृतां जन्म-दीक्षा ज्ञान- मोक्षस्थानानि नमस्कारानुस्मरणं चतुःशरणाश्रयणं च आहारपरिहारे पञ्चातिचाराः द्वाविंशतिः परीषहाः समाधिमरणे आनन्दश्रावककथा श्रावकस्य उत्तरा गतिः
काहार
चतुर्थः प्रकाशः
अभेदनयेन आत्मनो रत्नत्रयेणकत्वम्
आत्मज्ञानस्य माहात्म्यम्
कषायेन्द्रियनिर्जित आत्मा संसार इति कषायविवरणम्
चत्वारः कषायाः
कषायेषु क्रोधस्य दोषाः
क्रोधजयोपायः
मानस्य स्वरूपं भेदाश्च मानजयोपायः
al
:::::::::
::::::::
::::::::
:::::::::
::::::::
७६१-७६४
७६४-७७२
७६६-७६८
७६८
७६९
७६९-७७२
७७२-७७७
७७८-७७९
७७९-७८०
७८१-९६८
७८१-७८२
७८२-७८५
७८५
७८५-७८७
७८७-७८९
७८९-७९१
७९२-७९४
७९५-७९६
adddddddddddddddddddddeeeee
11 66 11
ww.jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत् विभूषितं योगशास्त्रम्
।।७८ ॥
Jain Education Inte 201
मायास्वरूपम्
मायाजयोपायः
लोभस्वरूपम्
लोभजयोपायः
कषायजयोपायानां संग्रहः इन्द्रियजयः कषायजय हेतुः इन्द्रियाणामजितत्वे दोबाः
मनः शुद्धिरिन्द्रियजयहेतुः
अनियन्त्रिते मनसि दोषाः
मनः शुद्धो गुणाः लेश्यास्वरूपम्
मनः शुद्धेषकर उपायो रागद्वेषजयः
रागादीनां दुर्जयत्वम् -
साम्यं रागद्वेषजयोपायः
साम्यप्रभावः
साम्योपायो निर्ममत्वम्, निर्ममत्वोपायो द्वादश भावना: ( अनुप्रेक्षाः ) अनित्यताभावनावर्णनम् अशरण भावनावर्णनम्
::::::::
: : :
पृ० ७९७-७९८
७९९-८०१ विषयानु
८०१-८०३
८०३-८०५
८०५ ८०६
८०६-८११
८११-८१३
८१४-८१६
८१६-८१९
८१९-८३०
८३०
८३१-८३३ ८३३-८३६
८३६-८३९
८३९-८४०
८४०-८४२
८४३-८४५
द्वितीय विभागस्य
aaaaaaaaaaaai
क्रमः
॥७८ ॥
Page #86
--------------------------------------------------------------------------
________________
॥७९॥
TEEHERELEHEHERRIEHEHEREHEHEHEHEREHEHREHEREHELEHERE
भवभावनावर्णनम् एकत्वभावनावर्णनम् अन्यत्वभावनावर्णनम् अशुचित्वभावनावर्णनम् आश्रवभावनावर्णनम्
विस्तरेणाश्रवाणां वर्णनम् संवरभावनावर्णनम्
द्रव्यसंवर-भावसंवरी अशुभकर्माश्रवाणां कषायादीनां प्रतिपक्षाः
गुणस्थानेषु संवरः निर्जराभावनावर्णनम्
सकामा-ऽकामभेदेन द्वधा निर्जरा सकामनिर्जराहेतुस्तपो बाह्याभ्यन्तरभेदेन द्वधा बाह्यतपसः षड् भेदाः
आभ्यन्तरतपसः षड भेदाः धर्मस्वाख्यातताभावना
दशविधयतिधर्मवर्णनम् धर्ममाहात्म्यम् अन्यतीथिकाभिहतधर्माणामस्वाख्यातता
८४६-८५५ ८५५-८५७ ८५७-८५९ ८६०-८६१ ८६२-८७० ८६५-८६९ ८७०-८७४ ८७०-८७१ ८७१-८७३ ८७४ ८७४-८९१ ८७४-८७६ ८७६-८७७ ८७७-८८० ८८०-८८९ ८९१-९०५ ८९२-८९८ ८९९-९०२ ९०२-९०५
MOHCHICHHATEMEHEHEREHEHEREHEMETHEREHMEHEHEMEREKELETER
॥७९॥
Jain Education Inte
w
ww.jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥८ ॥
द्वितीय विभागस्य विषयानु
९०५-९४२ ९०६-९०७ ९०७-९०९ ९१० ९११-९१२ ९१२-९१३
॥८० ॥
९१४
SHARMERICHEHRELETEHELEHENGEECHEHCHCHCHEHEHEHCHS
लोकभावना
लोकस्वरूपम् सप्तानां पृथिवीनां स्वरूपम् लोकस्य आकृतिः भवनपति-व्यन्तरदेवानां स्थानं नाम इन्द्रादि च ज्योतिषां स्थानं भेदाः संख्यादि च मध्यलोके द्वीप-समुद्र स्वरूपम् जम्बूद्वीपे मेरु-वर्ष-वर्षधरपर्वत-हद-तत्स्थदेवी-देवकुरुत्तरकुरु-वैताढ्यजगत्यादिस्वरूपम् लवणसमुद्रवर्णनम् धातकीखण्ड-कालोदसमुद्र-पुष्करवरद्वीपार्धवर्णनम् मानुषोत्तरपर्वतवर्णनम् प्रज्ञापनासूत्रोक्तानां सार्धपञ्चविंशतेरार्यदेशानां तन्नगराणां च नामानि म्लेच्छानां नामानि षट्पञ्चाशदन्तरद्वीपाः मानुषोत्तरपर्वतात् परतो वर्तमाना द्वीप-समुद्राः पूर्वाचार्यप्रणीतनन्दीश्वरस्तवगाथाभिः विस्तरेण नन्दीश्वरद्वीपवर्णनम् जम्बूद्वीपे तीर्थकृच्चक्रवांविसंख्या
९१४-९१९ ९१९-९२० ९२०-९२१ ९२१-९२२ ९२२-९२५ ९२५-९२६ ९२६-९२७ ९२८-९३५ ९२८-९३५
HEREHEHEYECEMEREHENGERRHERRIERRECRBarera
९३५
Jain Education Intel
iww.jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
॥ ८१ ॥
सौधर्मादिदेवलोकानां विस्तरेण वर्णनम् स्वयं सिद्धो निराधारश्च लोकः बोधिदुर्लभत्व भावनावर्णनम् भावनानां साम्यस्य च फलम् साम्यमवलम्ब्य ध्यानारम्भः
ध्यानमात्महितम् साम्य-ध्यानयोरन्योन्यकारणत्वम्
ध्यानस्वरूपम्
धयंध्यानमुपस्कर्तुं मंत्र्यादयश्चतत्रो भावनाः
Jain Education Intern
मंत्रीस्वरूपम्
प्रमोदस्वरूपम्
कारुण्यस्वरूपम्
माध्यस्थ्यस्वरूपम्
ध्यानसाधनयोग्यं स्थानम्
ध्यानसाधनाय उपयोगीनि आसनानि ध्यानाधिकारी
:::::::
1
:::::::
:::::
९३६
९३६-९४१
९४१-९४२
९४२ - ९४५
९४५ - ९४६
९४६
९४७
९४७
९४८- ९४९ ९४९ ९५०
९५०-९५१ ९५१-९५२
९५२-९५३
९५३-९५४
९५५-९६७ ९६७
1888888888888eeeeeeeeeeeeda
॥ ८१ ॥
w.jainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ८२ ॥
Jain Education Inter
aadalalel
ग्रन्थनाम
अनुयोगद्वारसूत्रम् अनुयोगद्वारटीका
अनेकार्थसंग्रहः अन्ययोगव्यवच्छेदद्वात्रिंशिका
आचाराङ्गसूत्रम्
आवश्यक सूत्रम्
सम्पादनोपयुक्त ग्रन्थसूचिः सङ्केतविवरणं च
आचाराङ्गसूत्रनिर्युक्तिः
आचाराङ्गसूत्रवृत्तिः शीला ङ्काचार्यकृता,
आवश्यक निर्युक्तिः
आवश्यकभाष्यम् आवश्यक सूत्रस्य हारिभद्री वृत्तिः आवश्यकचूर्ण:
प्रकाशकादि
श्रीमहावीर जैन विद्यालय, मुंबई, विक्रम सं. २०२४ आगमोदयसमितिः
चौखम्बा संस्कृत सीरिज, बनारस सिटी, इसवीय सन १९२९
जैन आत्मानन्दसभा, भावनगर
श्रीमहावीर जैन विद्यालय, मुंबई, विक्रम सं. २०३३
आगमोदयसमितिः, तथा मोतीलाल बनारसीदास, दिल्ही इसवी सन १९७८
आगमcarefमतिः
आगमोदयसमितिः
आगमोदयसमितिः
आगमोदयसमितिः
आगमोदयसमितिः
ऋषभदेवजी केसरीमलजी, रतलाम.
11
सम्पादनो|पयुक्तग्रन्थ
सूचिः सङ्केतविवरणं च
॥ ८२ ॥
Page #90
--------------------------------------------------------------------------
________________
॥८३॥
प्रकाशकादि
BISHEHCHEHEICHEHREEREHETERIEEEEEEEETENCHEHETE
ग्रन्थनाम उणादि हमउणादिसूत्राणि उत्तराध्ययननियुक्तिः
उत्तराध्ययनबृहद्वत्तिः उपदेशमाला उपासकदशाङ्गम्
उपासकदशाङ्गवृत्तिः ओघनि० ओघनियुक्तिः
ओघनियुक्तिवृत्तिः द्रोणाचार्यकृता औपपातिकसूत्रम् कर्मप्रकृतिः कल्पभाष्यम् काव्यमीमांसा
देवचंद लालभाई पुस्तकोद्धार फंड, सुरत देवचंद लालभाई पुस्तकोद्धार फंड, सुरत ऋषभदेवजी केसरीमलजी, रतलाम आगमोदयसमितिः आगमोदयसमितिः आगमोदयसमितिः आगमोदयसमितिः
HETATEMETERANTERATEHEYENERRERENERGRCHIGHCHCHOKERENCHISE
आगमोदयसमितिः मुक्ताबाई ज्ञानमंदिर, डभोई जैन आत्मानन्दसभा, भावनगर गायकवाड ओरिएण्टल सीरीज, BARODA इसवीय सन १९१६
गा=गाथा
॥८३॥
Jain Education Inte
ww.jainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
प्रन्यनाम
प्रकाशकादि रायचन्द्र शास्त्रमाला, मुंबई.
स्वोपज्ञ
वृत्ति विभूषितं योगशास्त्रम् ॥८४॥
सम्पादनो
पयुक्तग्रन्थ हि सूचिः सङ्के
तविवरणं च ॥८४॥
जैन आत्मानन्दसभा, भावनगर जैन आत्मानन्दसभा, भावनगर
आगमोदयसमितिः आगमोदयसमितिः
EVERENEURREHENEVEREVERERHEHEREHEREHEMEcare
गोम्मटसारः चैत्यवन्दनभाष्यम् चैत्यवन्दनमहाभाष्यम्
जीवसमासः
ज्ञाताधर्मकथावृत्तिः तत्त्वार्थसूत्रम्
तत्त्वार्थभाष्यम् तत्त्वार्थभाष्यसम्बन्धकारिका तत्त्वार्थभाष्यअन्तिमकारिका तत्त्वार्थटीका सिद्धसेनगणिकृता तत्त्वार्थसर्वार्थसिद्धिः तत्त्वार्थराजवातिकम् तत्त्वार्थश्लोकवार्तिकम्
देवचंद लालभाई पुस्तकोद्धार फंड, सुरत देवचंद लालभाई पुस्तकोद्धार फंड, सुरत देवचंद लालभाई पुस्तकोद्धार फंड, सुरत देवचंद लालभाई पुस्तकोद्धार फंड, सुरत देवचंद लालभाई पुस्तकोद्धार फंड, सुरत भारतीय ज्ञानपीठ, काशी भारतीय ज्ञानपीठ, काशी निर्णयसागर प्रेस, मुंबई.
BREHEHEHREMEICHEREIRCTCHEREIGHCHEHRECEMBIRHOEACHE
Jain Education Infos
EAlw.jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
1८५॥
MEHCHERRHEHREEHEHHHHHHHHHHHHHHHHHHHH
प्रन्यनाम
प्रकाशकादि त्रिषष्टि०-त्रिषष्टिशलाकापुरुषचरितम्
पर्व १-४ जैन आत्मानन्दसभा, भावनगर त्रिषष्टिशलाकापुरुषचरितम्
पर्व ५-१० जनधर्मप्रसारकसभा, भावनगर दशवै० दशवकालिकसूत्रम्
देवचंद लालभाई पु. फं., सुरत दशव० दशवकालिकसूत्रस्य हारिभद्री वृत्तिः देवचंद लालभाई पु. कं., सुरत दशाश्रुतस्कन्धः नियुक्ति-चूणिसहितः
मणिविजयगणिग्रन्थमाला, लौंच, विक्रम सं. २०११ धर्मबिन्दुः
आगमोदयसमितिः, मुंबई, इसवीय सन १९२४ धर्मबिन्दुटीका
आगमोदयसमितिः, मुंबई, इसवीय सन १९२४ धर्मरत्नमाला धर्मसंग्रहवृत्तिः
देवचंद लालभाई पु. पं., सुरत धा० पा० धातुपारायणम्
शाहीबाग गीरधरनगर जैन श्वे. मू.संघ, अहमदाबाद, विक्रम सं. २०३५ ध्यानशतकम्
आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ व्याख्यातम् नन्दीसूत्रम्
आगमोदयसमितिः नन्दीसूत्रस्य हारिभद्री वृत्तिः
.. ऋषभदेवजी केसरीमलजी, रतलाम
TEHCHECCHCHECHEHCHERCENSHEHREECHEMEGHalal
Jain Education Inte
॥८५॥ w.jainelibrary.org
क
Page #93
--------------------------------------------------------------------------
________________
ग्रन्यनाम
प्रकाशकादि
| सम्पादनो
स्वोपज्ञवृत्तिविभूषितं
कोपयुक्त ग्रन्थ
योगशास्त्रम्
सूचिः सङ्केतविवरणच ॥८६॥
॥८६॥
HEHEREHEREHEKCHERERENEURELETEHCHEHEREHEKSHEKSHEKSHEK
नन्दीश्वरस्तवः नवपदप्रकरणम्
नवपदप्रकरणबृहदृत्तिः निशीथभाष्यम् पञ्चवस्तुकम्
पञ्चवस्तुकटीका पञ्चसूत्रम् पञ्चाशकम्
पञ्चाशकवृत्तिः पयरणसंदोहो
पयरणसंदोहे मुद्रितः देवचंद लालभाई पु. फं., सुरत देवचंद लालभाई पु. फ., सुरत सन्मति ज्ञानपीठ, आगरा देवचंद लालभाई पु. पं., सुरत देवचंद लालभाई पु. फं., सुरत जैन आत्मानंदसभा, भावनगर जैनधर्मप्रसारकसभा, भावनगर जैनधर्मप्रसारकसभा, भावनगर २८ प्रकरणसमुच्चयः, ऋषभदेवजी केसरीमलजी, रतलाम, विक्रम सं. १९८५ गंगाबाई जैन चेरिटेबल ट्रस्ट, मुंबई, विक्रम सं. २०३६ देवचंद लालभाई पु. कं., सुरत मोतीलाल बनारसीदास, दिल्ही
HEREHEREHEREHEHCHEREMEHEKHEHEHHHHerestarai
परिशिष्टपर्व पाक्षिकसूत्रम् पातञ्जलमहाभाष्यम्, पाणिनीयव्याकरणभाष्यम्
Jain Education Inte
SEw.jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
॥८७॥
प्रकाशकादि चौखम्बा संस्कृत सीरीज, वाराणसी चौखम्बा संस्कृत सीरीज; वाराणसी चौखम्बा संस्कृत सीरीज; वाराणसी चौखम्बा संस्कृत सीरीज; वाराणसी देवचंद लालभाई पु. फं., सुरत जैनधर्मप्रसारक सभा, भावनगर
UCHCHEELECHETRIEVEHETRIERREHENEHCHCHEACHEICHEELERK
ग्रन्थनाम पातञ्जलयोगसूत्रम्
पातञ्जलयोगसूत्रभाष्यम् पातञ्जलयोगसूत्रवैशारदी
पातञ्जलयोगसूत्रस्य योगवार्तिकम् पिण्डनियुक्तिः पूजापञ्चाशकम् पृ० पृष्ठम् । पं० पडिक्तः। प्रज्ञापनासूत्रम्
प्रज्ञापनासूत्रस्य हारिभद्री वृत्तिः प्रत्याख्यानस्वरूपम् प्रमाणवा०=प्रमाणवातिकम् प्रवचनसारोद्धारः
प्रवचनसारोद्धारवृत्तिः बृहत्कल्पभाष्यम्
आRECTOHEHEREETCHENETELECTECTRICICHEHEREICHETATE
श्री महाबीर जैन विद्यालय, मुंबई ऋषभदेवजी केसरीमलजी, रतलाम, संवत् २००३ ऋषभदेवजी केसरीमलजी, रतलाम बौद्धभारती ग्रन्थमाला, वाराणसी १९६८ A.D. देवचंद लालभाई पु. फं., सुरत देवचंद लालभाई पु. पं., सुरत जैन आत्मानन्द सभा, भावनगर
..
॥८७॥ Cow.jainelibrary.org
Jain Education Inter
Page #95
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं
योगशास्त्रम्
॥ ८८ ॥
Jain Education Inte
dadeed
ग्रन्थनाम
बृहत्क्षेत्रसमासः
बृहत्संग्रहणी बृहदारण्यकोपनिषद् बृहद् वन्दनकभाष्यम्
भगवतीसूत्रम्
बृहत्क्षेत्रमा टीका
भगवतीसूत्रटीका
भाष्यत्रयम्
मनुस्मृतिः
महाभारत- आरण्यकपर्व
महाभारत- वनपर्व
मुद्राराक्षस, विशाखदत्तविरचितं नाटकम्
यतिदिनचर्या योगदृष्टिसमुच्चयः
प्रकाशकादि
जैनधर्मप्रसारक सभा, भावनगर जैनधर्मप्रसारक सभा, भावनगर
जैन आत्मानन्दसभा, भावनगर
पयरणसंदोहे मुद्रितम्, अभयदेवसूरिविरचितम्
आगमोदयसमितिः
आगमोदयसमितिः
जैन आत्मानन्दसभा, भावनगर
चौखम्बा संस्कृत सीरीज, काशी
भण्डारकर इन्स्टीटयूट, पुणे.
भाण्डारकर इन्स्टीटयूट, पुणे.
Bombay Sanskrit Series
ऋषभदेवजी केसरीमलजी, रतलाम, विक्रम सं. १९९३ जनग्रन्थप्रकाशकसभा, अहमदाबाद
सम्पादनो|पयुक्तग्रन्थसूचिः सङ्केतविवरण च
॥ ८८ ॥
.
Page #96
--------------------------------------------------------------------------
________________
॥ ८९ ॥
Jain Education Inte
ग्रन्थनाम
ललितविस्तरा
विचारसारप्रकरणम् वि० भा० = विशेषावश्यकभाष्यम्
वीतरागस्तोत्रम्
वैशेषिकसूत्रम्
व्यवहारभाष्यम्
शिवमहापुराणम्
श्राद्धप्रतिक्रमण सूत्रटीका श्रावकप्रज्ञप्तिः
श्रावकप्रज्ञप्तिवृत्तिः
श्रावकव्रतभङ्गप्रकरणम् षोडशकप्रकरणम् सन्मतितर्कः
सम्बोधप्रकरणम्
प्रकाशकादि
देवचंद लालभाई पु. कं., सुरत प्रद्युम्नसूरिविरचितम् आगमोदयसमितिः
यशोविजय जैन ग्रन्थमाला, काशी
जैन आत्मानन्द सभा, भावनगर
गायकवाड ओरिएण्टल सीरीज, BARODA
वकील केशबलाल प्रेमचंद
पण्डित पुस्तकालय, काशी
देवचंद लालभाई पु. फं., सुरत
जैन ज्ञानप्रसारक मंडल, मुंबई, इसवी सन १९०५
जैन ज्ञानप्रसारक मंडल, मुंबई, इसवीय सन १९०५
जैन आत्मानन्द सभा, भावनगर, विक्रम सं. १९६९
ऋषभदेवजी केसरीमलजी, रतलाम
गुजरात विद्यापीठ, अहमदाबाद
जैन ग्रन्थप्रकाशक सभा, अहमदाबाद, तथा विराट प्रकाशन, मुंबई
reeier
॥ ८९ ॥
Page #97
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम
॥ ९० ॥
Jain Education Int
aaaaaaaaalee
109888aee
ग्रन्थनाम
सरस्वतीकण्ठाभरणम्
सरस्वतीकण्ठाभरणवृत्तिः आजडकृता
सिद्धप्राभृतम्
सिद्ध० द्वा० = सिद्धसेनदिवाकरविरचिता द्वात्रिंशिका: सि० सिद्धहेमशब्दानुशासनम्
सिद्ध हेमशब्दानुशासन बृहद्वृत्तिः सुभाषितरत्नभाण्डागारम्
सू०=सूत्रम् ।
सूत्रकृताङ्गम्
सूत्रकृताङ्गटीका स्त्रीनि० = स्त्रीनिर्वाणकेवलि भुक्तिप्रकरणे
स्थानाङ्गसूत्रम्
स्थानाङ्गटीका
हैमलिङ्गानुशासनम् हैमलिङ्गानुशासनअवचूरिः
प्रकाशकादि
निर्णयसागर प्रेस, मुंबई हस्तलिखिता, पाटण
जैन आत्मानन्दसभा, भावनगर
निर्णयसागर प्रेस, मुंबई
श्रीमहावीर जैन विद्यालय, मुंबई, विक्रम सं. २०३४ आगमोदयसमितिः
जैन आत्मानन्दसभा, भावनगर, विक्रम सं. २०३० श्रीमहावीर जैन विद्यालय, मुंबई आगमोदयसमितिः
यशोविजय जैनग्रन्थमाला, काशी
यशोविजय जैन ग्रन्थमाला, काशी
For Private Personal Use Only
सम्पादनो
पयुक्त ग्रन्थसूचिः सङ्गतविवरणं च
॥ ९० ॥
Page #98
--------------------------------------------------------------------------
________________
॥ ९१ ॥
Jain Education I
Boor
प.
पृ.
प.
७०
७०
७०
पं. ८ ।। २७४ ।। इतः परं हे. मध्ये एकोऽधिकः श्लोको वर्तते
पू. १०५ पं. १० चतुर्वर्गेऽग्रणीर्मोक्षो
पू. ११४ पं.
७ रुचिजिनोक्त
पू. ११६ पं.
६ सर्वसाद्य
पू. १२९ पं.
४ लोकातिवाहिते
पू. १४४ पं.
२ सर्वात्मना
पृ. १४४ पं. ११ न्यायसम्पन्न
विशिष्टटिप्पणात्मकं वृद्धिपत्रकम् ।
पं. ९ 'मात्मसात् कृत्वा । अत्र हे मध्ये "मात्मसात् कृत्य' इति पाठः । पं. १० अपरार्णव ॥ २७६ ॥
॥
॥
"वरदामाधिपस्याथ स चक्रेऽष्टा हिनकोत्सवम् । लोके महत्त्वदानाय महन्त्यात्मीयमीश्वराः ॥ "
अत्र एकः श्लोकः, हे. मध्ये तु श्लोकद्वयमित्थं वर्ततेअपरार्णवमासाद्य प्रभासाधिपतिं प्रति । अष्टमं नृपतिश्चक्रे चक्राक्रान्तमहीतलः ॥ तत्रापि पूर्वविधिना प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिद्दण्डमिवाक्षिपत् ॥ ॥ ३५ ॥ * तुला- त्रिषष्टि० ४।५।२२० ॥ १७ ॥ तुला त्रिषष्टि० १।३।५८२ | ४।५।२२० ।
१८ ॥ तुला- त्रिषष्टि०
।। ३६ - ५४ ।।
कथञ्चित् तुला- त्रिषष्टि० २।१।२६६ - २७५ ॥ तुला त्रिषष्टि० १।३।६२४ ।
४६ ॥
।। ४७-५६ ।। तुला -त्रिषष्टि० ६।७।१८० - १८९ ॥
* यत्र तिषष्टिशलाकापुरुषचरिते प्राय: सम्पूर्णा समानता वर्तते तत्र 'तुला' इति लिखितमस्माभिः यत्र तु अंशत एव समानत्वं वर्तते तत्र 'कथञ्चित् तुला' इति लिखितमस्तीति ध्येयम् ॥
adedladaaee
॥ ९१ ॥
Page #99
--------------------------------------------------------------------------
________________
स्वोपज्ञ
विशिष्टटिप्पणात्मक
वृत्ति
वृद्धि
विभूषितं योगशास्त्रम् ॥९२॥
पत्रकम्। ॥९२॥
CHEHREVEREERIERREERESEREEEEEEEEEEEEEERIE
पृ. १६१ पं. ४ सम्यक्त्व ...॥१॥ तुला-त्रिषष्टि० ११३।६२५।। ६।७।१७९। पृ. १८९ पं. १ पुव्वपुरिसा....। आचार्यश्रीहरिभद्रसूरिविरचिते श्रावकधर्मविधिप्रकरणे ५६ तमीयं गाथा। पृ. १९४ पं. ११ पङ्गु... ॥१९॥ तुला-त्रिषष्टिः १।३।६२६॥ पृ. २७५ पं. ११ मन्मनत्वं... ॥५३॥ तुला-त्रिषष्टि० १।३।६२७। पृ. २७६ पं. ८ कन्या ... ॥५४॥ तुला-त्रिषष्टि० ११३१६२८॥ पृ. २९३ पं. ८ दौर्भाग्यं... ॥६५॥ तुला-त्रिषष्टि० १।३।६२९॥ पृ. ३३० पं. ७ षण्ढत्व... ॥७६ ॥ तुला-त्रिषष्टि० ११३१६३०॥ पृ. ३८७ पं. ८ असन्तोष... ॥१०६॥ तुला-त्रिषष्टि. ११३।६३१॥ पृ. ४२५ पं. १० दशस्वपि...॥१॥ तुला-त्रिषष्टि० १।३।६३२॥ पृ. ४२८ पं. ५ भोगोपभोगयोः... ॥४॥ तुला-त्रिषष्टि० १।३।६३३। पृ. ४२९ पं. ५ मद्यं... ॥६-१६॥ तुला-त्रिषष्टि० ८।९।३०५-३१५। पू. ४२९ पं. ६ दोषाणां... ॥१७-२०॥ तुला-त्रिषष्टि० ८।९।३२२-३२५। पृ. ४३७ पं. ८ ये भक्षयन्त्य ... ॥२३-२४ ॥ तुला-त्रिषष्टि० ८।९।३२६-३२७। पृ. ४४० पं. २ मांसास्वादन... ॥२७-२९॥ तुला-त्रिषष्टि० ८।९।३२८-३३०। पृ. ४४५ पं. ४ सद्यः... ॥ ३३-४०॥ तुला-त्रिषष्टि० ८।९।३३३-३४०। पृ. ४५१ पं. ३ उदुम्बर... ॥ ४२-५३॥ तुला-त्रिषष्टि० ८।९।३४१-३५२॥ प. ४६१ पं. ८ संसज...॥६१, ६५, ६७,६९-७२॥ तुला-त्रिषष्टि० ८।९।३५३-३६२। पृ. ४६८ पं. २ आतं. . . ॥ ७३ ।। ७४॥ तुला-त्रिषष्टि० ११३।६३४-६३५॥ प. ४७६ पं. ७ त्यक्तातं... ॥ ८२॥ तुला-त्रिषष्टिः ११३६३६॥
Jain Education Intel
sow.jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
.
CHEHEREITCHICKEHCHCHEMEHEYENCYCHERCHCHEHEYEHENSIKCHRISHCHS
४८४ पं. ९ दिग्वते...॥८४॥ तुला-त्रिषष्टि० १।३६३७। ४८५ पं. ४ चतुष्पा ...॥८५॥ तुला-त्रिषष्टि० १।३।६३८॥
४९५ पं. ७ दानं... ॥८७॥ तुला-त्रिषष्टि० १।३।६३९। प. ५१८ पं. ५ व्रतानि... ॥८९-११८॥ तुला-त्रिषष्टि० ९।३।३२४-३५३। प. ६१० पं. ४ आयारस्स उ मूलं...॥श्री ऋषभदेवजी केसरीमलजी जैनश्वेताम्बरपेढी, रतलाम, इत्यतः विक्रम सं. १९८५ मध्ये प्रकाशिते सिरिपयरणसंदोहे पूर्वाचार्यकृतानामष्टाविंशतः प्रकरणानां समुच्चयो वर्तते, तत्र प०१७-११ मध्ये श्री अभयदेवसूरिविरचितं ३३ गाथात्मकं बंदणयभासं (बृहद् वन्दनकभाष्यं) वर्तते, ततः सर्वा अपीमाः (३-३२) ३० गाथा अत्रोद्धृताः । पृ०७२९५०११... अभयदेवसूरिविरचितायाम् पृ०६२-६३ । इतः परमयं पाठोऽत्र पूरणीयः
"इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्तेखीरं ५ दहि ४ णवणीयं ४ घयं ४ तहा तेल्लमेव ४ गुड २ मज्जं २। महु ३ मंसं ३ चेव तहा ओगाहिभगं च दसमी उ॥१॥ गोमहिसुट्टिपसूर्ण एलगखीराणि पंच, चत्तारि। दहिमाइयाई, जम्हा उट्टीणं ताणि णो हुंति ॥२॥ चत्तारि होति तेल्ला तिल-अयसि-कुसुंभ-सरिसवाणं च। विगइओ, सेसाई डोलाईणं न विगईओ॥३॥ दबगुल-पिंडगुला बो, मज्ज पुण कट्ट-पिटुनिष्फन्नं । मच्छिय-कोत्तिय-भामरभेयं च तिहा महं होइ ॥ ४॥ जल-थल-खहयरमंसं चम्मं वस सोणियं तिहेयं यि। आइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ॥५॥ आदिमानि त्रीणि चलचलेत्येवं (चलचलंति-पाठान्तरं जेसलमेरस्थप्रती) पक्यानि विकृतिरित्यर्थः । सेसा न होति बिगई, अजोगवाहीण ते उ कप्पंति । परिभुज्जति न पायं, जं निच्छयओ न नज्जति ॥६॥ एगेण चेव तबओ पूरिज्जति पूयएण जो ताओ। बीओ वि स पुण कप्पइ निविगई लेवडो नवरं ॥७॥" [पञ्चवस्तुके गा० ३७१-३७७]
HAHCINEHEREHEYENEVEREMEHEHEHEREHEHEHEREHEMEHEMEREHEREHEHE
॥९३॥ Oww.jainelibrary.org
Jain Education Inte
Page #101
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम् ॥९४॥
विशिष्टटिप्पणात्मक
वृद्धिपत्रकम् । ॥९४ ॥
BHBHISHEKSHIBHISHEIGHBHIBHBHISHEHERENCYCMOUSINGHCISHCHICK
इत्यादि" इति ११२० विक्रमसंवत्सरे अभयदेवसूरिविरचितायां स्थानाङ्गटीकायाम, पृ० २०५।। ___"तिण्हं घाणाण परओ एए विगई न हुँति जइ न खिवे। अन्नं पि तत्थ नेहं तो ते कप्पति जं भणियं ।। १७९ ॥
"सेसा न हुँति विगई अजोगवाहीण ते उ कप्पंति । परिभुजंति न पायं जं निच्छयओ न नज्जति ॥ १८०॥" (पञ्चवस्तुके गा. ३७६) इति ११८२ विक्रमसंवत्सरे यशोदेवसूरिविरचिते प्रत्याख्यानस्वरूपे ॥
पृ०७४६ पं०२ यकृच्छ... । तुला-"मज्ज्ञामस्थनामथ प्लीह्नां यकृतां शकृतामपि । पूर्णाः स्नायुशिरास्यूताः स्त्रियश्चर्मप्रसेविकाः ॥” इति वाचस्पतिमिश्रविरचितायां न्यायवातिकतात्पर्यटीकायाम् ॥ ४।२।३।।
प. ७४६ पं. २ यकृच्छकृन्मल... ॥१३३-१३६॥ तुला-त्रिषष्टि० ४।५।३७-४०॥ पृ. ७७० पं. १ क्षुदातः...। कथञ्चित् तुला-त्रिषष्टि० २।१।२७६-२९८॥
पं. ९ आत्मैव... ॥१-१०॥ तुला-त्रिषष्टि० ४।५।२२१-२३०॥ प. ७८८ पं. १० अजितं...। तुला-त्रिषष्टि० ४।५।२३१-२३८॥ प. ७८९ पं. ९ क्रोधवते...। तुला-त्रिषष्टि० ४।५।२३९। पृ. ७९० पं. १० अपकारि... तुला-त्रिषष्टि० ४।५।२४०-२५३। पृ. ७९२ पं. २ विनय... ॥१२॥ जातिलाभ... ॥१३॥ तुला-त्रिषष्टि० ४।५।२५५-२५६।
७९३ पं. ६ जातिभेदान्...। तुला-त्रिषष्टि० ४।५।२५७-२७२। पृ. ७९५ पं. ७ उत्सर्पयन् . ..। तुला-त्रिषष्टि० ४।५।२७३। पृ. ७९६ पं. २ मार्दवं...। तुला-त्रिषष्टि० ४।५।२७४-२८०। पृ. ७९६ पं. ११ असूनृतस्य... ॥१५॥ कौटिल्यपटवः... ॥१६॥ तुला-त्रिषष्टि० ४।५।२८१-२८२। पृ. ७९७ पं. १२ कूटषागुण्य ...। तुला-त्रिषष्टि० ४।५।२८३-२९८॥ पृ. ७९७ पं. ७ तदार्जब...। तुला-त्रिषष्टि० ४।५।२९९।
For Private & Personal use only
BREACHEHRENCHEHEHEREHEERENERREHCHEMETRIKHRELETEENET
Jain Education Intel
sw.jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
।। ९५ ।।
Headlidar
aaaaaalek
Jain Education Intehal
पृ. ७०० पं.
२ आर्जवं
४ आकर
पृ. ८०३ पं. प. ८०२ पं.
६ हिंसेब...
पृ. ८०३ पं. १० लोभसागर।
पृ. ८०४ पं.
पृ. ८०६ पं.
पृ. ८०९ पं.
पृ. ८०९ पं. पृ. ८१० पं.
प. ८१२ पं.
५ यथा नृणां ३ विनेन्द्रिय ३ इन्द्रियैः १४ शां. है. ।
। तुला - त्रिषष्टि० ४।५।३०० - ३१०।
।। १८-२१ ।। तुला - त्रिषष्टि० ४।५।३१२ - ३१५॥ तुला त्रिषष्टि० ४।५।३१६- ३३०० तुला - त्रिषष्टि० ४|५|३३१|
तुला - त्रिषष्टि० ४।५।३३२-३४६ ।
।
++
॥ २४-२७ ॥ तुला त्रिषष्टि० ५।५।३२३- ३२६ । । तुला - त्रिषष्टि० ५।५।३२७-३३८ ।
त्रिषष्टि० ५।५।३३३ मध्येऽपि शां. हे. सदृश एव पाठः ।
...
***
३ वशास्पर्श ॥ २८-३४ ।। तुला - त्रिषष्टि० ५।५।३३९-३४५॥ ८ अनिजितेन्द्रिय
तुला-त्रिषष्टि० ५।५।३४६- ३५८।
पृ. ८१४ पं. ४ मनःक्षया ॥ ३५-४४ ॥ तुला- त्रिषष्टि० ६।१।१०६, १०७, १०८ - ११०, १०२-१०५, १११-११२ ॥ पृ० ८१९ पं० १५ हारिभद्रयां वृत्तौ पृ० ६४५ । इतः परम् आचार्य श्री हरिभद्रसूरिविरचितसम्बोधप्रकरणान्तर्गतोऽयं लेश्या विचारः पूरणीयः"सन्नाणं साणं भेओ वा अत्तवेयणा ( भेओ णा अत्तचेयणा - पाठान्तरम् ) सण्णा । सा दुविहा जीवाणं सुद्धासुद्धायविरिभवा ॥ १ ॥ तत्थ परिणामणिया सिलेसदव्वप्यकम्मगयभावा । कण्हाइदव्वसइवा फलिहस्सिव दव्वओ अप्पा ॥ २ ॥
***
...
यहा
दिट्ठी आह किमम्हे (?) ते बिति जंबू भक्खेमो ॥ ३ ॥
दितस्सोवणओ छिंदह मूलाओ बेड जो एवं हवइ पसाहा काऊ गुच्छा तेऊ फलाई पम्हाए चोरा गामवत्थं विणिग्गा एगु बेइ घाएह ।
।
सो वट्टइ किण्हाए साह महल्ला य नीलाए ॥ ४ ॥ पडियाई सुक्कलेसा अहवा अन्नं इमाहरणं ।। ५ ।। जं पिच्छह तं सव्वं दुपयं चउप्पयं वा वि ॥ ६ ॥
Hadeeee
।। ९५ ।।
Page #103
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम् ॥ ९६ ॥
Jain Education Inte
elelelelelelelelek
saleex
बीओ माणुस, पुरिसे तइओ, वह साउहे चउत्थो उ। पंचमओ जुज्झते, छट्टो पुण तत्थिमं भणइ ॥ ७ ॥ इक्कं ता हरह धणं बीयं मारेह मा कुणह एवं । केवलं हरह धणं ता उवसंहारो इमो तेसि ॥ ८ ॥
सव्वे माहिती ( ता-पाठान्तरम्) बट्टइ सो किण्हलेसपरिणामो एवं कमेण सेसा जा चरमो सुक्कलेसाए ॥ ९ ॥ ( संग्रहणी चेयं) मूलं १ साह २ पसाहा ३ गुच्छ ४ फले छिंद ५ पडियभक्खणया ६ ।
सव्वं १ माणुस २ पुरिसा ३ साउह ४ जुज्झत ५ धणहरणा ६ ।। १० ।।
वेरेण निरणुकंपो अडचंडो दुम्मुहो खरो फरुसो । किव्हाइ अणज्झप्पो बहकरणरओ य तक्कालं ।। ११ ।। माया दंभ कुसल उक्कोडालद्धचवलचल चित्तो । मेहुणतिव्याभिरओ अलियमलावी य नीलाए ।। १२ ।। मूढो आरंभपिओ पावं न गणेइ सव्वकज्जेसु । न गणेइ हाणिवुड्ढी कोहजुओ काउलेसाए ।। १३ ।। दक्खो संवरसीलो रिजुभावो दाणसीलगुणकुसलो । धम्मम्मि होइ बुद्धी अरुसणो तेउलेसाए ।। १४ ।। सत्तणुकंप य थिरो दाणं खलु देइ सब्बजीवाणं । अइकुसल बुद्धिमंतो धिइमंतो पहले साए ॥ १५ ॥ धम्मम्मि होइ बुद्धी पावं वज्जेद सव्वकज्जेसु । आरंभेसु न रज्जइ अपक्खवाई व सुक्काए ॥ १६ ॥ कण्हाइदव्वजोएण फलिहस्सिव अप्पणो य परिणामो जायइ कज्जपवित्ती दलाओ सा भवे लेसा ॥ १७ ॥ परिणाम सव्वत्य वि जायइ म (य) समत्तकज्जसंपत्ती । सा या भावलेसा कम्मनिस्संदरूवा य ।। १८ ।। साणं परिणामा तिग-नव-इगसीइ दुसयतेयालं । बहु वा बहुविहं वा हुंति य जा सुक्कलेसाओ ।। १९ ।। पत्तेयं लेसाओ अनंतवग्गणमईओ पण्णत्ता । तहाणंतासंखिज्जप्पएसगाढाओ सव्वाओ ।। २० ॥ अज्ावसायट्ठाणाणि तासि संखाइयाणि सव्वासि । खित्तओ असंखलोगागा सरमाणि प्पमत्ताइ ।। २१ ।। असंखिज्जाण उस्सप्पिणीण ओसप्पिणीण जे समया । संखाईया लोगा लेस्साणं हुति ठाणाई ।। २२ ।। जोगगदवसा के वि भांति जाव जोगीणं । तो ण अजोगित्ते वि हु नज्जइ ता जुत्तिवयणमिणं ।। २३ ।
seeeeee
विशिष्टटिप्पणात्मकं
बुद्धि
पत्रकम् ।
॥ ९६ ॥
Page #104
--------------------------------------------------------------------------
________________
BHBHISHEK
॥९७॥
H AREHEREHEARCHESHBHISHEHEHCHEHDHICHCHE
ता न कसायसहाया लेसा जम्हा अणण्णवत्तिरया। जुज्जइ अकसायाणं कसायसंबीवणे तासि ॥ २४ ॥ जइ लेसा निस्संदो कम्माणं ता हविज्ज केसि वा। जइ घाइकम्मजणिया ता केबलिणं न जुज्जइ य ॥२५॥ जइ भवकम्मनिरुद्धा न भवे ताऽजोगिकेवलोणं च । जम्हा लेसाईयं सुक्कज्झाणं चउत्थं जं ॥ २६ ॥ लेसा कसायपुट्टिकारया परमणुभागाण बंधहेऊ य । ठिइमणुभागं कसाया पडिपएसाण जोगा य ।। २७ ॥ कम्मसहचारिकारणअणुभागगुणस्स हेऊणो भणिया। लेसाण सध्वमेवप्पयार विन्नाण उद्दिष्ट्र ॥२८॥ सुविसुद्धा सुपसत्था लेसा सुहझाणसोहिणी भणिया। अविसुद्धा अपसत्था दुहझाणजणियसब्भावा ॥२९॥ अणुभागहेउरूवा भावा पुण कम्मझरणओ दव्वा। करणपवित्तिनिमित्ता जोगाणं सरूवमेयासि ॥३०॥
इति सम्बोधप्रकरणे लेश्याधिकारे पृ०९४-९६ ॥ पृ. ८३१ पं. २ आत्मायत्त... ॥४६-४८॥ तुला-त्रिषष्टि० ६।२७७-७९। पृ. ८३२ पं. ८ द्रव्यादिषु...। तुला-त्रिषष्टि० ६।२।८०-९२।
८३३ पं. १० अस्ततन्द्र . . . ॥४९॥ तुला-त्रिषष्टि० ६।२।९३। ८४० पं. ४ यत् प्रात...। तुला-परिशिष्टपर्वणि १।४०९। ८४० पं. १२ स्वतो...। तुला-त्रिषष्टि० ३।१।३५२-३७०। ८४३ पं. २ इन्द्रोपेन्द्रा... ॥६१-६४ ॥ तुला-त्रिषष्टि० ३।२।१४०। ८४३ पं. ११ अष्टाङ्गना... । ३, ४, ५, ८ श्लोकान् विहाय तुला-त्रिषष्टि० ३।२।१४४-१५०।
८४६ पं. २ श्रोत्रियः... ॥ ६५-६७ ॥ तुला-त्रिषष्टि० ३।४१८३-८५। पृ. ८४७ पं. १२ अज्ञो जन्तु...। तुला-अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा॥ ६३ ॥ इति शिवमहापुराणे सप्तम्यां वायवीयसंहितायां पञ्चमेऽध्याये श्लोकः ।
MEHEHETRETRIEREHEHCHCHCHEMISTREETCHEHEREHENSTEHEREEN
ܘ. ܘ. ܘ. ܘ. ܘ.
. ܩ.
.܂
॥९७॥
Jain Education
|
Page #105
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम् ॥९८॥
विशिष्टटिप्पणात्मक
वृद्धिपत्रकम् । ॥ ९८ ॥
SHIKSHCHCHEMEHICHKISHEHEREHEHREMEHEMEHEREMEHICISHBHEEL
•••••••••••
पृ. ८४८ पं. ६ संसारिण...। तुला-त्रिषष्टि० ३।४।८६-१७४।
८५५ पं. ११ एक उत्पद्यते...॥६८-६९ ॥ ८५६ पं. १० दुःखदावाग्नि...। तुला-त्रिषष्टि० ३।३।२३२-२४०। ८५६ प. २ इत्यादि ॥ ६८॥ अत्र 'इत्यादि' नास्ति संपू. मु.। ८५८ पं. १३ यत्रान्यत्वं... ॥७०-७१॥ तुला-त्रिषष्टि० ३।५।९४-९५। ८५८ पं. १२ इहान्यत्वं . . . । तुला-त्रिषष्टि० ३।५।९६-१०२॥ ८६० पं. २ रसासुग्... ॥७२-७३ ॥ तुला-त्रिषष्टि० ३।६।९२-९३। ८६१ पं. ४ शुक्र-शोणित ...। तुला-त्रिषष्टि० ३।६।९४-१०२॥
पं. ५ मनो...॥७४-७७॥ तुला-त्रिषष्टि० ३।१।८०-८४॥ पं. ५ यः कर्म...। तुला-त्रिषष्टि० ३१७१८५-१३३। पं. ७ सर्वेषा... ॥७९-८५॥ तुला-त्रिषष्टि० ३१८०९१-९७।
पं. ७ यथा चतुष्पथ. . . । तुला-त्रिषष्टि० ३।८१९८-१०६। ८७४ पं. ८ संसार... ॥८६-९१॥ तुला-त्रिषष्टि० ४।१।८२९-८३४। ८९० पं. १० यया हि...। तुला-त्रिषष्टि० ४।१।८३५-८४४॥
८९१ पं. १२ स्वाख्यातः... ॥९२-१०२॥ तुला-त्रिषष्टि० ४।२।३०९-३१८। पृ. ९०२ पं. १० अयं दशविधो...। इत आरभ्य ३४ श्लोका मुनिसुन्दरसूरिविरचितायाम् उपदेशरत्नाकरवृत्तावपि (पृ० ३७-३८) उद्धृताः ।
९,१०,२९, ३०, ३१ श्लोकान् विहाय तुला-त्रिषष्टि० ४।२।३१९-३४९ । पृ. ९०३ पं. १५ हे. मु.। उपदेशरत्नाकरवृत्तावपि (पृ० ३७) 'साधुर्धर्मः' इति पाठः ।।
REHREEMEHERECTRIRELEHENGERBERGRacrameer
Jain Education Intel
$ 21 ww.jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
पृ. ९०४ पं. १५ श्लोक ३९ मध्ये उपदेशरत्नाकरवृत्तावपि स्वर्गलोक ० इति पाठः । २९ श्लोकमध्ये उपदेशरत्नाकरवृत्तावपि 'पतं व्रतम्' इति पाठः। पृ. ९०५ पं. १४ कटिस्थ... ॥१०३, १०५, १०४ ॥ तुला-त्रिषष्टि० २।३।४७८-४८०। प. ९३० पं. ५ जोयणकोडिसय... । 'श्रीऋषभदेवजी केसरीमलजी जैनश्वेताम्बरपेढी रतलाम' इत्यत: विक्रम सं. १९८५ मध्ये प्रकाशिते
सिरिपयरणसंदोहे अष्टाविंशतेः प्रकरणानां समुच्चयो वर्तते, तत्र पृ० १२-१३ मध्ये २५ गाथात्मको नन्दीश्वरस्तवो वर्तते । "बंदिय नंदियलोयं जिविसरं विमलकेवलालोयं। नंदीसरचेइयसंथवेण थोसामि तं चेव ॥१॥" इति प्रथमा गाथा तत्र ।
ततः परं सर्वा अपि चतुविशतिर्गाथा अत्रोद्धृताः ॥ प. ९४२ पं. १२ अकाम... ॥१०७-१०९॥ तुला-त्रिषष्टि० ४।३।२०१-२०३। पृ. ९४४ पं. ७ राज्यं वा... । तुला-त्रिषष्टि० ४।३।२०४-२१३।
"एतासि णं अदुहं कण्हरातीणं अद्वसु ओवासंतरेसु अट्ठ लोगंतितविमाणा पन्नत्ता, तंजहा-अच्ची अच्चिमाली वतिरोयणे पभंकरे चंदाभे सूराभे सुपइट्ठाभे अग्गिच्चाभे । एतेसु णं अट्ठसु लोगंतितविमाणेसु अविधा लोगंतितदेवा पन्नत्ता, तंजहा
सारस्सतमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोधव्वा ॥ ९६ ॥ एतेसि णमढण्हं लोगतितदेवाणं अजहण्णमणुक्कोसेणं अट्ठ सागरोबमाई ठिती पण्णत्ता।" इति स्थानाङ्गसूत्रे नवस्थानके सू. ६२५ ।
"एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयमध्यलक्षणेषु अष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञप्त्यामुच्यन्ते-अभ्यन्तरपूर्वाया अग्रे अच्चिविमानं तत्र सारस्वता देवाः, पूर्वयोः कृष्णराज्योर्मध्ये अच्चिालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वह्नयः, दक्षिणयोर्मध्ये शुभकरे विमाने वरुणाः, अभ्यन्तरपश्चिमाया अग्ने चन्द्राभे गईतोयाः, अपरयो मध्ये सूराभे तुषिताः, अभ्यन्तरोत्तराया अग्रे अङ्काभेड1 'शुभङ्कर'स्थाने (प्रभङ्कर) इति 'अङ्काभ'स्थाने च ‘शुक्राभ' इति भगवतीसूत्रे पाठः ।।
For Private & Personal use only
Jain Education Inte
Page #107
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ १०० ॥
Jain Education Inte
व्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाने आग्नेयाः, बहुमध्यभागे रिष्टाभे विमाने रिष्टा देवा इति । स्थापना चेयम्
उत्तरा
"नव देवनिकाया पन्नत्ता, तंजहा-सारस्सय माइच्चा वण्हीवरुणा य गदतोया य । तुसिता अब्बाबाधा अग्गिच्चा चैव रिट्ठा य ॥” इति स्थानाङ्गसूत्रे नवस्थानके सू. ० ६८४ । “सारस्सय० गाहा, सारस्वताः १ आदित्याः २, वह्नयः ३, वरुणाः ४, गर्द्दतोयाः ५, तुषिताः ६, अव्याबाधाः ७, आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति । रिष्टास्तु कृष्णराजिमध्यभागवर्तिनि रिष्टाभविमानप्रस्त परिवसन्ति " इति अभयदेवसूरिविरचितायां स्थानाङ्गवृत्ती पृ० ४५३। " सारस्सय माइच्चा वही वरुणा य गद्दतोयाय । तुसिया अव्वाबाहा अग्गिच्चाचेव रिट्ठा य ।। २१४ ।। एए देवनिकाया भयवं
Unk
बोहिति जिणर्वारिदं तु । सव्वजगज्जीवहियं भयवं तित्थं पवतेहि ॥ २१५ ॥” इति आवश्यकनिर्युक्तौ । “सारस्यमादिच्च त्ति सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, वण्ही वरुणा यत्ति प्राकृतशैल्या वकारलोपाद् वह्नचरुणाश्च गर्दतोयाश्च तुषिता अव्या बाधाः अग्गिच्चा चेव रिट्ठा यत्ति अग्नयः संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्टाश्चेति 'तात्स्थ्यात् तद्वयपदेशः' ब्रह्मलोकस्थरिष्टप्रस्तराधा राष्ट्र कृष्णराजिनिवासिन इत्यर्थः " इति आवश्यकस्य हारिभद्रयां वृत्तौ पृ० १३५ B। "सारस्वताः, मकारस्तु अलाक्षणिक : १, आदित्याः २, वह्नयः ३, वरुणाः ४, गर्दतोयाः ५, चः समुच्चये, तुषिताः ६, अव्या७, अग्नयः ८, एत एव संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्टाश्चेति तात्स्थ्यात् तद्वयपदेशः ब्रह्मलोकस्थरिष्टप्रस्तटाधारा रिष्टा इति" इति आवश्यक सूत्रस्य मलयगिरिसूरिविरचितायां वृत्तौ पृ० २०२ ॥
HRIBOR b
()
अजहन्नुक्को सेणं ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः । ब्रह्मलोके हि जघन्यतः सप्त सागरोपमाणि उत्कृष्टतस्तु दशेति, लोकान्तिकानां त्वष्टाविति।" इति अभयदेवसूरिविरचितायां स्थानाङ्गटीकायाम्, पृ० ४३२-४३३ ।।
*
विशिष्ट - टिप्पणात्मकं
वृद्धि
पत्रकम् ।
॥ १०० ॥
Page #108
--------------------------------------------------------------------------
________________
॥१०१॥
२०८
KHEHRENERATEHRETRIEVELEVELEHENGHEHEREHEREHENSHEHENER
शुद्धिपत्रकम् पृ० पं० शुद्धः पाठः
पृ० प. शुद्धः पाठः ३ २ योगिनोऽवधि
१९७ ६ विप्रतिपत्तृभ्यः १३ ऽर्थतश्च प्रभूतं
दाढाहिं गहितो ५५ ७,८,१० खं. हे. मध्ये
२५२ १. जहा सुलसो।" [उपदेशमाला ४४५] अधिस्वर्मुक्ति (अधिस्वःकृत-हे)निश्रेणि शां. खं. संपू. प्रतिष्वयं
भवे ॥३॥" [
॥६२॥ खं. हे. क. छ.
ओवलंभाओ १ इतः पूर्व पञ्च
१० मिच्छद्दिहिस्स शक्रादिभिः
३३६ ११ पइपावं । स्वामिनो
तृष्णाखनि इन्द्रियग्रामो
४०४ १४ त्रिषष्टि' कुत्र च मति
४०९ १४ कुमारो ८९ २ [श्रावकधर्मविधिप्रकरणे गा० ५६]
४२६ १४ [पृ० २९४] १९४ ६ [श्रावकवतमङ्गप्रकरणे (?) गा०८]
४२७ ६ दुर्लङ्घत्वाद्वारिधिः १ अत्र शुद्ध एव पाठः तत्र तत्र पृष्ठे पङ्क्तौ च निर्दिष्टः । अशुद्धस्तु पाठः यस्तत्र तत्र पृष्ठे पङ्क्तौ च मुद्रितस्तत्स्थानेऽयं शुद्धः पाठो ज्ञातव्यः ।।
પ્રસ્તાવના પૃ. ૧૭ ૫૦ ૪-૫ પંચવતુકની પzટીકal Use Only
HERCHCHCHCHBICHRISHIRIDIHDIKCHRISHCHIRIDIHDHIDHIKSHCHEREHEHERE
॥१०१॥ Diww.jainelibrary.org
Jain Education Inte
Page #109
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
।। १०२ ।।
Jain Education Inte
४३१
४३५
४४२
४४५
१
१०
३
४
९
४५३
२
४५४ १०
१४
४५६ १०
४५७ ४
४५९
९
३३
५
१
33
४६१
४६८
४६९ १२
हेतुमाह
[ सि० ३/४/२४ ]
परानपि" [
J
सद्यः संमूच्छिता
[सम्बोधप्रकरणे ७/७५ ] वज्रकन्द - हरिद्रा-कैच्चूर [सम्बोधप्रकरणे ७/८२ ] 'टीकायाम् । 'ते विहु छलंति हु फुड' इति
सम्बोधप्रकरणे ॥
[ सम्बोधप्रकरणे ७/८०-८१] [सम्बोधप्रकरणे ७१८३ ]
मन्दीभूते
नक्तं तद्विजा-सं. ।
सूर्यस्यापा
अथानर्थदण्ड [ विरमेण ? ] स्य तृतीय
एतच्चतुविधं
४७०
४७१
11
४७३
= = = =
"
४७७
11
"
४७८
11
"
४७९
४८०
४८२
६
२
९
६
९
७
१३
१४
२
९
११
11
७
१०
४
१९-२४] [सम्बोधप्रकरणे ७९८ ]
कृष घण्टय
वात्सायनादिकृते
पुष्प वचयादि
नाधिकारः
सामायिके कृते
पूजाबी - मु. हे. ॥
सेवणं च [ आवश्यके प्रत्याख्याने सू. ९/
उवउत्तो
भंते
पज्जुवासामिति पक्किम मि
प्रत्याख्यामीति
प्रतिक्रामति
१ अत्र हे. मध्ये 'अथार्थदण्डस्य' इति पाठो वर्तते, किन्तु अर्थदण्डस्य तृतीयगुणव्रतत्वं कुवापि न प्रसिद्धम्, अनर्थदण्डस्य तृतीयगुण व्रतत्वमपि न संगतम्, अत: 'अथानर्थदण्ड [विरमण] स्य' इति पाठोsa आवश्यकः ।
Beelee
शुद्धि
पत्रकम्
॥ १०२ ॥
ww.jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
।। १०३ ।।
aeeeeee
25 -2 - 2 2 -
पृ०
४८२
४८९
५११
"1
५१६
५२१
"
५३७
प०
21
५१७ ३
५१८
६
११
३
७
५३८
Jain Education Innal
७
११
३
५३५ ९
५
१५
१
३
१२
२
७
२
शुद्धः पाठः
पादात रथ
हारिभद्री वृत्तिः
दिसाय
ऽऽपृच्छच
शां. ॥
शालिभद्रो
शालिभद्रं
वैभाराद्रि
द्वादश
सं. ॥
श्लोकः
तत्रानर्थक
गौर
च पाठः
बन्धनादयश्च
'मलनेन
वृत्ति -
-
======
पु०
५४०
५४१
५४२
५४३
५४६
प०
१०
११
१६
४
४
८-९
९
८
८
११
१३
५
१२
५
२
५५५
५६०
५६१ ११
५६२
१४
शुद्धः पाठः
[ ७।३०] स्मृत्यन्तर्धानात्
[ ७३० ]
गुन्दादिः पक्वफलादिर्वा सर्वोत
यथा - आर्द्रक - दाडिम... यवधानादिर्वा
'खाद्यस्य वा
दृश्यतां पृ० ५४० टि०७
कोमलगा
'लॉल्येन
वर्गीकरणाम
वध-बन्धादि
निपातः,
सचेतनादि
आदानं ग्रहणादि
"मिदं
38888888
॥ १०३ ॥
Page #111
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं
योगशास्त्रम
।। १०४ ।।
Jain Education I
५६४
12
33
५६५
५६७
31
५६८
५७६
५८२
"
५८४
५८५
५८६
५८६
५९६
७
११
१२
१०
६
७
१०
३
२
४
३
६
१२
१
५९६ ३
५९९ ९ ६०३
१२
'जनबिम्ब'
विद्रुम
अन्यथा तु
लङ्करणा
"तवत्सुर
करोति तस्य
[ हारिभद्राष्टके ( ? ) ४६ ]
अपश्चिमा
१२२
१२३
१२३ 'रुत्तमकवि'
१२३ "विशाखदत्त'
भङ्गः, अपरि०
साध्वादी
आवश्यक नियुक्ती समुद्धात
६१५
६१८
१४
31
६२१ ५
६२३ ३
६२३ ६
६२४
२
६२४
*
१० ४
६२५
९
६२६ ९
६२७ ६
६४०
६
71
६४३
11
६४४
१०
१
८
८
[ योगदृष्टिसमुच्चये श्लोक : १८३ ] नवभिः
बासपुज्जं
कायोत्सर्गम्
'मजियं च वंदे
वंदामि
प्रकर्षेण
अभिनन्द्यते "जयति [ इति ]
सुव्रतः । २० । सुमिणमि
एगो
शितायां
नोतित्थयैरसिद्धा * 'सूरिविरचि
१ नोतित्थयरसिद्धाओ - मु. नोतित्थय रिसिद्धाओ - संपू. ॥
'fera 11
६४७
३
* अन 'नोतित्थयरसिद्धा' इति खं. सं. है. बिना शां. संपू. मु. मध्ये पाठः । मु. मध्ये 'तित्थयरितित्थे' इति पूर्वपदस्थाने 'तित्थयरतित्थ' इति पाठो वर्तते इति विशेषः ||
शुद्धि
पत्रकम्
।। १०४ ॥
MAT.
Page #112
--------------------------------------------------------------------------
________________
॥१०५॥
६८१
oleelelaleleleelelaleleledelelelalelelseleder
शुद्धः पाठः
पृ० प. "आयारस्स
७८३ १४ 'सर्वदोषः
७८७ ४ ६७६ ८ हुँति ॥३०॥" बृहद्वन्दनकभाष्ये गा०३-३२)
८०३ १ | ६८० २ "पुरओ ६८० १५
८०८ देइ-सं.
१४ तेत्तीसं ॥६॥"[ ६८२ 'माकर्ण्य
८१२ १४ ७०६ १३ भजंति-संपू.॥
८१४ १२ ७२१ ४ सेसा ण हुंति
८१५ १३ ७२५ ११ बह्वपायः
८१६ ३ ७२६ १४
८२०६ ७२८ १३ अन्ध
१० वतिन्यो
८२६ ९-१२ मु. मध्ये ७६६ १५ __ चेज पृ०७२१ पं० ११ इति पञ्चवस्तुकटीकायां स्वोपक्षायाम्
'बोर ७८०६ 'त्रयोक्ता
For Private & Personal use only
शुद्धः पाठः निषादि चतुर्थे काष्ठा-अस्थि [विशेषाव०३५३७-३५३८] एकामिवाभिलाषण सप्तमे बाहुबलिनि विधानार्थ दोषानाहमनस्कस्य अनिरुद्धमनस्कस्य ततो यथैव बन्धशतक समुद्दिढें ॥४९०॥ वण्णोदयेण.....॥४९४॥ नट्ठकसाये लेस्सा उच्चदि सा भूदपुव्वगदिणाया। अहवा जोगपउत्ती मुक्खो त्ति तहिं हवे लेस्सा ॥५३२।।
ICHCHEKSHCHEKCHEHEREHCHEICHEMEIGHCISHCHEHEICHEMEHCHEK
संपू.
॥१०५॥
Jain Education Interna
aslainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
स्वोपज
८२६
१३
शुद्धिपत्रकम्
वृत्ति
१२
विभूषितं योगशास्त्रम्
९०७ ९१२ ९२०
१२ १४ १२
त्वदाज्ञा भाष्ये [३१] च स्थित्वेत्यर्थः गोस्तूप-शिवक-शङ्ख "रायगिह ॥६॥" [प्रज्ञापनासूत्रे प्रथमपदे गा० ११२-११७]
का॥१०६॥
९२५
८४०
१०
८४१ ८४८
१२ १०
९२५
॥५३६।। नरकावटे सर्वजीवानामपि तत्सन्निधौ क्लिष्ट ॥८३८॥ मित्यादिश्लोके जर्जरीभवत् लघुाराद् बकदृष्ट्वान्येषां लोमिभिः इत्यादि ॥६॥ खं. हे. ॥ ३ इत्यादि-नास्ति संपू. मु.॥ अवड्ढा दुभा]ग पत्ता पूरको भणितः 'दशकमेण 'ज्वलनं वायों
HEREHEREHEHEHEHEREHENRELEHREHCHEHERETRIEVETEHSHEKSHE
९२६
GETHELEMEGHEHEHCHHEHSHEKHCHEHEKEHCHEHEREKASICE
९३१
२ ८५६ १३
९३८ ९४४
॥४॥"[ ] द्वीपविदिक्षु [ । पूर्वादिक्रमात् नामानि पुष्करिणीनां [ नन्दीश्वरस्तवे गा० २-२५] परम्परानुसारेण ' अरिष्ट' इति वर्णनम् तत्स्वाभा ध्यानसन्ततिर्भवेत् । मुहूर्ता निन्दन्तीत्येवंशीलाः
१३ ८
८७९
१३
९४९
१५ १४
९५३ १
Jain Education Int
w
ww.jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
॥ ४२५॥
॥ श्रीऋषभदेवस्वामिने नमः ॥ ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥
॥ श्रीसद्गुरुदेवेभ्यो नमः॥ परमार्हतकुमारपालभूपालप्रतिबोधक-कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यप्रणीतं
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ।
NCHEHREEEEEEEEEERHREVEACHEMEERERNMENEURI
॥ अहम् ॥
तृतीयः प्रकाशः अणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरः । तत्रापि प्रथमं गुणवतमाह
दशस्वपि कृता दिक्षु यत्र सीमा न लध्यते ।
ख्यातं दिग्विरतिरिति प्रथमं तद् गुणव्रतम् ॥ १॥ ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौवेरी, ऐशानी, नागौ, ब्राझीति दश दिशस्तासु, १ द०॥ अर्ह ॥ मु. विना ॥२ अथाणुवत. मुलगा
॥४२५॥
Jain Education Inter
jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
स्वोपहवृत्तिविभूषित
वतीय: प्रकाशः
स्लोकः२
योगशास्त्रम्
॥४१६॥
RSHURMEERHIGHERCIENTRIENTIREMIRCHIKETCHEHRADHEIGH
अपिशब्दादेकद्वित्र्यादिदिक्ष्वपि, सीमा मर्यादा, कृता प्रतिपन्ना, यत्र व्रते सति, न लङ्घयते नातिक्रम्यते, तत् प्रथमं गुणव्रतम् , , उत्तरगुणरूपं व्रतं गुणव्रतम् , गुणाय वोपकाराय अणुव्रतानां व्रतं गुणव्रतम् , ख्यातं प्रसिद्धम् , तस्यामिधानं दिग्विरतिरिति ॥१॥
ननु हिंसादिपापस्थानविरतिरूपाणि युक्तान्यणुव्रतानि, दिग्व्रते तु कस्य पापस्थानस्य निवृत्तिर्येनास्य व्रतत्वमुच्यते ? | है उच्यते—अत्रापि हिंसादीनामेव पापस्थानानां विरतिः । एतदेवाह
चराचराणां जीवानां विमर्दननिवर्त्तनात्
तप्तायोगोलकल्पस्य सद्वतं गृहिणोऽप्यदः ॥२॥ चरास्त्रसा द्वीन्द्रियादयः, अचराः स्थावरा एकेन्द्रियाः, तेषां नियमितसीमावहिर्वतिनां जीवानां, यद्विमर्दनं| यातायातादिना हिंसा, तस्य निवर्त्तनाद्धेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सद्रतम् । हिंसाप्रतिषेधपरत्वे च । असत्यादिप्रतिषेधपरताऽपि सुवचैव । ___यद्येयं, साधूनामपि दिग्विरतिव्रतप्रसङ्ग इत्याह-तप्तायोगोलकल्पस्येति । गृहस्थो बारम्भपरिग्रहपरत्वाद्यत्र यत्र याति भुक्ते शेते व्यापारान्तरं वा कुरुते, तंत्र तत्र तप्तायोगोलक इव जीवोपमदं करोति । गृहिणोऽपीत्यपिशब्दस्तप्तायोगोलकल्पस्येत्यत्र सम्बन्यते, तप्तायोगोलकल्पस्यापीत्यर्थः। यदाह
"तत्तायगोलकप्पो पमनजीवोऽणिवारियप्पसरो। १ चोप० मु. ।। २ तत्र तप्ता० मु.॥ ३ आवश्यकचूर्णावपि प्रत्याख्यानाध्ययने (पृ. २९४) गाथे रश्यते । ___ सप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र किन फुर्यात् पापं तत्कारणानुगतः।
BlalalavaraHHHHHHHHHHHHHCHCHCHEClete
Jain Education inte
w.jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
॥४२७॥
HERMERCISISCHEMEHEIRECTRENEHCHECHERRCHEHREE
सव्वत्य किं न कुज्जा पावं तकारणाणुगओ ॥१॥" [श्रावकप्रज्ञप्तौ २८१] साधूनां तु समिति-गुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतम् ॥२॥ लोभलक्षणपापस्थानविरतिपरमपि चैतद् व्रतमित्याह
जगदाक्रममाणस्य प्रसरल्लोभवारिधेः ।
स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥३॥ लोभ एव दुर्लक्यत्वाद्वारिधिः समुद्रः, प्रसरंश्वासौ नानाविकल्पकल्लोलाकुलतया लोभवारिधिश्व, तस्य विशेषणं , जगदाक्रममाणस्य । वारिधिपक्षे जगल्लोकः, लोभपक्षे तु निःशेषमेव भुवनत्रयम् । लोभवशगो हि ऊर्ध्वलोकंगतां सुरसम्पदं मध्यलोकगता र चक्रवादिसम्पदमधोलोकगतां च पातालप्रभुत्वादिसम्पदममिलषंत्रिभुवनमपि मनोरथैराक्रामतीति लोभस्य जगदाक्रमणम् । तेन स्खलनं प्रसरनिरोधः, तद्विदघे, येन किं? येन पुरुषेण दिग्विरतिर्विहिता । दिग्विरतो हि प्रतिज्ञातसीमातः परतोऽगच्छंस्तत्स्थसुवर्ण-रूप्य-धन-धान्यादिषु प्रायेण लोभं न कुरुते इति लोभलक्षणपापस्थानविरतिपरताऽस्य व्रतस्य । अत्रान्तरलोकाः
तदेतद्यावज्जीवं वा सद्वतं गृहमेधिनाम् । चतुर्मासादिनियमादयवा स्वल्पकालिकम् ॥१॥ १०गतां च देवेन्द्रादिसंपद-सं० । २ मध्यमलोक ०-शां। मत्र्यलोकगतानां च-खं ॥ ३ चतुसीमादि०-७० ॥
HCHHHHHHHHHHHHETERRACHCHEHEHHREEHEHEHaHaven
Jain Education
16nal
Page #117
--------------------------------------------------------------------------
________________
स्वोपवृत्ति
विभूषितं योगशास्त्रम्
॥ ४२८ ॥
Jain Education Inte
सदा सामायिकस्थानां यतीनां तु येतात्मनाम् । न दिशि क्वचन स्यातां विरत्यविरती इमे ॥ २ ॥ चारणानां हि गमनं यदूर्ध्वं मेरुमूर्द्धनि । तिर्यग् रुचकशैले च नैषां दिग्बिरतिस्ततः ॥ ३ ॥ गन्तुं सर्वासु यो दिक्षु विदध्यादवधि सुधीः । स्वर्गादौ निरवधयो जायन्ते तस्य सम्पदः ॥ ४ ॥ ३ ॥ द्वितीयं गुणव्रतमाह
भोगोपभोगयोः संख्या शक्त्या यत्र विधीयते ।
भोगोपभोगमानं तद् द्वैतीयीकं गुणव्रतम् ॥ ४ ॥
भोगोपभोग योर्वक्ष्यमाणलक्षणयोः संख्या परिमाणं यत्र व्रते विधीयते, कया ? शक्त्या शरीरमनसोरनाचाधया, तद् भोगोपभोगमानं नाम गुणत्रतम्, .द्वितीयमेव द्वैतीयीकम्, खार्थे टीकण् ॥ ४ ॥
भोगोपभोग योर्लक्षणमाह
सकृदेव भुज्यते यः स भोगोऽन्नखगादिकः । पुनः पुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥
१ जितात्मनाम् - मु. ॥ २ द्वैतीयकम् खं० । “तीयाट्टीकन् न विद्या चेत् " - सि० ७।२।१५३ ॥
१७०००
तृतीय :
प्रकाशः
श्लोकाः
४-५
॥ ४२८ ॥
5
10
Page #118
--------------------------------------------------------------------------
________________
४२९॥
सकृदेव एकवारमेव, भुज्यते सेव्यते इति भोगः, अन्नमोदनादि, स्रग् माल्यम् , श्रादिशब्दात्ताम्बूल-विलेपनोद्वर्तनधूपन-स्नान-पानादिपरिग्रहः । पुनः पुनरनेकवारं भोग्यः सेव्यः, अङ्गना वनिता, आदिशन्दाद्वस्त्रालङ्कार-गृह-शयनासन-वाहनादिपरिग्रहः ॥५॥ इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकद्वयेन बेर्जनीयानाह
मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥६॥ आमगोरससंपृक्तद्विदलं पुष्पितौदनम् ।
दध्यहतियातीतं कुथितान्नं च वर्जयेत् ॥७॥ तत्र मद्यं द्विधा काष्टनिष्पन्न पिष्टनिष्पन्नं च । मांसं विधा-जल-स्थल-खचरमांसमेदेन । मांसग्रहणेन चर्म रुधिर मेदोमज्जानः परिगृह्यन्ते । नवनीतं गो महिन्यजा-ऽविसम्बन्धेन चतुर्दा । मधु त्रेधा- माक्षिकं भ्रामरं कौत्तिकं च । उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥ ६ ॥७॥
१ तर्जनी-मु.॥ २ ०क्तं द्विदलं-मु.॥
NECHERRRRENCHCHCHCHECHEHRECERMECHERRRRHEN
॥४२९॥
Jain Education Int
Jww.jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
स्वोveवृप्ति
विभूषितं योगशास्त्रम्
॥ ४३० ॥
Jain Education Inter
तत्र मद्यस्य वर्जनीयत्वे हेतून् दोषान् श्लोकदशकेनाह—
मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥८॥
वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो मदिरापानमात्रेण बुद्धिर्नश्यति क्षयं याति दूरतो दूरं यावत् सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दूरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि | दौर्भाग्यदोषेण कामिनी नश्यति पलायते दूरतो दूरादपि ॥ ८ ॥ तथा
पापाः कादम्बरीपानविवशीकृतचेतसः ।
जननीं हा प्रिययन्ति जननीयन्ति च प्रियाम् ॥ ९ ॥
कादम्बरी मदिरा । जननीं मातरम्, हा इति खेदे, प्रियीयन्ति प्रियामिव जायामिवाचरन्ति, प्रियां च जननीयन्ति जननीमिवाचरन्ति । मदिरामद विह्वलत्वाज्जननी - जाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥ ९ ॥ तथा —
न जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति वराकः स्वं स्वामिनं किङ्करीयति ॥ १० ॥
१ वर्जनीयत्वहेतून् - सं० । वर्जनीयस्य हेतून खं० ॥
aalalacadadladaladadecadaadaalat
aalaa
तृतीय :
प्रकाशः
लोकाः
८-९-१०
॥ ४३० ॥
5
10
Page #120
--------------------------------------------------------------------------
________________
॥ ४३२ ॥
Jain Education Inter
मद्याद्धेतोः चलितचेतनो नष्टचैतन्यः सन् स्वमात्मानं परं वा आत्मव्यतिरिक्तं न जानाति । अत्र हेतुनाह — पत | आत्मानमजानन् स्वं स्वामिनमिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः । परमजानन् स्वामिनं नाथं किङ्करमिवाचरति ॥ १० ॥
तथा
मद्यपस्य शबस्येव लुठितस्य चतुष्पथे ।
मूत्रयन्ति मुखे खानो व्यात्ते विवरशङ्कया ॥ ११ ॥
स्पष्टः ।। ११ ।। तथा
मद्यपानरसे मग्नो नमः स्वपिति चत्वरे ।
गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२ ॥
स्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषण्णः मद्यपानव्यसनीत्यर्थः । अत एव वस्त्रमपि स्रस्तमजानन् नग्नः स्वपिति चत्वरे, न तु गृह एव । दोषान्तरं च - गूढं केनाप्यविदितं स्वमभिप्रायं राजद्रोहादिकं प्रकाशयति प्रकटीकरोति लीलया बन्धनताडनादिव्यतिरेकेणापि ॥ १२ ॥ तथा
वारुणीपानतो यान्तिकान्तिकीर्तिमतिश्रियः । विचित्राश्वित्ररचना विलुठत्कज्जलादिव ॥ १३ ॥
१ दोषान्तरं च - नास्ति खं. ॥
10
॥ ४३१ ॥
Page #121
--------------------------------------------------------------------------
________________
स्वोपत्र
वृत्ति
विभूषितं योगशास्त्रम्
॥ ४३२ ॥
Jain Education Inte
eeeeee
वारुणीपानतो मद्यपानात्, यान्त्यपगच्छन्ति, कान्तिः शारीरं तेजः कीर्त्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ।। १३ ।। तथा
भूतात्तवन्न नर्त्ति रारटीति सशोकवत् । दाहज्वरार्त्तवद् भूमौ सुरापो लोलुठीति च ॥ १४ ॥
भूतात्तो व्यन्तरविशेषपरिगृहीतः, त्रीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यङ्लुबन्तानि ॥ १४ ॥ तथा
विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्च्छामतुच्छां यच्छन्ती हाला हालाहलोपमा ॥ १५ ॥
हाला सुरा, हालाहलोपमा, हालाहलो विषविशेषस्तत्सदृशी । साधारणधर्मानाह – विदधती कुर्वाणा अङ्गशैथिल्यं शरीरविशंस्थुलत्वम् । ग्लपयन्ती कार्याक्षमाणि कुर्व्वती, इन्द्रियाणि चक्षुरादीनि । मूर्च्छा चैतन्याभावस्तामतुच्छां प्रचुरां यच्छन्ती । अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः ।। १५ ।। तथा
१ विसंस्थुल० खं० । “कुमुल- तुमुल- निचुल- वञ्जुल - पृथुल- विशंस्थुला - ऽङ्गुल- मुकुल- शष्कुलादयः ॥ ४८७॥ एते उलप्रत्ययान्ता निपात्यन्ते विपूर्वात् शंसेस्थोऽन्तश्च विशंस्थुलो व्यग्रः" इति सटीके हैमे उणादिसूत्रे ।। २ कुर्वती - शां० ॥
Bedes
886330388
तृतीय :
प्रकाशाः
लोका:
१४-१५
॥ ४३२ ॥
5
10
Page #122
--------------------------------------------------------------------------
________________
॥ ४३३ ॥
elelelelelele
dardaralee
Jain Education Inter
विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात् प्रलीयते सर्वं तृण्या वह्निकणादिव ॥ १६ ॥
विवेको हेयोपादेयज्ञानम्, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचमाचारशुद्धिः, दया करुणा, क्षमा क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणम् । मद्यान्मद्यपानात् प्रलीयते नाशमुपयाति सर्वं विवेकादि । यथा बह्निकणात् तृण्या तृणसमूहः । तृणानां समूहस्तृण्या, पाशादित्वाल्यः ॥ १६ ॥ तथा
दोषाणां कारणं मद्यं मद्यं कारणमापदाम् ।
रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥
दोषाणां चौर्य पारदारिकत्वादीनां कारणं हेतुः, मद्यपानरतो हि किं किमकार्यं न कुरुते ? दोपकारणत्वादेव चापदां वधबन्धादीनां कारणम्, तस्मान्मद्यं विवर्जयेदित्युपसंहारः । रोगातुर इवापथ्यमित्युपमानम् ।
अत्रान्तरश्लोकाः—
रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं हिंसापातकभीरुणा ॥ १ ॥ दत्तं न दत्तमात्तं च नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा स्वैरं वदति मद्यपः ॥ २ ॥
१" पाशादेश्व ल्यः " - सि० ६।२५।
addeeaaaaaaaaaaaa ooooooosee
10
॥ ४३३ ॥
ww.jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
तृतीयः
स्वोपन
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः
॥४३४॥
॥४३४॥
गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः । वध-बन्धादिनिर्भीको गृह्णात्याच्छिद्य मद्यपः ॥ ३ ॥ बालिका युवतीं वृद्धा ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो मद्योन्मादकदर्थितः ॥ ४ ॥ रटन् गायन लुठन धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तंभन्नमन् भ्रमंस्तिष्ठन् सुरापः पापराट् नटः ॥५॥ श्रूयते किल शाम्बेन मद्यादन्धम्भविष्णुना । हतं वृष्णिकुलं सर्व प्लोषिता च पुरी पितुः ॥ ६ ॥ पिबन्नपि मुहुर्मयं मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् कृतान्त इब सर्वदा ॥ ७ ॥ लौकिका अपि मद्यस्य बहुदोषत्वमास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः ॥ ८॥ कश्चिदृषिस्तपस्तेपे मीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास तस्थागत्य च तास्तकम् ॥ ९॥ विनयेन समाराध्य वरदामिमुखं स्थितम् । जगुर्मयं तथा मांस सेवस्खाब्रह्म चेच्छया ॥ १० ॥ स एवं गदितस्तामियोर्नरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ॥ ११ ॥ मद्यं प्रपद्य तेंद्रोगानष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ॥ १२॥ . अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्त्तिकारणम् ।
अभव्यसेव्यं गुणिमिर्विगर्हितं, विवजयेन्मद्यमुपासकः सदा ॥ १३ ॥ ॥१७॥ १ स्तर्जयन् भ्रम-खं० ॥ २ पितुः पुरी-ख. च ॥३०माश्रिताः-ख. च.म.॥४ तद्भोगाद् नष्टधर्मस्थितिरित्यर्थः ।
BEHCHEHEENCHECCHEEREEMEHREENSHEEEEEECHEVCHCHE
Jain Education inte
Plw.jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
॥४३५॥
३५॥
अथ मांसदोषानाह
चिखादिषति यो मांसं प्राणिप्राणापहारतः ।
उन्मूलयत्यसौ मूलं दयारव्यं धर्मशाखिनः ॥१८॥ चिखादिषति खादितुमिच्छति, यः कश्चित् , मांसं पिशितम् , असौ पुमान् , उन्मूलयति उत्खनति, किं तत् ? मूलं दयासंज्ञकम् , कस्य ? धर्मशाखिनः पुण्यवृक्षस्य । मांसखादने कथं धर्मतरोर्दयाख्यं मूलमुन्मूल्यते ? इत्याह प्राणिप्राणापहारतः प्राणिप्राणापहाराद्धेतोः, न हि प्राणिप्राणापहारमन्तरेण मांसं संभवतीति ॥ १८ ॥ अथ मांस चिखादिपन्नपि प्राणिदयां करिष्यतीत्याह
अशनीयन् सदा मांसं दयां यो हि चिकीर्षति ।
ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १९ ॥ सदा सर्वदा, मांसमशनीयन् मांसमशनमिवाचरन् , पुत्रीयति च्छात्रमितिवत् 'आधाराचोपमानादाचारे' [सि०३।४।२४॥ इति क्यनि रूपम् , दयां कृपाम् , यः कश्चित् , हि स्फुटम् , चिकीर्षति कर्तुमिच्छति । ज्वलतीत्यादिना निदर्शनम् , यथा ज्वलत्यग्नौ वल्लीरोपणमशक्यं तथा मांसमशनीयता दयाऽपि कर्तुमशक्येत्यर्थः ॥ १९॥
नन्वन्यः प्राणिनां घातकोऽन्यश्च मांसभक्षक इति कथं मांसभक्षकस्य प्राणिप्राणापहरणमिति ? उच्यते-भक्षकोऽपि घातक एवेत्याह
Jain Education Intem
jainelibrary.org
Page #125
--------------------------------------------------------------------------
________________
तृतीय
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकाः २०-२१ ॥४३६॥
हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा।
क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांस विक्रीणीते, पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् , संस्कर्ता यो मांसं संस्करोति, भक्षकः खादकः, क्रेता यो मांसं क्रीणाति, अनुमन्ता यः प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिथ्यादिभ्यो ददाति, एते साक्षात् पारम्पर्येण वा घातका एव प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥ २० ॥ मानवमेवोक्तं दर्शयति
" अनुमन्ता विशसिता निहन्ता क्रयविक्रयी।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥२१॥” [ मनुस्मृति ५५१ ] | अनुमन्ता अनुमोदकः, विशसिता हतस्याङ्गविभागकरः, निहन्ता व्यापादकः, क्रयविक्रयी क्रयविक्रयो विद्यते यस्य स तथा, क्रेता विक्रेता चेत्यर्थः, संस्कर्ता मांसपाचकः, उपह" परिवेष्टा, खादको भक्षकः, एते सर्वे । घातकाः ॥२१॥
10
Jain Education Inte
Servw.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
॥ ४३७ ॥
Jain Education
द्वितीयमपि मानवं श्लोकमाह
""
'नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥”
[ मनुस्मृति ५ |४८ ]
यावत् प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मांसं विवर्जयेत् । उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात् कर्तृव्यपदेश इति समानकर्तृकत्वमबिरुद्धम् । न च स्वर्ग्य इति न स्वर्गानुत्पत्तिमात्रमभिप्रेतम्, अपि तु नरकादिदुःखहेतुता || २२ ॥
tional
इदानीमन्यपरिहारेण भक्षकस्यैव वधकत्वमाह
ये भक्षयन्त्यन्यपलं स्वकीयपलंपुष्टये ।
तएव घातका यन्न वधको भक्षकं विना ॥ २३ ॥
अन्यपलमन्यमा॑सं स्वमांसपृ॒ष्टये ये भक्षयन्ति त एव परमार्थतो घातका ने तु इन्द्र-विक्रेतुप्रभृतयः । अत्र युक्तिमाहयद् यस्मान्न मक्षकं विना वधको भवति, ततो हन्तुप्रभृतिभ्यो भक्षकः पापीयान् । स्वकीयपलपुष्टय इति साभिप्रायम्, | स्वपलपोषणमात्रप्रयोजनः कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाह --
० यबल० - शां. ॥ २ घातका ननु हन्तु०-शां । घातका नु हन्तृ० सं० ॥ ३ इति हिंसामिप्रागं मु. ॥
aaaaaaaa
aalaaaaaa
10
॥ ४३७ ।
Page #127
--------------------------------------------------------------------------
________________
दतीप:
स्वोपकवृत्तिविभूषित पोगशास्त्रम्
प्रकाशः श्लोकाः
॥४३८॥
॥४३८॥
NDICINEHEHENBHEHCHCHHETEHSHRESTEHSICHCHEIGHBHBHECEM
“हंतूणं परपाणे अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं करण नासेंति अप्पाणं ॥१" ॥[ ] तथा "एकस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं ॥१॥"[ ] २३॥ एतदेव सजुगुप्समाह
भृष्टान्नान्यपि विष्ठोसादमृतान्यपि मूत्रसात् ।
स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ? ॥ २४ ॥ मृष्टान्नानि शालि-मुद्-भाष-गोधूमादीनि, तान्यपि विष्ठासाद् विष्ठात्वेन स्युः संपघेरन् । अमृतानि पयःप्रभृतीनि, तान्यपि मुत्रसाद्, मुत्रत्वेन स्युः संपघेरन् । यस्मिन् अस्य प्रत्यक्षस्य अङ्गकस्य कुत्सितस्य शरीरस कृते निमिर्च का सचेतनः पापं प्राणिघातलक्षणमाचरेत् विदधीत ? ॥२४॥ इदानीं मांसभक्षणं न दोषायेति वदतो निन्दति
मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः ।
व्याध-गृध्र-वृक-व्याघ्र-शृगालास्तैर्गुरूकृताः ॥२५॥ १ये-खं. सं. ॥ हत्वा परप्राणान् आत्मानं ये कुर्वन्ति सप्राणम् । अल्पानां दिवसानां कृतेन नाशय न्ति आत्मानम् ॥ एकस्य कृते निजजीवितस्य बहुका जीवकोटीः। दुःखे स्थापयन्ति ये केऽपि तेषां किं शाश्वतं जीवितम् ॥ २ बहुआर-मु.। गुयाओ-खं०॥ सासगं जी-खं. । सासओ अप्पा-द.॥ ४-६ मिष्टा० मु.॥ ५,७,८ हस्तलिखितादर्शेषु विष्टा• इति पाठः ॥
TCHEHEHEREHENGEETCHEHEREHCHEELETELETENCHEHEENCHET
Jain Education Intem
For Private
Personal use only
Elainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
॥४३९ ॥
ENSHEETEEEEEEEEEEEEEEEEEEEEEEEEEEEVE
___ मांसभक्षणे न दोषोऽस्तीति यैरुच्यते दुरात्मभिर्दुःस्वभावैः, यथा
"न मांसभक्षणे दोषो न मये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥१॥" [मनुस्मृतौ ५।५६] इति, 3 तैर्व्याधा लुब्धकाः, गृध्रा हिंस्राः पक्षिविशेषाः, वृका अरण्यश्वानः, व्याघ्राः शार्दूलाः, शृगाला जम्बुकाः, गुरूकृताः । के उपदेशकाः कृताः, न हि व्याधादीन् गुरून् विना कश्चिदेवंविधं शिक्षयति, न चाशिक्षितं महाजनपूज्या एवमुपदिशन्ति । के
अपि च, निवृत्तिस्तु महाफलेति वदद्भिर्येषां निवृत्तिर्महाफला तेषां प्रवृत्तिर्न दोषवतीति स्वयमेव स्ववचनविरोध आविष्कृत इति किमन्यद् ब्रूमहे ॥ २५ ॥ निरुक्तबलेनापि मांसस्य परिहार्यत्वमाह
" मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् ।” [ मनुस्मृति ५५५ ]
एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत् ॥२६॥ मां स भक्षयितेति अत्र स इति सर्वनाम सामान्यापेक्षं योग्येनार्थेन निराकाङ्क्षीकरोति-यस्य मांसमहमछि । इहेति हैइहलोके, अमुत्रेति परलोके, एतद्मासस्य मांसत्वे मांसरूपतायां निरुक्तं नामधेशनिर्वचनं मनुरब्रवीत् ॥ २६ ॥
१ "एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः॥” इति उत्तरार्ध मनुस्मृतौ ॥ २ मांसरूपत्वे-शां.॥
TENEERIEEEEEEEEEEEEEEEEEERREEN
Jain Education Intema
ainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
खोपबपतिविभूषितं
तृतीयः प्रकाश श्लोकाः २७-२८ ॥४४०॥
॥won
HEREHEHREETECTEHEHRISTRETCHENDICHETHEREHERETCHETEK
मांसभक्षणे महादोषमाह
मांसास्वादनलुब्धस्य देहिनं देहिनं प्रति ।
हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः ॥ २७ ॥ मांसभक्षणलम्पटस्य देहिनं देहिनं प्रति यं यं पश्यति जलचरं मत्स्यादिकम्, स्थलचरं मृगवराहादि अजाऽविकादि च, खचरं तित्तिर-लावकादि, अन्ततो मूषिकाद्यपि, तं तं प्रति हन्तुं हननाय बुद्धिः प्रवर्तते; दुर्धियो दुर्बुद्धेः । शाकिन्या इव-यथा । हि शाकिनी यं यं पुरुषं स्त्रियमन्यं वा प्राणिनं पश्यति तं तं हन्तुं तस्या बुद्धिः प्रवर्तते, तथा मांसास्वादनलुन्धस्यापीति ॥ २७॥ अपि च मांसभक्षिणामुत्तमपदार्थपरिहारेण नीचपदार्थोपादानं महद् बुद्धिवैगुण्यं दर्शयतीति दर्शयबाह
ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि ।
सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ २८ ॥ दिव्यभोज्येषु सकलधातुबृहकेषु सर्वेन्द्रियप्रीतिप्रदेषु क्षीर-क्षरेयी-किलाटी-कर्चिका-रसाला-दच्यादिषु मोदक मण्डकमण्डिका-खाद्यक-पर्पटिका-घृतपूरादिषु इण्डेरिका-पूरण-वटक-वटिका-पर्पटादिषु इक्षु-गुड-खण्ड-शर्करादिषु द्राक्षा-सहकार
रखेचरं-मु.॥ २ तित्तिरि० मु.॥ किलाट--सं. वं. । " उमे क्षीरस्य विकृती किलाटी कर्चिकाऽपि च ॥३-६९ ॥” इति अमिधानचिन्तामणौ ॥
MalelelalenamaROHTTERTCHENapavelamaare
Jain Education Inte
Jw.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
॥४४१॥
॥४४
॥
BACHEICHEICHEREHEHEREICHERECEICHCHEHREMEHEKHEHCHEMENT
कदल दाडिम नालिकेर-नारङ्ग-खजूरा-ऽक्षोट-राजादन-पनसादिषु च सत्स्वपि तान्यनादृत्य ये मृदा विस्रगन्धि जुगुप्साकर शूकाप्रधानानां वान्तिकरं मांसं भक्षयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हलाहलं विषमेदं भुञ्जते । बालोऽपि हि दृषत्परिहारेण सुवर्णमेवादत्त इति बालादपि मांसभक्षिणो बालाः ॥२८॥ भङ्गयन्तरेण मांसभक्षणदोषमाह--
न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया। .
पललुब्धो न तवत्ति विद्याद्वोपदिशेन्न हि ॥ २९ ॥ निर्दयस्य कृपारहितस्य धर्मो नास्ति, धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आह-पलादस्य कुतो दया ? पलादस्य मांसोपजीविनः कुतो दया? नैव दयेत्यर्थः, भक्षकस्य वधकत्वेनोक्तत्वात्, वधकश्च कथं सदयो नाम इति पलादस्य निर्धर्मतालक्षणो दोषः । । ननु सचेतनः कथमात्मनि धर्माभावं सहेत ? उच्यते-पललुब्धो न तद्वेत्ति, मांसलोमेन न तत्पूर्वार्धोक्तं जानाति । अथ कथञ्चिद्विद्याजानीयात्तर्हि स्वयं मांसलुब्धो मांसनिवृत्ति कर्तुमशक्नुवन् सर्वेऽपि मत्सदृशा भवन्त्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत् । श्रूयते हि कश्चिदाजिणको मार्गे गच्छन्नेकया सर्पिण्या भक्षितस्तत् सर्वेऽपि भक्ष्यन्तामनयेति |
१ मम सरशा-मु.॥
HalHDHDHHHHHHHHHHHHHHCHCHCHENDICHET
Jain Education Inter
For Private
Personal use only
w.jainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
स्वोपच
वृति
विभूषितं
योगशास्त्रम्
॥ ४४२ ॥
Jain Education Inter
Bade
lalele
बुद्धया परेभ्यो नाख्यातवानिति द्वितीयोऽपि तथैव दष्टो नान्येषां कथितवान् एवं यावत् सप्त दष्टाः । मांसभक्षकोऽपि मांसभक्षणात्स्वयं नरके पतन्
" स्वयं नष्टा दुरात्मानो नाशयन्ति परानपि "
इति न परेभ्य उपदिशति ॥ २९ ॥
इदानीं मांसभक्षकाणां मूढतामुपदर्शयति
केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् ।
देव - पित्नतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥ ३० ॥
केचित् कुशास्त्रविप्रलब्धा महतो मोहाच केवलं स्वयं मांसमश्नन्ति, किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति, यद् यस्मादूचिरे तद्धर्मशास्त्रकाराः ।। ३० ।।
उक्तमेवाह
66
'क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा ।
देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ॥ ३१ ॥” [ मनुस्मृति ५।३२ ]
१ तयैव - मु. ॥
Helelek
तृतीय
प्रकाशः
लोकाः
३०-३१
॥ ४४२ ॥
5
10
w.jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
॥४४३॥
TELECRETSHRELEHRRHETRIERRRRRRRRRHEHRCHEHEHEN
मृग-पक्षिमांसविषयमेतच्छास्त्रम्, तेन खनापणमांसं विना व्याध-शाकुनिकादिभ्यः क्रीत्वा मूल्येन, सनापणमांसे तु है। देवपूजादावनधिकृते, तथा स्वयमुत्पाद्य ब्राह्मणो याअया, क्षत्रियो मृगयाकर्मणा, अथवा परेणोपहृतं दौकितम् , तेन मांसेन । देवानां पितॄणां चार्चनं कृत्वा मांसं खादन दुष्यति। एतच्च महामोहादिति वदद्भिरस्माभिर्दूषितमेव । स्वयमपि हि प्राणिघातहेतुकं मांस भक्षयितुमयुक्तं किं पुनर्देवादिभ्यः कल्पयितुम् । देवा हि सुकृतसम्भारलब्धात्मानोऽधातुकशरीरा अकावलिकाहाराः . कथं मांस भक्षयेयुः १ अभक्षययश्च तत्कल्पनं मोह एव । पितरश्च स्वमुकुत-दुष्कृतवशेन प्राप्तगतिविशेषाः स्वकर्मफल मनुभवन्तो न पुत्रादिकृतेनापि सुकतेन तार्यन्ते किं पुनासढौकनदुष्कृतेन । न च पुत्रादिकृतं सुकृतं तेषामुपतिष्ठते । न यानेषु सेकः कोविदारेषु फलं दत्ते । अतिथिम्यश्च सत्कारार्हेभ्यो नरकपातहेतोमासस्य ढौकनं महते अधर्माय । एवं परेषां महामोहचेष्टितम् । श्रुति-स्मृतिविहितत्वादनोद्यमेतदिति चेत्, न श्रुतिभाषितेष्वप्रामाणिकेषु प्रत्ययस्य कर्तुमशक्यत्वात् । श्रूयन्ते हि श्रुतिर्वचांसि भूयांसि- यथा पापन्नो गोस्पर्शः द्रुमाणां च पूजा, छागादीनां वधः स्वर्गाः, बाखणभोजनं पितृप्रीणनम् , मायावीन्यधिदैवतानि, वह्नौ हुतं देवप्रीतिप्रदम् ।' तदेवंविधेषु श्रुतिभाषितेषु युक्तिकुशलाः कथं श्रद्दधीरन् ? । यदाह
TREENERRIERRENERGREENERRCHECEIRECHEHERCHEHEHEN
" स्पर्शोऽमेध्यभुजां गवामघहरो बन्या विसंज्ञा द्रुमाः,
स्वर्गश्छागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । १ मांसेन देव०. खं.॥ २कतेः-मु.॥ ३ व्ययस्तत्क०-1.॥
॥४४३॥
वांसि पथा-.॥
Jain Education Inte
ww.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
स्वोपत्रवृत्तिविभूषित बोगशालाम्
दतीच: प्रकाश
श्लोक:३२
॥४४४॥
॥४४४॥
NEHCHEIRRHEHEMECHHATRNETRICITRUCHCHCICIRICIRIDHANE
आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः,
स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ? ॥१॥” [ तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥३१॥ ननु मंत्रसंस्कृतो बहिर्न दहति पचति वा, तद् मन्त्र-संस्कृतं मांस न दोषाय स्यात् । यन्मनुः--
“असंस्कृतान् पशून् मन्त्रै धाद्विप्रः कथशन ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥१॥" [मनुस्मृति ५।३६ ] शाश्वतो नित्यो वैदिक इत्यर्थः ।। अत्राह--
मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् ।
भवेजीवितनाशाय हालाहललवोऽपि हि ॥३२॥ मन्त्रसंस्कृतमपि मन्त्रपूतमपि पलं नाद्यात्, न हि मन्त्रा अग्नेर्दहनशक्तिवन्नरकादिप्रापणशक्ति मांसस्य प्रतिबघ्नन्ति ।। तथा सति सर्वपापानि कृत्वा पापनमन्त्रानुस्मरणमात्रात् कृतार्था भवेयुः । एवं च सर्वपापप्रतिषेधोऽपि निरर्थकः स्यात् , सर्वपापाना मन्त्रादेव नाशप्रसक्तः।
१ कृतार्थीभवेयुः खं. मु.। कतार्थ । भवेयुः-सं.।
WalenciawaaaaaaaalCHCHCHCHEHCHCHECHEHENare
Jain Education Int
%Elww.jainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
॥४४५॥
RCHESHCHECHCHEHRENCHAHEENCHAHEECHEHREENERATEE
अथ यथा स्तोकं मद्यं न मदयति तथा स्वल्पं मांस न पापाय स्यात् । उच्यते--यवाल्पमपि यवतुल्यप्रमाणमपि नाद्यात् पलभिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन निदर्शनम् ॥ ३२ ॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरति
सद्यः संमूञ्छितानन्तजन्तुसन्तानदूषितम् ।
नरकाध्वनि पाथेयं कोऽश्नीयात् पिशितं सुधीः ? ॥३३॥ सद्यो जन्तुविशसनकाल एव संमूञ्छिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनः पुनर्भवनं तेन दूषितम् । यदाहुः
"आमासु अ पक्कासु अविपच्चमाणासु मंसपेसीरा।।
सययं चिय उववाओ भणिओ उ निगोअजीवाणं ॥ १॥" [ ] ___ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्तम्, कोऽश्नीयात् पिशितं सुधीरित्युपसंहारः। अत्रान्तरश्लोकाः--
मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकायात्याद्गदितं मांसभक्षणम् ॥१॥
१ यदाह-सं. मु.॥ २ निगोय. सं. ॥-आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । सततमेष उपपातो भणितस्तु निगोदजीवानाम् ॥
ClalRELETECEBHECHEHREENETELEHENECTRETEHRICHE
॥४४५॥
Jain Education in
4ww.jainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
स्वोपब
वृत्तिविभूषितं बोनशासम्
हतीचः प्रकाश
श्लोकः ३३
॥४४६॥
॥४४६॥
HEADHEHERBTRIBHRTCHINCHHETERESTERTISTRICTETS
नान्यस्ततो गतघृणो नरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ॥२॥ स्वाङ्गं पुष्णन् नृगूथेन वरं हि गृहसंकरः । प्राणिघातोद्भवैमासन पुनर्निणो नरः ॥३॥ निःशेषजन्तुमांसानि भक्ष्याणीति ये ऊचिरे । नृमांसं वर्जितं शङ्के स्ववधाशङ्कयैव तैः ॥४॥ विशेष यो न मन्येत नृमांस-पघुमांसयोः । धार्मिकस्तु ततो नान्यः पापीयानपि नापरः॥५॥ शुक्रशोणितसम्भूतं विष्टारसविवदितम् । लोहितं स्त्यानतामाप्तं कोऽश्नीयादकृमिः पलम् ॥६॥ अहो द्विजातयो धर्म शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमश्नन्ति चाधमाः ॥७॥ येषां तु तुल्ये मांसामे सतणाभ्यवहारिणाम् । विषामृते समे तेषां मृत्यु-जीवितदायिनी ॥८॥ भक्षणीयं सतां मांस प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं ये चानुमिमते जेडाः॥९॥ गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ।। प्राण्यङ्गतानिमित्ता च नौदनादिषु भक्ष्यता ॥ १० ॥ शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वे समे यथा । ओदनादि तथा भक्ष्यमभक्ष्यं पिशितादिकम् ॥ ११ ॥ यस्तु प्राण्यङ्गमात्रत्वात् प्राह मांसौदने समे । स्त्रीत्वमात्रान्मार्तृपत्न्योः स किं साम्यं न कल्पयेत् ? ॥ १२॥ | पश्चेन्द्रियस्यैकस्यापि वघे तन्मांसभक्षणात् । यथा हि नरकप्राप्तिर्न तथा धान्यभोजनात् ॥ १३ ॥ न हि धान्यं भवेन्मांसं रसरक्तविकारजम् । अमांसभोजिनस्तस्मान पापा धान्यभोजिनः ॥१४॥
१ यो वर्धयितु-ख. च. म. न. ॥ २ पुष्णन् स्वग्थेन-खं.। ३ ०शूकर:-सं. विना ॥ ४ यचिरे-खं. ॥ ५ जनाः खं । ६०मातृ-पुथ्यो:
BrelalalalaaEERRENalalalaaEEEEEEEEEळा
Jain Education Inte
sow.jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
॥४
॥
Ikaaaaaaaaaaaaaaaaaaaaaaaaaa
धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देवयमिनां स तु नात्यन्तबाधकः ॥ १५ ॥ मांसखादकगतिं विमृशन्तः सस्सभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चैजैनशाशनजुषो गृहिणोऽपि ॥१६॥ ॥३३॥ क्रमप्राप्तं नवनीतमक्षणदोषमाह
अन्तर्मुहूर्तात् परतः सुसूक्ष्मा जन्तुराशयः। __ यत्र मूर्च्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ अन्तर्मध्यं मुहूर्त्तस्य अन्तर्मुहूर्यम् , तस्मात् परत ऊर्ध्वम्, अतिशयेन सूक्ष्माः सुक्ष्माः , जन्तुराजयो जन्तुसम्हाः, यस्मिभवनी, मूर्च्छन्ति उत्पद्यन्ते, तन्मवनीतं, नायं न भक्षणीयं, विवेकिमिः ॥३४॥ एनमेवार्थ भावयति
एकस्यापि हि जीवस्य हिंसने किमघं भवेत् ।
जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥३५॥ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमघं पापं भवेत् , तत्तस्माज्जन्तुजातं प्रकृतमस्मिंस्तन्जन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽनाति ? ॥३५॥
१वतिनां-शां॥ २ शासन। ३,४ अन्तमु०-खं०॥
CHEHRELETERENCHEHERETREETIREMEETEHEHCHEENCHERE
JainEducation Int
ww.jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
स्वोपा
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः
॥४४८॥
॥४४८॥
HEIGHCHCHRISMISHREEKSHISHISHEREHEHEREHEHEREHENBHBHIGHE
क्रमप्राप्तान प्रदोषानाह
अनेकजन्तुसङ्घातनिघातनसमुद्भवम् ।
जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ॥३६॥ अनेकस्य जन्तुसङ्घातस्य यविधातनं विनाशस्तस्मात् समुद्भवो यस्य तत्तथा । निघातनमिति " हन्त्यश्च " [धातुपा० १०।१६९] इति हन्तेश्रुरादिपाठात् णिजन्तस्य रूपम् । अयं परलोकविरोधो दोषः। जुगुप्सनीयं कुत्सनीयं, के लालावल्लालामिब, अयमिहलोकविरोधो दोषः । कः सचेतनः, खादयति भक्षयति, मधिकामिः कृतं माक्षिकं मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुभवकाणां पापीयस्ता दर्शयति
भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् ।
स्तोकजन्तुनिहन्तृभ्यः सौनिकेभ्योऽतिरिच्यते ॥३७॥ नखिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतिर्येषां केचिदा नकुलादपि ॥१॥" [ १“११९ घट संघाते........ | हन्त्यर्धाम, येऽन्यत्र हन्त्या हिंसाः पठ्यन्ते तेऽन्यत्र चुरादौ वेदितम्याः" इतिहमधातुपारायणे चुरादिगणे ॥ २ शौनिके-मुः ॥ ३ श्लोकोऽयं पाणिनीयव्याकरणस्य २।४।८ सूत्रस्य व्याख्यायां | काशिकायां रक्ष्यते ।।
MERELETEHCHEHRENCHEICHCHEHRECHETERESHETRICHEHREN
Jain Education Inter
!
Page #138
--------------------------------------------------------------------------
________________
॥४४९॥
KHEHETHERRHETHICHCHCHERSHISHEHEKSHERMERHIGHEHROHSKCHER
तेषां क्षुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहुत्वोपलक्षणम् । तेषां क्षयो विनाशः, तस्मादुद्भवो यस्य तत्तवा, तद्भक्षयन् स्तोकपश्वादिजन्तनिहन्तृभ्यः सौनिकेभ्यः खडिकेभ्योऽतिरिच्यते अधिकीभवति भक्षकोऽपि घातक इत्युक्तप्रायम् ॥३७॥ ___लौकिकानामप्युच्छिष्टभोजनत्याजिनामुच्छिष्टत्वान्मधु परिहर्तव्यमेवेत्याह
एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः।
यद्वमन्ति मधूच्छिष्टं तदनन्ति न धार्मिकाः ॥३८॥ एकैकस्य कुसुमस्य यः क्रोड उत्सङ्गस्तस्माद्रसं मकरन्दमापीय पीत्वा, मक्षिका यद्वमन्ति उद्विरन्ति, तच्छिष्टं मधु, धर्म चरन्ति धार्मिकास्ते नाश्नन्ति । अनुच्छिष्टभोजनं हि धर्मो लौकिकानाम् ॥ ३८ ॥ ननु त्रिदोषशमनं मधु, नातः परमौषधमस्तीति रोगोपशान्तये मधुमक्षणे को दोष इत्याह
अयोषधकृते जग्धं मधु श्वभ्रनिबन्धनम् ।
भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥३९॥ आस्ता रसास्वादलाम्पटथेन, यावदौषधकृतेऽपि औषधनिमित्तमपि मधु जग्धं यद्यपि रोगापहारकं तवापि श्वनस्य नरकस्य निबन्धनम् ; हिर्यस्मात् प्रमादाजीवितार्थितया वा कालकूटस्य विषस्य कणोऽपि लवोऽपि भक्षितः सन् प्राणनाशाय भवति ॥ ३९॥
TCHCHEHEHICHCHCHEESHBHICISCHEMECIRCBIBIBIGuaran
॥४४९॥
Jan Education Inte
१ प्राणि०-खं० ।
w.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषित योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः
४०-४१
॥४५०॥
॥४५०॥
ननु खर-द्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहार्य स्थादित्याह
मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते।
आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥४०॥ सत्यमस्ति मधुनो माधुर्य व्यवहारतः, परमार्थस्तु नरकवेदनाहेतृत्वादत्यन्तकटुकत्वमेव । अबोधैरिति परमार्थपरिशीलनाविकलैः, 'नरकवेदनाहेतोरपि मधुनो माधुर्यवर्णनमबोधानाम्' इति अहहेत्यनेन विषादो द्योत्यते । यस्य मधुन आखादामरकवेदनाविरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥ पवित्रत्वात् मधु देवस्नानोपयोगीति ये मन्यन्ते तानुपहसति
मक्षिकामुखनिष्ट्यूतं जन्तुघातोद्भवं मधु ।
अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥४१॥ मक्षिकाणां मुखानि तैर्निष्ठयूतं वान्तं जन्तुधातात् प्राणिघातादुद्भवो यस्य तत्तादृशमपवित्रं मधु पवित्रं भूचि मन्नाना अभिमन्यमानाः, देवानां शङ्करादीनां, स्नाने स्नाननिमित्तं, प्रयुञ्जते व्यापारयन्ति । अहो इत्युपहासे, यथा
१ आश्वाचन्ते-खं॥ १ अबोधरपि पर०-खं० ॥
HOMEHCHEREMEHCHCHEREHEREMEIGHCHCHEHRETCHEHEHEYEHEHEHER
Jain Education Inter
Ww.jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
"करभाणां विवाहे तु रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति अहो रूपमहो म्वनिः ॥१॥"४१॥ [ क्रमप्राप्तान पश्चोदुम्बरदोषानाह
उदुम्बर-वट-प्लक्ष काकोदुम्बरशाखिनाम् ।
पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बर-वट-प्लक्ष-काकोदुम्बरिका-पिप्पलानां पञ्चोदुम्बरसंनितानां फलं नाभीयात् । अनशने कारणमाहकृमिकुलाकुलम , एकस्मिमपि फले तावन्तः कुमयः सम्भवन्ति ये परिसंख्यातुमपि न शस्यन्ते । यल्लौकिका अपि पेठ:
"कोऽपि क्वापि कुतोऽपि कस्यचिददो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । नास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते,
निप्पिष्टे परिगालिते विदलिते निर्यात्यसो वा न वा ॥ १ ॥" [ ] इति ॥ ४२ ॥ पश्चोदुम्बरफलविरतानां स्तुतिमाह
अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया।
न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥४३॥ १ विवाहेच-खं०॥ २वित्रासिते स्फोटिते-मु०॥
Jain Education Inte
क
ww.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः
श्लोकाः ४४-४५-४६ ॥४५२॥
॥४५२॥
यः पुण्यात्मा पवित्रात्मा पुरुषः स पञ्चोदुम्बरजं फलं न भक्षयति, आस्तां मुलभधान्यफलसमृद्धे देशे काले वा, यावद्देशदोषाद कालदोषाद्वा अप्राप्नुवमप्यन्यभक्ष्यं धान्यफलादिभक्ष्यम् , अपिशब्द उत्तरत्रापि सम्बध्यते, बुभुक्षया क्षामोऽपि कशोऽपि । अबुशक्षितस्य स्वस्थस्य व्रतपालनं नातिदुम्करम् , यस्तु अप्राप्तभोज्यः क्षुत्क्षामश्च व्रतं पालयति स पुण्यात्मेति | प्रशस्यते ॥ १३ ॥ क्रमप्राप्तमनन्तकायनियमं लोकत्रयेण दर्शयति
आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्ल्यकोऽमृतवल्ली च वल्लः सूकरसंज्ञितः ॥४५॥ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः ।
मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥४६॥ १ किसन० सं० । एवमग्रेऽपि ॥ २ धूकर --मु. ॥ एवमग्रेऽपि ॥
Jain Education Inte
For Frivate & Personal Use Only
Faxw.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
॥ ४५३॥
5
____आोऽशुष्कः, शुष्कस्य तु निजींवत्वादनन्तकायत्वं न भवति, कन्दो भूमध्यगो वृक्षावयवः समग्रोऽपि, सर्वे कन्दा इत्यर्थः। ते च सूरण-आईक लशुन-वज्रकन्द-हरिद्रा-कर्चुर-पलाशकन्द गृञ्जन लोढ-कसेरुक-मुद्गर-मुस्ता मूलक-आलुकपिण्डालुक-हस्तिकन्द-मनुष्यकन्दप्रभृतयः । किशलयः पत्रादर्वाग् वीजस्योच्छ्नावस्था, सर्वो न तु कश्चिदेव । स्नुही वज्रतः । लवणनाम्नो वृक्षस्य त्वक्, त्वगेव न त्वन्ये अवयवाः। कुमारी मांसलप्रणालाकारपत्रा। गिरिकर्णिका वल्लीविशेषः। शतावरी बल्लीविशेष एव । विरूढानि अङ्कुरितानि द्विदलधान्यानि। गुडूची वल्लीविशेषः। कोमलाऽम्लिका कोमला अबद्धाथिका अम्लिका चिश्चिणिका। पल्यङ्कः शाकमेदः । अमृतवल्ली वल्लीविशेषः । वल्लः सकरसंज्ञितः, सूकरवल्ल इत्यर्थः, सूकरसंज्ञितग्रहणं धान्यवल्लनिषेधार्थम् । एते आर्यप्रसिद्धाः । म्लेच्छप्रसिद्धास्तु अन्येऽपि सूत्रोक्ताः, सूत्रं जीवाभिगमः, अपरेऽपि कृपापरैः। सुश्रावकैर्वर्जनीयाः। ते च मिथ्यादृष्टीनामविज्ञाताः; मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते, कुतः के पुनरनन्तकायान् ॥४४॥४५॥४६॥ अथ क्रमप्राप्तमज्ञातफलं वर्जयितुमाह
स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः।
निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥४७॥ १ भूमिमध्यगो--मु.॥ २ लशोन० सं० । लसोन-खं० ॥ ३०कच्चूर०-ख० सं०॥ ४ लोढककसेरुक०--मु.॥ ५ सर्वातु काचिदेव-मु.॥ ६ चिंचणिका-खं॥ ७ दृश्यतां प्रथमायां प्रतिपत्ती॥
Jain Education Inte
w
ww.jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीय: प्रकाशः श्लोकः ४८
॥ ४५४॥
॥४५४॥
| अज्ञातमिति संवन्धिविशेषानिर्देशात् , स्वयमात्मना परेण वा अन्येन, ज्ञातं फलमद्याद्भक्षयेद्विशारदो धीमान्, यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत् । अज्ञातफलभक्षणे दोषोऽयम्-निषिद्धे फले विषफले वा अन्नानादस्य विशारदस्य मा भूत् प्रवृत्तिः। अंजानतो हि प्रतिषिद्धे फले प्रवर्षमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः ॥ ४७ ॥ ___ अथ क्रमप्राप्तं रात्रिभोजनं निषेर्दूमाह
अन्नं प्रेत-पिशाचाद्यैः सञ्चरद्भिनिरङ्कुशैः।
उच्छिष्टं क्रियते यत्र तत्र नाद्याद् दिनात्यये ॥४८॥ प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एव, आद्यग्रहणाद्राक्षसादिपरिग्रहः, निशाचरत्वान्निरङ्कशैः सर्वत्र सश्वरद्भिः स्पर्शादिनोच्छिष्टमभोन्यं क्रियते पत्र दिनात्यये रात्रौ तत्र नायाम भजीत । यदाहुः
“ मालिंति महियेलं जामिणीसु रयणीयरा समंवेणं ।
ते विद्वालिंति फडं रमणीए भुंजमाणं तु ॥१॥"॥ [ ] ४८ तथा१ "अमन्तकायमझातफलं रात्रौ च भोजनम् ॥ ६॥" इति पूर्वमुक्तं तदत्र 'अबातम्' इति शब्देन परामृश्यते ॥ २-क... ।। भवानतो-मु. शां. वं. ॥ ३ निषेधयितु-शां.॥ ४ महिअनं-मु.॥ मात्रयन्ति महीतलं बामिनीषु रजनीचराः समन्तात् । ते विद्यालयन्ति स्फुट रजम्यां भुञ्जानं तु॥ ५रवणीमरा-मु.॥ ६ ते वि उलंति हु फुडं-इति रत्नशेखरसरिविरचितावां श्राद्धप्रतिक्रमणसूत्रटीकावाम् ॥
BHOHSHRIERSIKERMERSHISHCHEARRIEREICHEREIGNERISHCHIDIYOHE
Jain Education Inte
w
.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः ।
नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि? ॥४९॥ प्रबलान्धकारनिरुद्धलोचनैः कमि-पिपीलिका-मक्षिकादयः पतन्तो घृत-तैल-तक्रादौ भोज्ये न दृश्यन्ते यत्र तत्र तयां निशि सचेतनः को मुजीत ॥ १९ ॥ रात्रिभोजने दृष्टान् दोषान् श्लोकत्रयेणाह
मेधां पिपीलिका हन्ति यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्ति कुष्ठरोगं च कोलिकः ॥५०॥ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतितस्तालु विध्यति वृश्चिकः ॥५१॥ विलग्नश्च गले वालः खरभङ्गाय जायते ।
इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥५२॥ १ दृष्टदोषान्-खं.॥
RRHETHEMISHRTCHEMEHCHEMSHCHHIGHCHROHIBHISHIRIDHEEREHREE
॥४५५॥
Jain Education Intel
Relww.jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
स्वोपन
वृत्ति
तृतीयः प्रकाशः श्लोकाः ५०-५१-५२ ॥४५६ ॥
विभूषितं योगशास्त्रम् ॥४५६॥
पिपीलिका कीटिका अनादिमध्ये भुक्ता सती मेधां बुद्धिविशेषं हन्ति, पिपीलिकेति जातवेकवचनम् । तथा यूका जलोदरमुदररोगविशेषं कुर्यात् । तथैव मक्षिका वान्तिं वमनं करोति । तथैव कोलिको मर्कटकः कुष्ठरोगं करोति । कण्टको दर्यादिसंबन्धी दारुखण्डं च काष्ठशकलं तथैव गलव्यवां वितनोति । व्यञ्जनानि शाकादीनि, तेषां मध्ये निपतितो| इधिकस्तालु विध्यति।
ननु पिपीलिकादयः सूक्ष्मत्वान्न दृश्यन्ते, वृश्चिकस्तु स्थूलत्वाद् दृश्यत एव, तत्कथमयं भोज्ये निविशेत ? उच्यतेव्यञ्जनमिह वार्ताकशाकरूपमभिप्रेतं तद्वन्तं च वृश्चिकाकारमेव भवतीति वृश्चिकस्य तन्मध्यपतितस्सालक्ष्यत्वाद्भोज्यता सम्भवति ।
विलग्नश्च गले वाल इत्यादि स्पष्टम् । एवमादयो रात्रिभोजने दृष्टा दोषाः सर्वेषां मिथ्यादृशामपि । यदाहुः"मेहं पिपीलियाओ हणंति बमणं व मच्छिया कुणइ । जूया जलोयरत्तं कोलियओ कोढरोगं च ॥१॥ पालो सरस्स भङ्गं कण्टो लग्गइ गम्मि दारं च । तालुम्मि विधइ अली बंजणमझम्मि भुंजतो ॥२॥" [ अपि च निशाभोजने क्रियमाचे अवश्यं पाकः संभवी, तत्र च षड्जीवनिकायबधोऽवश्यंभावी, भाजनधावनादौ १ वांतीक०--शां० । वार्ताकु-मु.॥ २ ०वतीति--मु.॥ ३ मेधां पिपीलिका घ्नन्ति वमनं च मक्षिका करोति। यूका जलोदरत्वं कोलिकः कुष्ठरोगचा वालः स्वरस्व भङ्ग कण्टको | लगति गले दारु च । तालुनि विश्वति अलियञ्जनमध्ये भुज्यमानः॥ ४ निशि भो.--खं ॥
n
Jain Education in
ow.iainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
un
ERRENCHEMEMBERSHISHEKSHEHRENCYCHEMEHEYEHCHCHEHEYEHEHEA
जलगतजन्तुविनाशः, जलोझने व भूमिगतकुन्थु-पिपीलिकादिजन्तुपातश्च भवति, तत्प्राणिरक्षणकासया अपि निशाभोजनं न कर्त्तव्यम् । यदाहुः
"जीवाण कुंथुमाईण घायणं भाणधोयेणाईसु ।
एमाइरयणिभोयणदोसे को साहिउं तरह ? ॥१॥" [ ] ५०॥५१॥५२ ॥ ननु यत्रान्नस्य न पाको न वा भाजनभावनादिसंभवस्तत् सिद्ध मोदकादि खजूर-द्राक्षादि च भक्षयतः क इव दोष इत्याह
नोप्रेक्ष्यसूक्ष्मजन्तुनि निश्यद्यात् प्रासुकान्यपि ।
अप्युद्यत्केवलज्ञानैर्नादृतं यन्निशाशनम् ॥५३॥ प्रानुकान्यपि अचेतनान्यपि उपलक्षणत्वात्तदानीमपक्वान्यपि मोदक-फलादीनि न निश्यद्यात् । कुतः ? अप्रेक्ष्यमुक्ष्मजन्तूनि, अप्रेक्ष्याः प्रेक्षितुमशक्याः सूक्ष्माः कुन्थु-पनकादयो जन्तवो यत्र तानि, विशेषणद्वारेण हेतुवचनम् , अप्रेक्ष्यमूक्ष्मजन्तुत्वादित्यर्थः यद् यस्मादुत्पन्नकेवलज्ञानैः केवलज्ञानवलेनाधिगतसूक्ष्मेतरजन्तुसंपातैर्निर्जन्तुकस्याहारस्याभावान्नादृतं । निशाभोजनम् । यदुक्तं निशीथभाष्ये
१ जलोज्झमेन भूमिक-मु.॥ २ जीवानां कुन्थ्वादीनां घातनं भाजनघावनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ ३ भायण--मु.॥ ४ धोअणाo-.॥ ५माप्रेक्षसू-सं.॥ ६ अप्रेक्षसू-सं.॥
॥ ४५७॥
Jain Education Interne
diww.jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
तृतीय: সন্ধায় श्लोकः
"जेइ वि हु फासुगदव्यं कुंथु-पणगावि(गादि) तह वि दुप्पस्सा । पञ्चक्खनाणिणो वि हु राईभत्तं परिहरति ॥ १॥ स्वोपक्ष
जइ वि हु पिवीलिगाई दीसंति पईवमाइउजोए । तह वि खलु अणाइन्नं मूलवयविराहणा जेण ॥२॥५३ ॥" वृत्तिविभूषितं
__ [निशीथभाग्ये गा० ३४११,३४१२ बृहत्कल्पभाष्ये गा० २८६३,२८६४ ] लौकिकसंवाददर्शनेनापि रात्रिभोजनं प्रतिषेधतियोगशास्त्रम्
धर्मविनैव भुञ्जीत कदाचन दिनात्यये । ॥४५८॥
बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥ धर्मवित् श्रुतधर्मवेदी न कदाचिग्निशि शुञ्जीत, बाह्या जिनशासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशाभोज्यमभोज्यं प्रचक्षते ॥ ५४॥ येन शास्त्रेण बाया निशाभोज्यमभोज्यं प्रचक्षते तच्छायोपदर्शनार्थ तद्यथेति तच्छास्त्रमेव पठति
“त्रयीतेजोमयो भानुरिति वेदविदो विदुः ।
तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥५५॥ १ यद्यपि खलु प्रासुकद्रव्य कुन्थु-पनका अपि (पनकादयः) स्थापि दुर्दर्शाः। प्रत्यक्षशानिनोऽपि खलु रात्रिभवं परिहरन्ति ॥ | यद्यपि खलु पिपीलिकादयो दृश्यन्ते प्रदीपायुयोते। तथापि खत्वनाची मूलवतविराधना येन ॥२ मा य तह प दु०-शां. जगा वि तह य दु०--सं. खं.। 'गादि तह वि' इति निशीथभाष्ये पाठः॥ ३ निशि भोज्या-मु.॥
Jain Education Inte
F
w.jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
॥४५९॥
॥४५९॥
त्रयी प्राग्-यजुः-सामलक्षणा, तस्यास्तेजः प्रकृतं प्रस्तुतमस्मिन् त्रयीतेजोमयो भानुरादित्यः, गयीतनुरिति धादित्यस्य इति वेदविदो जानन्ति । तत इति शेषः, तत्करैर्भानुकरैः पूतं पवित्रीकृतमखिलं समस्तं शुभं कर्म समाचरेत्, तदभावे शुभं कर्म न कुर्यात् ॥ ५५ ॥ एतदेवाह
नैवाहतिर्न च स्नानं न श्राद्धं देवतार्चनम् ।
दानं वा विहितं रात्री भोजनं तु विशेषतः ॥५६॥ आहुतिरग्नौ समिदायाधानम् , स्नानमङ्गक्षालनम् , श्राद्धं पितृकर्म, देवतार्चनं देवपूजा, दानं विश्राणनम् , न विहितसमिति सर्वत्र नको योगः, भोजनं तु विशेषतो न विहितमिति । ननु नक्तभोजनं श्रेयसे श्रूयते, न च रात्रिभोजनं विना तद्भवति ? उच्यते-नक्तशब्दार्थापरिज्ञानादेवमुच्यते ॥५६॥ तदेवाह
दिवसस्याष्टमे भागे मन्दीमूते दिवाकरे ।
नक्तं तद्धि विजानीयान नक्तं निाश भोजनम् ॥ ५७ ॥” [ ] दिवसस्य दिनस्याष्टमे भागे पाश्चात्येऽर्द्धप्रहरे यद्भोजनं तन्नक्तमिति विजानीयात् । द्विविधा हि शब्दस्य प्रवृत्तिर्मुख्या गौणी च; तत्र क्वचिन्मुख्यया व्यवहारः क्वचिन्मुख्यार्थवाधायां सत्यां गौण्या; नक्तशब्दस्य रात्रिभोजनलक्षणमुख्यार्थबाधा,
१ मंगप्रक्षा-मु.॥ १ नक्तं तद्विजा.-सं.वं.। नक्तं तु तद्विजा-मु.॥
EHEHIMIRROREIGHBHISHIRIDHHHHHHHHHHHHHHHHISHES
Jain Education in
1982
For Private & Personal use only
wwe jainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
स्वोva
वृत्ति
विभूषितं योगशास्त्रम्
॥ ४६० ॥
| रात्रिभोजनस्य तत्र तत्र प्रतिषिद्वत्वादिति गौणार्थ एव नक्तशब्द इत्यसौ दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च न निशि भोजनं नक्तम् ॥ ५७ ॥
रात्रिभोजनप्रतिषेधमेव परकीयेण लोकद्वयेनाह—
addaleerei
Jain Education Inte
" देवैस्तु भुक्तं पूर्वाद्दणे मध्याह्ने ऋषिभिस्तथा । अपराह्णे च पितृभिः सायाह्ने दैत्यदानवैः ॥ ५८ ॥
सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! | सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५९ ॥ ” [
]
पूर्वमङ्घः पूर्वाद्दणः, तस्मिन् देवैर्भुक्तम् । मध्यमहो मध्याह्नः, तस्मिन्नृषिभिर्भुक्तम् । अपरमहो अपराह्णः, तस्मिन् पितृभिर्भुक्तम् । सायमहः सायाह्नो विकाल:, तस्मिन् दैत्यैदितिजैर्दानवैदनुजैर्भुक्तम् । सन्ध्या रजनीदिनयोः प्रवेशनिष्काशी, तस्यां यक्षैर्गुह्यकै रक्षोभी राक्षसैर्भुक्तम् । कुलोद्वहेति युधिष्ठिरस्यामन्त्रणम् । सर्वेषां देवादीनां वेला अवसरः, तां व्यतिक्रम्य रात्रौ युक्तमभोजनमेव ।। ५८ ।। ५९ ।।
१०कासी - खं. ॥ २ • भोजनम् ॥ ५८ ॥ ५९ ॥ एवं पुराणेन -- मु. ॥
deeeeee
तृतीय
प्रकाशः
श्लोकाः
५८-५९
॥ ४६० ॥
5
10
Page #150
--------------------------------------------------------------------------
________________
॥४६१ ॥
SHCHCHCHCCCCCHERCYCHICHCHENDENCHEYENEHRENISH
पुराणेन रात्रिभोजनप्रतिषेधस्य संवादमभिधायायुर्वेदेन संवादमाह-आयुर्वेदेऽप्युक्तमित्यनेन । आयुर्वेदस्तु
हृन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः।
अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥ ६०॥ इह शरीरे द्वे पद्मे-हृत्पद्मं च यदधोमुखं, नाभिपद्मं च यदूर्ध्वमुखम् । द्वयोरपि च पद्मयो रात्रौ सङ्कोचः, कुतः ? चण्डरोचिषः सूर्यास्पापायादस्तमयात् , अतो हृत्पद्मनाभिपद्मसङ्कोचावेतोर्नक्तं रात्रौ न भोक्तव्यम् । सूक्ष्मजीवादनादपीति द्वितीयं निशाभोजनप्रतिषेधकारणम् । सूक्ष्मा ये जीवास्तेषामदनं भक्षणम् , तस्मादपि रात्रौ न भोक्तव्यम् ॥ ६॥ परपक्षसंवादमभिधाय स्वपक्षं समर्थयते
संसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम् ।
राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं नु ते ? ॥ ६१ ॥ संबध्यमानजीवसमूह भोजनं भोज्यं भुञ्जाना निशि रात्री, राक्षसेभ्यः ऋव्यादेभ्यः, कथं नु कथं नाम, विशिष्यन्ते । भिद्यन्ते ? राक्षसा एव ते इत्यर्थः । मृढात्मानो जडाः। अपिच, लब्धे मानुषत्वे जिनधर्मपरिष्कृते विरतिरेव कर्तुमुचिता, विरतिहीनस्तु शृङ्ग-पुच्छहीनः पशुरेव ॥ ६१॥ al निशि भोजन-मु.॥ २ भक्षण करणं तस्मा-छ.॥३ अगाः-च.॥
WISHEHEHEHEMEENCHEHEHREEMEHEREHEHCHEHREHCHEENCHEK
w.jainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं
तृतीयः प्रकाश
श्लोकः
योगशास्त्रम्
६२-६३ ॥४२॥
॥४६२॥
EMEHEHEREICHERRHECHEREHENREEEEEEEEEEEEEEK
एतदेवाह
वासरे च रजन्यां च यः खादन्नेव तिष्ठति ।
शृङ्ग-पुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥ ६२ ॥ स्पष्टम् ॥ ६२॥ रात्रिभोजननिवृत्तेभ्योऽपि सविशेषपुण्यवतो दर्शयति
अहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् ।
निशाभोजनदोषज्ञोऽश्नात्यसो पुण्यभाजनम् ॥ ६३ ॥ अहो मुखे आरम्मे, अवसाने पश्चिमे भागे, द्वे द्वे घटिके मुहूर्त मुहूर्ण रात्रेः प्रत्यासनं त्यजन् परिहरन् , योऽश्नाति स पुण्यभाजनम् । निशाभोजनदोषज्ञ इति, निशाभोजने सम्पातिमजन्तुसम्पातलक्षणा ये दोषास्तान जानन रात्रिभत्यासनमपि मुहूर्त मुहूर्त सदोषत्वेन जानाति; अत एवागमे सर्वजषन्यं प्रत्याख्यानं मुहूर्त्तप्रमाणं नमस्कारसहितमुच्यते । पाश्चात्यमुहूर्त्तादपर्वाक् श्रावको भोजनं करोति, तदनन्तरं रात्रिभोजनं प्रत्याख्याति ॥ ६३॥
१ त्यजेत्-शां. ॥ २ मुह सदोषः-शां.॥
CHCHEHEHEREHEHEREHECHEHEHENGEECHEIGHBHEHEREHETEHE
Jain Education Inte
w.jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
॥४६३॥
RTERENCHEHETELEHEEREIRRIGIMEREMEHEIKHIHINDI
ननु यो दिवैव भुक्ते तस्स रात्रिभोजनप्रत्याख्याने फलं नास्ति, फलविशेषो वा कश्चिदुच्यतामित्याह
अकृत्वा नियमं दोषाभोजनादिनभोज्यपि।
फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥ ६४ ॥ नियमं निवृत्ति, रात्रिभोजनादकृत्वा दिने भोक्तुं शीलमस्यासौ दिनभोजी सोऽपि निशाभोजनविरतेः फलं निर्व्याज |निश्छद्म, न भजेत् न लमेत । कुत इत्याह-न वृद्धिाषितं विना, वृद्धिः कलान्तरं, भाषितं जल्पितं विना न स्यात् । लौकिकमेतद् , यथा भाषितमेव कलान्तरं भवेदिति ॥ ६४॥ पूर्वोक्तस्य विपर्ययमाह
ये वासरं परित्यज्य रजन्यामेव भुञ्जते ।
ते परित्यज्य माणिक्यं काचमाददते जडाः ॥६५॥ दिवसं परित्यज्य तच्छीलतया रात्रावेव ये भुञ्जते; दृष्टान्तः स्पष्टः ॥ ६५ ॥ ननु नियमः सर्वत्र फलबान् , ततो यस्य ‘रानावेव मया भोक्तव्यं, न दिवसे' इति नियमस्तस्य का गतिरित्याह
वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे शालीन् सत्यपि पल्वले ॥ ६६ ॥
ELECTRETCHEHCHRTCHEHREETBHEHEREHEHREHEHCHCHHI
॥४३॥
Jain Education Inte205
Faw.jainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः ६७-६८ ॥४६४॥
॥ ४६४॥
HOLETEHRISHCHCHCHEHICHCHEHCHEHREHEHEHERENCHHEIGHBHISE
श्रेयोहेतौ वासरभोजने सत्यपि कुशास्त्रसंस्कारान्मोहादा श्रेयस्काम्यया ये रात्रावेव भुञ्जते ते शालिवपनयोग्ये पल्वले सत्यपि ऊपरक्षेत्रे शालीन् वपन्ति । यथा द्वेषरक्षेत्र शालिवपनं निरर्थक तथा रात्रावेव मया भोक्तव्यमिति निष्फलो नियमः । अधर्मनिवृत्तिरूपो हि नियमः फलवान्, अयं तु धर्मनिवृत्तिरूप इत्यफलो विपरीतफलो वा ॥६६॥ रात्रिभोजनस्य फलमाह
उलूक-काक-मार्जार-गृध्र-शर्वर-सूकराः।
अहि-वृश्चिक-गोधाश्च जायन्ते रात्रिभोजनात् ॥ ६७ ॥ रात्रिभोजनादुलूकादिषु जन्म भवति । उलूकादय उपलक्षणम् , तेनान्येष्वप्यधमतिर्यक्षु रात्रिभोजिनो जायन्ते ।। ६७॥ वनमालोदाहरणेन रात्रिभोजनदोषस्य महत्तां दर्शयति
श्रयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः ।
निशाभोजनशपथं कारितो वनमालया ॥६८॥ १ ऊपरे क्षेत्रे-मु.॥ २ घुषरे-मु.॥ ३०मार्जारा-शां. खं.॥ ४ संवरसूकराः-सं. खं.। “शं वृणोतीति शंवरः, अल्पो हरिणः" इति अमिधानचिन्तामणेः स्वोपज्ञवृत्तौ ४१३५९ ॥
Jain Education inte
92 wjainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
SHEHSHREEHCHHBHECHCHHEERREESEARREST
श्रूयते रामायणे दशरथनन्दनो लक्ष्मणः पितृनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूर्वरनगरे महीधरराजतनयां वनमालामुपयेमे; ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्या वनमालां प्रतिमोचयति स्म; सा
तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत्, यथा-प्रिये! राम मनीषिते देशे परिस्थाप्य यद्यहं अभवती स्वदर्शनेन न प्रीणयामि, तदा प्राणातिपातादिपातकिनां गतिं यामीति; सा तु तैः शपथैरतुष्यन्ती 'यदि रात्रिभोजन
कारिणां शपथं करोषि, तदा त्वां प्रतिमुञ्चामि, नान्यथा' इति तमुवाच स तथेत्यम्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथाननादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः । विशेषचरितं तु ग्रन्थगौरवमयाबेह लिख्यते ॥६८॥ शास्त्रं निदर्शनं च विना सकलजनानुभवसिद्ध रात्रिभोजनविरतेः फलमाह
करोति विरतिं धन्यो यः सदा निशि भोजनात् ।
सोऽर्द्ध पुरुषायुषस्य स्यादवश्यमुपोषितः ॥ ६९ ॥ यः कश्चिद्धर्मधना) रात्रिभोजनस्य विरतिं करोति सोऽद्धं पुरुषायुषस्योपोषितः स्यात् । उपवासस्य चैकस्यापि निर्जराकारणत्वान्महाफलत्वम् , पञ्चाशद्वर्षसम्मितानां तूपवासानां कियत्फलं सम्भाव्यते? इदं च शतवर्षायुषः पुरुषानधिकृत्योक्तम् । पूर्वकोटीजीविनस्तु प्रति तदर्द्धमुपवासानां न्यायसिद्धमेव ।। ६९॥
१०निर्देशात्-खं.। निवेर्शात्-सं.। २ कूबरनगरे-मु. शां.। "ते कामन्तः प्रतिदिनं जानकीरामलक्षमणाः । त्यक्त्वारण्यानि विजयपुरं सन्ध्याक्षणे ययुः ॥ १६८ ।।.......पुरे च तस्मिन्नभवद् राजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ॥ १७० ॥” इति त्रिषष्टिशलाकापुरुषचरित्रे सप्तमे पर्वणि पञ्चमे सर्गे ॥ ३ युगान्-खं..
KaMREKHEKSHREMIERENCHEHEREHEHERSHEKSHEKSHREYSICICHCHHANE
___Jain Education IntelSET
i m
For Private & Personal use only
alw.jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
स्वोपश
तृतीय:
वृत्ति
विभूषितं योगशास्त्रम् ॥४६६ ॥
प्रकाशः श्लोकाः ७०-७१
5
.
.
CHEMEHCHEMENCYRICSEREBERRREECHEHCHCHEHEHEI
तदेवं रात्रिभोजनस्य भूयांसो दोषाः, तत्परिवर्जने तु ये गुणास्तान् वक्तुमस्माकमशक्तिरेवेत्याह
रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् ।
न सर्वज्ञाहते कश्चिदपरो वक्तुमीश्वरः ॥ ७०॥ स्पष्टम् ।। ७० ॥ अथ क्रमप्राप्तमामगोरससंपृक्तद्विदलादिभोजनप्रतिषेधमाह- .
आमगोरससंपृक्तद्विदलादिषु जन्तवः ।
दृष्टाः केवलिभिः सूक्ष्मास्तस्माचानि विवर्जयेत् ॥ ७१ ॥ इह हीयं स्थितिः केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्याः, तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः। आगमगम्येषु हेतुन् , हेतुगम्येषु त्यागममात्रं प्रतिपादयत्राज्ञाविराधकः स्यात् । यदाह
“जो हेउवायपक्खम्मि हेउओ आगमे ये आगमिओ।
सो ससमयपद्मवओ सिद्धतविराहओ अन्नो ॥१॥" [ सन्मति० १४२ ] इति । आमगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः, किन्त्वागमगम्य एव । तथाहि--आमगोरससंपृक्ते द्विदले,
१ अ-सं. खं. । यो हेतुवादपक्षे हेतुक आगमे च आगमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः॥
Jain Education Ins
tal
fww.jainelibrary.org
Page #156
--------------------------------------------------------------------------
________________
॥४६७॥
आदिशब्दात् पुष्पितौदने, अहतियातीते दध्नि, कुथितान्ने च, ये जन्तवस्ते केवलज्ञानिमिदृष्टा इति जन्तुमिश्रामगोरसमिश्रद्विदलादिभोजनं वर्जयेत् । तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः। न च केवलिनां निर्दोषत्वेनाऽऽतानां वचनानि विपरियन्ति ।। ७१ ॥ ___अपिच, न मद्यादीनि कुथितान्नपर्यवसानान्येवाभोज्यानि, किन्त्वन्यान्यपि जीवसंसक्तिबहुलान्यागमादुपलभ्य वर्जनीयानीत्याह
जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् ।
सन्धानमपि संसक्तं जिनधर्मपरायणः ॥७२॥ ___ जन्तुमिर्मिश्रं फलं मधूक-बिल्वादेः, पुष्पमरणि-शिग्रु-मधूकादेः, पत्रं प्रावृषि तण्डुलीयकादेः, अन्यदपि मूलादि त्यजेत् ।। सन्धानमाम्रफलादीनां यदि संसक्तं भवेत् तदा जिनधर्मपरायणः कृपालुत्यात्त्यजेदिति संबन्धः ॥ इदं भोजनतो भोगोपभोगयोव्रतमुक्तम् ; भोगोपभोगकारणं धनोपार्जनमपि भोगोपभोग उच्यते उपचारात् । तत्परिमाणमपि भोगोपभोगव्रतम् , यथा । श्रावकस्य खरकर्मपरिहारेण कर्मान्तरेण जीविका। एतच्च सङ्केपार्थमतिचारप्रकरण एव क्ष्यति। अवसितं भोगोपभोगव्रतम् ॥ ७२ ॥
१ विपज(य)यन्ति-खं. ॥ २ बहला शां.॥ ३ इदं च भोजनतो-मु.॥ ४ वक्ष्यति-मु.॥
HEHREETEHRICEIGHEMEMORRHSHRRIGHTSHCHIGHCIENCE
॥४६७॥
Jain Education Inte
For Private & Personal use only
Alww.jainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
तृतीय
स्वोपश
वृत्तिविभूषितं योगशास्त्रम् ॥ ४६८॥
अथानर्थदण्डस्य तृतीयगुणवतस्थावसरः, तञ्चतुर्द्धति श्लोकद्वयेनाह-- आर्त रोद्रमपध्यानं पापकर्मोपदेशिता।
प्रकाशा हिंसोपकारिदानं च प्रमादाचरणं तथा ॥ ७३ ॥
श्लोकाः
७३-७४ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः ।
॥४६८॥ योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ७४ ॥ अपकृष्टं ध्यानमपध्यानम् , तदनर्थदण्डस्य प्रथमो भेदः । तच्च द्वेधा--आर्त रौद्रं च, तत्र ऋतं दुःखम् , तत्र भवमार्यम् , यदि वा अतिः पीडा याचनं च, तत्र भवमातम्। तच्चतुर्द्धा-अमनोज्ञानां शब्दादीनां संप्रयोगे तद्विप्रयोगचिन्तनमसंप्रयोगप्रार्थना च प्रथमम् । शूलादिरोगसम्भवे च तद्वियोगप्रणिधानं तदसंप्रयोगचिन्ता च द्वितीयम् । इष्टानां च । शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संयोगाभिलाषश्च तृतीयम् । देवेन्द्र-चक्रवर्त्यादिभवप्रार्थनारूपं निदान । चतुर्थम् । यदाङः
यातनं च-मु.॥"३०१ अर्द गतियाचनयोः।...। अविदूरेऽमेः [ सि० ४।६।६५] अभ्यणे सेने, अविदूरादन्यत्र अभ्यर्दितश्चौरः पीडित इत्यर्थः । अत एव याचनस्थाने यातनेत्येके पठन्ति। अर्दितः खेदित इत्यर्थः ।" इति हैमे धातुपरायणे भ्वादिगणे । २ संप्रयोगा-मु.॥
10
Jain Education Intel
Sew.jainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
॥ ४६९ ॥
5
RSHEMOREHREMOHICHKIRTHDHEHEHEHERCHCHETICHHCHEHRISHNA
" अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणिअं विओयचिंतणमसंपओगाशसरणं च ॥१॥ तह मूलसीसरोगाइवेयणाए विओयपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ॥ २॥ इद्वाणं विसयाईण वेयणाए अ रागरत्तस्स । अविओगज्झवसाणं तह संयोगाभिलासो यं ॥३॥ देविंद-चक्वट्टित्तणाइगुणरिद्धिपत्थणामइयं । अहमं नियाणचिंतणमण्णाणाणुगयमच्चतं ॥४॥ एयं चउव्विहं रागदोसमोहंकियस्स जीवस्स । अछू झाणं संसारवद्धणं तिरियगइमूलं ॥५॥"
[ध्यानशतक ६-१०] रोदयत्यपरानिति रुद्रो दुःखहेतुः, तेन कृतं तस्य वा कर्म रौद्रम् । तच्चतुर्दा-हिंसानुबन्धि मृषानुवन्धि स्तेयानुवन्धि धनसंरक्षणानुबन्धि च । यदाहु:
अमनोज्ञानां शम्दादिविषयवस्तूनां द्वेषमलिनस्य । अत्यथेवियोगचिन्तनमसम्प्रयोगानुस्मरणं च॥ तथा शूल-शीर्षरोगादि| वेदनाया वियोगप्रणिधानम् । तदसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः॥ इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य । अवियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥ देवेन्द्र-चक्रवर्तित्वादिगुणद्धिप्रार्थनामयम् । अधर्म निदानचिन्तनमज्ञानानुगत. मत्यन्तम् ॥ एतश्चचतुर्विध रागद्वेषमोहाङ्कितस्य जीवस्य । आर्त ध्यानं संसारवर्धनं तिर्यग्गतिमूलम् ॥
१ धणियं-सं.॥ २ विओअ-मु.॥ ३ वेचणा-सं.॥ ४ विओभा-मु.॥ ५ ०पयोग.-. ॥ ६ य-सं.॥ ७ संजोगा-मु.॥ ८ अ-मु.॥ ९ मचत्य-सं. खं.॥
CHENEHCHEECHCHEICHERCHEHRECHCHEHREECHEENCHEME
॥४६९॥
Jain Education in 17
!
Lu.jainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ४७० ॥
Jain Education Inter
388888888888888eedeeeeeeee
" संवह वह बंधण-दहणंकण मारणाइपणिहाणं । अइकोह - गहघत्थं निग्विणमणसोऽहमविवागं ॥ १ ॥ पिसुणासन्भासन्भूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ॥ २ ॥ तह तिव्वको लोहाउलस्स भूओवघायणमणजं । परदव्वहरणचित्तं परलोगावाय निरबेक्खं ॥ ३ ॥ सद्दाइबिसयसाहणधणसंरक्खणपरायणमणि । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ ४ ॥ एयं चव्विहं रागदोसमोहंकियेस्स जीवस्स । रोद्दं झाणं संसारवणं निरयगइमूलं ॥ ५ ॥ "
[ ध्यानशतक १८-२४ ]
एवमार्त्तरौद्रध्यानात्मकमपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वक्ष्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गीत-नृत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डः, तस्य शरीराद्यर्थदण्डस्य यः प्रतिपक्षरूपोऽनर्थदण्डो निष्प्रयोजनो दण्ड इति यावत्, तस्य | त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणव्रतम् । यदाह-
१ सत्त्ववध-वेध-बन्धन- वहना-कून-मारणादिप्रणिधानम् । अतिक्रोध-ग्रहग्रस्तं निर्घृणमनसोऽधमविपाकम् | पिशुना -ऽसभ्याऽसद्भूत-भूतघातादिवचनप्रणिधानम् । मायाविनोऽतिसन्धानपरस्य प्रच्छन्नपापस्य || तथा तीव्रक्रोध-लोभाकुलस्य भूतोपघातनमनार्यम् । परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् || शब्दादिविषयसाधनधन संरक्षणपरायणमनिष्टम् । सर्वाभिशङ्कनपरोपघातकलुषाकुलं चित्तम् ॥ एतच्चतुर्विधं राग-द्वेषमोहाङ्कितस्य जीवस्य । रौद्रं ध्यानं संसारबर्धनं निरचगतिमूलम् ॥ २ ०परिहाणं-खं. ॥। ३ ०किअस्स-खं. ॥ ४०घढणं-खं. ॥
aalee
Jeeeeeeeeeeeeee
तृतीय :
प्रकाशः
श्लोकः ७३
|| 800 ||
5
10
w.jainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
॥ ४७१ ॥
Jain Education Inter
" जं इंदिय-सयणाई पच्च पावं करेज सो होइ । अत्थे दंडो एतो अन्नो उ अणत्थदंडो उ ॥ १ ॥ " [ अपध्यानस्य स्वरूपं परिमाणं चाह-
] ॥ ७३ ॥ ७४ ॥
वैरिघातो नरेन्द्रत्वं पुरघाता - ऽग्निदीपने । खचरत्वाद्यपध्यानं मुहूर्त्तात् परतस्त्यजेत् ॥ ७५ ॥
वैरिघात पुरघाताऽग्निदीपनादिविषयं रौद्रध्यानमपध्यानम् । नरेन्द्रत्वं खचरत्वम्, आदिशब्दादप्सरो - विद्याधरीपरिभोगादि, तेष्वार्त्तध्यानरूपमपध्यानं तस्य तत्परिमाणरूपं व्रतं - मुहूर्तात् परतस्त्यजेदिति ॥ ७५ ॥
अथ पापोपदेशस्वरूपं तद्विरतिं चाह
वृषभान् दमय क्षेत्रं कृषषण्ढय वाजिनः ।
दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥
वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु, प्रत्यासीदति खलु वर्षाकालः । तथा क्षेत्रं बीजावापभुवं कृष, १ यदिन्द्रिय- शयनादि प्रतीत्य पापं कुर्यात् स भवति । अर्थे दण्डः, इतोऽन्यस्तु अनर्थदण्डस्तु ॥ २ तस्य नास्ति शां. ॥
३ प्रस० - मु. ॥
10
॥ ४७१ ॥
w.jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः
॥४७२॥
॥ ४७२॥
वृष्टः खलु मेघः, यास्यति वापकालः, भृता वा केदारा गायन्तां, साद्धदिनत्रयमध्ये उप्यन्तां च व्रीहयः, तथा नेदीयोऽश्वैः। प्रयोजनं राज्ञामिति षण्ढय वर्द्धितकान् कुरु वाजिनोऽश्वान् । उपलक्षणं चैतदन्येषां ग्रीष्मे दवाग्निदानादीनाम् । अयं पापरूप उपदेशः श्रावकाणां न कल्पते न युज्यते। सर्वत्र पापोपदेशनियमं कर्तुमशक्तेभ्योऽपवादोऽयमुच्यते-दाक्षिण्याविषय इति । बन्धु-पुत्रादिविषयदाक्षिण्यवतः पापोपदेशोऽशक्यपरिहारः । दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ॥ ७६ ।। अथ हिंसोपकारीणि तद्दानपरिहारं चाह
यन्त्र-लाङ्गल-शस्त्रा-ऽग्नि-मुशलोदूखलादिकम् ।
दाक्षिण्याविषये हिंस्र नार्पयेत्करुणापरः ॥ ७७ ॥ यन्त्रं शकटादि, लाङ्गलं हलम् , शस्त्रं खड्गादि, अग्निर्वविः, मुशलमयोऽयम् , उदूखलमुलूखलम् , आदिशब्दानुर्भखादिपरिग्रहः। हिंस्रं वस्तु करुणापरः श्रावको नार्पयेत्। दाक्षिण्याविषय इति पूर्ववत् ॥ ७७ ॥ अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थ भेदं तत्परिहारं च श्लोकत्रयेणाह
कुतूहलाद् गीत-नृत्त-नाटकादिनिरीक्षणम् ।
कामशास्त्रप्रसक्तिश्च द्यूत-मद्यादिसेवनम् ॥ ७८ ॥ १ ग्राह्यन्तां-खं.॥
ELETEENSNEHREEEEEEEEEEEEEEEEEICHEREHEREHEHRET
Aw.jainelibrary.org
Jain Education Interlo
Page #162
--------------------------------------------------------------------------
________________
॥४७३ ॥
जलक्रीडा-ऽन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्त-स्त्री-देश-राकथा ॥ ७९ ॥ रोग-मार्गश्रमौ मुक्त्वा स्वापश्च सकलां निशाम् ।
एवमादि परिहरेत् प्रमादाचरणं सुधीः ॥ ८॥ ___ कुतूहलात् कौतुकाद्धेतोगीतस्य नृत्तस्य नाटकस्य आदिशब्दात् प्रकरणादेनिरीक्षणं तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् । कुतृहलग्रहणाजिनयात्रादौ प्रासङ्गिकनि क्षणे च न प्रमादाचरणम् । तथा कामशास्त्रे वात्स्यायना दकृते प्रसक्तिः । पुनः पुनः परिशीलनम् । तथा द्यूतमक्षादिभिः क्रीडनम् , मधं सुरा, आदिशन्दागपादि. तेषां सेवनं परिशीलनम् । तथा है। जलक्रीडा तडाग-जलयन्त्रादिषु मजनोन्मजन-शृङ्गिका छोटनादिरूपा। तथा अन्दाल वृक्षशा सादौ दोलाखेलनम्, आदिशब्दात है. पुष्पावचयादि । तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाभ्याघातनम् । तथा रिपाः शत्रोः सम्बन्धिना पुत्र-पौत्रादिनाक वरम्, अयमर्थः-येन तावत् कथञ्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति तस्यापि पुत्र-पौत्रादिना यद्वैरं तत् प्रमादाचरणम् । तथा है
भक्तकथा, यथा 'इदं चेदं च मांस्पाक-माप-मोदकादि साधु भोज्यम् , साध्वनेन भुज्यते, अहमपि वा इदं भोक्ष्ये' इत्यादिरूपा।। दिक तथा स्त्रीकथा, स्त्रीणां नेपथ्या-ऽङ्गहार-हाव-भावादिवर्णनरूपा "कणाटी सुरतोपचारचतुरा लाटी विदग्धत्रिया" [ ]
१ कथाः-मु.॥ २ ०मक्षकादिभिः-मु. ॥ मक्षिकादिभिः-खं.॥ ३ आन्दोलनं-मु.॥ "१२६ दुलण् उत्क्षेपे । दोलयति । 'अन्दोलयतीति तु रूढेः” इति हैमधातुपारायणे ॥ ४ ०भ्याहननं-मु.॥
REHCHEREHENSHEHEHENSENSHEHEYEHCHCHEMEMBBraveeasy
॥४३॥
Jain Education Intem
jainelibrary.org
Page #163
--------------------------------------------------------------------------
________________
खोपक्षवृत्तिविभूषितं योगशास्त्रम्
॥ ४७४ ॥
Jain Education Intern
इत्यादिरूपा वा । तथा देशकथा, यथा 'दक्षिणापथः प्रचुरान्नपानः स्त्रीसम्भोगप्रधानः पूर्वदेशो विचित्रवस्त्र- गुड| खण्ड-शालि - मद्यादिप्रधानः; उत्तरापथे शूराः पुरुषाः, जविनो वाजिनः, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कुमं, मधुराणि | द्राक्षा-दाडिम - कपित्थादीनि; पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारि' इत्येवमादि । राकथा राजकथा, यथा 'शूरोऽस्मदीयो राजा, सधनचौडः, गजपतिर्गौडः, अश्वपतिस्तुरुष्कः' इत्यादि । एवं प्रतिकूला अपि भक्तादिकथा वाच्याः । तथा रोगो ज्वरादिः, मार्गश्रमो मार्गखेदः, तौ मुक्त्वा सकलां निशां स्वापो निद्रा । रोग - मार्गश्रमयोस्तु न प्रमादाचरणम् । एवमादि पूर्वोक्तस्वरूपं प्रमादाचरणं परिहरेत् । सुधीः श्रमणोपासकः । प्रमादाचरितं च
" मैज्जं विसयकसाया निद्दा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पाडेंति संसारे ॥ १ ॥ "
इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७९ ॥। ८० ।।
देशविशेषे प्रमादपरिहारमाह
[ उत्तराध्ययननियुक्ति १८० ]
विलास-हास-निष्ठ्यूतं-निद्रा- कलह- दुष्कथाः । जिनेन्द्र भवनस्यान्तराहारं च चतुर्विधम् ॥ ८१ ॥
१ मद्यं विषय-कपाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीव पातवन्ति संसारे ॥ २०तं निद्रा०-खं. ॥
adalales
aaaaaas
तृतीय :
प्रकाशः
श्लोकः ८१
॥ ४७४ ॥
5
10
Page #164
--------------------------------------------------------------------------
________________
॥४७५ ॥
जिनेन्द्रभवनस्यान्तरित्यादित आरभ्य संबध्यते; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामचेष्टाम् , हासं कहकहध्वानं हसनम् , निष्ठयूतं निष्ठीवनम् , निद्रां खापम् , कलहं राटीम् , दुष्कथां चौर-पारदारिकादिकथाम् , चतुर्विधं चाहारम् | अशन-पान-खाद्य-स्वाधरूपं परिहरेत् । परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुद्गादि सक्त्वादि पेयादि |मोदकादि क्षीरादि सूरणादि मण्डकादि च । यदाह
"असणं ओयण-सत्तुग-मुग्ग-जगारादि खजगविही य। खीराइ मूरणाइ मंडगपभिई अ विष्णेय।।१॥" [पञ्चाशक ५।२७] पानं सौवीरं यवादिधावनं सुरादि सर्वश्वाप्कायः कर्कटकजलादिकं च । यदाह-- "पाणं सोवीर-जवोदगाइ चित्तं सुराइयं चेव । आउकाओ सव्वो कक्कडगजलाइयं च तहा ॥१॥" [ पश्चाशक ५।२८]] खाद्यं भृष्टधान्यं गुलपर्पटिका-खजूर-नालिकेर-द्राक्षा-कर्कट्याम्र-पनसादि । यदाह--
१०द्यस्वरूपं-मु.॥ २ असणं ओअण० मु.। “ओदन-सक्तुक-मुद्ग-जगार्यादि अशनं भवति, विज्ञेयमिति योगः || इह 'जगारी' शब्दः समयसिद्धः, ओदनादयस्तु लोकरुढाः । आदिशब्दात् क्षैरेयी-करम्बकादिग्रहः । खाद्यकविधिश्च अशोकवृत्तिमोदकादिलक्षणो भोजनप्रकारः । तथा क्षीरादि..."सूरणादि....."मण्डकप्रभृति च मण्डका-ऽपूप-पोलिकादि च विज्ञेयम् ।” इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ. १००॥ ३ ०जगाराइ-मु.॥ ४ विणणेअं-मु.॥ ५ कर्कटजला-सं.॥
६. “पानं .......सौवीर-यवोदकादि । सौवीरं काञ्जिकं, यवोदकं यवधावनजलम् ।.."चित्रं बहुविधं..."सुरादिकं चैव"। का अकायः शस्त्रानुपहतोदकम्, सर्वः समस्तः"""""तथा"""""ककटकजलादिकं ककटाख्यफलविशेषरसमिथोदकादिकम्"""चशब्दः समुच्चये । पानमिति वर्तते ।" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्ती पृ. १०१॥ ७०जलाइर्ग-खं. सं.॥ ८ मृष्ट-खं.॥
For Private & Personal use only
॥४७॥
Jain Education Inte
Oww.jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः মাহাঃ श्लोकः
॥ ४७६॥
॥४७६॥
" भत्तोसं दंताई खज्जूरं नालिकेर-दक्खाई। कॅक्कडि-अंग-फणसाइ बहुविहं खाइमं णेयं ॥१॥" [पञ्चाशक ५।२९]
स्वाद्यं दन्तकाष्ठं ताम्बूलं तुलसिका-पिण्डार्जक-मधु-पिप्पली-सुण्ठी-मरिच-जीरक हरीतकी-विभीतक्यामलक्यादि । यदाह-- ___“ दंतवणं तंबोलं चित्तं तुलसीकहेडगाई य । महु-पिप्पलि-सुंठाई अणेगहा साइमं होइ ॥१॥" [पञ्चाशक ५।३०]८१॥
उक्तानि त्रीणि गुणव्रतानि । अथ चत्वारि शिक्षाव्रतान्युच्यन्ते, तत्रापि सामायिक देशावकाशिक-पौषधोपवासा-ऽतिथिसंविभागलक्षणेषु चतुर्पु शिक्षाव्रतेषु प्रथमं सामायिकाख्यं शिवाव्रतमाह
स्यक्तात-रौद्रध्यानस्य त्यक्तसावद्यकर्मणः ।
मुहूर्तं समता या तां विदुः सामायिकव्रतम् ॥ ८२ ॥ 7 "भक्तं च तद् भोजनम् ओसं च दाह्यम् भक्तोषम् , रूढितः परिभृष्टचनक-गोधूमादि। दन्तादि गुडसंस्कृतदन्तपबनादि देशविशेषप्रसिद्धम् । खजूरं प्रसिद्धं । नालिकेर-द्राक्षादि प्रतीतमेव ।... 'कर्कटका-ऽऽम्रक-पनसादि प्रसिद्धम् । बहुविधं बहुप्रकारं खादनेन खादनाय निवृत्तं खादिम ज्ञेयम्" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ. १०१ ॥ २ नालिएर०-मु.॥ ३ दक्खाई-खं. सं. ॥ ४ कक्कडिगंवग-सं. विना ।। ५ ताम्बूलतुलसिकाळ-मु.॥ ६" दन्ताः पूयन्तेऽनेनेति दन्तपवनं दशननिलेपनकाष्ठं यप्टीमध्वादि । ताम्बूलं प्रतीतम्, तञ्च चित्रं बहुप्रकारम् | तुलसीका सुरसा, कुहेडकः पिण्डार्यकः, I... . ' 'मधु माक्षिक, पिप्पली कृष्णा, सुंठ्यादि नागरप्रभृति""इत्येवमनेकधा स्वादनेन स्वादनाय निवृत्तं स्वादिमं भवति" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ. १०१ ॥ ७०गाईयं-खं. विना ॥ ८ पिंपली०-सं. खं. ॥९ पोषधो-खं.॥
"2..०१ ॥
Jain Education Inte
l
Galw.jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
॥४७७॥
मुहर्त मुहूर्तकालं या समता रागद्वेपहेतुपु मध्यस्थता तां सामयिकव्रतं विदुः। समस्य राग-द्वेषविमुक्तस्य सतः आयो । ज्ञानादीनां लाभः प्रशमसुखरूपः समायः। समाय एव सामायिकम् , विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा| सामायिकम् । तच्च सामायिकं मनोवाकायचेष्टापरिहारं विना न भवतीति त्यक्तातरौद्रध्यानस्येत्युक्तं त्यक्तसावद्यकर्मण इति च: त्यतं सावधं वाचिकं कायिकं च कर्म येन तस्य । सामायिकस्थश्च श्रावकः गृहस्थोऽपि यतिरिव भवति । यदाह
“सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा।
एएण कारणेणं बहुसो सामाइयं कुजा ।। १॥" [आव० नि० ८०१ वि० भा० २६९० ] अत एव तस्य देवस्नात्रपूजनादौ नाधिकारः । नन्वगर्हितं कर्म कुर्वाणस्य देवस्नात्रादौ को दोषः, सामायिकं हि सावद्यव्यापारनिषेधात्मकं निरवद्यव्यापारविधानात्मकं च, तत् स्वाध्याय-पठन-परिवर्तनादियत् देवपूजादौ को दोषः ? नैवम् , यतेरिव देवस्नात्रपूजनादौ नाधिकारः । भावस्तवार्थं च द्रव्यस्तवोपादानम् ; सामायिके च सति संप्राप्तो भावस्तव इति किं द्रव्यस्तवकरणेन ? । यदाह--
" दैव्वत्थओ ये भावत्थओ य दव्वथओ बहुगुणो त्ति बुद्धि सिया ।
अणिउणजणवयणमिणं छज्जीवहियं जिणा विति ॥१॥" [आवश्यकभाष्य गा० १९४] इति । १०विनिमुक्तस्य-मु. ॥ २ सामायिके वृत्ते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामयिकं कुर्यात् ।। ३०पूजादौ-मु.॥ ४ द्रव्यस्तवश्च भावस्तवश्च द्रव्यस्तवो बहुगुण इति वुद्धिः स्यात् । अनिपुणजनवचनमिदं षड्जीवहितं जिना कब्रुवन्ति ।। ५ अ-खं. सं.॥
॥४७७॥
Jain Education in zonal
Beww.jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
चति, पंचसमिओ तिगुता खेलसिंघाणे ण बिगिचति,
इह श्रावकः सामायिककर्ता द्विविधो भवति-ऋद्धिमाननृद्धिकश्च योऽसावनृद्धिकः स चतुर्यु स्थानेषु सामायिक स्वोपक्ष
तृतीय: वृत्ति१सामातियं नाम सावजजोगपरिवजणं जिरवजजोगपरिसेवणं च । तं सावरण कहं कायध्वं ? सो दुविहो इहिं के
प्रकाशः विभूषित पत्तो अणढि पत्तो य। जो सो अणिढिपत्तो सो चेइयघरे वा साधुसमीचे वा घरे वा पोसहसालाए वा जत्थ वा वीसमति , श्लोकः ८२ योगशास्त्रम् अच्छति वा णिव्वावारो सपत्थ करेति सव्वं (तस्थ-हा०), चउसु ठाणेसु वा (वा-नास्ति हा०) णियमा कायम्वं, तंजहा चेतियघरे । ॥४७८ ॥
साहुमूले पोसहसालाए वा घरे वा आवासं करेंतोत्ति, तत्थ जदि साहुसगासे करेति तत्थ का विही!, जदि पारं (परं-हा०) ॥ ४७८॥ विपरभयं णत्थि जइवि य केणइ समं विवादोणस्थि जदि कस्सति ण धरेति मा तेण अंछवियंछिय कहिजति (कजिहिति-हा०), जदि है
धारणग दळूण ण गिण्हति मा पडिभज्जिहि, जति य वावारं ण वावारेति ताहे घरे चेव सामातियं काऊण, मउवाहणातो मोत्तूण सचित्तदव्वविरहितो । वच्चति, पंचसमिओ तिगुत्तो इरियाए उवउपो जहा साहू भासाए सावज्जं परिहरंतो, एसणाए कटुं । लेटुं वा पडिलेहित्तु पमजित्तु, एवं आदाणणिक्खेवणे. खेलसिंघाणे ण विगिचति, विगिंचिन्तो वा पडिलेहिय पमज्जिय थंडिले, जत्थ चिट्ठति तत्थ गुत्तिणिरोधं करेति, एताए विहीए गंता (गत्ता-हा०) तिविहेण णमिऊण साधुणो पच्छा साधुसक्खियं सामातियं करेति-करेमि भंते । सामाइयं० दुविहं तिविहेणं जाव साहू पज्जुवासामिति काऊणं, मजइ चेतियाई अस्थि तो पढम वंदति, साहणं
सगासातो रवहरणं निसेज वा मग्गति, अह घरे तो से ओग्गहितं रयहरणं अत्थि, तस्स असति पोत्तस्स अंतेणं, पच्छा-इरिया-12 हैवहियाए पडिकमइ, पच्छा आलोइत्ता वंदइ आयरियादी जहारायणियाए, पुणोवि गुरुं वंदित्ता पडिलेहेत्ता णिविट्ठो पुच्छइ पढइ
वा, एवं चेइएसु वि, असइ साहूचेइयाणं पोसहसालाए सगिहे वा, एवं सामाइयं वा आवस्सय वा करेइ तत्थ, नवरि गमणं नस्थिळ भणइ-जाव णियमं समाणेमि । जो इडिपत्तो सो किर एंतो सव्विड्डीए एइ तो जणस्स अत्था होति, आढिता य साहुणो सप्पुरिसपरिग्गहेणं, जति सो कयसामातितो एति ताए आस-हत्थिमादि णा-हा०] जणेण य अहिगरणं पवट्टति ताहे ण करेति, कयसामातिएण य पाएहिं आगंतव्वं तेण ण करेति, आगतो साहुसमीवे करेति, जदि सो सावतो, ण कोति उठेति, अह अहाभद्दउ त्ति पूया कया होहि त्ति भणति ताहे पुज्वरतियं आसणं कीरति, आयरिया उद्विता अच्छंति, तत्थ उठेतमणुटुंते दोसा भासियव्वा का
For Private & Personal use only
साधुणो पच्छा साधु
Page #168
--------------------------------------------------------------------------
________________
॥ ४७९॥
करोति-जिनगृहे, साधुसमीपे, पोषधशालायाम् , स्वगृहे वा, यत्र वा विश्राम्यति नियापरो वा आस्ते तत्र च । तत्र यदा.
साधुसमीपे करोति तदाय विधिः-यदि कस्माचिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋण वा न धारयति, मा भूत तत्कृता-का शाकर्षणापकर्षणनिमित्तश्चित्तसंक्लेशः, तदा स्वगृहेऽपि सामायिकं कृत्वा ईयां शोधयन् , सावद्या भाषां परिहरन , काष्ठलेष्ठवादिना
यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय॑ च गृह्णन् , खेल-सिचाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं है। प्रत्युपेक्ष्य प्रमृज्य च, एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्याश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति यथा| करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि जाव साहू पज्जुवासामि, दविहं तिविहेण मणेणं वायाए कारण न ककरेमि न कारवेमि तस्स भंते पडिमक्कामि निंदामि गरिहामि अप्पाणं बोसिरामि । | सामायिकसत्रस्यायमर्थः-करेमि अभ्युपगच्छामि, भंते इति गुरोरामन्त्रणम् , हे भदन्त ! भन्दते सुखवान् कल्याणवांश्च | भवति; "भदङ सुखकल्याणयोः" [ था. पा. ७२२], अस्य औणादिकान्तप्रत्ययान्तस्य निपातनात रूपम् । आमन्त्रणं च
१ पौषध मु.॥ २ प्रत्यपेक्ष्य-शां. खं.॥ ३ भदते-सं.। भदन्ते-जैमु.॥ " उदित्वाद् ने भन्दते ।" इति हैमे धातुपारायणे। “सीमन्त-हेमन्त-भदन्त-दुष्यन्तादयः ॥ २२२ ॥” इति हैमे उणादिसूत्रे ॥ |पच्छा सो इढिपत्तो सामातिय काऊण पडिक्कतो वंदित्ता पुच्छति, सो य किर सामातियं करेंतो मउडं ण अवणेति, कंडलाणि णाममुई पुप्फतंबोलपावारगमादि वोसिरति, अण्णे भणति-मउडपि अवणेइ, एसा विधी सामातियस्स" इति आवश्यकसूत्रस्य
प्रत्याख्यानाध्ययनचूण। पृ०२९९-३००। अयमेव विधिः आवश्यकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्ती [ १०८३२] अपि काक्वचित् किश्चिच्छब्दभेदेन वर्णितोऽस्ति । एतादृशचिह्नान्तर्गतः पाठो हारिभद्रयां वृत्ती नास्ति, ये त विशिष्टाः पाठभेटास्ते हा० इति संकेतेन ( ) एतादृशे [ ] एतादृशे वा कोष्टके निवेशिताः ॥
॥४७९॥
Jain Education
anal
|
Page #169
--------------------------------------------------------------------------
________________
तृतीयः प्रकाश: श्लोकः ८२
॥४८
॥
॥४८०॥
प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बुद्ध्या प्रत्यक्षीकृतस्य भवति; यथा जिनानामभावे जिनप्रतिमाया आरोपितजिनत्वायाः । स्वोपज्ञ
स्तुति-पूजा-सम्बोधनादिकं भवति । गुरोवाभिमुखीकरणं 'तदायत्तः सर्वो धर्मः' इति प्रदर्शनार्थम् । यदाहवृत्तिविभूषितं
नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य। योगशास्त्रम्
धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥ [वि० भा० ३४५९] अथवा भवान्तहेतुत्वाद्भवान्तः, भंते इत्यार्षत्वात् मध्यमव्यञ्जनलोपे रूपं, भंते इति “ अत एत्सौ पुंसि मागध्याम् " [सि० ८।४।२८७] इत्येकारोऽर्द्धमागधत्वादार्षस्य। सामायिकमुक्तनिर्वचनम् । अंबद्यं पापम् , सहावयेन सावद्यः, युज्यते इति योगो व्यापारस्तं प्रत्याख्यामिः प्रतीति प्रतिषेधे, आडाभिमुख्ये, ‘ख्यांक् प्रकथने' [धा. पा. १०७१ ], ततश्च प्रतीपम
भिमुखं ख्यापनं सावधयोगस्य करोमीत्यर्थः। अथवा पञ्चक्खामीति प्रत्याचक्षे, "चक्षिक व्यक्तायां वाचि" है. धा. ११२२ है इत्यस्य प्रत्यापूर्वस्य रूपम् । प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । जाव साहू पज्जुवासामि; यावच्छब्दः परिमाणमर्यादा-ऽवधारणवचनः, तत्र परिमाणे यावत् साधुपर्युपासनं मम तावत् प्रत्याख्यामिति; मर्यादायां साधुपर्युपासनादर्वाक, I अवधारणे यावत्साधुपर्युपासनं तावदेव, न तस्मात्परत इत्यर्थः। दुविहं तिविहेणं; द्वे विधे यस्य स द्विविधः सावद्यो योगः च प्रत्याख्येयत्वेन कम सम्पद्यते; अतस्तं द्विविधं योग करण-कारणलक्षणम् , अनुमतिप्रतिषेधस्य गृहस्थेन कतुमशक्यत्वात है।
१ ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च। धन्या यावत्कथया गुरुकुलवासं न मुञ्चन्ति ॥ है। तुलना-आवश्यकवृत्तिः हारिभद्री पृ. ४५५ B.॥ ३ प्रथने-खं. ॥ “१३ ख्यांक प्रथने। प्रकथने इत्यन्ये” इति हैमे
धातुपारायणे अदादिगणे ॥ ४ ख्यापकं-मु.॥ ५ गृहस्थैः-मु.॥
Jain Education Inte
6
w.jainelibrary.org
Page #170
--------------------------------------------------------------------------
________________
॥४८१॥
पुत्र-भृत्यादिकृतस्य व्यापारस्य स्वयमकरणेऽप्यनुमोदनात् । त्रिविधेनेति करणे तृतीया । मणेणं वायाए कारणं इति त्रिविधस्यैव ।। सूत्रोपात्तं विवरणं मनसा वाचा कायेन चेति त्रिविधेन करणेन । न करोमि न कारयामीति सूत्रोपात्तमेव द्विविधमित्यस्य । विवरणम् । किं पुनः कारणमुद्देशक्रममतिलङ्घन्य व्यत्यासेन निर्देशः कृतः ? उच्यते-योगस्य करणाधीनतोपदर्शनार्थम् । है। करणाधीनता हि योगानाम् , करणभावे भावात्तदभावे चाभावाद्योगस्य । तस्सेति तस्य, अत्राधिकृतो योगः संबध्यते. . अवयवावयविभावलक्षणसम्वन्धे पष्ठी, योऽयं योगस्त्रिकालविषयस्तस्यातीतमवयवं प्रतिकामामि निवर्ते प्रतीपं कामामीत्यर्थः । निन्दामि जुगुप्से, गर्हामि स एवार्थः; केवलमात्मसाक्षिकी निन्दा, गुरुसाक्षिकी गर्दा । भन्ते इति पुनर्गुरोरामन्त्रण भक्त्यतिशयख्यापार्थमपुनरुक्तम् ; अथवा सामायिकक्रियाप्रेत्यर्पणाय पुनर्गुरोः सम्बोधनम् । अनेन चैतत् ज्ञापितं भवति, सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण
"सामाइयपञ्चप्पणवयणो वाऽयं भयंतसद्दो ति । सव्वकिरियावसाणे भणियं पञ्चप्पणमणेण ॥१॥" [वि.भा.३५७१ ]]
अप्पाणमिति आत्मानमतीतकालसावद्ययोगकारिणम् , बोसिरामीति व्युत्सृजामि, विशब्दो विविधार्थो विशेषार्थो वा, उच्छब्दो भृशार्थः, विविधं विशेषेण वा भृशं सृजामि त्यजामीत्यर्थः ।
१ तुलना-आवश्यकसूत्रस्य हारीभद्री वृत्तिः पृ. ४८०॥ २ सम्बन्धिषष्ठी-सं.। तुलना-आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ. ४८४,४५६ ॥ ३ इति गुरोरा०-खं.॥ ४ नार्थ न पुन०-मु.॥ ५ तुलना-आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ. ४८४ B. | ३८६ B, ४५५॥ ६ सामायिकप्रत्यर्पणवचनो याऽयं भदन्तशब्द इति । सबैक्रियावसाने भणितं प्रत्यर्पणमनेन ॥
॥४८१॥
Jain Education
Page #171
--------------------------------------------------------------------------
________________
स्वोपश-' वृत्तिविभूषितं योगशास्त्रम्
॥ ४८२ ॥
Jain Education
अत्र च करेमि भंते सामाइयमिति वर्त्तमानस्य सावद्ययोगस्य प्रत्याख्यानम्, सावज्जं जोगं पच्चक्खामीत्यनागतस्य, तस्स भंते पडिकमामीत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुम्यम् । उक्तञ्च – “अईयं निंदामि पड़पन्नं संवरेमि अणागयं पंच्चक्खामि " । [ पाक्षिकसूत्रे ] इति ।
एवं कृतसामायिक ईर्यापथिकायाः प्रतिकामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् बन्दते, पुनरपि गुरु वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यं । यदा तु स्वगृहे पोषधशालायां वा | सामायिकं गृहीत्वा तत्रैवाऽऽस्ते तदा गमनं नास्ति ।
यस्तु राजादिर्महर्द्धिकः स गन्धसिन्धुरस्कन्धाधिरूढ छत्रचामरादिराजालङ्करणालङ्कृतो हास्तिका -ऽश्वीय- पादाति-रथ| कट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृत नभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासंप्रेक्ष्य| माणपादकमलः पौरजनैः सश्रद्ध मङ्गुल्यो पर्दर्श्यमानो मनोरथैरुषस्पृश्यमानस्तेषामेवाञ्जलिबन्धान् लाजाञ्जलिपातान् शिरःप्रणामाननुमोदमानः 'अहो धन्यो धर्मो य एवंविधैरप्युपसेव्यः' इति प्राकृतजनैरपि श्लाध्यमानोऽकृतसामायिक एव जिनालयं
१ तुलना - आवश्यकसूत्रस्य हरिभद्रीवृत्तिः पृ. ४८३ B. ॥ २ अइयं - सं. खं. ॥ ३ अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि | अनागतं प्रत्याख्यामि ॥ ४ राजादिमह० - खं. सं. ॥ ५ पादाति०- मु. ॥ “षष्ठ्याः समूहे ६ २१९ | कवचिहस्त्यचित्ताच्चे कण् ६।२।१४ ।। | वाश्वादीयः ६४२११९ । गोरथवातात् त्रल्-कट्चलम् ६१२२२४ ॥” इति सिद्धहेमशब्दानुशासने ॥ ६ ०दर्य मनोमनोरथै० - सं. ॥ ७ ०ञ्जलिं बन्धान् - खं. सं. ॥ ८ सेव्यत इति - शां ॥
तृतीयप्रकाशः
लोकः ८२
॥ ४८२ ॥
5
10
Page #172
--------------------------------------------------------------------------
________________
॥४८३॥
साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्र-चामरोपानद्-मुकुट खड्गरूपाणि परिहरति, जिनार्चनं साधुवन्दनं वा करोति । यदि त्वसौ कृतसामायिक एव गच्छेत् तदा गजा-ऽश्वादिभिरधिकरणं स्यात् ; तच्च न युज्यते कर्तुम् । तथा कृतसामायिकेन पादाभ्यामेव गन्तव्यम् , तच्चानुचितं भूपतीनामिति । आगतस्य च यद्यसौ श्रावको भवति तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वमेवासनं रच्यते, आचायाश्च पूर्वमेवोत्थिता आसते मा उत्थानानुत्थानकृता दोषा भूवन्निति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् ।। ८२ ।। सामायिकस्थितश्च महानिर्जरो भवतीति दृष्टान्तद्वारेणाह
सामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः ।
चन्द्रावतंसकस्येव क्षीयते कर्म सञ्चितम् ॥ ८३॥ गृहस्थस्यापि कृतसामायिकस्य कर्मनिर्जरा भवतीति चन्द्रावतंसक उदाहरणम् । तच्च सम्पदायगम्यम् । स चायम्अस्ति साकेतनगरं श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं सितार्हचैत्यकेतनैः ॥१॥ तत्र लोकदृगानन्दो द्वितीय इव चन्द्रमाः । चन्द्रावतंसो राजाऽसीदवतंस इवावनेः ॥२॥ स यथा धारयामास शस्त्राणि त्राणहेतवे । तीक्ष्णानि शिक्षावशतो व्रतान्यपि तथा सुधीः ॥३॥ माघमासे विभावयां सोऽन्यदा वासवेश्मनि । आदीपज्वलनं स्थास्यामीति सामयिक स्थितः॥४॥ १०कस्थश्च-मु.॥
Jain Educatiot
ational
Page #173
--------------------------------------------------------------------------
________________
स्वोप
वृत्तिविभूषित योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८४ ॥४८४॥
॥४८४॥
तच्छय्यापालिका ध्वान्तं स्वामिनो मा स्म भूदिति । याते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥ ५॥ गते यामे द्वितीयस्मिन्नपि सा भक्तमानिनी । जाग्रती दीपके क्षीणतैले तैलं न्यधात् पुनः ॥६॥ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७॥ विभातायां विभावर्यामवसानमथासदत । श्रमोत्पन्नव्यथाक्लान्तो राजा स इव दीपकः ॥ ८॥ सामायिकं समधिगभ्य निहत्य कर्म, चन्द्रावतंसनृपतित्रिदिवं ततोऽगात् । सामायिकव्रतजुषो गृहिणोऽपि सद्यः, । क्षीयेत कर्म निचित सुगतिर्भवेच्च ॥ ९ ॥ ८३ ।।
[॥ इति चन्द्रावतंसराजर्षिकथानकम् ॥] द्वितीयं शिक्षाव्रतमाह
दिगव्रते परिमाणं यत्तस्य संक्षेपणं पुनः।
दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ ८४ ॥ दिग्त्रते प्रथमगुणवते यद्दशस्वपि दिक्षु गमनपरिमाणं तस्य दिवा रात्रौ चोपलक्षणत्वात् प्रहरादौ च यत् सङ्केपणं सातद्देशावकाशिकवतम् । देशे दिग्बतगृहीतपरिमाणस्य विभागे अवकाशोऽवस्थानं देशावकाशः, सोऽत्रास्तीति देशावकाशिकम, “ अतोऽनेकस्वरात्" [सि० ७।२।६ ] इतीकः ।
[ ] एतन्दतर्गतः पाठो मु० विना नास्ति ॥
Jain Education Inte
कर
REww.jainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
॥४८५॥
दिग्बतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम् , एषामपि संक्षेपस्यावश्यं कर्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वे द्वादश व्रतानीति संख्याविरोधः स्यात् ॥ ८४ ॥ __ अथ तृतीयं शिक्षाव्रतमाह
चतुष्पा चतुर्थादि कुव्यापारनिषेधनम् ।
ब्रह्मचर्यक्रिया स्नानादित्यागः पोषधव्रतम् ॥ ८५॥ चतुष्पवीं अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णा पर्वाणां समाहारश्चतुष्पवीं। पर्वशब्दोऽकारान्तोऽप्यस्ति ।। तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावधव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणम् , स्नानादेः शरीरसत्कारस्य त्यागः । आदिशद्वादुद्वर्तन-वर्णक-विलेपन-पुष्प-गन्ध-विशिष्टवस्त्रा-ऽऽभरणादिपरिग्रहः । पोषं पुष्टिं प्रक्रमाद्धर्मस्य । धत्ते पोषधः, स एव व्रतं पोषधव्रतम् , सर्वतः पोध इत्यर्थः। | १ तुलना-पञ्चाशकवृत्तिः पृ० २५, धर्मबिन्दुटीका पृ० ४४, धर्मसंग्रहवृत्तिः पृ० ८७ ॥ २ विभिन्न-मु.॥३ पौषधः-खं.॥ का “ पोसहो चउब्विहो सरीरे पोसहो २ (=सरीरपोसहो? )। देसे अमुगं हाणादि न करेति, सम्वे ण्हाण-मद्दण-वन्नगशविलेवण-पुप्फ-गंधाणं तथा आभरणाण य परिच्चातो। अब्वावारपोसहो णाम देसे य सव्वे य। देसे अमुर्ग वा वावारंण
करेमि, सन्वे ववहार-सेवा-हल-सगड-घरपरिकम्ममातितो ण करेति । बंभचेरं २ (बंभचेरे पोसहो बंभचेरपोसहो? )। देसे दिवा शरत्तिं वा एक्कसि दो वा, सब्वे अहोरत्तं बंभयारी । आहारे २ (पोसहो आहार पोसहो!)। देसे अमुगा विगती आयंबिलं वा
एकसिं वा, सब्वे चउव्विहो आहारो अहोरत्तं। जो देसे पोसहं करेइ सो सामातियं करेति वा ण वा । जो सव्वपोसहं करेति सो
Jain Education in
Falvww.jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
॥४८६॥
॥४८६॥
स्वरूपम्
| द्विविधं हि पोषधवतं देशतः सर्वतश्च । तत्राहारपोषधो देशतो विवक्षितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेय है।
तृतीयः वा भोजनमिति । सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत् प्रत्याख्यानम्। कुव्यापारनिषेधपोषधस्तु देशत एकतरस्य । प्रकाशः
श्लोकः कस्यापि कुव्यापारस्याकरणम् , सर्वतस्तु सर्वेषामपि कृषि सेवा-वाणिज्य-पाशुपाल्य गृहकमादीनामकरणम् । ब्रह्मचर्ययोषधोऽपि देशतो दिवैव रात्रावेव वा सकदेव द्विरेव वा स्त्रीसेवा मुक्त्या ब्रह्मचर्यकरणम् , सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनम् । है। देशतः स्नानादेः शरीरसत्कारस्यैकतरस्याकरणम् , सर्वतस्तु सर्वस्यापि तस्याकरणम् ।
इह च देशतः कुव्यापारनिषेधपोषधं यदा करोति तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तदा । पोषधव्रतसामायिक नियमात् करोति, अकरणे तु तत्फलेन बञ्च्यते । सर्वतः पोषधव्रतं च चैत्यगृहे वा, साधुमूले वा, गृहे वा, पोपधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमाला-विलेपन-वर्णकः परिहतप्रहरणः प्रतिपद्यते । तत्र च कृते पठति, पुस्तकं वाचयति, धर्मध्यानं ध्यायति यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च यद्याहार-शरीरसत्कारब्रह्मचर्यपोषधवत् कुव्यापारपोषधमपि · अन्यत्रानाभोगेन' इत्याद्याकारोचारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थक
१ पौषधो-खं. ॥ तुलना-पञ्चाशकवृत्तिः पृ० २५, नवपदप्रकरणबृहद्वत्तिः पृ० २७१, धर्मसंग्रहवृत्तिः पृ० ८८ ।
२.निषेधस्तु--खं.॥ ३ पौषधमपि-खं.। पोषधवतमपि-मु.॥ ४ सार्थकं स्यात्-मु.॥ नियमा करेति, जदि ण करेति वंचिज्जति । तं कहिं ! चेतियघरे साधुमूले घरे वा पोसहसालाए वा तोम्मुक्कमणि-सुवष्णो पढ़तो पोत्थगं वा वायंतो धम्मज्झाणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्थो त्ति विभासा" इति आवश्यकसूत्रस्य प्रत्याख्यानचूर्णी पृ. ३०४ । एतादृशमेव वर्णन किश्चिच्छब्दभेदेन क्रममेदेन च आवश्यकसूत्रस्य हारिभद्रयां वृत्तावपि वर्तते पृ. ८३५ ॥
Jain Education Inte
61
78w.jainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
॥ ४८७ ॥
acceedaare
Jain Education Inter
भवति, स्थूलत्वात् पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति । तथा पोषधयताऽपि सावद्यव्यापारा न कार्या एव । ततः सामायिकमकुर्व्वस्तल्लाभाद् भ्रश्यतीति । यदि पुनः सामाचारीविशेषात् सामायिकमिव 'द्विविधं त्रिविधेन' इत्येवं पोपधं प्रतिपद्यते तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषध-सामायिकलक्षणं व्रतद्वयं प्रतिपनं मयेत्यभिप्रायात् फलवदिति ।। ८५ ।। इदानीं पोषधव्रतकर्तॄन् प्रशंसति---
गृहिणोऽपि हि धन्यास्ते पुण्यं ये पोषधव्रतम् ।
दुष्पालं पालयन्त्येव यथा स चुलनीपिता ॥ ८६ ॥
यतयस्तावद् धन्या एव, गृहिणोऽपि गृहस्था अपि ते धन्याः धर्मधनं लब्धारः ये निःसच्वजनदुष्पालं पुण्यं पवित्रं पोषधव्रतं पालयन्ति, यथा स चुलनीपितेति दृष्टान्तः स च सम्प्रदायगम्यः । स चायम्-
अस्ति वाराणसी नामानुग नगरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनेः ॥ १ ॥ सुत्रामेवामरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत्तत्र धरित्रीधवपुङ्गवः || २ ||
आसीद् गृहपतिस्तस्यां महेभ्यश्चुलनी पिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥ २ ॥
१ पौष० - शां. ॥ २ पौष० - शां. ॥ ३ इत्येव खं. ॥ ४ पौष० - शां. खं. ॥ ५ दृश्यतामुपासकदशाङ्गे तृतीयमध्ययनम् । इत आरम्य अष्टादश श्लोकाः त्रिषष्टिशलाकापुरुषचरित्रे दशमे पर्वणि प्रायोऽक्षरशो वर्तन्ते ८/२७६ - २९२ ।। ६ मनुष्यधर्मा कुबेरः ॥
5
10
॥ ४८७ ॥
Page #177
--------------------------------------------------------------------------
________________
स्वोपनवृत्तिविभूषित पोगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८६ ॥४८८॥
॥४८८॥
जगदानन्दिनस्तस्थानुरूपा रूपशालिनी । श्यामा नामाभवद्भार्या श्यामेव तुहिनद्युतेः ॥ ४ ॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन हेम्नश्चतुर्विंशतिकोटयः ॥ ५ ॥ एकैकशो गोसहस्रर्दशभिः प्रमितानि तु । तस्यासन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम् ॥ ६॥ तस्यां पुर्यामथान्येधुरुधाने कोष्ठकाभिधे । भगवान् समवसृतो विहरेश्वरमो जिनः ॥ ७॥ ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥ ८॥ पद्भयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पतिम् ।। ९ ।। भगवन्तं ततो नत्वोपविश्य चुलनीपिता। शुश्राव परया भक्त्या प्राञ्जलिधर्मदेशनाम् ॥१०॥ अथोत्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति विज्ञपयामास विनीतश्चुलनीपिता ॥ ११ ॥ खामिन्नस्मादृशां बोधहेतीविहरसे महीम् । जगदोध विना नान्यो यथश्चक्रमण रवेः ॥ १२॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा। आगत्यायाचितो धर्म दत्से हेतुः कृपाऽत्र ते ॥ १३ ॥ जानामि यतिधर्म चेत् गृणामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥ १४ ॥ याचे श्रावकधर्म तु स्वामिन् ! देहि प्रसीद मे। आदत्तेऽब्धावप्युदको भरणं निजमेव हि ॥ १५ ॥ यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । स प्रत्याख्यत् स्थूलां हिंसां मृपावादं च चौरिकाम् ॥ १६ ॥ प्रत्याख्यच्च स्वभायाः श्यामाया अपरस्त्रियम् । अष्टाष्टकोट्यभ्यधिकं स्वर्ण निध्यादिषु त्रिषु ॥ १७ ॥ व्रजेभ्योऽन्यानथाष्टाभ्यः प्रत्याचख्यो व्रजानपि । हलपश्चशतीतोऽन्यां कृषियोग्यां महीमपि ॥ १८ ॥
पोषधव्रते |चुलनीपितुः कथानकम्
Jain Education Inte
hiw.jainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
॥४८९ ॥
अनःशतेभ्यः पञ्चभ्यो दिग्यायिभ्योऽपरं त्वनः । संवहद्भयश्च पञ्चभ्यः प्रत्याचख्यौ महामतिः ॥ १९ ॥ | १ तुलना-" तयाणंतरं च णं सगडविहिपरिमाणं करेइ-नन्नत्थ पंचहिं सगडसहिं दिसायत्तिएहिं पंचहिं सगडसएहिं संवाहणिएहि, अवसेसं सव्वं सगडविहिं पञ्चक्खामि। तयाणंतरं च णं वाहणविहिपरिमाणं करेइ-नन्नत्थ चउहिं वाहणेहि दिसायत्तिएहिं चउहिं वाहणेहिं संवाहणिएहिं, अवसेस सव्वं वाहणविहिं पञ्चक्खामि। तयाणंतरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेड--नन्नत्थ एगाए गंधकासाइए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि। तयाणतरं च णं दंतवणविहिपरिमाणं करेइ-नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दंतवणविहिं पच्चक्खामि । तयाणंतरं च णं फलविहिपरिमाणं करेइ-नन्नत्थ एगेण खीरामलएणं, अवसेसं फलविहिं पञ्चक्खामि । तयाणंतरं च णं अभंगणविहिपरिमाणं करेइ-नन्नत्थ है सयपाग-सहस्सपागेहिं तेल्लेहिं, अवसेसं अभंगणविहिं पच्चक्खामि ।.......नन्नत्थ एगेणं सुरहिणा गंधट्टएणं, अवसेसं उव्वदृणविहिं पञ्चक्खामि !.......नन्नत्थ अट्टहिं उट्टिएहिं उदगस्स घडएहिं, अवसेस मजणविहिं पच्चक्खामि ।...........नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं वत्थविहिं पञ्चक्खामि ।.......नन्नत्थ अगुरु-कुंकुम-चंदणमादिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ।
......नन्नत्थ एगेणं सुद्धपउमेणं मालइकुसुमदामेण वा, अवसेसं पुष्फविहिं पच्चक्खामि ।......नन्नत्थ मटुकण्णेजएहिं नाममुद्दाए काय, अवसेसं आभरणविहिं पञ्चक्खामि।......नन्नत्थ अगुरु-तुरुक्क धूवमादिएहिं, अवसेसं धूवणविहिं पञ्चक्खामि ।.......नन्नत्थ
एगाए कट्टपेजाए, अवसेस पेजविहिं पञ्चक्खामि ।......नन्नत्थ एगेहिं घयपुण्णेहिं खंडखजएहिं वा, अवससं भक्खविहिं पच्चमक्खामि ।......नन्नत्थ कलमसालिओदणेणं, अवसेसं ओदणविहिं पच्चक्खामि ।...नन्नत्थ कलायसूवेण वा मुग्ग-माससूवेण वा,
अवसेसं सूवविहिं पञ्चक्खामि ।.......नन्नत्थ सारइएणं गोघयमंडेणं, अवसेसं घयविहिं पञ्चक्खामि ।....... नन्नत्थ वत्थुसाएण वा सुत्थियसाएण वा मंडुक्कियसारण वा, अवसेस सागविहिं पञ्चक्खामि ।.....नन्नत्थ एगेण पालंगामाहुरएणं, अवसेस माहुरयविहिं . पञ्चक्खामि ।......नन्नथ सेहंव-दालियंबेहिं, अवसेसं जेमणविहिं पञ्चक्खामि ।......नन्नत्थ एगेणं अंतलिक्खोदएणं, अवसेसं पाणियविहिं पच्चक्खामि।... नन्नत्थ पंचसोगंधिएणं तंबोलेणं, अवसेस मुहवासविहिं पञ्चक्खामि।" इति उपासकदशाङ्गे प्रथमे
॥४८९॥
क
w.jainelibrary.org
Page #179
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ४९० ॥
Jain Education
दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । वहनानि विना सोऽथ प्रत्याख्यादितराणि तु ॥ २० ॥
१ इत आरभ्य ३० श्लोकं यावत् कथञ्चित् समानत्वं त्रिषष्टि० १०/८/२४८-२५७ ॥ २ वाहनानि - मु. । दृश्यतां पृ० ४८९ टि० १ ॥ ३ प्रत्याख्यदि०- मु. ॥
ध्ययने । अस्य अभयदेवसूरिविरचिता वृत्तिः-- " दिसायत्तिएहिं ति दिग्यात्रा - देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि तेभ्योऽन्यत्र, 'संवाहणिएहिं ' ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेर्गृहादावानयनं तत्प्रयोजनानि सांवाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहिं' ति यानपात्रेभ्यः, 'उवभोगपरिभोग' त्ति उपभुज्यते-पौनः पुन्येन सेव्यत इत्युपभोगो-भवनवसनवनितादिः, परिभुज्यते सकृदासेव्यत इति परिभोग आहारकुसुमविलेपनादिः, व्यत्ययो वा व्याख्येय इति । 'उल्लणिय'त्ति स्नानजलाईशरीरस्य जललूषणवस्त्रं ' 'गन्धकासाईए' त्ति गन्धप्रघाना कषायेण रक्ता शाटिका गन्धकाषायी तस्याः, 'दन्तवण' ति दन्तपावनं दन्तमलापकर्षणकाष्टम्, 'अल्ललट्ठीमहुपणं' ति आद्रेण यष्टीमधुना - मधुररसवनस्पतिविशेषेण, 'खीरामलएणं 'ति अबद्धास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मादन्यत्र, 'सयपागसहस्सपागेहिं' ति द्रव्यशतस्य सत्कं क्वाथशतेन सह यत् पच्यते कार्षापणशतेन वा तच्छतपाकम् एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां 'अट्टओ' त्ति चूर्ण गोधूमचूर्ण वा गंधयुक्तं तस्मादन्यत्र, 'उट्टिएहिं उद्गस्स घडएहिं ' ति उष्ट्रिका - बृहन्मृन्मयभाण्डं, तत्पूरणप्रयोजना ये घटास्त उष्ट्रिकाः, उचितप्रमाणा | नातिलघवो महान्तो वेत्यर्थः । इह च सर्वत्रान्यत्रेति शब्दप्रयोगेऽपि प्राकृतत्वात् पञ्चम्यर्थे तृतीया द्रष्टव्येति । 'खोमजुयलेणं' ति कार्पासिकवस्त्रयुगलादन्यत्र, 'अगरु' त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्धपउमेणं' ति कुसुमान्तरवियुतं पुण्डरीकं वा शुद्धपद्मं ततोऽन्यत्र, 'मालइ कुसुमदाम' त्ति जातिपुष्पमाला, 'मट्ठकण्णेज्जएहिं ' ति मृष्टाभ्याम् अचित्रवद्भयां कर्णाभरणविशेषाभ्यां 'नाममुद्द' ति | नामाङ्किता मुद्रा - अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधूव' त्ति सेल्हकलक्षणो धूपः, 'पेजविहिं ति पेयाहारप्रकारं 'कट्टपेज' त्ति मुद्गादियूषो | घृततलिततण्डुलपेया वा, 'भक्ख 'त्ति खरविशदमभ्यवहार्य भक्षमित्यन्यत्र रूढम् इह तु पक्कान्नमात्रं तद्विवक्षित, 'घयपुण्ण'त्ति
वृतीय :
प्रकाशः
श्लोकः
८६
11880 11
5
पोषधव्रते
चुलनीपितुः कथानकम्
10
Page #180
--------------------------------------------------------------------------
________________
॥ ४९१ ॥
Jain Education I
Bee
अन्यत्र गन्धकाषाय्याः प्रत्याख्यादङ्गपुंसनम् । आर्द्राया मधुकयष्टेरितरद्दन्तधावनम् ॥ २१ ॥ अन्यतः क्षीरामलकात् प्रत्याचख्यौ फलान्यपि । सहस्र - शतपाकाभ्यां तैलाभ्यां प्रक्षणान्तरम् ॥ २२ ॥ गैन्धाट्टादन्यतः प्रत्याचख्यावुद्वर्त्तनान्यपि । अष्टाभ्य औष्ट्रिकेभ्योऽम्भः कुम्भेभ्योऽधिकमज्जनम् ॥ २३ ॥ वस्त्रं प्रत्याख्यदन्यच्च कार्पासाद्वखयुग्मकात् । विलेपनानि चान्यत्र कुङ्कुमागरुचन्दनात् ॥ २४ ॥ पुष्पं प्रत्याख्यदन्यच्च पद्माज्जातिस्रजोऽपि च । कर्णिका - नाममुद्राभ्यामन्यानि भूषणानि च ॥ २५ ॥ मुमोच धूपमगरु तुरुष्काभ्यामथापरम् । अन्याश्च काष्ठपेयायाः पेया अपि समन्ततः ।। २६ ।। खण्डखाद्याद् घृतपूराच्चेतरत् खाद्यमत्यजत् । ओदनान्यपि निःशेषाण्यन्यतः कलमौदनात् ॥ २७ ॥ १ ० काषायात्-खं. ॥ २ प्रत्याख्यद० - मु. ॥ ३ गन्धाढ्याद० - मु.। दृश्यतां पृ० ४८९ टि० १ ॥ ४ तुरष्का०-खं. ॥ घृतपूराः प्रसिद्धाः, 'खण्डखज्ज 'त्ति खण्डलिप्तानि खाद्यानि अशोकवर्त्तयः खण्डखाद्यानि, 'ओदण'त्ति ओदनः - क्रूरं, 'कलत्त (म) - सालि' त्ति पूर्वदेशप्रसिद्धः, 'सूप' त्ति सूपः कूरस्य द्वितीयाशनं प्रसिद्ध एव, 'कलायसूवे' ति कलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धाः, 'सारइएणं गोघयमण्डेणं' ति शारदिकेन शरत्कालोत्पन्नेन गोघृतमण्डेन - गोघृतसारेण, 'साग'न्ति शाको वस्तुलादि:, 'चूचुसाए' त्ति चूचुशाकः, सौवस्तिकशाको मण्डूकिकाशाकश्च लोकप्रसिद्धा एव, 'माहुरय' त्ति अनम्लरसानि शालनकानि, 'पालङ्ग' त्ति वल्लीफलविशेषः, 'जेमण' त्ति जेमनानि वटकपूरणादीनि, 'सेहंबदालियंबेहिं' ति सेधे सिद्धौ सति यानि अम्लेन | तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्द्रादिमय्या निष्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते, | 'अन्तलिक्खोद्य' ति यज्जलमाकाशात् पतदेव गृह्यते तदन्तरिक्षोदकम् 'पञ्चसोगन्धिपणं ति पञ्चभिः - एला- लवङ्ग-कर्पूर-कक्कोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौगन्धिकम् ॥”
nal
5
10
॥ ४९१ ॥
Page #181
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ४९२ ॥
Jain Education I
कलाय-मुद्र-माषेभ्य इतरं सुपमत्यजत् । शरत्कालभवात् सर्वं गोघृतादपरं घृतम् ॥ २८ ॥ शाकं पल्यङ्क- मण्डूकीशाकाभ्यामन्यमत्यजत् । विना स्नेहाम्ल -दाल्यम्ले तीमनान्यपि सर्वतः ।। २९ ।। अन्तरिक्षोदकादन्यदुदकं पर्यवर्जयत् । मुखवासं च ताम्बूलात् पञ्चसौगन्धिकाहते ॥ ३० ॥ अपध्यानं हिंस्रदानं प्रमादाचरितं तथा । पापकमोपदेशं चानर्थदण्डानवर्जयत् ॥ ३१ ॥ एवं श्रावकधर्मं स सम्यक् सम्यक्त्वपूर्वकम् । सर्वातिचाररहितं प्रपेदे पुरतः प्रभोः ॥ ३२ ॥ भगवन्तं ततो नत्वा गत्वा च निजवेश्मनि । प्रतिपन्नं तथा धर्म स्वभार्यायै न्यवेदयत् ।। ३३ ।। तेनाथ साऽप्यनुज्ञाता रथमारुह्य तत्क्षणम् । उपेत्य भगवत्पार्श्वे गृहिधर्ममशिश्रियत् ॥ ३४ ॥ तंदाच गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनी पिता ? ।। ३५ ।। अथोचे स्वामिना नैष यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥ ३६ ॥ अरुणाभे विमाने च चतुष्पल्योपमस्थितिः । ततश्च्युत्वा विदेहेषूत्पद्य निर्वाणमेष्यति ॥ ३७ ॥ [ युग्मम् ] गृहभारं ज्येष्ठपुत्रे न्यस्याथ चुलनीपिता । तस्थौ पोषधशालायां पालयन् पोषधव्रतम् ॥ ३८ ॥ तस्याथ पोषधस्थस्य मायामिथ्यात्ववान् सुर: । निशीथे कथिदागच्छत् पार्श्व व्रतजिघांसया ॥ ३९ ॥ घोराकारः पुरोभूय खड्गमाकृष्य भीषणम् । स इत्यूचे तमत्युच्चैश्चुलनीपितरं सुरः ॥ ४० ॥
१ इदं श्लोकत्रयं समानं त्रिषष्टि० १०/८/२९४ - २९६ ॥
२ पौषध० - खं. ॥ ३ पौषध० - शां. ॥
Beeeeeeeee
तृतीयः
प्रकाशः
श्लोकः ८६
॥ ४९२ ॥
5
पोषधत्रते चुलनीपितुः
कथानकम्
10
Page #182
--------------------------------------------------------------------------
________________
॥४९३॥
अप्रार्थितप्रार्थक रे! श्रमणोपासकव्रतम् । त्वया किमिदमारब्धं मदादेशेन मुच्यताम् ॥ ४१ ॥ मुश्चसीदं न चेत्तेऽये ज्येष्ठपुत्रमहं तदा । कूष्माण्डमिव खड्गेन खण्डयिष्यामि खण्डशः ॥ ४२ ॥ भवतः प्रेक्षमाणस्य पुरस्तात् पिशितान्यहम् । क्षिप्त्या कटाहे पक्ष्यामि शूलैर्धक्ष्यामि च क्षणात् ॥ ४३ ॥ आचमिष्यामि तन्मांसशोणितानि तथाऽधुना । प्रेक्षमाणो यथा हि त्वं खयमेव विपत्स्यसे ॥४४॥ देवब्रुवे विब्रुवति तत्रैवं चुलनीपिता । न चकम्पे केसरीव गर्जत्यूर्जितमम्बुदे ॥ ४५ ॥ अक्षोभं प्रेक्षमाणस्तु चुलनीपितरं सुरः। विभीषयितुकामस्तं तथैवोचे पुनः पुनः ॥ ४६ ॥ एवं विभाषमाणस्य सुरस्य चुलनीपिता। न सन्मुखमपि प्रेक्षाञ्चके शुन इव द्विपः ॥४७॥ स विकृत्य पुरो ज्येष्ठतनयं चुलनीपितुः । निस्त्रिंशेन नृशंसात्मा पशुवद् व्यशसत्ततः ॥ ४८ ॥ छित्त्वा क्षिप्त्वा कटाहान्तस्तन्मांसानि पपाच च । बभ्रज्ज च शितैः शूलैराचचाम च सोऽमरः ॥ ४९ ॥ अधिसेहे च तत्सर्व तत्त्वज्ञः चुलनीपिता । अन्यत्वभावनाभाजां स्वाङ्गच्छेदोऽपि नातये ॥ ५० ॥ अथोचे स सुरो रे रे ! व्रतमद्यापि नोज्झसि । तद् ज्येष्ठमिव ते पुत्रं हन्मि मध्यममप्यहम् ॥ ५१ ॥ ततोऽहन् मध्यमं पुत्रं तथैवोचे पुनः पुनः । निरीक्ष्याक्षभितं तं च कनिष्ठं चावधीत सुतम् ॥ ५२ ॥
१ तव-खं. सं. विना ॥ २ प्रेक्ष्यमा०-खं. सं. ॥ ३ भक्ष्यामि-सं. । भक्ष्यामि तत्क्षणात्-मु०॥ ४ प्रेक्ष्यमाणो-मु.॥ lain Educational निस्तूंशेन-ख. सं. ॥
॥४९३॥
Page #183
--------------------------------------------------------------------------
________________
स्वोva
वृत्तिविभूषितं योगशास्त्रम्
॥ ४९४ ॥
aaaaaaaecede
aaleeleelaaree
Jain Education In Sal
तत्राप्यालोक्य निष्कम्पं तं क्रुद्धः स सुरोऽब्रवीत् । नाद्याप्युज्झसि पाखण्डं मातरं ते विहन्मि तत् ।। ५३ ।। भद्रां नामाथ चुलनीपितुर्मातरमातुराम् । विकरोति स्म रुदतीं करुणं कुररीमिव ॥ ५४ ॥ ससुरः पुनरप्यूचे मुच्यतां प्रकृतं त्वया । स्वकुटुम्बमणाशाय कृत्यातुल्यमिदं व्रतम् ॥ ५५ ॥ अन्यथा कुलमेढिं ते मातरं हरिणीमिव । हत्वा भ्रक्ष्यामि पक्ष्यामि भक्षयिष्यामि च क्षणात् ॥ ५६ ॥ ततोऽप्यभीतं चुलनीपितरं वीक्ष्य सोऽमरः । भद्रामाराटयत्तारं सूनान्यस्तामजामिव ।। ५७ ।। या भार इवोढस्त्वमुदरेणोदरंभरिः । मातरं हन्यमानां तां पश्येत्यूचे पुनः सुरः ॥ ५८ ॥ अथैवं चिन्तयामास चेतसा चुलनीपिता । अहो दुरात्मा कोऽप्येष परमाधार्मिकोपमः ।। ५९ ।। पुत्रत्रयं मे पुरतो जघान च चखाद च । क्रव्यादिव ममाम्बामप्यधुना हन्तुमुद्यतः ॥ ६० ॥ यावन्न हन्त्यमूं तावद्रक्षामीति चचाल सः । कुर्वाणेन महाशब्दमुत्पेते च सुरेण खे ॥ ६१ ॥ तं च कोलाहलं श्रुत्वा भद्रा द्रुतमुपेत्य तम् । किमेतदिति चापृच्छत् सोऽशंसतदशेषतः ॥ ६२ ॥ ततोऽभाषिष्ट भद्रैवं मिथ्यादृक् कोऽप्ययं सुरः । पोषधव्रतविघ्नं ते चक्रे कृत्रिमभीषणैः ॥ ६३ ॥ पोषधव्रतभङ्गस्य कुरुष्वालोचनां ततः । पापाय व्रतभङ्गस्य स्यादनालोचनं यतः ॥ ६४ ॥ तथैव प्रतिपेदेऽथ तद्वाचं चुलनीपिता । चकारालोचनां तस्य व्रतभङ्गस्य शुद्धधीः ॥ ६५ ॥ अथैकादश भेजेऽसौ श्रावकप्रतिमाः क्रमात् । सोपानानीव स स्वर्गसौधारोहण कर्मणे ॥ ६६ ॥ १ ०मुत्य - मु. ॥ २ ० चनं- मु. ॥
dediodeo
तृतीय :
प्रकाशः
लोकः ८६
।। ४९४ ।।
5
पोषधव्रते
चुलनीपितुः
कथानकम्
10
Page #184
--------------------------------------------------------------------------
________________
॥४९५॥
निस्त्रिंशधारानिशितं स एवं श्रावकवतम् । सुचिरं पालयामास भगवद्वचनोचितम् ॥६७॥ ततः संलेखनापूर्व प्रपद्यानशनं सुधीः। मृत्वा सौधर्म उत्पेदे विमाने सोऽरुणप्रभे॥६८॥
दुष्पालमेवं चुलनीपिता यथा, तत् पालयामास स पोषधव्रतम् । ये पालयन्त्येव तथा परेऽप्यदो, दृढव्रतास्ते खलु मुक्तिगामिनः ॥ ६९॥
- [इति चुलनीपितुः कथानकम् ]' ॥ ८६ ॥ इदानीं चतुर्थ शिक्षाव्रतमाह
दानं चतुर्विधाहार-पात्रा-ऽऽच्छादन-सद्मनाम् ।
अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ॥ ८७ ॥ अतिथिभ्यस्तिथि-पर्वाद्युत्सवरहितेभ्यो भिक्षार्थ भोजनकाले उपस्थितेभ्यः साधुभ्यो दानं विश्राणनं चतुर्विधस्याशनपान-खाद्य-स्वाधरूपस्याहारस्य, पात्रस्यालान्वादेः, आच्छादनस्य वस्त्रस्य कम्बलस्य वा, सबनो वसतेः, उपलक्षणात है। पीठ-फलक-शय्यासंस्तारकादीनामपि । अनेन हिरण्यादिदाननिषेधः, तेषां यतेरनधिकारात् । तदेतदतिथिसंविभागव्रतमुच्यते । अतिथेः सङ्गतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागः, तद्रूपं व्रतमतिथिसंविभागवतम् ।
[ ] एतदन्तर्गतः पाठो मु. विना नास्ति ॥ २ इत आरभ्य तुलना-पञ्चाशकवृत्तिः पृ० २७, धर्मसंग्रहवृत्तिः मा०९४-९५।
॥४९५॥
Jain Education
Enational
Page #185
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाशः श्लोकः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
आहारादीनां च न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां च देश-काल-श्रद्धा-सत्कारपूर्वकमात्मानुग्रहबुद्धया यतिभ्यो दानमतिथिसंविभागः। यदूचुः
__ "नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देश-काल-सद्धा-सकार-कमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो।" [आव० प्रत्या०]। ___अनूदितं चैतत्-" प्रायः शुबैत्रिविधविधिना प्रासुकैरेषणीयैः, कल्प्यमायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः ।
काले प्राप्तान सदनमसमश्रद्धया साधुवर्गान् , धन्याः केचित् परमवहिता हन्त ! संमानयन्ति ॥१॥ १“अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुयं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं ।" इति आवश्यकसूत्रे प्रतिक्रमणाध्ययने । अस्य हारिभद्री व्याख्या-' इह भोजनार्थ भोजनकालोपस्थायी अतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिवतिनः मुख्यः साधुरेवातिथिः, तस्य संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत् , न्यायागतानामिति न्यायः द्विज-क्षत्रिय-विट-शूद्राणां स्ववृत्त्यनुष्ठानम् , स्वस्ववृत्तिश्च प्रसिद्धव प्रायो लोकहेा, तेन तादृशेन न्यायेनागतानां प्राप्तानाम् , अनेनान्यायागतानां प्रतिषेधमाह । कल्पनीयानामुद्गमादिदोषपरिवर्जितानाम्, अनेनाऽकल्पनीयानां निषेधमाह । अन्नपानादीनां द्रव्याणाम् , आदिग्रहणाद वस्त्र-पात्रौषध. -मेषजादिपरिग्रहः, अनेन हिरण्यादिव्यवच्छेदमाह। देश-काल-श्रद्धा-सत्कार-क्रमयुक्तम् , तत्र नानाबीहि-कोद्रव-कङ्ग-गोधूमादि. निष्पत्तिभाग् देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धश्चित्तपरिणामः श्रद्धा, अभ्युत्थाना-ऽऽसनदान-वन्दना-ऽनुब्रजनादिः सत्कारः, कापाकस्य पेयादिपरिपाट्या प्रदान क्रमः, एभिर्देशादिभिर्युक्तं समन्वितम् , अनेनापि विपक्षव्यवच्छेदमाह । परया प्रधानया भक्त्येति,
अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह । आत्मानुग्रहबुद्धया, न पुनर्यत्यनुग्रहबुद्धयेति, तथाहि-आत्मपरानुग्रहपरा एव यतयः। संयता मूलगुणोत्तरगुणसम्पन्नाः साधवः तेभ्यो दानमिति सूत्रार्थः ।"-पृ. ८३७ ॥ २ ०मुपहते-सं. विना ॥ ३ सन्मान०-शां.॥ धर्मसंग्रहवृत्तौ च पृ०९५ ॥
For Private & Personal use only
अतिथिसंविभागव्रतस्वरूपम्
Jain Education in
Iww.jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________
॥४९७॥
5
अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बल-प्रोञ्छनम् । वसति-फलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः॥२॥" [ तथा"साहूण कप्पणिज्जं जं न वि दिन्नं कहिंचि किंचि तहिं । धीरा जंहुत्तकारी सुसावगा तं न भुंजंति ॥१॥ वसही-सयणा-ऽऽसण-भत्त-पाण-भेसज्ज-वत्थ-पाआई। जइ वि न पज्जत्तधणो थोवा वि हु थोवयं देइ ॥२॥"
[ उपदेशमाला गा० २३९-२४०] के वाचकमुख्यस्त्वाह"किश्चिच्छुद्धं कल्प्यमकलप्यं स्यात् स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं या भेषजाय वा ॥१॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात् कल्पते कल्प्यम् ॥२॥" ।
[प्रशमरति०१४६-१४७] ननु यथा शास्त्रे आहारदातारः श्रूयन्ते न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते, तन्न वस्त्रादिदानं । युक्तम् । नैवम् । भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा
१ साधूनां कल्पनीयं यद् नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् । धीरा यथोक्तकारिणः सुश्रावकाः तद् न भुञ्जते ॥ वसति-शयना-ऽऽसन-भक्त-पान-भैषज्य-वस्त्र-पात्रादि । यद्यपि न पर्याप्तधनः स्तोकादपि स्तोकं ददाति ॥ २०त्तगारी-खं. सं.॥ ३०पत्ताई-मु.। ०पत्ताई-इति उपदेशमालायाम् ॥ ४ थोवाउ वि थोवयं-खं. सं.। थोवाओ वि थोवयं-मु.॥ ५भैष०-शां.॥का ६ वस्त्रादेदानस्य-खं.॥
॥४९७ ।
1992
Jain Education Internatio
library.org
Page #187
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाश श्लोकः ८७ ॥ ४९८॥ 5
॥४९८॥
__"समणे निग्गंथे फासुअएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणं पीढ-फलग-सेन्जासंथारएणं पडिलाभेमाणे विहरइ ।" [ भगवती० ] इत्याहारवत संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः । संयमोपकारित्वं च वस्त्रस्य तावत तृणग्रहणा-ऽनलसेवानिवारणार्थत्वेन, धर्म-शुक्लध्यानसाधनार्थत्वेन, ग्लानपीडापरिहारार्थत्वेन, मृतकपरिष्ठापनार्थत्वेन च, यदाहुः
" तेणगहणा-ऽनलसेवानिवारणा धम्म-सुक्कझाणहा । दिदं कप्पग्गहणं गिलाण-मरणट्ठया चेव ॥१॥" [ओघनि० ७०६] याचकोऽप्याह
" शीत-वाता-ऽऽतपैर्दशैर्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥ १॥"[ इत्यादि। पात्रस्याप्युपयोगः-अशुद्धस्यानादेहणे तत्परिष्ठापनम्, संसक्तान्नस्याविराधना, प्रमादात् पूतरकसहितस्य
तण्डुलोदकादेग्रहणे सति तत्परिष्ठापनासुखं च । एवमादयोऽन्येऽपि पात्रग्रहणे गुणाः । यदाहुः* १समणे अनिग्गंथे-शां. खं. ॥ श्रमणान् निग्रन्थान् प्रासुकैपणीयेन अशन-पान-खादिम-स्वादिमेन वस्त्र-पतद्ग्रह
कम्बल-पादनोञ्छनेन-पीठ-फलक-शय्या-संस्तारकेन प्रतिलम्भयन् विहरति। "तुंगियाए नयरीए बहवे समणावासया परिवसंति.......समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंवलपायपुंछणेणं पीढफलगसेज्जा
संथारएणं ओसह सज्जेण य पडिलामेमाणा अहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति" इति भगवतीसूत्रे | हम द्वितीये शतके पश्चम उद्देशके सू०१०७॥ २ फासुएसणिज्जेणं-सं०। फासुएणं एसणिज्जेणं-मु.॥ ३ तृणग्रहणानलसेवानिवारणाय
धर्मशुक्लध्यानार्थम् । दृष्टं कल्पग्रहणं ग्लान-मरणार्थ चैव ॥ ४ ०ग्रहणेन तत्परिक-मु.॥ ५ राधनात्-मु.॥ ६ तंदुलो०-खं. सं.॥
अतिथिसंविभाग व्रतस्वरूपम
10
Jain Education Interna
For Private & Personal use only
Mjainelibrary.org
Page #188
--------------------------------------------------------------------------
________________
॥४९९॥
5
"छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पण्णत्तं । जे अ गुणा संभोए हवंति ते पायगहणे वि ॥१॥ अतरंत-चाल-चूड़ा सेहा-ऽऽएसा गुरू असहवग्गो । साहारणोग्गहाऽलद्धिकारणा पायगहणं तु ॥२॥"
__ [ओघनि० ६९१-६९२] ननु तीर्थकराणां वस्त्रपात्रपरिभोगो न श्रूयते, तीर्थकरचरितानुकारश्च तच्छिष्याणां युक्तः । वदन्ति हि
"जारिसयं गुरुलिंगं सीसेण वि तारिसेण हैवियव्यं ।" [ ] इति । __ मैवं वोचः। अच्छिद्रपाणयस्तीर्थकराः, अपि चन्द्रादित्यौ यावच्छिखा गच्छति न तु पानीयबिन्दुरप्यधः पतति'
चतुर्विधज्ञानबलाच ते संसक्तासंसक्तमन्नं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते, इति नैपां पात्रधारणे गुणः । वस्त्र कात दीक्षाकाले तीर्थकरा अपि गृहणन्ति । यदाहः
"सव्वे वि एगदसेण निग्गया जिणवरा चउव्वीसं ।
न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे वा ॥१॥" [आवश्यकनि० २२७ ] १ षट्कायरक्षणार्थ पात्रग्रहणं जिनैः प्राप्तम्। ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥ अतरद-बाल-वृद्धाः शैक्षका|ऽऽदेशाः गुरुः असहवर्गः । साधारणावग्रहाद् अलब्धिकारणात् पात्रग्रहणं तु ॥२ यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम्। न हि भवति बुद्धशिष्यः श्वेतपटो नग्नश्रमणो वा ॥ ३ "ण हि होई बुद्धसीसो सेयवडोणग्गसमणो वा।” इति उत्तरार्धम् ॥
४ सर्वेऽपि एकदृष्येण निर्गता जिनवराश्चतुर्विशतिः। न च नाम अन्यलिङ्गेन च गृहिलिङ्गे कुलिङ्गे वा ॥
Jain Education Interna
For Private & Personal use only
jainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
परमार्थं च
तृतीयः " से बेमि-जे अईया जे अणागया जे अ वट्टमाणा ते सव्वे सोवही धम्मो देसियव्वो त्ति कट्ट एगं देवदूसमादाय है
प्रकाशः निक्खमिंसु निक्खमंति निक्खमिस्संति वा ।” [ ]
श्लोकः ८७
| ॥ ५००॥ प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान्न वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम । गुरुलिङ्गानुवर्त्तनं च तच्छिष्याणां यदुक्तं तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च, तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैला- 5 सभ्यङ्गोऽङ्गारशकटीसेवनं तृणपटीपरिधान कमण्डलुधारणं बहुसाधुमध्ये निवास छद्मस्थानां धर्मदेशनायाः करणं शिष्यशिष्या
अतिथिदीक्षादिकं सर्वमविधेयं स्यात् , तच्च कुर्वन्ति ।
संविभाग___कम्बलस्य च वर्षासु बहिर्निगतानां तात्कालिकवृष्टावप्कायरक्षणमुपयोगः, बाल-वृद्ध-ग्लाननिमित्तं वर्षत्यपि जलधरे ।
व्रतस्वरूपम भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधापकायविराधना, उच्चार-प्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना। छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष इति चेत् , न, " छत्तस्स य ।। धारणढाए " [ दशवै० ३।४ ] इत्यागमेन छत्रस्य प्रतिषिद्धत्वात् । रजोहरणं पुनः साक्षाजीवरक्षार्थ प्रतिलेखनाकारित्वा
१ सः [अहं] ब्रवीमि-येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिर्धमो देशितव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिषुः निष्कामन्ति निष्कमिष्यन्ति वा ।। २ अईआ-खं.॥ ३ सोवहिधम्मो-मु.॥ ४ निक्खिमिंसु-शां. खं.। निखिमंसु-सं॥ ५ निक्खमंति-शां. । निक्खिमिति-खं. । ६ निक्खिमिस्संति-शां. खं. सं. ॥ ७ " तथा चागमः" इत्युल्लेखपुरस्सरं पाठोऽयं किञ्चिच्छब्दभेदेन आचाराङ्गसूत्रस्य नवमाध्ययने प्रथमोद्देशके द्वितीयगाथाया वृत्तौ शीलाङ्काचार्यैरपि उद्धृतः पृ० ३०१ ॥
Jain Education Inter
!
Page #190
--------------------------------------------------------------------------
________________
॥ ५०१॥
दुपयोगीति कस्तत्र विवादं कुर्यात् ? । मुखवस्त्रमपि सम्पातिमजीवरक्षणादुष्णमुखवातविराध्यमानबाह्यवायुकायजीवरक्षणान्मुखे । धूलिप्रवेशरक्षणाच्चोपयोगि। पीठ-फलकयोर्वर्षासु पनक-कुन्थ्वादिसंसक्तायां भुवि भूशयनस्य प्रतिषिद्धत्वाच्छयनासनादावुपयोगः । शय्या-संस्तारकयोश्च शीतोष्णकालयोः शयनादावुपयोगः । वसतिश्च निवासार्थ यतीनामत्यन्तोपकारिणी। यदाह--
"जो देइ उवस्सयं मुणिवराण णेगगुणजोगधारीणं । तेणं दिण्णा वत्थ-ऽन्न-पाण-सयणा-ऽऽसणविकप्पा ॥१॥ ज तत्थ ठिआण भवे सव्वेसि तेण तेसिमुवओगो। रक्खपरिपालणा वि अ, तो दिण्णा एव ते सव्वे ॥२॥
सीया-ऽऽयव-चोराणं दंसाणं तह य वाल-मसगाणं । रक्खंतो मुणिवसमे सुरलोगसुहं समञ्जिणइ ॥३॥" [ एवं यदन्यदप्यौधिकमोपग्रहिकं वा धर्मोपकरणं तत् साधूनां धारयतां न दोषः, तद्दातृणां तु सुतरां गुण एव ।
उपकरणमानं तु--
" जिणा वारसरूवा उ, थेरा चोद्दसरूविणो । अज्जाणं पण्णवीसं तु, अओ उड्ढं उपग्गहो ॥१॥" [ओघनि० ६७१] इत्याद्यागमादवगन्तव्यम् , इह तु ग्रन्थगौरवभयान प्रतन्यते ।
जोअदेइ-खं.। यो ददात्युपाश्रयं मुनिवरेभ्योऽनेकगुणयोगधारिभ्यः । तेन दत्ता वस्त्रा-ऽन्न-पान-शयना-ऽऽसनविकल्पाः॥ | यत् तत्र स्थितानां भवेत् सर्वेषां तेन तेषामुपयोगः। रक्षा परिपालनाऽपि च ततो दत्ता एव ते सर्वे ।। शीता-ऽऽतप-चौरेभ्यो
दशेभ्यो तथा च व्याल-मशकेभ्यः । रक्षन् मुनिवृषभान सुरलोकसुखं समर्जयति ॥ २ जिना द्वादशरूपाः, स्थविराः चतुर्दशरूपाः। सआर्याणां पञ्चविंशतिः, अत ऊर्ध्वमुपग्रहः ॥ ३ ०रूवाई-ओघ०। जिनानां “जिनकल्पिकानां द्वादश रूपाणि......स्थविराणां
चतुर्दश रूपाणि......, आर्याणां भिक्षुणीनां पञ्चविंशत्यवयव ओघतः......., अत ऊर्ध्वमुपग्रहः प्रमाणात् सर्वेषामेव य उपधिर्भवति स उपग्रहो वेदितव्यः” इति ओधनियुक्तिवृत्ती॥ .
“पत्तं १ पत्ताबंधो २ पायट्रवणं च ३ पायकेसरिया ४। पडलाई ५ रयत्ताणं ६ गुच्छओ ७ पायनिज्जोगो॥ ६६८॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होई मुहपत्ती १२ । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ ६६९॥ एए चेव
For Private & Personal use only
॥५०१॥
Jain Education Inter
Srijainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
वृत्ति
तृतीयः प्रकाशः श्लोकः ८७ | ॥ ५०२॥ अतिथिसंविभागव्रतस्वरूपम्
स्वोपक्ष
इह वृद्धोक्ता सामाचारी-श्रावकेण पोषधं पारयता नियमात साधुभ्यो दत्त्वा भोक्तव्यम् । कथम् ? यदा में
भवति तदा आत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून निमन्त्रयते भिक्षां गृहीतेति ।। विभूषितं १ तुलना-पञ्चाशकवृ० पृ०२७। श्रावकप्रज्ञप्तिवृत्तिः हरिभद्रसूरिविरचिता] [गाथा ३२६] । धर्मसंग्रहवृत्तिः पृ० ९५ ॥ योगशास्त्रम् | "एत्थ सामाचारी-सावगेण पोसधं पारेतेण णियमा साधूणमदातुं ण पारेयब्वं, अन्नदा पुण अनियमो-दातुं वा पारेति, पारितो
वा देइ त्ति । तम्हा पुव्वं साधूणं दातुं पच्छा पारेतब्वं, कधं?, जाधे देशकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडि लस्सयं गंतुं णिमंतेति-भिक्खं गेहध त्ति । साधूण का पडिवत्ती?, ताघे अण्णो पडलं अण्णो मुहणतयं अण्णो भाणं पडिलेहेति, हेमा अंतराइयदोसा ठविंतगदोसा य भविस्संति । सो जति पढमाए पोरुसीए णिमंतेति, अस्थि णमोकारसहिताइतो तो गेज्झति,
अधव णत्थि ण गेज्झति, तं वहितव्वयं होति, जति घणं लगेजा ताधे गेज्झति, संचिक्खाविज्ञति, जो वा उग्घाडाए पोरिसीए पारेति पारणइत्तो अण्णो वा तस्स दिजति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वञ्चति, एगो ण वट्टति |पेसितुं, साधू पुरओ, सावगो मग्गतो। घरं णेऊण आसणेण उवणिमंतिजति, जति णिविटुगा तो लट्टयं, अध ण णिवेसंति
तधा वि विणयो पउत्तो, ताधे भत्तं पाणं सयं चेव देति, भाणं धरेति भन्जा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधू वि |सावसेसं दवं गेण्हति, पच्छाकम्मपरिहरणट्टा, दातूण वंदित्तुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण ण दिण्णं तं सावगेण ण भोतव्वं, जति पुण साधू णत्थि ताधे देसकालवेलाए दिसालोगो कातव्वो, विसुद्धभावेण चिंतियवं-जति साधुणो होता तो णित्थारितो होतो त्ति विभासा।" इति हरिभद्रसूरिविरचितायाम् आवश्यकसूत्रवृत्ती प्रत्याख्यानाध्ययने पृ० ८३७-८३८ । एतदेव आवश्यकचूर्णावपि क्वचित् किश्चिच्छब्दभेदेन वर्णितमस्ति पृ० ३०५-३०६॥ |दुवालस, मत्तग १३ अइरेग चोलपट्टो य १४। एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ॥ ६७० ॥.........पत्तं १ पत्ताबंधोर पायट्रवणं च ३ पायकेसरिया४। पडलाई ५ रयत्ताणं च ६ गोच्छओ७ पायनिज्जोगो ॥ ६७७॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होह मुहपत्ती १२। तत्तो य मत्तगो खलु ३३ चउदसमो कमढगो चेव १४ ॥ ६७५ ।। उग्गणंतग १५ पट्टो १६ अधोरुग १७ चलणिया य बोद्धव्वा १८। अभितर १९बाहिरियंसणियं २० तह कंचुगे चेव २१ ॥ ६७६ ॥ उक्कच्छिय २२ वेकच्छी २३ संघाडी चेव २४ खंधकरणी य २५ ॥ ओहोवहिम्मि एए अज्जाणं पन्नवीसं तु ॥ ६७७ ॥” इति ओघनिर्युक्तौ ॥
Jain Education Intem
K
w .jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते-तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्यवेक्षते, माऽन्तरायalदोपाः स्थापनादोपा वा भवन्निति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानी,
ततस्तद् गृह्यते । अथ नास्त्यसौ तदा न गृह्यते, यतस्तद्वोढव्यं भवति । यदि पुनर्घनं लगेत , तदा गृह्यते संस्थाप्यते च; यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते । पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न वर्तते । प्रेषयितुं, साधू पुरतः, श्रावकस्तु मार्गतो गच्छति । ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते; यदि निविशेते तदा भव्यम् ।
अथ न निविशेते तथापि विनयः प्रयुक्तो भवति । ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एव हैवाऽऽस्ते यावदीयते । साधू अपि पश्चात्कर्मपरिहरणार्थ सावशेषं गृह्णीतः। ततो वन्दित्वा विसर्जयति, अनुगच्छति च ।
कतिचित् पदानि, ततः स्वयं भुङ्क्ते ।
___ यदि पुनस्तत्र ग्रामादौ साधयो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयतियदि साधवोऽभविष्यन् तदा निस्तारितोऽहमभविष्यमिति । एष पोषधपारणके विधिः । अन्यदा तु दत्त्वा भुङ्क्ते, भुक्त्वा वा ददातीति ।
अत्रान्तरश्लोकाःअन्नादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां स्वर्णादीनां न तन्मतम् ॥१॥ १ पारणके दातव्यो वा तस्मै-ख. च.॥ २ अत्रान्तरे-खं.।
॥५०३।।
।
Jain Education Intem
SAw.jainelibrary.org
Page #193
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८७ ॥ ५०४॥
| 5
॥५०४॥
दत्तेन येन दीप्यन्ते क्रोध-लोभ-मरादयः। न तत् स्वर्ण चरित्रिभ्यो दद्याचारित्रनाशनम् ॥ २ ॥ यस्यां विदार्यमाणायां म्रियन्ते जन्तुराशयः । क्षितेस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥३॥ यद्यच्छस्त्रं महाहिंस्रं तत्तद्येन विधीयते । तदहिस्रमना लोहं कथं दद्याद्विचक्षणः ॥४॥ संमृच्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः । तेषां तिलानां को दानं मनागप्यनुमन्यते ॥५॥ दद्यादीप्रसूतां गां यो हि पुण्याय पर्वणि । म्रियमाणामिव हहा ! वर्ण्यते सोऽपि धार्मिकः ॥६॥ यस्या अपाने तीर्थानि मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥७॥ प्रत्यहं दुह्यमानायां यस्यां वत्सः प्रपीड्यते । खुरादिभिर्जन्तुघ्नीं तां दद्याद गां श्रेयसे कथम् ? ॥ ८ ॥ स्वर्णमयी रूप्यमयी तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तदातुः किं फलं भवेत् ? ॥९॥ कामगर्द्धकरी बन्धुस्नेहद्रुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्वारकुञ्चिका ॥ १० ।। मोक्षद्वारागला धर्मधनचौरी विपत्करी । या कन्या दीयते साऽपि श्रेयसे कोऽयमागमः ? ॥११॥ विवाहसमये मूढैधर्मबुद्धथा विधीयते । यत्तु यौतकदानं तत् स्याद् भस्मनि हुतोपमम् ॥ १२ ॥ यत् संक्रान्ती व्यतीपाते वैधृते पर्वणोरपि । दानं प्रवर्तितं लुब्धैर्मुग्धसंमोहनं हि तत् ॥ १३ ॥
मृतस्य तृप्त्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुसलं सलिलैः पल्लवेच्छया ॥ १४ ॥ १ " यौतकं युतयोर्देयम्..युतयोर्वधूवरयोरिद यौतकम् ” इणि सवृत्तिकेऽभिधानचिन्तामणौ श्लो० ५२० ॥
अतिथिसंविभागवतस्वरूपम्
Jain Education Interne
amlaw.jainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
॥ ५०५॥
विप्रेभ्यो भोजने दत्ते प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुष्टः किं न भवेदिह १ ॥ १५ ॥ अपत्यदत्तं चेदानं पितॄणां पापमुक्तये । पुत्रेण तप्ते तपसि तदा मुक्तिं पिताऽऽप्नुयात् ॥ १६ ॥ गङ्गा-गयादौ दानेन तरन्ति पितरो यदि । तंत्रोक्ष्यन्तां प्ररोहाय गृहे दग्धा द्रमास्तदा ॥ १७ ॥ गतानुगतिकैः क्लुप्तं न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि, पुण्याभावे मुधैव तत् ॥ १८ ॥ न कोऽपि शक्यते त्रातुं पूणे काले सुरैरपि । दत्तोपयाचितैस्तेषां विम्बैस्त्राणं महाद्भतम् ॥ १९ ॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयन् । दाताऽत्मानं च पात्रं च पातयेन्नरकावटे ॥ २० ॥ ददद्धर्मधिया दाता न तथाऽधेन लिप्यते । जानन्नपि यथा दोपं ग्रहीता मांसलोलुपः ॥२१॥ अपात्रपाणिनो हत्वा[5]पात्रं पुष्णन्ति ये पुनः । अनेकभेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥ २२ ॥ न स्वर्णादीनि दानानि देयानीत्यर्हतां मतम् । अन्नादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता ।। २३ ॥ ज्ञान-दर्शन-चारित्ररूपरत्नत्रयान्विताः। समितीः पञ्च विभ्राणा गुप्तित्रितयशालिनः ॥ २४॥ महाव्रतमहाभारधरणकधुरन्धराः । परीषहोपसगारिचमूजयमहाभटाः ॥२५॥ निर्ममत्वाः शरीरेऽपि किमुतान्येषु वस्तुषु ?। धर्मोपकरणं मुक्त्वा परित्यक्तपरिग्रहाः ॥२६॥ द्विचत्वारिंशता दोषैरदुष्टं भैक्षमात्रकम् । आददाना वपुर्धर्मयात्रामात्रप्रवृत्तये ॥ २७ ॥
नवगुप्तिसनाथेन ब्रह्मचर्येण भूषिताः । दन्तशोधनमात्रेऽपि परस्वे विगतस्पृहाः ॥ २८ ॥ १ पुत्रेणा०-खं ॥ २ तत्रोप्यन्तां क ख च ॥ ३ वह्निदग्धा-का॥
WHICHRISTSHENETBHEHECHEHEICHEHREVERESISTRISHSHAR
॥५०५॥
Jain Education in
For Private & Personal use only
|
Page #195
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
श्लोकाः
|| ५०६॥
पथ
माना-अपमानयोर्लाभा-ऽलाभयोः सुख-दुःखयोः । प्रशंसा-निन्दयोहर्ष-शोकयोस्तुल्यवृत्तयः ॥ २९ ॥ कृत-कारिता-ऽनुमतिप्रभेदारम्भवर्जिताः । मोक्षकतानमनसो यतयः पात्रमुत्तमम् ॥ ३० ॥ सम्यग्दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ३१ ॥ सम्यक्त्वमात्रसंतुष्टा व्रत-शीलेषु निःसहाः । तीर्थप्रभावनोद्युक्ता जघन्यं पात्रप्लुच्यते ॥ ३२ ।। कुशास्त्रश्रवणोत्पन्नवैराग्या निष्परिग्रहाः । ब्रह्मचर्यरताः स्तेय-मृषा-हिंसापराङ्मुखाः ॥ ३३॥ घोरव्रता मौनजुषः कन्द-मूल-फलाशिनः । शिलोञ्छवृत्तयः पत्रभोजिनो भैक्षजीविनः ॥ ३४ ॥ कषायवत्रा निर्वस्त्राः शिखा-मौण्ड्य-जटाधराः । एकदण्डास्त्रिदण्डा वा गहा-ऽरण्यनिवासिनः ॥ ३५ ॥ पश्चाग्निसाधका ग्रीष्मे गलन्तीधारिणो हिमे । भस्माङ्गरागाः खट्वाङ्ग-कपाला-ऽस्थिविभूषणाः ॥ ३६ ॥ स्वबुद्धया धर्मवन्तोऽपि मिथ्यादर्शनदूषिताः । जिनधर्मद्विषो मूढाः कुपात्रं स्युः कुंतीर्थिनः ॥ ३७॥ प्राणिप्राणापहरणा मृषावादपरायणाः । परस्वहरणोयुक्ताः प्रकाम कामगर्दभाः ॥ ३८ ॥ परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः कोपनाः कलहप्रियाः ।। ३९॥ कुशास्त्रमात्रपाठेन सदा पण्डितमानिनः । तत्त्वतो नास्तिकप्राया अपात्रमिति शंसिताः ॥ ४०॥ इत्यपात्र कुपात्रं च परिहत्य विवेकिनः । पात्रदाने प्रवर्तन्ते सुधियो मोक्षकाविणः ।। ४१ ॥ दानं स्यात् सफलं पात्रे कुंपात्रा-ऽपात्रयोरपि । पात्रे धर्माय तच स्यादधर्माय तदन्ययोः ॥ ४२ ॥ १ निःस्पृहाः-ग ण ॥ २ ग्यान्निष्प-सं. मु.॥ ३ कुतीर्थिकाः-ख च ।। ४ न त्वपात्रकुपात्रयोः-जण ॥
अतिथिसंविभागव्रतस्वरूपम्
Jain Education Internal
|
Page #196
--------------------------------------------------------------------------
________________
॥ ५०७॥
BHEENCHCHEIGHERCTCHEEEEEEECHEHRECHARGENE
पयःपानं पन्नगानां यथा विषविवृद्धये । कुपात्रा-ऽपात्रयोर्दानं तद्वद् भवविवृद्धये ॥४३॥ स्वादु क्षीरं यथा क्षिप्तं कट्वलावुनि दुष्यति । दानं दत्तं शुद्धमपि कुपात्रा-ऽपात्रयोस्तथा ॥४४॥ दत्ता कुपात्रा-पात्राभ्यां सर्वोयपि फलाय न । पात्राय दत्तो ग्रासोऽपि श्रद्धया स्यान्महाफलः ॥ ४५ ॥ इयं मोक्षफले दाने पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः कुत्रापि न निषिध्यते ॥ ४६ ॥ शुद्धयशुद्विकृता भङ्गाश्चत्वारः पात्र-दानयोः। आद्यः शुद्धो द्वितीयस्तु पाक्षिकोऽन्यौ तु निष्फलौ ॥ ४७ ॥ दानेन भोगानामोतीत्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत् फलम् ? ॥ ४८॥ पात्रदाने फलं मुख्यं मोक्षः संस्यं कृपेरिव । पलालमिव भोगस्तु फलं स्यादानुषङ्गिकम् ॥ ४९ ॥ जिनानां दानदातारः प्रथमे मोक्षगामिनः । धनादयो दानधर्माद बोधिवीजमुपार्जयन् ॥ ५० ॥ जिनानां पारणे भिक्षादातृणां मन्दिराजिरे । सुगन्ध्युदक-पुष्पस्रग्-रत्नवृष्टिं व्यधुः सुराः ॥ ५१ ॥ इत्यतिथिसंविभागवतमेतदुदीरितं प्रपञ्चेन । देयादेये पात्रापात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ ५२ ॥ ८७ ॥
यद्यपि विवेकिनः श्रद्धावतः सत्पात्रदाने साक्षात् पारम्पर्येण वा मोक्षः फलं, तथापि मुग्धजनानुग्रहार्थ पात्रदानस्य प्रासङ्गिकं फलमाह
१ भुजङ्गानां-मु.॥ २ तथा भ०-शां.। तद्वत् भवति पाप्मने-क ॥ ३-गण॥ द्वितीयो वैकल्पिकोऽन्यौ-मु.॥ कि शस्य-शां. ॥ ५ प्रथमा-खं.॥ ६-क ग म ड ण ॥ हर्षोत्कर्षपराः सद्यः पुष्पवृष्टिं-मु.॥
REHEIRETRIEVEMEHRARRRRRRRRRCHCHCHCHE
॥५.७॥
Jain Education Inte
For Private & Personal use only
2
ww.jainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः श्लोकः ८८
॥ ५०८॥
पश्य सङ्गमको नाम सम्पदं वत्सपालकः । स्वोपशवृत्ति
चमत्कारकरी प्राप मुनिदानप्रभावतः ॥ ८८ ॥ विभूषितं
पश्येत्यनेन मुग्धबुद्धिमभिमुखयति। सङ्गमको नामेति सङ्गमकाभिधानः, वत्सपालो वत्सपालनजीविकः, चमत्कारकरी योगशास्त्रम्
सम्पदं प्राप, कुतः ? मुनिदानप्रभावतः । अत्र सङ्गमकस्य पारम्पर्येण मोक्षोऽपि फलमस्ति तथापि प्रासङ्गिकफलाभिधानरभसेन ॥५०८॥
स नोक्तः। सङ्गमकचरितं च सम्प्रदायगम्यम् । स चायम
मगधेष्वस्ति निःसीमरत्नप्राग्भारभासुरम् । पुरं समुद्रवद् राजगृहं कुलगृहं श्रियः ॥ १॥ राजा पुरं तदपरैरनुल्लचितशासनः । शशास श्रेणिकः पाकशासनः स्वःपुरीमिव ॥२॥ शालिग्रामेऽथ धन्येति काचिद्दुच्छन्नवंशिका । बालं सङ्गमकं नाम समादाय समाययौ ॥ ३ ॥ वसंस्तत्र स पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोरवालानां मृदजीविका ॥४॥ अथापरेाः संजाते तत्र कस्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद् भुज्यमानं गृहे गृहे ॥ ५॥ गत्वा स्वगेहे जननीं ययाचे सोपि पायसम् । साऽप्युवाच दरिद्राऽस्मि मद्गेहे पायसं कुतः १ ॥६॥ बालेन तेनाज्ञतया याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा ॥ ७ ॥
१०जीवकः-मु.॥ २०दुच्छिन्न०-मु. त्रिषष्टि०१०।१०।५७ ॥ ३ इत आरभ्य १२५ श्लोकपर्यन्तं प्रायः समानाः श्लोकाः कत्रिषष्टिशलाकापुरुषचरिते १०१००५९-२८०॥ ४ तारं तारं-ख. ग च ड॥
अतिथिसंविभागवते सङ्गमकस्य [शालिभद्रस्य ] कथा
10
Jain Education inte
vww.jainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
॥ ५०९॥
तस्या रुदितदुःखेनानुविद्धहृदया इव । आगत्य प्रतिवेशिन्यः पप्रच्छुर्दुःखकारणम् ॥ ८ ॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥९॥ खण्डाज्यपायसैभृत्वा स्थालं बालस्य तस्य सा । आर्पयत् प्रययौ चान्तर्गृहं कार्येण केनचित् ॥ १० ॥ अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वत्तारणायास्य नौरिव ॥ ११ ॥ सोऽचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जङ्गमः कल्पशाखीव कामधेनुरिवापशुः ॥ १२ ॥ साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेदृक्पात्रसङ्गमः ॥ १३ ॥ भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥ १४ ॥ इत्यसौ स्थालमुत्पाट्य पायसं साधवे ददौ । जग्राहानुग्रहायास्य महाकारुणिको मुनिः ॥१५॥ ययौ च स मुनिर्गेहान्मध्याद् धन्याऽपि निर्ययौ । मन्ये भुक्तमनेनेति ददौ सा पायसं पुनः ॥ १६ ॥ तत्पायसमतृप्तः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णन यामिन्यां स्मरन साधुं व्यपद्यत ॥ १७ ॥ तेन दानप्रभावेण सोऽथ राजगृहे पुरे। गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत ॥१८॥ शालिक्षेत्र सुनिष्पन्नं स्वप्नेऽपश्यच्च सा ततः। भतुः शशंस सोऽप्यस्याः सूनुः स्यादित्यचीकथत ॥ १९ ॥ चेद्दानधर्मकर्माणि करोमीति बभार सा। दोहदं तं तु गोभद्रः पूरयामास भद्रधीः ॥२०॥ पूणे काले ततो भद्रा द्युतियोतितदिग्मुखम् । अस्त तनयं रत्नं विदूरगिरिभूरिव ॥ २१ ॥ १ प्रतिवेशन्यः-सं.॥ प्रतिवेश्मिन्यः-मुः। त्रिषष्टिः ११०६३ ॥ प्रातिवेश्मिन्यः क ख च ॥
BHEHETRIGHCHCHEHCHCHCHEIGHCHEHORICHETRICHEHEIGHBHEN
Jain Education Inter
Jw.jainelibrary.org
Page #199
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ५१० ॥
Jain Education Interna
दृष्टवनानुसारेण सनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधां शुभाम् ॥ २२ ॥
भः पञ्चभिः पाल्यमानः स ववृधे क्रमात् । किञ्चिदूनाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥ २३ ॥ संप्राप्तयौवनश्चासौ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥ २४ ॥ तत्पुरश्रेष्ठोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ॥ २५ ॥ अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् ॥ २६ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव ॥ २७ ॥ विवेदानन्दमग्नोऽयं न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्रीं पितरौ स्वयम् ॥ २८ ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । कृत्वा चानशनं मृत्वा देवलोकं जगाम ॥ २९ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्यावर्जितः सोऽभूत् पुत्रवात्सल्यतत्परः ।। ३० ।। दिव्यानि वस्त्रनेपथ्यादीन्यस्य प्रतिवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ॥ ३१ ॥ चितं कार्यं भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुङ्क्त केवलम् ॥ ३२ ॥ - वणिग्भिः कैश्चिदन्येद्युगृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांच महार्घत्वेन नाग्रहीत् ॥ ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्घेण तान् भद्राऽप्यग्रहीद् रत्नकम्बलान् ॥ ३४ ॥
३३ ॥
१ पाल्यमानः स धात्रीभिः पञ्चभिर्ववृधे क्रमात् शां. खं. ॥ २स प्राप्त० - शां. खं. ॥ ३ स - शां. । सः क ॥
adeeeeeeeeaaaaaaaaaaaaaaaat
तृतीय :
प्रकाशः
श्लोकः ८८
।। ५१० ॥
5
अतिथिसंवि
भागवते
सङ्गमकस्य शालि
भद्रस्य ]
कथा
10
wjainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेल्लणादेव्या तदा च श्रेणिको नृपः ।। ३५ ॥ राज्ञाऽपि मूल्यपूर्व ते कम्बलं वणिजोऽर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानित्यचीकथन् ॥ ३६ ॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः । भद्रापार्श्वे मूल्यदानात् कम्बलादानहेतवे ॥ ३७ ।। याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापार्दप्रोञ्छनीकृतवत्यहम् ॥ ३८ ॥ कार्य निष्पद्यते किश्चिज्जीणैश्चेद्रत्नकम्बलैः । तद् गच्छाऽऽपृच्छय राजानमागच्छामून् गृहाण च ॥ ३९ ॥ आख्यद् गत्वा स तंद्राज्ञे राज्यूचे चेल्लणाऽप्यदः । पश्यास्माकं वणिजां च रीति-हेनोरिवान्तरम् ॥ ४०॥ तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥ ४१॥ बहिर्नहि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! तद् गृहागमनेन मे ॥ ४२ ॥ कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीक्ष्याथ साऽग्रे भूत्वा गृहं ययौ ।। ४३ ॥ विचित्रवस्त्र-माणिक्य-चित्रकत्वमयीं ततः । आराजहर्म्य स्वगृहादट्टशोभा व्यधत्त सा ॥ ४४ ॥ तयाऽहूतस्ततो राजा कृतां सद्यः सुरैरिव । विभावयन् हट्टशोभा शालिभद्रगृहं ययौ ॥ ४५ ॥ स्वर्णस्तम्भोपरि प्रेडदिन्द्रनीलाश्मतोरणम् । मौक्तिकस्वस्तिकश्रेणिदन्तुरद्वारभूतलम् ॥ ४६ ॥ दिव्यवस्वकृतोल्लोचं सुगन्धिद्रव्यधृपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ॥४७॥ १०मूल्येपि-खं.। मूल्येन-त्रिषष्टि० १०।१०।९० ॥ २ प्रोच्छनी०-वं. ॥ ३ तद् गत्वाऽऽपृ०-त्रिषष्टि० १११०-९४ ॥ तद् राशो-शां.
CHCHCHRITERNETRICHEHEREHEREETERRIERRESTERRHETERRENCHORT
Jain Education Inters
For Private & Personal use only
w.jainelibrary.org/
Page #201
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८८
॥५१२॥
॥५१२॥
तद्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुर्थ्यां तु सिंहासन उपाविशत् ॥ ४८॥ सप्तम्यां भुवि भेदैत्य शालिभद्रं ततोऽवदत् । इहायातः श्रेणिकोऽस्ति तं द्रष्टुं क्षणमेहि तत् ॥ ४९ ॥ अम्ब ! त्वमेव यं वेत्सि तमध कारय स्वयम् । किं मया तत्र कर्त्तव्यं स भद्रामित्यभाषत ॥ ५० ॥ ततो भद्राऽप्युवाचैनं क्रेतव्यं वस्तु न ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ ५१ ॥ तच्छृत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्य यन्ममाप्यपरः प्रभुः ॥ ५२ ॥ भोगिभोगैरिवभिर्मे भोगैरलमतः परम् । दीक्षा मञ्जु ग्रहीष्यामि श्रीवीरचरणान्तिके ॥ ५३ ॥ एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमद्विनयान्वितः ॥ ५४ ॥ सस्वजे श्रेणिकेनाथ स्वाङ्के सुत इवासितः । स्नेहाच्छिरसि चाघ्रातः क्षणाचाश्रूणि सोऽमुचत् ।। ५५ ॥ ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥ ५६ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्वाङ्गरागादीन् प्रतिवासरम् ॥ ५७ ॥ ततो राज्ञा विसृष्टोऽसौ ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ॥ ५८ ॥ भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत् सर्व श्रीमतां किं न सिध्यति ? ॥ ५९ ॥ सस्नौ स्नानीयतैलाम्बुचूर्णेस्तूर्णं ततो नृपः । अङ्गुलीयं तदङ्गुल्याः क्रीडावाप्यां पपात चे ॥ ६ ॥ १ भद्रेत्य-शां. । त्रिषष्टि० १००१०१०४॥ २ ०वाचैवं-ख च ॥ ३.वाणि -शां.॥ ४ तत्-क ।
HCHEHEHEENCHEHCHEHCHCHEICHEREHEIRECHCHCHEHEHEICHEHE
भतिथिसंधिभागव्रते सङ्गमकस्थ [शालि
भद्रस्य] कथा
Jain Education Inten
w.jainelibrary.org
Page #202
--------------------------------------------------------------------------
________________
॥५१३॥
BHINETRINITIHEROHIBICHETHEROHOCHHHHHHHHHI
यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशद्दासी वाप्यम्भोऽन्यत्र नाय्यताम् ॥ ६१ ॥ तथा कृते तया चित्रदिव्याभरणमध्यगम् । अङ्गाराभं खाङ्गुलीयं दृष्ट्वा राजा विसिष्मिये ॥ ६२ ॥ किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ ६३ ॥ सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शेति भूपतिः ॥ ६४ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः। चित्रालङ्कारवस्त्राद्यैरर्चितश्च गृहं ययौ ॥ ६५ ॥ शालिभद्रोऽपि संसारविमोक्षं यावदिच्छति । अभ्येत्य धर्मसहृदा विज्ञप्तस्तावदीदृशम ॥ ६६ । आगाच्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूतॊ धर्म इयोद्याने धर्मघोषाभिधो मुनिः ॥ ६७ ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंथोपाविशत् पुरः ॥ ६८ ॥ स सरिर्देशनां कुर्वन् नत्वा तेनेत्यपृच्छयत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ॥ ६९ ॥ भगवानप्युवाचेदं दीक्षां गृह्णन्ति ये जैनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥ ७० ॥ यद्येवं नाथ ! तद् गत्वा निजामापृच्छय मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥ ७१ ॥ न प्रमादो विधातव्य इत्युक्तः मूरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत ॥ ७२ ॥ धर्मः श्रीधर्मघोषस्य सूरेरद्य मुखाम्बुजात । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥ ७३ ॥ अकार्षीः साध्विदं वत्स ! पितुस्तस्यासि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥ ७४॥ १.हमिति-खं.॥ २ नराः-ख च ॥
HOMEHEYEHCHCHCHCHEIGHBHENRELEHEHENGEMEHEYEHDHDHDHOTO
॥५१३॥
Jain Education Interne 205
v.jainelibrary.org
Page #203
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषित योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८८
॥५१४॥
सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥ ७५ ॥ साऽप्यवादीदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किन्त्वत्र लोहचणकाश्चर्वणीया निरन्तरम् ॥ ७६ ॥ सुकुमारः प्रकृत्याऽपि दिव्यभोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ॥ ७७ ॥ शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे ॥ ७८ ॥ त्यज भोगान् क्रमान्मर्त्यमाल्यगन्धान सहस्व च । इत्यभ्यासाद् व्रतं वत्स ! गृह्णीया इत्युवाच सा ॥ ७९ ॥ शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भायोमेकां तूलिकां च मुञ्चति स्म दिने दिने ॥ ८॥ इतश्च तस्मिन् नगरे धन्यो नाम महाधनः । बभूव शालिभद्रस्य कनिष्ठभगिनीपतिः ॥ ८१ ॥ शालिभद्रस्वसा साश्रु स्नपयन्ती तु तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ।। ८२ ॥ व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भार्या च तूलिकां चाहं हेतुना तेन रोदिमि ॥ ८३ ॥ य एवं कुरुते फेरुरिव भीरुस्तपस्व्यसौ। हीनसत्त्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् ॥ ८४ ॥ सुकरं चेद्वतं नाथ ! क्रियते किं न हि त्वया । एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः ॥ ८५ ॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् ॥ ८६ ॥ ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षीः श्रियोऽस्मांश्च मनखिन् ! नित्यलालिताः ॥ ८७॥ अनित्यं स्त्री-धनाद्येतत् प्रोज्झ्य नित्यपदेच्छया। अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥ ८८ ॥ १ सास्नु-शां. खं, । साभुः-संख च, त्रिषष्टि०१०।१०११३७ ॥ धय-2॥ २ प्रोज्झन् सच॥
BHRTCHENERACHCHEHCHEHRIENCETRICHCHHORORSCIRCHCHCHINCIYE
अतिथिसंविभागवते सङ्गमकस्य
शालिभद्रस्य] का कथा
w.jainelibrary.org
Jain Education Interna
Page #204
--------------------------------------------------------------------------
________________
॥ ५१५ ॥
eleteleteksteISISISISIS
Jain Education Internat
त्वामनु प्रवजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ॥ ८९ ॥ इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृद्भिरा ॥ ९० ॥ दत्तदानः सदारोऽसावारुह्य शिबिकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ॥ ९१ ॥ सदारः सोऽग्रहीद् दीक्षां ततो भगवदन्तिके । तच्छ्रुत्वा शालिभद्रोऽपि जितंमन्यः प्रतत्वरे ॥ ९२ ॥ सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् ॥ ९३ ॥ ततः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः । विहरन्नन्यतोऽगच्छत् सयूथ इव हस्तिराद् ॥ ९४ ॥ धन्यश्च शालिभद्रश्च तावभूतां बहुश्रुतौ । महत्तत्पश्च तेपाते खड्गधारासहोदरम् ॥ ९५ ॥
पक्षाद् मासाद् द्विमासात् त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मुनी ॥ ९६ ॥ तपसा समजायेतां निर्मांस-रुधिराङ्गकौ । चर्मभस्त्रोपमौ शालिभद्र - धन्यौ महामुनी ॥ ९७ ॥ अन्येद्युः श्रीमहावीरस्वामिना सह तौ मुनी । आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥ ९८ ॥ ततः समवसरणस्थितं नन्तुं जगत्पतिम् । श्रद्धाऽतिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् ॥ ९९ ॥ मासपारणके शालिभद्र-धन्यावुभावपि । काले विहर्तुं मिक्षार्थं भगवन्तं प्रणेमतुः ॥ १०० ॥
१ द्विमासात् त्रिमासान्मास० - शां. । द्विमास्यास्त्रिमास्या मास० - मु. । " पात्रादिवर्जितादन्तोत्तरपदः समाहारे द्विगुः " | इति हैमे लिङ्गानुशासने । “ पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स द्विगुः समाहारे स्त्री पञ्चपूली । पात्रादिवर्जित इति किम् ? द्विपात्रं द्विमासं त्रिभुवनं चतुर्युगम्” इति तस्य अवचूरौ ॥
Doooooo
Beeeeee
10
॥ ५१५॥
jainelibrary.org
Page #205
--------------------------------------------------------------------------
________________
स्वोपवृत्तिविभूषितं पोगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८८
NCHCHHCHEMERCHOICICICIRICIENCYCHCHCHCRECICICIRMIRICHE
मातृपाश्र्वात् पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ ॥ १.१॥ गत्वा भद्रागृहद्वारि तावुभावपि तस्थतुः । तपःक्षामतया तौ च न केनाप्युपलक्षितौ ॥ १०२॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीदुत्सुका न तौ ॥ १०३ ॥ क्षणमेकमवस्थाय तत्र तो जग्मतुस्ततः। महर्षी नगरद्वारमतोल्या च निरीयतुः ॥१०४॥ तदाऽऽयान्ती पुरे तस्मिन्विक्रेतुं दधि-सर्पिषी। शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः॥ १०५॥ शालिभद्रं तु सा प्रेक्ष्य सञ्जातप्रेस्रवस्तनी । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि ॥ १०६॥ श्रीवीरयान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽवदत् स्वामिन् मातृतः पारणं कथम् ? ॥ १०७॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्रमहामुनेः । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ॥ १०८॥ कृत्वा पारणकं दध्नाऽऽपृच्छय च स्वामिनं ततः । वैभारादि ययौ शालिभद्रो धन्यसमन्वितः ॥ १०९ ॥ शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत ॥ ११० ॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिकम् ॥ १११ ॥ ततो भद्राऽवदद्धन्य-शालिभद्रौ व तौ मुनी ?। भिक्षार्थ नागतौ कस्मादस्मद्वेश्म जगत्पते ! ॥ ११२ ॥ सर्वज्ञोऽपि वभाषे तौ त्वद्वेश्मनि मुनी गतौ । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥ ११३ ॥ प्राग्जन्ममाता त्वत्सूनोर्धन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ॥ ११४ ॥
MEHCHERENCHEHEHCHEHENGERRIERRENESHAREHEARTERE
अतिथिसंविभागवते सङ्गमकस्य [शालिभद्रस्य] कथा
१ प्रस्नव-ड॥
Jain Education Inte
22 ww.jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
॥ ५१७॥
उभावथ महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तौ प्रचक्रतुः ॥ ११५ ॥ श्रेणिकेन समं भद्रा वैमारादि ययौ ततः। तथास्थितावपश्यच्च तावश्मघटिताविव ॥ ११६ ॥ तत्कष्टमय पश्यन्ती स्मरन्ती ततसखानि च । सारोदीद्रोदयन्तीव वैभाराद्रि प्रतिस्वनैः ॥ ११७॥ आयातोऽपि गृहं वत्स ! मया तु स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि ॥ ११८ ॥ यद्यपि त्यक्तवान्नस्त्वं तथापि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः ॥ ११९ ।। आरम्भेणामुना पुत्र ! शरीरत्यागहेतुना। मनोरथं तमपि मे भतुमस्युद्यतोऽधुना ॥ १२० ॥ प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किन्त्वेतत् कर्कशतमं शिलातलमितो भव ॥ १२१ ॥ अथोचे श्रेणिको हर्षस्थाने किं नाम रोदिषि ? । ईदृग् यस्याः सुतः स्त्रीषु त्वं सैका पुत्रवत्यसि ॥ १२२ ।। तत्त्वज्ञोऽयं महासत्त्वस्त्यक्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान् साक्षादिव परं पदम् ॥ १३३ ॥ असौ जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ॥ १२४॥ . भद्रेवं बोधिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ॥ १२५ ॥ मृत्वा ततस्तौ सर्वार्थसिद्धस्वर्गे बभूवतुः । सुरोत्तमौ त्रयस्त्रिंशत्सागरप्रमितायुषौ ॥ १२६॥
१ सत्वरं-ख च ॥ २ मया त्वं-शां.। मयका-त्रिषष्टि० २०१०।१७४ ॥ ३०मभ्युद्यतो-सं.॥ ४ विघ्नो भ. खं. ॥ ५ शमिम-शां. ॥ ६-कग च ॥ किमम्ब रो-मु.॥ ७. ड... त्वमेका-सं. मु.। सका त्वं-त्रिषष्टि० १०।१०।१७७ ।।
10
7
ww.jainelibrary.org
Page #207
--------------------------------------------------------------------------
________________
स्वापो
वृत्ति
विभूषितं योगशास्त्रम्
॥ ५१८ ॥
Jain Education I
सत्पात्रदानफलसम्पदमद्वितीयां स प्राप सङ्गमक आयतिबर्द्धमानाम् ।
कार्यो नरैरवितथातिथिसंविभागे, भाग्यार्थिभिर्ननु ततः सततं प्रयत्नः ॥ १२७ ॥ ८८ ॥ [ इति सङ्गमककथानकम् ]
उक्तानि द्वादश व्रतानि, अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तोतुमाह-
तानि सातिचाराणि सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥ ८९ ॥
अतिचारो मालिन्यं, तद्युक्तानि व्रतानि न सुकृताय भवन्ति, तदर्थमेवैकैकस्मिन् पञ्च पञ्चातिचाराः परिहरणीयाः । नैनु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह —
" सैव्वे वि अ अइयारा संजलणाणं तु उदयतो हुंति ।
मूलच्छित्रं पुण होइ बारसहं कसायाणं ॥ १ ॥ " [ आव० नि० ११२ ]
१ नरैरपि तथा० - शां. ॥ २ [ ] एतदन्तर्गतः पाठो नास्ति शां. खं. सं. ॥ ३ सर्वमेतत् प्रायोऽक्षरशः पञ्चाशकवृत्तौ [पृष्ठ०८-९] वर्तते, तथा धर्मसंग्रहटीकायां पृ० ९६-९७ ।। ४ सर्वेऽपि च अतिचाराः सज्वलनानां तूदयतो भवन्ति । मूलच्छेद्यं पुनर्भवति द्वादशानां कषायाणाम् ॥
तृतीयः
प्रकाशः
श्लोकः ८९
॥ ५१८ ॥
5
द्वादश व्रतातिचार
निरूपणम्
10
Page #208
--------------------------------------------------------------------------
________________
5
संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्याख्यानावरणोदय इति न देशविरतावतिचारसम्भवः ।। युज्यते चैतत् , अल्पीयस्त्वात्तस्याः, कुन्थुशरीरे व्रणाद्यभाववत् । तथाहि-प्रथमाणुव्रते स्थूल-सङ्कल्प-निरपराध-द्विविधंत्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात् कथं देशविराधनारूपा अतिचारा भवन्तु ? अतः सर्वनाश एव तस्योपपद्यते । महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव, हस्तिशरीरे व्रणपट्टबन्धादिवदिति ।
उच्यते-देशविरतावतिचारा न संभवन्तीत्यसङ्गतम् । उपाशकदशादिषु प्रतिव्रतमतिचारपञ्चकाभिधानात । अथ भङ्गा एव ते, न त्वतिचाराः । नैवम् , भङ्गा देनातिचारस्यागमे संमतत्वात् । यच्चोक्तम् 'सर्वेऽप्यतिचाराः संज्वलनोदय एव' तत् सत्यम् । केवलं सर्वविरतिचारित्रमेवाश्रित्य तदुच्यते, न तु सम्यक्त्व-देशविरती। यतः “सव्वे वि अ अइयारा" इत्यादि गाथाया एवं व्याख्या-संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्याम् । एवं चन देशविरतावतिचाराभावः ८९॥ तत्र प्रथमव्रते तानाह
क्रोधाद् बन्धश्छविच्छेदोऽधिकभाराधिरोपणम् ।
प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्तिताः ॥ ९० ॥ अहिंसायां प्रथमाणुव्रते अमी पश्चातिचाराः-बन्धो रज्ज्वादिना गो-मनुष्यादीनां नियन्त्रणम् ; स्वपुत्रादीनामपि | विनयग्राहणार्थ क्रियते, अतः क्रोधादित्युक्तम् । क्रोधात् प्रबलकषायोदयाद्यो बन्धः स प्रथमोऽतिचारः १ ।
१ स्थूलं सङ्कल्पं निरपराधं-मु०॥ २ गोमहिन्यादीनां मु०॥
Jain Education Inte
2
ww.jainelibrary.org
Page #209
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम् ॥५२०॥
___ छविः शरीरं त्वग् वा, तस्याः छेदो द्वैधीकरणम् ; स च पादवल्मीकोपहतपादस्य पुत्रादेरपि क्रियते इति क्रोधादित्य
तृतीय नुवर्तते । क्रोधाद्यः छविच्छेदः स द्वितीयोऽतिचारः २ ।
प्रकाश ___अधिकस्य वोढुमशक्यस्य भारस्यारोपणं गो-करभ-रासभ-मनुष्यादेः स्कन्धे पृष्ठे शिरसि वा वहनायाधिरोपणम् ,
श्लोकाः ९० इहापि क्रोधादित्यनुवर्तते, तेन क्रोधातदुपलक्षिताल्लोभाद्वा यदधिकभारारोपणं स तृतीयोऽतिचारः ३ ।
॥ ५२०॥ प्रहारो लगुडादिना ताडनं क्रोधादेवेति चतुर्थोऽतिचारः ।। अन्नादिरोधो भोजन-पानादेनिषेधः क्रोधादेवेति पञ्चमोऽतिचारः ५ ।
प्रथमव्रताअत्र चायमावश्यकचूाद्युक्तो विधिः-बॅन्धो द्विपदानां चतुष्पदानां वा स्यात् , सोऽपि सार्थकोऽनर्थको वा। तत्रानर्थक तिचाराः १ वर्त्यते-खं ॥ २ तत् क्रोधा-क ॥ ३ वर्णन मिदं समानप्रायं धर्मबिन्दुटीकायां वर्तते पृ० ३६-३७, तथा पञ्चाशकवृत्ती अपि पृ० १०-११ । प्रवचनसारोद्धारवृत्ती पृ०७१। नवपदप्रकरणबृहद्वृत्तौ पृ० १०२॥
४"बंधो दुविहो-दुपदाणं चतुष्पदाणं च, अट्ठाए अणटाए य । अणट्ठाए ण वहति । अट्ठाए सावेक्खो णिरवेक्खो सय, णिरवेक्खो णिच्चलं धणितं बज्झति, साविक्खो जं संचरपासएण आलीवणगादिसु य जं सक्केति मुंचितुं वा
दामगठिणा, एवं चतुप्पदाणं। दुपदाणं दासी वा चोरो वा पुत्तो वा ण पदंतओ, तेण सविकमाणि तं बंधेतब्वाणि रक्खितव्वाणि य जत्थ अग्गिभयादिसु ण विणस्संति, तारिसयाणि किर दुप्पयचउप्पयाणि सावएण गेण्हितब्वाणि जाणि अबद्धाणि चेव अच्छंतीति । वहो वि तहेव, अणट्टाए णिरवेक्खो णिद्दयत्तेणं, साविक्खो पुर्व भीतपरिसेण में होतव्वं, जदि ण करेजा ताहे मम्मे मोत्तण गलिताए (लताए) दोरेण वा एकं दो तिन्नि वारे तालेजा, एवमादि विभासणं। छविच्छेदो अणद्वाए णिरवेक्खो हत्थ-पाय-कण्ण-णकाणं णिइयत्ताए, साविक्खो गंडं वा अरतिं (अरुयं
Jain Education in
For.Private &Personal use Only
Page #210
--------------------------------------------------------------------------
________________
॥ ५२१ ॥
Jain Education Inter
स्तावद् विधातुं न युज्यते । सार्थकः पुनरसौ द्विविधः - सापेक्षो निरपेक्षश्च । तत्र सापेक्षो यो दामग्रन्थिना शिथिलेन यच प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते । निरपेक्षो यत् निश्चलमत्यर्थञ्च बध्यते । एवं तावत् चतुष्पदानां बन्धः । द्विपदाना| मपि दास-दासी-चौर- पाठादिप्रमत्तपुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव बन्धनीया रक्षणीयाश्च यथाऽग्निभयादिषु न विनश्यन्ति, तथा द्विपद-चतुष्पदाः श्रावकेण त एव संगृहीतव्या ये अबद्धा एवासते इति ।
छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण-नासिकादि यन्निर्दयं छिनत्ति, सापेक्ष: पुनर्गण्डं वा अरुव छिन्द्याद्वा दहेद्वेति ।
तथाऽधिकभारोऽपि नारोपयितव्यः पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथान्याऽसौ न भवेत् तदा द्विपदोऽयं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किञ्चिदूनः क्रियते, हल- शकटादिषु पुनरुचितवेलायामसौ मुच्यत इति ।
aaaaaaaaaded
हा० ) वा छिंदेज्जा दहेज्ज वा, चतुष्पदो कण्णे लंछिज्जति, एवमादि विभासा। अतिभारो ण आरोवेतब्वो, पुव्यं ताव (चेव - हा० ) जा वहणार जीविता सा मोत्तव्वा, अह ण होज्जा अण्णा जीविता दुपए जथा सतं उक्खिवेति ओयारेति एवं वाहिज्जति, बइल्लादीणं जथा साभावियाओ वि भराओ ऊणओ कीरति, हल-सगडेसु वि वेलाए, मुयति, आस- हत्थीसु वि एस विधी | भत्तपाणवोच्छेदो ण कातव्वो, तिब्वछुहाए वा (मा-हा० ) मरेज्जा, ताहे ( तहेव - हा० ) अणट्टाए दोसे परिहरेज्जा, सावेक्खो वा (पुण - हा० ) रोगणिमित्तं, वायाए वा भणेज्जा- 'अज्ज ते ण देमि', संतिणिमित्तं वा उववासे कारावेज्जा, सव्वत्थ विजयणा, जधा थूलगस्स पाणातिपातवेरमणस्स अतियारो ण भवति तथा पयतितव्वं । ” इति आवश्यकचूर्णैौ प्रत्याख्यानाध्ययने पृ० २८४२८५ । आवश्यकसूत्रस्य हारिभद्रयां वृत्तावपि अयमेव पाठः क्वचित् किञ्चिच्छन्दभेदेन वर्तते पृ० ८२० । ईदृशाः केचित् पाठभेदाः हा० इति सङ्केतेनात्र दर्शिताः । तुलना-तत्त्वार्थसूत्रस्य सिद्धसेन गणिविरचितायां टीकायाम् ७/२०, पृ० १०३ - १०४ ॥
॥ ५२१ ॥
5
10
Page #211
--------------------------------------------------------------------------
________________
विभूषितं
॥५२२॥
प्रहारोऽपि तथैव, नवरं निरपेक्षः प्रहारो निर्दयताडना, सापेक्षः पुनः श्रावकेणाऽऽदित एव भीतपर्षदा भवितव्यम् , स्वोपज्ञ
तृतीयः यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति। वृत्ति
प्रकाशः तथा अन्न-पानादिरोधो न कस्यापि कर्तव्यः, तीक्ष्णबुभुक्षो ह्येवं सति म्रियेते; स्वभोजनवेलायां तु ज्वरितादीन
श्लोकः ९० योगशास्त्रम्
विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत । अन्नादिरोधोऽपि सार्थकाऽनर्थकभेदो बन्धवत् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात. अपराधकारिणि च वाचैव वदेद-अद्य ते न दास्यते भोजनादि । शान्तिनिमित्तं चो कारयेत् । किंबहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् ।
प्रथमव्रताननु हिंसैव श्रावकेण प्रत्याख्याता, ततो बन्धादिकरणेऽपि न दोषः, हिंसाविरतेरखण्डितत्वात् । अथ बन्धादयोऽपि ।
तिचाराः प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किश्च, बन्धादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्यंत, प्रतिव्रत-है। | मतिचारव्रतानामाधिक्यादिति । एवं च न बन्धादीनामतिचारतेति । । उच्यते-सत्यम् , हिंसैव प्रत्याख्याता नबन्धादयः, केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेपाम । न च बन्धादिकरणेऽपि व्रतभङ्गः, किन्त्वतिचार एव । कथम् इह द्विविधं वर
च । तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्त्तते, न च हिंसा भवति, है तदा निर्दयता-विरत्यनपेक्षप्रवृत्तत्वेनान्तवृत्त्या व्रतस्य भङ्गः, हिंसाया अभावाच्च बहिवृत्त्या पालनमिति देशस्य भञ्जनादेशस्यैव पालनादतिचारव्यपदेशः प्रवर्तते, तदुक्तम्
१-ड। म्रियते-मु.॥ २ वाचैत्र-क० ॥ ३ विशीर्यते-क०॥
Jain Education Inter
Cow.jainelibrary.org.
Page #212
--------------------------------------------------------------------------
________________
" न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन् , करोत्यसौ स्यान्नियमेऽनपेक्षः ॥१॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपायाहीनतया तु भग्नः ।
देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥ २॥" [ ] यच्चोक्तं-'व्रतेयत्ता विशीर्येत' इति, तदयुक्तम् , विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव । तत स्थितमेतद् बन्धादयोऽतिचारा एव। बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्र-तन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया ज्ञेयाः ॥ ९०॥ अथ द्वितीयस्य व्रतस्यातिचारानाह
मिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् ।
विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥ ९१ ॥ १ नियमानपेक्षः-मु०। नवपदप्रकरणबृहद्वत्तौ पृ० १०३, प्रवचनसारोद्धारवृत्तौ पृ० ७२, धर्मविन्दुटीकायां पृ० ३७, उपासकदशाङ्गटीकायां, पञ्चाशकवृत्तौ पृ० १० धर्मसंग्रहवृत्तौ पृ० १०१ उद्धतमिदम् ॥ २ विशीर्यत-क०३० सं. ॥३ “थूलगस्स मुसावायवेरमणस्स पंच अइयारा जाणियव्वा, न समायरियव्वा, तंजहा-सहसा अब्भक्खाणे १, रहसा अब्भक्खाणे २, सदारसमंतभेए ३, मोसोवएसे ४, कूडलेहकरणे ५” इति उपासकदशाङ्गे। आवश्यकसूत्रे प्रत्याख्यानाध्ययने, पञ्चाशके प्रवचनसारो
द्धारादौ च एत एव पञ्चातिचारा निर्दिष्टाः। मिथ्योपदेश-रहस्याभ्याख्यान कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदाः”[७२१] के इति तत्त्वार्थसूत्रे । “मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-स्वदारमन्त्रभेदाः" ३।२४। इति तु धर्मबिन्दौ ।
Jain Education Intemats
O
w.jainelibrary.org
Page #213
--------------------------------------------------------------------------
________________
मिथ्योपदेशोऽसदुपदेशः। प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात् परपीडाकरणे उपदेशे स्वोपक्ष
तृतीयः वृत्तिअतिचारो यथा-वाह्यन्तां खरोष्ट्रादयः, हन्यन्तां दस्यव इति । यद्वा यथा स्थितोऽर्थस्तथोपदेशः साधीयान् , विपरीतस्तु
प्रकाशः विभूषितं अयथार्थोपदेशो यथा-परेण सन्देहापन्नेन पृष्टे न तथोपदेशः । यद्वा विवादे स्वयं परेण वा अन्यतरातिसन्धानोपायोपदेश है
श्लोकः ९१ योगशास्त्रम् इति प्रथमोऽतिचारः१।
॥ ५२४ ॥ सहसा अनालोच्याभ्याख्यानमसद्दोषाध्यारोपणं, यथा-चौरस्त्वं पारदारिको वेत्यादि। अन्ये तु सहसाऽभ्याख्यान॥५२४॥ स्थाने रहस्याभ्याख्यानं पठन्ति व्याचक्षते च-रह एकान्तः, तत्र भवं रहस्यम् , रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं
द्वितीयव्रताहै रहस्याभ्याख्यानं, यथा-यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्ता तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामो मृदुकाम इति वा परिहसति । तथा स्त्रियमभ्याख्याति ।
यथा-पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्ये नानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना, न त्वभिनिवेशेन, तथा सति व्रतभङ्ग एव स्यात् । यदाह
तुलना-तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः ७।२१, पृ० १०५ | धर्मसंग्रहवृत्तिः पृ० १०२॥ २ “वञ्चनं तु प्रतारणं व्यलीकमतिसन्धानम्" इति अभिधानचिन्तामणौ श्लो० ३७९। “अतिसन्धानं छलनम्" इति तत्त्वार्थसूत्रभाष्यस्य सिद्धसेनगणिविरचितायां वृत्तौ १२१, पृ० १०५॥ ३ तुलना-पञ्चाशकवृत्तिः पृ० ११॥ ४ दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः १२१, पृ० १०५। तुलना-धर्मसंग्रहवृत्तिः पृ० १०२॥ ५ तुलना-धर्मबिन्दुटीका पृ० ३८, पञ्चाशकवृत्तिः पृ० १२, नवपदप्रकरणवृहद्वत्तिः पृ० ११५, धर्मसंग्रहवृत्तिः पृ० १०२ ।
Jain Education Inte92
For Private & Personal use only
Selw.jainelibrary.org
Page #214
--------------------------------------------------------------------------
________________
॥ ५२५ ॥
Jain Education Inte
Bicicletelek
'सहसभक्खाणाई जाणतो जड़ करेज तो भंगो। जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो ॥ १ ॥ " [ इति द्वितीयोऽतिचारः २ ।
तथा गुह्यं गूहनीयं, न सर्वस्मै यत् कथनीयं राजादिकार्य्यसंबद्धं तस्यानधिकृतेनैवाऽऽकारेङ्गितादिभिर्ज्ञात्वाऽन्यस्मै प्रकाशनं गुह्यभाषणं, यथा- एते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते । अथवा गुह्यभाषणं पैशुन्यं, यथा-द्वयोः प्रीतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३ ।
46
तथा विश्वस्ता विश्वासमुपगता ये मित्र - कलत्रादयस्तेषां मन्त्रो मन्त्रणं, तस्य भेद: प्रकाशनम् । तस्यानुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्र - कलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मन्त्रयितैव मन्त्रं भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः ४ ।
तथा कूटमसद्भूतम्, तस्य लेखो लेखनं कूटलेखः, अन्यसरूपाक्षरमुद्राकरणम् । एतच्च यद्यपि 'कायेनासत्यां वाचं न वदामि' इत्यस्य, न वदामि न वादयामि' इत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिना अतिक्रमादिना १ सहसाभ्याख्यानादि जानन् यदि कुर्याद् व्रतभङ्गः । यदि पुनरनाभोगादिभिः तदा भवति अतिचारः ॥ २ दृश्यतां तत्त्वार्थ सूत्रस्य सिद्धसेनीया वृत्तिः ७/२१, पृ० १०६ । तुलना - प्रवचनसारोद्धारवृत्ति: पृ० ७२, धर्मसंग्रहवृत्तिः पृ० १०२ ॥ | ३ तुलना-धर्मविन्दुटीका पृ० ३८, पञ्चाशक वृत्तिः पृ० १२, नवपदप्रकरणबृहद्वृत्तिः पृ० ११५, प्रवचनसारोद्वारवृत्ति: पृ० ७२, धर्मसंग्रहवृत्तिः १०२ - १०३ ॥ ४ मन्त्रयित्वैव - मु० ॥ ५ तुलना - धर्मविन्दुटीका पृ० ३८, पञ्चाशकवृत्तिः पृ० १२, नवपदप्रकरणवृहद्वृत्तिः पृ० ११५, प्रवचनसारोद्धारवृत्तिः पृ० ७२, धर्मसंग्रहवृत्तिः पृ० १०२ ॥
10
॥ ५२५ ॥
Page #215
--------------------------------------------------------------------------
________________
स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम्
वातिचारः। अथवा 'असत्यमित्यसत्यभणनं मया प्रत्याख्यातम् , इदं पुनर्लेखनम्' इति भावनया व्रतसव्यपेक्षस्यातिचार
तृतीयः एवेति पञ्चमोऽतिचारः ५ ॥ ९१ ॥
प्रकाशः अथ तृतीयव्रतातिचारानाह
श्लोकः ९२
॥५२६ ॥ स्तेनानुज्ञा तदानीतादानं द्विराज्यलचनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥ ९२ ॥
तृतीयव्रतास्तेनाश्चौराः, तेषामनुज्ञा-हरत यूयमिति हरणक्रियायां प्रेरणा। अथवा स्तेनोपकरणानि कुशिका-कर्तरिका-घरिका
तिचाराः दीनि, तेषामर्पणं विक्रयणं वा स्तेनानुज्ञा । अत्र च यद्यपि ' चौर्य न करोमि न कारयामि' इत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञा व्रतभङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठत ? यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये' इत्येवंविधवचनेचौरान् व्यापारयतः स्वकल्पनया तद्व्यापारणं परिहरतो है व्रतसापेक्षस्यासावतिचारः। इति प्रथमोऽतिचारः १। म १ चातिचारः-शां. लं.॥ २ दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः ॥२२, पृ० १०६। तुलना-पञ्चाशकवृत्तिः पृ० १३ नवपदप्रकरणबृहद्वृत्तिः पृ० १३९, प्रवचनसारोद्धारवृत्तिः पृ० ७३, धर्मसंग्रहवृत्तिः पृ० १०३ ॥ ३ 'तिष्ठथ' इति
धर्मबिन्दुटीकायां [पृ. ३८ ], पश्चाशकवृत्तौ [पृ०१३] प्रवचनसारोद्धारवृत्तौ [पृ०७३] च । धर्मसंग्रहवृत्तौ तु तिष्ठत' इत्येव कीवर्तते ॥ "किं भवन्तो निर्व्यापारास्तिष्ठन्ति" इति नवपदप्रकरणवृहद्वृत्ती पृ. १२९॥
HEHEROHIGHEHRISHCHICHICHCHHEROCHEHEMSHEHARSHCH
Jain Education Intem
ijainelibrary.org
Page #216
--------------------------------------------------------------------------
________________
तथा तच्छब्देन स्तेनपरामर्शः। स्तेनैरानीतमाहृतं कनक-वस्त्रादि, तस्यादानं ग्रहणं मूल्येन मुधिकया वा तदानीतादानम् , स्तेनानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृहंचोरो भवति, ततश्चौर्यकरणागतभङ्गः, वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्चाभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । इति द्वितीयः २।
तथा द्विषोविरुद्धयो राज्ञोरिति शेषः, राज्यं नियमिता भूमिः कटकं वा, तस्य लङ्घनं व्यवस्थातिक्रमः, व्यवस्था च परस्परविरुद्धराजकृतैव, तल्लङ्घनं चान्यतरराज्यनिवासिन ईतरराज्ये प्रवेशः इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः । द्विड्राज्यलङ्घनस्य यद्यपि स्वस्वामिना अननुज्ञातस्य
“सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहि ।" [नवपदप्रकरणे गा० ३८] इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्य्यदण्डयोगेन अदत्तादानरूपत्वाद्तभङ्ग एव, तथापि द्विड्राज्यलङ्घनं कुर्वता मया वाणिज्यमेव कृतं, न चौर्यम्' इति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यापदेशाभावादतिचारता । इति तृतीयः ३।
तथा प्रतिरूपं सदृशम् , बीहीणां पलजिः, घृतस्य वसा, हिङ्गोः खदिरादिवेष्टः, तैलस्य मूत्रम् , जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये इत्यादिप्रतिरूपेण क्रिया व्यवहारः, व्रीह्यादिषु पलञ्ज्यादि प्रक्षिप्य तत्तद्विक्रीणीते । यद्वा अपहृतानां गवा
१०त्वान्न तद्भङ्ग-मुः। त्वान्न वा भङ्ग-ख० च०॥ २ सामि-मु०॥ स्वामि-जीवादत्तं तीर्थकरेण तथैव च गुरुभिः। ।३ दिवेष्ट-सं. । दिविष्ट-खं. ॥ ४०रूपा क्रिया-खं.॥ ५ तत्तद्विक्रीणाति-सं. ॥
॥५२७॥
Jain Education Inter
Ab
elw.jainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
स्वोपक्ष
तृतीयः
प्रकाशः
वृत्तिविभूषितं योगशास्त्रम्
श्लोकः ९२
॥५२८॥
दीनां सशृङ्गाणामग्निपक्वकालिङ्गीफलस्वेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यत्वमिव तेषामापाद्य सुखेन धारण-विक्रयादि करोति । इति चतुर्थः ४ । ____ तथा मीयतेऽनेनेति मानं कुडवादि पलादि हस्तादि, तस्यान्यत्वं हीनाधिकत्वम् , हीनमानेन ददाति, अधिकमानेन | गृह्णाति । इति पञ्चमः ५।
प्रतिरूपक्रिया मानान्यत्वं च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं ‘खात्रखननादिकमेव चौर्य प्रसिद्धम् | मया तु वणिक्कलैव कृता' इति भावनया व्रतरक्षणोद्यतत्वादतिारावेवेति । अथवा स्तेनानुज्ञादयः पश्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रम-व्यतिक्रमादिना या प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते ।
न चैते राज-राजसेवकादीनां न सम्भवन्ति, तथाहि-आद्ययोः स्पष्ट एव सम्भवः। द्विड्राज्यलङ्घनं तु यदा सामन्तादिः | कश्चित् स्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदाऽस्यातिचारो भवति । प्रतिरूपक्रिया मानान्यत्वं च छ १-क० ड० । न्यविधत्वमिव-मु० धर्मसंग्रहवृत्तौ [पृ० १०४] च ॥ २ ०व्यसनेन सं. मु०। “व्यंसयति च्छलयति व्यसकः" इत्यभिधानचिन्तामणौ श्लो० ३७७ । तुलना-धर्मबिन्दुटीका पृ० ३८, पञ्चाशकवृत्तिः पृ० १३, नवपदप्रकरणबृहवृत्तिः पृ० १३९, प्रवचनसारोद्धारवृत्तिः पृ०७३, धर्मसंग्रहवृत्तिः पृ० १०४ ॥ ३ प्रतिषिद्धं-सं. । प्रवचनसारोद्धारवृत्ती [पृ०७३] च। ४ •चारतैवेति-खं.॥ ५ चैते राजसे-मुः। दृश्यतां पञ्चाशकवृत्तिः पृ० १३॥ ६ भवतीति-शां. ॥
तृतीयत्रतातिचाराः
Jain Education in
loww.jainelibrary.org
Page #218
--------------------------------------------------------------------------
________________
॥ ५२९ ॥
Jain Education I
यदा राजा भाण्डागारे द्रव्याणां विनिमयं मानान्यत्वं च कारयति तदा राज्ञोऽप्यतिचारो भवति । एते च पञ्चाप्यस्तेयव्रताश्रिता अतिचाराः ॥ ९२ ॥
अथ चतुर्थत्रतातिचारानाह—
इत्वरात्तागमोऽनात्तागतिरन्यविवाहनम् । मदनात्याग्रहो ऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥ ९३ ॥
3
ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः, सा चासावात्ता च कञ्चित् कालं | भाटी प्रदानादिना संगृहीता, पुंवद्भावे इत्वरात्ता । अथवा इत्वरं स्तोकमप्युच्यते, इत्वरं स्तोकमल्पमात्ता इत्वरात्ता, विस्पष्टपटुवत् समासः । अथवा इत्वरकालमात्ता इत्वरात्ता, मैयूरव्यंसकादित्वात् समासः, कालशब्दलोपश्च । तस्यां गम आसेवनम् ।
इयं चात्र भावना – भाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन
१ ० चाराः स्मृताः- मु. ॥ २' परतः स्त्री पुंवत्, स्त्र्येकार्थेऽनूङ् ' सि० ३|१|४९ ॥ ३ " नाम नाम्नैकायै समासो बहुलम् | ३|१|१८ । बहुव्रीह्यादिविशेषसंज्ञाऽभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा भवति - विस्पष्टं पटुः विस्पष्टपटुः” इति सिद्धम० वृहद्वृत्तो। दृश्यतां तत्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः, ७ २३, पृ० १०८ ॥ ४ " मयूरव्यंसकेत्यादयः ” सि० ३|१|११६ ॥ ५ तुलना - धर्मविन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १४, प्रवचनसारोद्वारवृत्तिः पृ० ७४, धर्मसंग्रहवृत्तिः पृ० १०५ ॥
nal
10
॥ ५२९ ॥
Page #219
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाशः श्लोका ९३
चतुर्थव्रतातिचाराः
व्रतसापेक्षचित्तत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्गः, इति भङ्गाभङ्गरूपत्वादित्वरात्तागमोऽतिचारः स्वोपज्ञवृत्ति
है इति प्रथमः १। विभूषितं
___तथा अनात्ता अपरिगृहीता वेश्या, स्वैरिणी, प्रोषितभर्तृका, कुलाङ्गना वाऽनाथा, तस्यां गतिरासेवनम् । इयं चानायोगशास्त्रम् भोगादिना अतिक्रमादिना वा अतिचारः । इमौ चातिचारौ स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया ॥५३०॥
वेश्यात्वेन अनात्तायास्त्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि, इदं च सूत्रानुपाति। यदाहुः
"सदारसंतोसस्स इमे पंच अइयारा जाणियव्वा न समायरियव्वा ।" [उपासकदशाङ्गे] ___ अन्ये त्याहुः-इत्वरात्तागमः स्वदारसन्तोषवतोऽतिचारः, तत्र भावना कृतैव, अनात्तागतिस्तु परदारवर्जिनः। अनात्ता हि वेश्या, यदा तां गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित् परदारत्वाच्च काभङ्गत्वेन वेश्यात्वाचाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः। इति द्वितीयः २।
१ वस्तुतोऽस्वकलत्र-धर्मबिन्दुटीका, पञ्चाशकवृत्तिः ॥ २ दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनसूरिविरचिता वृत्तिः | १२३, पृ० १०८ ॥ ३ अयं-शां.। इयम्-अनात्तागतिः ॥ ४ तुलना-धर्मबिन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १४, धर्मसंग्रहवृत्तिः पृ० १०५ ॥ “सदारसंतुट्ठस्स अंतिल्ला तिण्णि, परदारविवजगस्स पंच वि सयपरिग्गहिय-अपरिग्गहियातो अण्णे भणंति-सदारसंतुट्ठस्स अंतिल्ला तिन्नि, सदारणियत्तस्स पंच वि" -आवश्यकचूर्णिः पृ० २९१ । “आदिल्ला दो अतियारा सदारसंतुटुस्स भवंति, णो परदारविवज्जगस्स, सेसा पुण दोण्ह वि भवंति" इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८२५॥
५ अनात्तायाः स्वनाथ-मु.॥ ६ स्वदारसन्तोषस्य इमे पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः ॥ तुलना-प्रवचनसारो कद्धारवृत्तिः पृ० ७३॥ ७०दारत्वाच्चाभङ्गत्वेन भङ्गाभङ्ग-मु. ॥ ८०भङ्गत्वमवेश्या०-शां.॥
Jain Education Inter
जि
Calww.jainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
॥ ५३१ ॥
Jain Education Inte
lalalalalalala
तथाऽन्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहनं विवाहकरणं कन्याफललिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च स्वंदारसन्तोषवता स्वकलत्रात् परदारवर्जकेन च स्वकलत्र - वेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्य्यं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा अन्यविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्व्रती तु मन्यते - 'विवाह एवाऽयं मया विधीयते, न मैथुनं कार्य्यते ' इति व्रतसापेक्षत्वादतिचार इति । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां सम्भवति, मिध्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा सम्भवति ।
नन्वन्यविवाहनवत् खापत्यविवाहनेऽपि समान एव दोषः ? सत्यम्, यदि स्वकन्याया विवाहो न कार्यते तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघातः स्यात् विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात् । परेऽप्याहुः - “ पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥ १ ॥ " [ मनुस्मृतौ ९ ३ ]
यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते स चिन्तकान्तरसद्भावे द्रष्टव्यः । अन्ये त्वाहुः——अन्यस्य कलत्रान्तरस्य विशिष्टसन्तोषाभावात् स्वयं विवाहनमन्यविवाहनम् । अयं स्वदारसन्तुष्ट - स्याऽतिचारः । इति तृतीयः ३ ।
१ स्वापत्य० - धर्मविन्दुटीका पृ० ३९ । स्वस्वापत्य०-पञ्चाशकवृत्तिः पृ० १४, धर्मसंग्रहवृत्तिः पृ० १०४, प्रवचनसारोद्वारवृत्ति पृ० ७४ ॥ २ धर्मबिन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०४, प्रवचनसारोद्वारवृत्तिः पृ० ७४ ॥ नवपदप्रकरणवृहद्वृत्तिः पृ० १६८ ॥ ३ व्रतादाने - मु. ॥ ४ 'पुत्राश्च' इति प्रवचनसारोद्वारवृत्तौ पृ० ७४ ॥ ५ तुलना - धर्मविन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०४ ॥
10
॥ ५३१ ॥
Page #221
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ५३२ ॥
addeledeesia
Jain Education Inte
मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायता । योषामुखकक्षोपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेलां निश्वलो मृत वास्ते, चटक इव चटकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणानुपयुङ्क्ते 'अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमेर्दी च पुरुषो भवति' इति बुद्धया । इति चतुर्थः ४ ।
तथा अनङ्गः कामः, स च पुंसः स्त्री-पुं- नपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात्, योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसक - पुरुष-स्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गो नान्यः कश्चित् । तेन तस्मिन् वा क्रीडा रमणमनङ्गक्रीडा । यद्वा आहाय्यैः काष्ठ-पुस्त - फल- मृत्तिका - चर्मादिभिर्घटितैः प्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुनाति, केशाकर्षण-प्रहारदान- दन्तनखकदर्थनादिप्रकारैश्च मोहनीयकर्मावेशात् तथा क्रीडति यथा बलवान् रागः प्रसूयते । अथवाऽङ्गं देहावयवो मैथुनापेक्षया योनिर्महनं चं, तद्व्यतिरिक्तान्यनङ्गानि कुच - कक्षोरूवदनादीनि तेषु क्रीडा अनङ्गक्रीडा । इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया
१ तुलना - तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः ७ २३, पृ० १०९, प्रवचनसारोद्वार वृत्ति: पृ० ७४, धर्मसंग्रहवृत्तिः पृ० १०५ ।। २ ० सायतः योषामुखकक्षोरुपस्था०-मु० ॥ ३ तृष्णतया - शां. । ०तृप्तितया - खं. ॥ ४ एवास्ते - मु. ॥ ५० मर्दीव पुरुषो - मु. ॥ ६ तुलना - तवार्थसूत्रस्य सिद्धसेनीया वृत्तिः ७ २३, पृ० १०८ - १०९, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्वार वृत्तिः पृ० ७४ ॥ ७ वा वेदोदयात्, शां. ॥ ८ तुलना- धर्मबिन्दुटीका, पृ० ३९, पञ्चाशकवृत्तिः पु० १४, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्वारवृत्तिः पृ० ७४ ॥ ९ वा - मु. धर्मबिन्दुटीका, प्रवचनसारोद्वारवृत्तिः ॥ १० ०न्यङ्गानि - मु. ॥। ११ तुलना-धर्मबिन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्वारवृत्तिः पृ० ७४ ।।
तृतीयः
प्रकाशः
श्लोकः ९३
॥ ५३२ ॥
5
चतुर्थव्रता
तिचाराः
10
Page #222
--------------------------------------------------------------------------
________________
॥ ५३३ ॥
Jain Education Internat
तद्विधातुं न शक्नोति, तदा यापनामात्रार्थं खदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदनात्या| ग्रहा - नङ्गक्रीडे अर्थतः प्रतिषिद्धे । तत्सेवने च न कश्चिद् गुणः, प्रत्युतै तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव | भवन्ति । एवं प्रतिषिद्धाचरणाद् भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ ।
अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति - से हि खदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादि; परदारवर्जकोऽपि परदारेषु मैथुनं परिहरति, नालिङ्गनादि; इति कथञ्चिद् व्रतसापेक्षत्वादतिचारौ । एवं स्वदार सन्तोषिणः पञ्चातिचाराः । परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् ।
अन्ये त्वन्यथाऽतिचारान् विचारयन्ति, यथा
“परदारवजिणो पंच हुंति तिष्णि उ सदारसंतुट्टे ।
इत्थीउ तिणि पंच व भंगविगप्पेहि अइयारा ॥१॥" [नवपदप्रकरणे गा० ५४, सम्बोधप्रकरणे ७४१, गा० ११५७]
१ संभवत्यां - सं. धर्मसंग्रहवृत्तिः पृ० १०५ | २ न च मु. ॥ ३ सिद्धसेनीया तत्त्वार्थवृत्तिः ७ २३, पृ० १०९ ।। ४ तात्कालिच्छिदा-सं. ॥। ५ तुलना-धर्मबिन्दुटीका पृ० ३९-४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०५, प्रवचनसारोद्धारवृतिः पृ० ७४ ॥ ६ तुलना - धर्मविन्दुटीका पृ० ३९, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०५ । ७ परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदार सन्तुष्टे । स्त्रियाः त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥। ८ इत्थीए इति धर्मविन्दुटीकादौ पाठः ॥ ९ पंच वि सं. ॥ १० ० विगप्पेहिं अइआरा- शां. ० विगप्पेहिं नायव्वा - इति सम्बोधप्रकरणे पञ्चाशकवृत्तौ धर्मविन्दुटीकायां च पाठः ॥
Halaak
10
॥ ५३३ ॥
ainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
तृतीय
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
5
इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित् परदारत्वात्तस्याः, हर लोके तु परदारत्वारूढेन भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः परदारवर्जिनः
प्रकाशः सोऽप्यतिचारः, तत्कल्पनया परस्य भर्तुरभावेनापरदारत्वादभङ्गः, लोके च परदारतया रूढेभङ्ग इति पूर्ववदतिचारः । शेषास्तु ।
श्लोकः ९४ त्रयो द्वयोरपि भवेयुः।
।। ५३४॥ स्त्रियास्तु खपुरुषसन्तोष-परपुरुषवर्जनयोन भेदः, स्वपुरुषव्यतिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः । स्वदारसन्तोपिण इव स्वपुरुषविषयाः स्युरिति पञ्च या। कथम् ? आद्यस्तावद्यदा स्वकीयपतिवारकदिने सपत्न्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमाभिसरन्त्या अतिचारः,
देशविरतौ
दशावरत ब्रह्मचारिणं या स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ९४ ॥
पञ्चमव्रता
तिचाराः अथ पञ्चमव्रतस्यातिचारानाह
धन-धान्यस्य कुप्यस्य गवादेः क्षेत्र-वास्तुनः ।
हिरण्य-हेम्नश्च संख्यातिक्रमोऽत्रॉपरिग्रहे ॥ ९४ ॥ अत्र श्रावकधर्मोचिते, अपरिग्रहवते यः संख्यातिक्रमः सोऽतिचारः । कस्य कस्येत्याह-धनं गणिम-धरिम-मेय-परीक्ष्यलक्षणम् । यदाह
१ तुलना-धर्मबिन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १५, धर्मसंग्रहवृत्तिः पृ० १०६, प्रवचनसारोद्धारवृत्तिः पृ०७४ ॥ २८ष-वर्जनयो०-खं. सं. ॥ ३ ना वाभि-खं.॥ ४०त्र परि-मु०॥ ५ मोचिते परि०-मु०॥
Jain Education Interes
Bew.jainelibrary.org
Page #224
--------------------------------------------------------------------------
________________
५३५॥
" गणिमं जाईफल-फोप्फलाइ धरिमं तु कुंकुमगुडाई। मेज्जं चोप्पड-लोणाइ रयण-वस्थाइ परिच्छेज्जं ॥ १॥" [ सम्बोधप्रकरणे ७५३, गा० ११६९ ] धान्यं सप्तदशविधम् । यदाह-- " ब्रीहिर्यवो मसरो गोधूमो मुद्ग-माप-तिल-चणकाः । अणवः प्रियङ्गु-कोद्रव-मयुष्ट(ट)काः शालिराढक्यः ।। १॥ किञ्च कलाय-कुलत्थौ सैणसप्तदशानि धान्यानि ।" [ ] इति ।
धनं च धान्यं च धन-धान्यम् , तस्य, अत्रोत्तरत्र च समाहारनिर्देशः परिग्रहस्य पञ्चविधत्वज्ञापनार्थः । तथा सति ह्यतिचारपञ्चकं सुयोजं भवति । कुंप्यं रूप्य-सुवर्णव्यतिरिक्तं कांस्य-लोह-ताम्र-सीसक-त्रपु-मृद्भाण्ड-त्वंचिसारविकारोदङ्किकाकाष्ठमञ्चक-मञ्चिका-मसूरक-रथ-शकट हलप्रभृति द्रव्यम् , तस्य कुप्यस्य । गौरनवाननड्वाही च, स आदिर्यस्य द्विपद-चतुष्पद
१ फोफलाइ-शां. खं.॥२ गुडाइ-मु०॥३ चोपड० सं. ॥ ४ परिछेयं-खं.। परिछेज-धर्मसंग्रहवृत्तिः॥ ५ गणिमं जातिफलपूगफलादि धरिमं तु कुङ्कम-गुडादि। मेयं घृत-लवणादि रत्न-वस्त्रादि परिच्छेद्यम् ॥ तुलना-प्रवचनसारोद्धारवृत्तिः पृ०७५, धर्मसंग्रहवृत्तिः पृ० १०६॥ ६ शण० इति अभिधानचिन्तामणी तवृत्तौ च, पाठः श्लो० ११७९, १९६८ ॥ ७ तस्य धनधान्यस्य-मु.॥ ८ सुयोज्यं-ख. ॥ ९ तुलना-तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः १२४, पृ० ११० । धर्मसंग्रहवृत्तिः पृ० १०६। प्रवचनसारोद्धारवृत्तिः पृ० ७॥ १० त्वचिसारो वंशः, तस्य विकारः॥ ११ रोदङ्किकाष्ठ०-मु. धर्मसंग्रहवृत्तिः। रोदन्ति( दङ्कि? )काकाष्ठतत्त्वार्थवृत्तिः सिद्धसेनीया॥ 'उदकोऽनुदके ॥ ३।३।१२३ ॥......."घृतोदकश्चममयं भाण्डम्' इति सिद्धान्तकौमुद्याम् ॥
Jain Education Internal
Soarjainelibrary.org
Page #225
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं
तृतीयः प्रकाशः श्लोकः ९५ ॥ ५३६ ॥ 5 देशविरतौ पञ्चमव्रता
वर्गस्य स गवादिः। आदिशब्दान्महिप-मेषा-ऽविक-करभ-रासभ-तुरग-हस्त्यादिचतुष्पदानां हंस-मयूर-कुक्कुट-शुक-सारिकापारापत-चकोरादिपक्षिद्विपदानां पत्नी-उपरुद्धा-दासी-दास-कर्मकर-पदात्यादिमनुष्याणां च संग्रहः । क्षेत्रं सस्योत्पत्तिभूमिः, तत् त्रिविधं सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यम् , उभयमुभयजलनिष्पाद्यसस्यम् । वास्तु गृहादि ग्रामनगरादि च । तत्र गृहादि त्रिविधम्-खातं भूमिगृहादि, उच्छ्रितं प्रासादादि, खातो- च्छ्रितं भूमिगृहस्योपरि गृहादिसन्निवेशः । क्षेत्रं च वास्तु चेति समाहारद्वन्द्वः। तथा हिरण्यं रजतं घटितमघटितं चानेक- प्रकारं पान्यादि, एवं सुवर्णमपि, हिरण्यं च हेम चेत्यत्रापि समाहारः। संख्या व्रतकाले यावजीवं चतुर्मासादिकालावधि वा यत् परिमाणं गृहीतं तस्या अतिक्रम उल्लङ्घनं संख्यातिक्रमोऽतिचारः ॥ ९४ ॥ ____ ननु प्रतिपन्नसंख्यातिक्रमो भङ्ग एव स्यात् , कथमतिचारः ? इत्याह
बन्धनाद् भावतो गर्भाद् योजनाद् दानतस्तथा।
प्रतिपन्नव्रतस्यैष पञ्चधाऽपि न युज्यते ॥ ९५ ॥ १०कुर्कुट-मु. तत्त्वार्थवृत्तिः सिद्धसेनीया ॥ २ ०पक्षिणां द्विपदानां-खं. ॥ ३ तुलना-धर्मबिन्दुटीका पृ० ४०, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहवृत्तिः पृ० १०६, प्रवचनसारोवृत्तिः पृ०७४, सिद्धसेनीया तत्त्वार्थवृत्तिः ॥२४ पृ० ११०।। ४ तुलना-धर्मसंग्रहवृत्तिः पृ० १०६ । ५ तस्य अतिक्रम०-सं.। तस्यातिक्रम०-शां.॥ ६ प्रतिपन्नव्रतसंख्या-मु.। तुलनाधर्मसंग्रहवृत्तिः पृ० १०७।।
तिचाराः
Jain Education Internal
EMAjainelibrary.org
Page #226
--------------------------------------------------------------------------
________________
।। ५३७॥
न साक्षात् संख्यातिक्रमः, किन्तु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः स्वबुद्धया व्रतभङ्गमकुर्वत एवातिचारो भवति । वन्धनादयश्च यथासंख्येन धन-धान्यादीनां परिग्रहविषयाणां सम्बध्यन्ते ।
तत्र धनधान्यस्य बन्धनात् संख्यातिक्रमो यथा--कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं वा ददाति, तच्च व्रतभङ्गभयात् 'चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामि' इति भावनया बन्धनात् नियन्त्रणात् , रज्ज्वादिसंयमनात् , सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्गृह एव तत् स्थापयतोऽतिचारः १ । | कुप्यस्य भावतः संख्यातिक्रमो यथा—कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयाद् भावतो द्वयोर्द्वयोर्मीलनेन एकीकरणरूपात पर्यायान्तरात् स्वाभाविकसंख्यावाधनात् संख्यामात्रपूरणाचातिचारः। अथवा भावतोऽभिमायादर्थित्वलक्षणाद् ‘विवक्षितकालावधेः परतो ग्रहीष्यामि, अतो नान्यस्मै देयम्' इति पराप्रदेयतया व्यवस्थापयतोऽतिचारः २।
तथा गो-महिपी-बडवादेविवक्षितसंवत्सराद्यवधिमध्य एव प्रसवे अधिकगवादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् ।। कियत्यपि काले गते गर्भतो गर्भग्राहणाद् गर्भस्थगवादिभावेन बहिस्तदभावेन कथञ्चिद् व्रतभङ्गाद् व्रतिनोऽतिचारः ३ ।
१ तुलना-धर्मबिन्दुटीका पृ०४०-४१, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहबृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ० ७५, है नवपदप्रकरणबृहद्वृत्तिः पृ० १८५॥ २ भावनाया-शां. सं.॥ ३, ४ तुलना-धर्मविन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १७,
का॥५३७॥ धर्मसंग्रहवृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ० ७५, ५ ०ग्रहणाद्-मु.॥
HIRUSHEHEREHEREHERRCHEHEREHEHEHEHENEVEMEERENCE
Jain Education Inter
For Privale & Personal use only
vw.jainelibrary.org
Page #227
--------------------------------------------------------------------------
________________
॥ ५३८॥
तथा क्षेत्र-वास्तुनो योजनात् क्षेत्र-वास्त्वन्तरमीलना गृहीतसंख्याया अतिक्रमोऽतिचारः । तथाहि--किलैकमेव क्षेत्रं क स्वोपश
तृतीयः विवृत्तिवास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्र-वास्तुप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्य
प्रकाशः वेति-भित्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाचातिचारः ४ । विभूषितं
श्लोकः ९६ योगशास्त्रम् तथा हिरण्यहेम्नोर्दानाद्वितरणाद् गृहीतसंख्याया अतिक्रमः । यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिसंख्या प्रतिपन्ना,
॥५३८॥ तेन च तुष्टराजादेः सकाशात् तदधिकं तल्लब्धम् , तदन्यस्मै व्रतभङ्गभयाद् ददाति ' पूर्णेऽवधौ ग्रहीष्यामि' इत्यभिप्रायेणेति है। व्रतसापेक्षत्वादतिचारः।
देशविरतो एष गृहीतसंख्यातिक्रमः, पञ्चधाऽपि पञ्चभिरपि प्रकारैः, प्रतिपन्नव्रतस्य भागकस्य न युज्यते, कर्तुमिति शेषः,
पष्टवतातिव्रतमालिन्यहेतुत्वात् । पञ्चधेत्युपलक्षणमन्येषां सहसाकारा-ऽनाभोगादीनाम् । उक्ता अणुव्रतानां प्रत्येकं पञ्च पञ्चातिचाराः ५॥९५॥ __ अथ गुणवतानामवसरः । तत्रापि प्रथमगुणव्रतम्य दिग्विरतिलक्षणस्यातिचारानाह
स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः ।
क्षेत्रवृद्धिश्च पञ्चेति स्मृता दिग्विरतिव्रते ॥ ९६ ॥ १ तुलना-धर्मबिन्दुटीका पृ०४०, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहवृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ० ७५॥ २ वाटे प्राचीनावेष्टको वृतिः' इति अभिधानचिन्तामणौ श्लो० ९८२॥ ३ ०रतेबांधण-खं.॥ ४ तुलना-धर्मबिन्दुटीका | है पृ० ४०, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहवृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ०७६॥ ५ धर्मसंग्रहवृत्तिः पृ० १०७॥
चाराः
Jain Education Inter
Selw.jainelibrary.org
Page #228
--------------------------------------------------------------------------
________________
॥ ५३९॥
दिग्विरतिव्रते पञ्चातिचाराः, इत्यनेन रूपेण, स्मृताः पूर्वाचार्यैः । तद्यथा
स्मृतेर्योजनशतादिरूपदिक्परिमाणविषयाया अतिव्याकुलत्व-प्रमादित्व-मत्यपाटवादिनाऽन्तर्धानं भ्रंशः। तथाहिकेनचित् पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् , गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत है। पञ्चाशत् ? तस्य चैवं पञ्चाशतमतिक्रमतोऽतिचारः, शतमतिक्रामतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाचेति । तस्मात् स्मर्तव्यमेव । गृहीतव्रतम् , स्मृतिमूलं हि सर्वमनुष्ठानमिति प्रथमोऽतिचारः १। | तथा ऊर्ध्व पर्वत-तरुशिखरादेः, अधोऽधोग्राम-भूमिगृह-कूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः ।। प्रदेशः तस्य व्यतिक्रमः; ऐते त्रयोऽतिचाराः। यत्सूत्रम्- 'उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे' [उपासकदशाङ्गे] इति । एते च अनाभोगाऽतिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथा प्रवृत्तौ तु भङ्गा है। एव। यस्तु नै करोमि न कारयामीति वा नियमं करोति स विवक्षितक्षेत्रात् परतः स्वयं गमनतः परेण नयनानयनाभ्यां च । दिक्झमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधपत्याख्यानाभावात् परेण नयनानयनयोर्न दोषः २।३।४।
१ तुलना-धर्मबिन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १८, धर्मसंग्रहवृत्तिः पृ० १०८, प्रवचनसारोद्धारवृत्तिः पृ० ७६, नवपदप्रकरणबृहद्वृत्तिः पृ० १९३॥ २ तुलना-तत्त्वार्थवृत्तिः सिद्धसेनीया १२५, पृ० १११ ॥ ३ अधोग्राम०-मु.। अधश्च अधोलौकिकग्राम-तत्त्वार्थवृत्तिः सिद्धसनीया पृ० १११॥ ४ तुलना-पञ्चाशकवृत्तिः पृ० १७-१८॥ ५आवश्यकसूत्रेऽपि सूत्रमिदं वर्तते ।। ऊर्ध्वदिक्प्रमाणातिक्रमः अधोदिक्प्रमाणातिक्रमः, तिर्यग्दिक्प्रमाणातिक्रमः॥ ६ तुलना-धर्मसंग्रहवृत्तिः पृ० १०८॥ ७ तुलनाधर्मबिन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १८॥ ८ परेणानयननयनाभ्यां-शां.॥ ९ परेणानयनानयनयो०-खं. शां. ॥
॥५३९॥
Jain Education Interna
elainelibrary.org
Page #229
--------------------------------------------------------------------------
________________
वृत्ति
स्वोपक्षतथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतः वृद्धिर्वर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीघींकरणं
तृतीयः क्षेत्रवृद्धिरिति पञ्चमोऽतिचारः । तथाहि-केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम् , स चोत्पन्नप्रयोजन विभूषित
प्रकाशः एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्य अन्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वय
श्लोकः ९७ योगशास्त्रम् की
रूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति । यदि चानाभोगात् क्षेत्रपरिमाणमति॥५४०॥ क्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न गन्तव्यम् , अन्योऽपि न विसर्जनीयः । अथानाज्ञया कोऽपि गतो भवेत् तदा ।
यत् तेन लब्धं स्वयं वा विस्मृतितो गतेन लब्धं तत् परिहर्तव्यम् ॥ ९६ ॥ __ अथ द्वितीयगुणव्रतस्य भोगोपभोगमानरूपस्यातिचारानाह
देशविरतौ
भोजनमासचित्तस्तेन सम्बद्धः सम्मिश्रोऽभिषवस्तथा ।
काश्रित्य दुष्पक्काहार इत्येते भोगोपभोगमानगाः ॥ ९७ ॥
सप्तमवता१ तुलना-धर्मबिन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १८, धर्मसंग्रवृत्तिः पृ० १०८, प्रवचनसारोद्धारवृत्तिः पृ०७६, नवपद- तिचाराः प्रकरणबृहद्वृत्तिः पृ० १९३॥ २ अन्यस्यां दिशि तु दशोत्तरयोजनशतं-मु.॥ ३ यदि वाना-मु.॥ 'यदि च स्मृत्यन्तर्धात् परिमाणमतिक्रान्तो भवेत् तदा ज्ञाते निवर्तितव्यं परतश्च न गन्तव्यम्-धर्मबिन्दुटीका पृ० ४१॥ ४ाते वा न गन्तव्यम्नास्ति सं. ॥ ५ सन्मिश्री-सं. मु.॥ अत्रेदं बोध्यम्-“भोयणओ समणोवासएणं पंच अइयारा जाणियध्वा न समायरियव्वा, के |तंजहा-सचित्ताहारे १, सचित्तपडिबद्धाहारे २, अप्पउलिओसहिभक्खणया ३, दुप्पउलिओसहिभक्खणया ४, तुच्छोसहिभक्खणया ५” इति उपासकदशाङ्गे। आवश्यकसूत्र-पञ्चाशकादौ पत एव पश्चातिचारा निर्दिष्टाः। 'सचित्त-सम्बद्ध-सम्मिश्रा-ऽभिषवदुष्पक्वाहाराः' [७/३] इति तत्त्वार्थसूत्रे। धर्मबिन्दु-योगशास्त्र-धर्मसंग्रहादौ तु एते पञ्च निर्दिष्टाः ॥ 'अपक्वौषधभक्षणत्वम् , इदं प्रतीतम् , सचित्तसंमिश्राहार इति वा पाठान्तरम्' इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८२८॥
RRRRRREHEHECHAHERICHEHEARCHEREHEREHERECENS
Jain Education Inter
2
ww.jainelibrary.org
Page #230
--------------------------------------------------------------------------
________________
॥ ५४१ ॥
Jain Education I
संह चित्तेन चेतनया वर्तते यः स सचित्त आहार एव, आहारस्तु दुष्पक्वाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु केंन्दमूलफलादिः पृथिवीकायादिव । इह च निवृत्तिविषयीकृतप्रवृत्तौ भङ्गसद्भावेऽप्यतिचाराभिधानं व्रतसापेक्षस्यानाभोगा - ऽतिक्रमादिना प्रवृत्तौ द्रष्टव्यम् १ |
तेन सचित्तेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिसम्बद्धो गुन्दादिः, पक्कफलादिर्वा, सचित्तान्तवजः खर्जूराम्रादिः, तदाहारो हि सचित्ताहार वर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि तस्यैव । सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्धया पक्वं खर्जूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्त| प्रतिबद्धाहारो द्वितीयः २ ।
तथा सचित्तेन मिश्रः शबलं आहारः सम्मिश्राहारः । यथा-
30
आर्द्रक- दाडिम-बीजकु-चिर्भिटादिमिश्रः पूरणादिः, तिलमिश्रो यक्धानादिर्वा, अयमप्यनाभोगा ऽतिक्रमादिनाऽतिचार: :
१ दृश्यतां तत्त्वार्थवृत्तिः सिद्धसेनीया ७/३०, पृ० ११४ । तुलना - धर्मसंग्रहवृत्तिः पृ० १०८ ॥ २ तुलना - तत्त्वार्थवृत्तिः सिद्ध| सेनीया ७।३० पृ० ११५ । ३ पृथ्वी० - मु. ॥ ४, ५ तुलना- धर्मबिन्दुटीका पृ० ४२, पञ्चाशकवृत्तिः पृ० १९, धर्मसंग्रहवृत्तिः पृ० १०८, प्रवचनसारोद्धार वृत्तिः पृ० ७६, नवपदप्रकरणबृहद्वृत्तिः पृ० २२४ ॥ ६०क्षादिना स. मु. ॥ ७ गोंदादिः - शां. सं. ॥ ८ सवल-सं. ॥ ९ सम्मिश्रा० मु० ॥। १० ०बीजकुलिकाचिर्भटिकादिमिश्रः- मु. । वीजपूरकचिटिकादिमिश्रः - धर्म संग्रहवृत्तिः पृ० १०९ । | कर्कटकवीज कौलिकाकुलस्य ( कर्कट कबीजको किलिकाकुलादिना प्रत्यन्तरे ) ". -तत्त्वार्थवृत्तिः सिद्धसेनीया ७।३०, पृ० ११५ ।। ०बीजकरवन्दकादिमिश्रः- प्रवचनसारोधारवृत्तिः पृ० ७७ ॥
5
10
॥ ५४१ ॥
Page #231
--------------------------------------------------------------------------
________________
स्वोपक्ष
तृतीयः प्रकाशः श्लोकः ९७
वृत्ति
विभूषितं योगशास्त्रम्
॥ ५४२॥
5 देशविरतौ भोजनमा
अथवा संभवत्सचित्तावयवस्यापक्ककणिकादेः पिष्टत्वादिना अचेतनमिति बुद्धया आहारः सम्मिश्राहारः व्रतसापेक्षत्वादतिचार इति तृतीयः ३। ___ अभिषयोऽनेकद्रव्यसंधाननिष्पन्नः सुरा-सौवीरकादिः मांसप्रकारखण्डादिर्वा, सुरा-मध्वाद्यभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगा-अतिक्रमादिनाऽतिचार इति चतुर्थः ४ । | तथा दुष्पक्रो मन्दपक्कः, स चासायाहारश्च दुष्पक्काहारः, स चार्धस्विन्नपृथुक-तण्डुल-यव-गोधूम-स्थूल-मण्डक-
कटुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्ति । पृथुकादे?ष्पक्वतया सम्भवत्सचेतनावयत्वात् पक्वत्वेनाचेतन इति भुञ्जानस्याऽतिचार इति पञ्चमः ५।।
तुलना-“सच्चित्तेन सम्मिश्राहारः पुष्प-फल-व्रीहि-तिलानां व्यतिमिश्रमोदकादिखाद्यस्यवा कुन्थु-पिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारः" -तत्त्वार्थवृत्तिः सिद्धसेनीया ३० पृ० ११५। “सम्मिश्रम् अर्धपरिणतफलादि सद्यःपिष्टकणिक्कादि वा"--धर्मबिन्दुटीका। " नन्वपक्वौषधयो यदि सचेतनास्तदा 'सचित्तम्' इत्याद्यपदेनैवोक्तार्थत्वात् पुनर्वचनमसंगतम् , अथाचेतनास्तदा कोऽतिचारः, निरवद्यत्वात् तद्भक्षणस्य ? इति । सत्यम् , किन्तु आद्यावतिचारी सचेतनकन्दफलादिविषयौ, इतरे तु शाल्योषधिविषया इति विषयकृतो भेदः। अत एच मूलसूत्रे “अपउलिओसभिक्खणया" [उपासकदशाङ्गे इत्या द्युक्तम् । ततोऽनाभोगातिक्रमादिनाऽपक्वौषधिभक्षणमतिचारः । अथवा कणिकादेरपक्वतया संभवा(व)त्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्धया भक्षणं व्रतसापेक्षत्वादतिचारः।"-पञ्चाशकवृत्तिः पृ० १९-२० । धर्मसंग्रहवृत्तिः पृ० १०९, प्रवचनसारोद्धारवृत्तिः पृ०७६ ॥ २०कर्कटक०-मु. । -कटुक-क.। ०कंकडुक०-धर्मसंग्रहवृत्तिः पृ० १०९। ०कण्डुकादि-तत्त्वार्थवृत्तिः |सिद्धसेनीया १३०, पृ० ११५ ॥ ३ तुलना-पञ्चाशकवृत्तिः पृ० २० ॥
श्रित्य
सप्तमव्रता
.
Jain Education Inte
Www.jainelibrary.org
Page #232
--------------------------------------------------------------------------
________________
केचित् त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति । तुच्छौषधीभक्षणमपि केचिदतिचारमाहुः । तुच्छौषधयश्च मुद्गादिकोमलशिम्बीरूपाः, ताश्च यदि सचित्तास्तदा है सचित्तातिचार एवान्तभवन्ति, अथ अग्निपाकादिना अचित्तास्तर्हि को दोषः ? इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि
अनाभोगा-ऽतिक्रमादिभिरतिचारा भावनीयाः । एते पञ्चातिचारा भोगोपभोगपरिमाणगता बोद्धव्याः ॥ ९७ ॥ | अथ भोगोपभोगातिचारानुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्वातिचारानुपदर्शयितुमाह--
अमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु।
तस्मिन् पञ्चदश मलान कर्मादानानि संत्यजेत् ॥ ९८ ॥ १ दृश्यतां पृ० ५४१ टि० १०॥ २०षधि-मु.॥ ३ " ननु तुच्छौषधयोऽपक्वा दुःपक्वाः सम्यक्पक्वा वा स्युः ? यद्याद्यौ तदा तृतीय-चतुर्थातिचाराभ्यामेवास्योक्तत्वात् पुनरुक्तत्वदोषः। अथ सम्यक्पक्कास्तदा निरवद्यत्वादेव कातिचारता तद्भक्षणस्येति ? सत्यम् , किन्तु'......."सचेतनत्वौषधित्याभ्यां समानत्वेऽपि अतुच्छत्व-तुच्छत्वकृतो विशेषो दृश्यः। तत्र च कोमलमुद्गादिफलीविशिष्टतृप्त्यकारकत्वेन तुच्छाः सचेतना एव अनाभोगातिक्रमादिना भुञ्जानस्य तुच्छौषधिभक्षणमतिचारः। अथवा है अत्यन्तावद्यभीरुतयाऽचित्ताहारताऽभ्युपगता, तत्र च यत् तृप्तिकारकं तदचेतनीकृत्यापि भक्षयतु सचेतनस्यैव वर्जनीयत्वाभ्युपगमात् । यत् पुनस्तृप्तिसम्पादनासमर्था अप्योषधीलौल्येनाचेतनीकृत्य भुङ्क्ते तत् तुच्छौषधिभक्षणमतिचारः, तत्र भावतो विरतेविराधितत्वाद् द्रव्यतस्तु पालितत्वादिति । एवं रात्रिभोजन-मांसादिवतेष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः"-पञ्चाशकवृत्तिः पृ० २० । धर्मसंग्रहवृत्तिः पृ० १०९, प्रवचनसारोद्धारवृत्तिः पृ० ७६ ॥
For Private & Personal use only
Jain Education Inter
%3DC
w.iainelibrary.org
Page #233
--------------------------------------------------------------------------
________________
तृतीयः
| स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
का
5
अमी उक्तस्वरूपाः पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः। भोगोपभोगमानस्य च व्याख्यानातरम्--भोगोपभोगसाधनं यद् द्रव्यं तदुपार्जनाय यत् कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, कारणे कार्योपचारात् । ।
प्रकाशः ततश्च कर्मतः कर्माश्रित्य खरं कटोरं प्राणिवाधकं यत् कर्म कोटपाल-गुप्तिपालन-वीतपालनादिरूपं तत्याज्यम् । तस्मिन् श्लोकाः खरकर्मत्यागलक्षणे भोगोपभोगव्रते, पञ्चदश मलानतिचारान् संत्यजेत् । ते च कर्मादानशब्देनोच्यन्ते, कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥ ९८॥ । तानेव नामतः श्लोकद्वयेन दर्शयति
देशविरतौ अङ्गार-चन-शकट-भाटक-स्फोटजीविका [:]।
कर्माश्रित्य दन्त-लाक्षा-रस-केश-विषवाणिज्यकानि च ॥ ९९ ॥
सप्तमव्रता
तिचाराः यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा।
दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०० ॥ जीविकाशब्दः प्रत्येकं सम्बध्यते । अङ्गारजीविका १, वनजीविका २, शकटजीविका ३, भाटकजीविका ४, स्फोटजीविका ५। उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकमभिसम्बध्यते । दन्तवाणिज्यं ६, लाक्षावाणिज्यं ७, रसवाणिज्यं ८, १ तुलना-धर्मसंग्रहवृत्तिः पृ०११०॥२ “वीतं फल्गु हय द्विपम्"।। १२५२ इति अभिधानचिन्तामणौ ॥३ रसवाणिज्यं नास्ति शां. सं.॥
Jain Education in
Page #234
--------------------------------------------------------------------------
________________
EMORRHOKHHHHHHHHHHHHHHHHHHHHORE
केशवाणिज्यं ९, विषवाणिज्यं १०, यन्त्रपीडा ११, निर्लाञ्छनम् १२, असतीपोषणं १३, दबदानं १४, सरःशोषः |१५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ ९९ ॥ १० ॥ क्रमेण पञ्चदशातिचारान् व्याचष्टे । तत्राङ्गारजीविकामाह
अङ्गार-भ्राष्ट्रकरणं कुम्भा-ऽयः-स्वर्णकारिता।
ठठारत्वेष्टकापाकाविति ह्यगारजीविका ॥ १०१ ॥ अङ्गारकरणं काष्ठदाहेनाङ्गारनिष्पादनं तद्विक्रयश्च, अङ्गारकरणे हि षण्णां जीवनिकायानां विराधनासम्भवः । एवं च ये येऽग्निविराधनारूपा आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति, प्रपञ्चार्थ तु भेद उक्तः। भ्राष्ट्रस्य चणकादिभर्जनस्थानस्य करणं भ्राष्ट्रकरणम्, भ्राष्ट्रजीविकेत्यर्थः। तथा कुम्भकारिता कुम्भकरण-पाचन-विक्रयनिमित्ता जीविका। तथा अयो लोहम् , तस्य | करण-घटनादिना जीविका। स्वर्णकारिता सुवर्ण-रूप्ययोर्गालन-घटनादिना जीविका । कुम्भा-ऽयः-स्वर्णानि करोतीत्येवं शीलः, तस्य भावस्तत्ता। तथा ठठारत्वं शुल्व-नाग-वङ्ग-कांस्य-पित्तलादीनां करण-घटनादिना जीविका, इष्टकापाकः इष्टकाकवेल्लुकादीनां पाकः, तेन जीविका। इत्येवंप्रकारा अङ्गारजीविका ॥ १०१॥
॥५४
॥
१ विषवाणिज्यं नास्ति सं. ॥ २ तुलना-धर्मसंग्रहवृत्तिः पृ० ११० ॥ शुल्वं ताम्रम् , मागः सीसम् , वन त्रपु॥
Page #235
--------------------------------------------------------------------------
________________
तृतीयः
स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम्
देशविरतौ
अथ वनजीविकामाह-- छिन्नाच्छिन्नवन-पत्र-प्रसून-फलविक्रयः ।
प्रकाशः कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥ १०२॥
श्लोको
क. १०२-१०३ छिनस्य द्विधाकृतस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां प्रसूनानां फलानां च छिन्नाच्छिन्नानां विक्रयो| वनजीविकेत्युत्तरेण सम्बन्धः। कणानां च घरट्टादिना दलनाद् द्वैधीकरणात् , शिला-शिलापुत्रकादिना पेषात् चूणीकरणाद् 5 या वृत्तिः सा वनजीविका। वनजीविका चे वनस्पतिकायविधातसम्भवा ॥ १०२ ।। अथ शकटजीविकामाह
पञ्चदश
कर्मादानशकटानां तदङ्गानां घटनं खेटनं तथा।
के रूपाः सप्तमविक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १०३ ॥
चाराः शकटानां चतुष्पदयाह्यानां वाहनानाम् , तदङ्गानां शकटाङ्गानां चक्रादीनाम् , घटनं स्वयं परेण वा निष्पादनम् , खेटनं वाहनम् , तच्च शकटानामेव सम्भवति स्वयं परेण वा, विक्रयश्च शकटानां तदङ्गानां च, इति सकलभूतोपमर्दजननी गवादीनां च बध-बन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥ १०३ ॥
१ उद्धृतोऽयं श्लोकः प्रवचनसारोद्धारवृत्ती [पृ० ६२ मतान्तररूपेण ॥ २-नास्ति वं. ॥ ३ कायादिधात०--मु.॥ ४ प्रवचनसारोदारवृत्ती श्लोकोऽयमुद्धतः पृ० ६२॥ ५ तुलना-धर्मसंग्रहवृत्तिः पृ० ११०॥
BHENEVEREHENSHEHEICHERSHCHEHCHCHCHCHEMICCCCCTETCHE
कव्रताति
in Education Inter nal
For Private & Personal use only
2ww.jainelibrary.org
Page #236
--------------------------------------------------------------------------
________________
॥ ५४७॥
अथ भाटकजीविकामाह
शकटोक्ष-लुलायोष्ट्र-खरा-ऽश्वतर-वाजिनाम् ।
भारस्य वाहनाद् वृत्तिर्भवेद् भाटकजीविका ॥ १०४ ॥ शकटशब्द उक्तार्थः, उक्षाणो बलीवर्दाः, लुलाया महिषाः, उष्ट्राः करभाः, खरा रासभाः, अश्वतरा वेसराः, वाजिनोऽश्वाः, ऐषां भाटकनिमित्तं यद्भारवाहनं तस्माद् या वृत्तिः सा भाटकजीविका ॥ १०४ ॥ अथ स्फोटजीविकामाह--
सरः-कूपादिखनन-शिलाकुट्टनकर्मभिः ।
पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥ १०५ ॥ सरसः कूपस्य, आदिग्रहणाद् वापी दीर्घिकादेः, खननमोड्डुकर्म, हलादिना वा क्षेत्रा विदारणं, शिलाकुट्टनकर्म पाषाणघटनकर्म, एतैः, पृथिव्याः पृथिवीकायस्य य आरम्भ उपमर्दस्तस्य सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैः, उपलक्षणं । चैतद् भूमिखनने वनस्पति-त्रसादिजन्तुघातानाम् । एभिर्जीवनं स्फोटजीविका, स्फोटः पृथिव्या विदारणम् , तेन जीविका स्फोटजीविका ॥१०५॥
१ एतेषां-मु. ॥ २ तुलना-धर्मबिन्दुटीका पृ० ४२, पञ्चाशकवृत्तिः पृ० २०, नवपदप्रकरणबृहद्वृत्तिः पृ० २०० ॥ १३ ०स्तदर्थ संभूतैः पृथिव्यारम्भसम्भूतैः-शां. वं. ॥ ४ पृथिव्यादिविदारणं-शां.॥
RELATEHEHRENCHEHEHREETENCHEHREEVANAGaya
Jain Education Inte
Ser
Page #237
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषित योगशास्त्रम्
तृतीय : प्रकाशः श्लोको १०६-१०७
अथ दन्तवाणिज्यमाह
दन्त-केश-नखा-ऽस्थि-त्वग-रोम्णो ग्रहणमाकरे ।
त्रसाङ्गस्य वणिज्याथ दन्तवाणिज्यमुच्यते ॥ १०६ ॥ ___ दन्ता हस्तिनाम्, उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते, तदेवाह-केशाचमर्यादीनां, नखा घुकादीनाम् , अस्थीनि शङ्खादीनाम् , त्वक् चित्रकायादीनाम् , रोमाणि हंसादीनाम्, तेषां ग्रहणं मूल्यादिना स्वीकारः, रोम्ण इत्येकवचनं प्राण्यङ्गत्वात् । आकरे तदुत्पत्तिस्थाने, असाङ्गस्य त्रसजीवावयवस्य, वणिज्यार्थ वैणिज्यनिमित्तम् । आकरे हि दन्तादिग्रहणार्थ पुलिन्दानां यदा द्रव्यं ददाति तदा तत्प्रतिक्रयार्थ हस्त्यादिवधं ते कुर्वन्ति, आकरग्रहणं चानाकरे दन्तादेहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०६ ॥ अथ लाक्षावाणिज्यमाह
लाक्षा-मनःशिला-नीली-धातकी-टकणादिनः
विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०७ ॥ १चित्रकादीनां-मु.। चित्रकायो ग्याघ्रः ॥ २ "प्राणितूर्याङ्गाणाम्" सि० ३१११३७ ॥ ३ वाणिज्यनिमित्तम्-शां. सं. विना ॥ का दिबंधं-खं.॥
देशविरतौ पञ्चदशकर्मादानरूपाः सप्तमव्रतातिचाराः
Jain Education in
Page #238
--------------------------------------------------------------------------
________________
॥५४९॥
BHEELERIEEEEEEEEEEEEEEEEEERREHEHEN
लाक्षा जतु, अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावद्यानां मनःशिलादीनाम् । तान्येवाह-मनःशिला कुंनटी, नीली है गुलिका, धातकी वृक्षविशेषः, तस्य त्वक् पुष्पं च मद्यसन्धानहेतुर्धातकी, टङ्कणः क्षारविशेषः; आदिशब्दात् सकूडादयो ।
गृह्यन्ते, एषां विक्रयः । स च पापसदनं टङ्कण-मनःशिलयोर्बाह्यजीवघातकत्वेन, नील्या जन्तुघाताविनाभावेन, धातक्या । मद्यतत्वेन, तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वम् , ततस्तद्विक्रयस्यापि पापसदनत्वम् । तदेतद् लाक्षावाणिज्यमुच्यते ॥ १०७॥ ___ अथ रस-केशवाणिज्ये एकेनैव श्लोकेनाह
नवनीत-चसा-क्षौद्र-मद्यप्रभृतिविक्रयः।
द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रस-केशयोः ॥ १०८ ॥ नवनीतं दधिसारं, वसा मेदः, क्षौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम् , द्विपदा मनुष्यादीनां चतुष्पदा गवाश्चादीनां विक्रयः केशवाणिज्यम् , सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां है विक्रयो दन्तवाणिज्यमिति विवेकः। रस-केशयोरिति यथासंख्येन योगः। दोषास्तु नवनीते जन्तुसंमूर्छनं, वसा-क्षौद्रयोर्जन्तुघातोद्भवत्वं, मद्यस्य मैदजननं तद्गतकृमिविधातश्चेति, द्विपाचतुष्पाद्रिक्रये तु तेषां पारवश्यं वध-बन्धादयः क्षुत्पिपासापीडा
चेति ॥ १०८॥ मा १ कुटनटी-सं.॥ २ तस्याः-मु.॥ ३ संकूटादयो-मु.। तुलना-प्रवचनसारोद्धारवृत्तिः पृ० ६३ ॥ ४ मानुष्यादीनां-सं.॥ ५ मदनजननं-मु.॥
CTEHEEREHEREHEIRREGNEERIERRRRRRRRRHEHREERENE
For Private & Personal use only
w.jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोको १०९-११०
NCHCHCHEREKSHEHEREHEHEREHEMEREMIEREMEMEHEHEATREIGNORIES
अथ विषवाणिज्यमाह
विषा-ऽस्त्र-हल-यन्त्रा-ऽयो-हरितालादिवस्तुनः।
विक्रयो जीवितघ्रस्य विषवाणिज्यमुच्यते ॥ १०९ ॥ विषं शृङ्गिकादि, तच्चोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् । तान्येवाह-अस्त्रं खड्गादि, हलं लाङ्गलम् , यन्त्रमरघट्टादि,
कुशी-कुद्दालादिरूपम्, हरितालं वर्णकविशेषः। आदिशब्दादन्येषामुपविषाणां ग्रहणम् । एवमादिवस्तुनो विक्रयो विषवाणिज्यम् । विषादेविशेषणं 'जीवितघ्नस्य', अमीषां जीवितनत्वं प्रसिद्धमेव ॥ १०९॥ ___अथ यन्त्रपीडाकर्माह
तिलेक्षु-सर्पपेरण्ड-जलयन्त्रादिपीडनम् ।
दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ ११० ॥ यन्त्रशब्दः प्रत्येकमभिसम्बध्यते । तिलयन्त्रं तिलपीलनोपकरणम् , इक्षुयन्त्र कोल्हुकादि, सर्षपैरण्डयन्त्रे तत्पीलनोपकरणे, जलयन्त्रमरघट्टादि, दलतैलं यत्र दलं तिलादि दीयते तैलं च प्रतिगृह्यते, तस्य कृतिविधानमिति। यन्त्रपीडा यन्त्रपीडनम्।
१ अभिधानचिन्तामणौ ११९५-११९९ श्लोकेषु स्थावरासु विषजातिषु श्रृनिकोऽपि परिगणितः ॥२ ०ते तद्दलतैलं तस्य-मु., धर्मसंग्रहवृत्तिः पृ० ११२ ॥
देशविरतौ | पञ्चदशकादानरूपाः सप्तमव्रतातिचाराः
Jain Education in
nal
Page #240
--------------------------------------------------------------------------
________________
यन्त्रपीडाकर्मणश्व पीडनीयतिलादिवोदात् तद्गतत्रसजीववधाच्च सदोषत्वम् , लौकिका अपि ह्याचक्षते-“ देशसूनासमं चक्रम् [ मनुस्मृतौ ४।८५ ] इति ॥ ११० ॥ ____ अथ निर्लाञ्छनकर्माह
नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् ।
कर्ण-कम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥ १११ ॥ नितरां लाञ्छनमगावयवच्छेदः, तेन कर्म जीविका निर्बाञ्छनकर्म । तद्भेदानाह–नासावेधो गो-महिषादीनाम् , अङ्कनं गवाश्वादीनां चिह्नकरणम् , मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवाश्वादीनामेव, पृष्ठगालनं करभाणाम् , गवां च कर्ण-कम्बलच्छेदः । एषु जन्तुबाधा व्यक्तैव ॥ १११॥ अथासतीपोषणमाह
सारिका-शुक-मार्जार-श्व-कुक्कुट-कलापिनाम् ।
पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥ ११२ ॥ असत्यो दुःशीलास्तासां पोषणम् , लिङ्गमतन्त्रम् , शुकादीनां पुंसामपि पोषणमसतीपोषणम् , सारिका व्यक्तवाक् हैं। १ "दशसूनासमं चक्रं दशचक्रसमो ध्वजः। दशध्वजसमो वेशो दशवेशसमो नृपः ॥” इति सम्पूर्णः श्लोकः ।। कंबलविच्छेदः-मु.॥
Jain Education Intera
Jww.jainelibrary.org
Page #241
--------------------------------------------------------------------------
________________
15
स्वोपज्ञपक्षिविशेषः, शुकः कीरः, मार्जारो बिडालः, श्वा कुक्कुरः, कुक्कुंटस्ताम्रचूडः, कलापी मयूरः, एषां तिरवां पोषः पोषणम् ,
तृतीयः वृत्तिदास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः । एषां च दुःशीलानां पोषणं पापहेतुरेव ॥ ११२ ॥
प्रकाशः विभूषितं __ अथ दवदान-सरःशोषावेकेन श्लोकेनाह
श्लोकः ११३ योगशास्त्रम्
व्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा। सरःशोषः सरः-सिन्धु-हृदादेरम्बुसंप्लवः ॥ ११३ ॥
देशविरती दवस्य दवाग्नेः तृणादिदहननिमित्तं दानं वितरणं दवदानम् । तच्च द्विधा संभवति-व्यसनात् फलनिरपेक्षतात्पर्यात् , यथा
पञ्चदशवनेचरा एवमेवाग्नि ज्वालयन्ति; पुण्यबुद्धथा वा, येथा मे मरणकाले इयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति । अथवा कर्मादान
रूपाः सप्तम१०कुर्कुट० मु.॥ २ एतेषां-मु.॥ ३ ज्वल-सं. ॥ ४ अत्रेदं ध्येयम्-हस्तलिखितप्रतिषु अत्रैवंविधाः पाठा उपलभ्यन्ते
व्रतातिका-यथा मेदा मरणकाले-खं.। यथा मंदा मरणकाले-शां. । यथा मेधा मरणकाले-सं. । अणहिलपुरपत्तने [-'पाटण'नगरे ] ताल-12
चाराः पत्रोपरि लिखितं प्राचीन प्रतित्रयं विद्यते, तत्रापि एकस्यां प्रतौ 'यथा मेदा मरणकाले' इति पाठः, अपरस्मिन् प्रतिद्वये तु है कयथा मे मरणकाले' इति पाठो लभ्यते, अयं च पाठः सुगमत्वादस्माभिर्मूले स्वीकृतः। 'यथा मे दवा देया मरणकाले' इति |
पाठस्तु मुमध्ये एव दृश्यते । इदं पुनरत्रावधेयम्-यदि तु 'यथा मेदा मरणकाले' इति पाठोऽत्राद्रियते तदा 'मेद'जातौ जाता
लोका 'मेद'शब्देनात्र विवक्षिताः, इयं हि जातिः 'मेद'शब्देन 'मेत'शब्देन वा शास्त्रेषु निर्दिष्टा, दृश्यतां स्थानाङ्गसूत्रे कसू० ५५३, अनुयोगद्वारसूत्रे सू० २६० । तुलना-" मम श्रेयोऽर्थ मरणकाले इयन्तो धर्मदीपोत्सवाः करणीयाः"-धर्मसंग्रहवृत्तिः |
पृ० ११२ । “यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थे धर्मदीपोत्सवाः करणीयाः"-प्रवचनसारोद्धारवृत्तिः पृ० ६३ ।।
BHEHEREHEHEREHENSHEHEHRISHISHISHEREHEREHCHHEHRISHCHCHI
BHEHDVISHEIKHEMEMORCHEMERGICHRISTENSHISHEHERENCHCHE
10
Jain Education Inte
l
Page #242
--------------------------------------------------------------------------
________________
॥ ५५३॥
HSHEEMEHEMEMESNEHICKEICHECHERSNECHECHEHEREHEHREHE
तृणदाहे सति नवतृणाङ्कुरोद्भेदाद् गावश्चरन्तीति, क्षेत्रे वा सस्यसम्पत्तिवृद्धयेऽग्निज्वालनम् । अत्र जीवकोटीनां वधः स्यात् । । सरसः शोषः सरःशोषः, सरोग्रहणमुपलक्षणं जलाशयान्तराणाम् । तदेवाह-सरः-सिन्धु-हृदादिभ्योऽम्युनो जलस्य संप्लवः सारणी... कर्षण धान्यवपनार्थम् , आदिशब्दात् तडागादिपरिग्रहः । तत्राऽखातं सरः, खातं तडागम् । सरःशोषे चै जलस्य तद्गतानां । त्रसानां तत्प्लावितानां च षण्णां जीवनिकायानां वध इति सर शोषे दोषैः। इत्युक्तानि पञ्चदश कर्मादानानि। दिनानं चेदम् ।। एवंजातीयानां बहूनां सावद्यकर्मणाम् , न पुनः परिगणनमिति। इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनां संग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासम्भवं सर्वव्रतेष्वतिचारा दृश्याः।
नन्यङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः १ खरकर्मरूपा एव ह्येते। सत्यम् , खरकर्मरूपा एवैते, किन्त्वनाभोगादिना , क्रियमाणा अतिचाराः, उपेत्य क्रियमाणास्तु भङ्गा एवेति ॥ ११३ ॥ अथानर्थदण्डविरतिव्रतस्यातिचारानाह
संयुक्ताधिकरणत्वमुपभोगातिरिक्तता ॥
मौखर्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥ ११४ ॥ १०दिभ्यो योऽम्बुनो-मु.॥ २ सरः०-नास्ति सं. ॥ ३ च-नास्ति शां. ॥ ४ दोषाः-शां. खं. ॥ ५ दिग्मात्रं-शां खं. सं.। तुलना-धर्मबिन्दुटीका पृ० ४२। पञ्चाशकवृत्तिः पृ० २०-२१ । धर्मसंग्रहवृत्तिः पृ० ११२॥ ६ विधीनामपरेषां संग्रह-मु., धर्मबिन्दुटीका।
॥५५३॥
Jain Education Inte
ww.jainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
॥ ५५४॥
___ अनर्थदण्डगा इत्यनर्थदण्डविरतिव्रतगामिन एते पश्चातिचाराः। तद्यथा-अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणमु
तृतीयः दूखलादिसंयुक्तम् , उदूखलेन मुशलम् , हलेन फालः, शकटेन युगम् , धनुषा शराः, एवमेकमधिकरणमधिकरणान्तरेण संयुक्तं
प्रकाशः संयुक्ताधिकरणम् , तस्य भावस्तत्त्वम् । इह च श्रावकेण संयुक्तमधिकरणं न धारणीयम् । तथा सति हि यः कश्चित् संयुक्त- श्लोकः ११४ मधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेन परः प्रतिषेधितुं शक्यते । एतच्च हिंस्रमदानरूपस्यानर्थदण्डस्यातिचारः १ । | तथा उपभोगस्योपलक्षणत्वाद् भोगस्य चोक्तनिर्वचनस्य यदतिरिक्तत्वमतिरेकः सा उपभोगातिरिक्तता । अयं प्रमादा- 5
चरितस्यातिचारः। इह च स्नान-पान-भोजन-चन्दन-कुङ्कुम-कस्तूरिका-वस्त्रा-ऽऽभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः। विना __अत्रापि वृद्धसम्प्रदायः–अतिरिक्तानि बहूनि तैलामलकानि यदि गृह्णाति तदा तल्लोल्येन बहवः स्नानार्थं तडागादौ । अष्टमव्रतावजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिकः स्यात् , न चै कल्पते, ततः को विधिः ? तत्र स्नाने तावद् गृह एव स्नातव्यम्। तिचाराः | १ तुलना-पञ्चाशकवृत्तिः पृ० २१, प्रवचनसारोद्धारवृत्तिः पृ० ७७। 'संयुक्ताधिकरण'स्थाने 'असमीक्ष्याधिकरणम्' अतिचारत्वेन तत्त्वार्थसूत्रे [२७] धर्मबिन्दौ [पृ०४३] च वर्णितम् । “असमीक्ष्य अनालोच्य प्रयोजनमात्मनोऽर्थमधिकरणम् उचितादुपभोगादतिरेककरणम् असमीक्ष्याधिकरणं मुसल-दात्र-शिलापुत्रक-शस्त्र-गोधूमयन्त्रकशिला-ऽग्न्यादिदानलक्षणम् असमीक्ष्य कुर्वाणः स्वात्मानं नरकादिष्वधिकरोति येन तदधिकरणम्"-तत्त्वार्थवृत्तिः सिद्धसेनीया [१२७] पृ० ११२-११३।। २ सराः-शां. खं.। शरः-धर्मसंग्रहवृत्ति: पृ० ११३॥ ३ तुलना-प्रवचनसारोद्धारवृत्तिः पृ० ७७, धर्मबिन्दुटीका पृ० ४३ ॥ ४ प्रतिषेधयितुं-मु. ॥ ५ स्नानेच्छुना तावद्-मु० धर्मसंग्रहवृत्तिः पृ० ११३ । धर्मबिन्दुटीकायां [ पृ० ४३] पञ्चाशकवृत्तौ [पृ० २२] प्रवचनसारोद्धारवृत्तौ [पृ० ७७ ] नवपदप्रकरणहदत्तौ [पृ० २३९] चापि ‘स्नाने तावद्' इत्येव पाठः॥
Jain Education Inte
For Private & Personal use only
Alww.jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
।। ५५५ ।।
Jain Education Interna
तदभावे तु तैलामलकैर्गृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति । तथा येषु पुष्पादिषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यमिति द्वितीयोऽतिचारः २ ।
तथा मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटः, तस्य भावो मौखर्यं धाष्टर्यप्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवादिति तृतीयः ३ ।
तथा कुदिति कुत्सायां निपातो, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भ्रू नयनोष्ठ-नासा-कर-चरण-मुखविकारैः | सङ्कुचतीति कुत्कुचः, तस्य भावः कौत्कुच्यम्, अनेकप्रकारा भण्डादिविडम्बनक्रिया इत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः कुकुचः सङ्कोचादिक्रियाभाक्, तद्भावः कौकुच्यम्, अत्र च येन परो हसति आत्मनश्च लाघवं भवति न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रेमादात्तथाचरणे चातिचार इति चतुर्थः ४ ।
तथा कन्दर्पः कामः, तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । इह च सामाचारी - श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवतीति पञ्चमः ५ ।
rat द्वापि प्रमादाचरितस्यातिचारौ इत्यवसिता गुणवतातिचाराः ॥ ११४ ॥ अथ शिक्षावतातिचारावसरः । तत्रापि सामायिकस्य तावदतिचारानाहकायवाङ्मनसां दुष्टप्रणिधानमनादरः ।
स्मृत्यनुपस्थापनं च स्मृताः सामायिकते ॥ ११५ ॥
१ प्रमादेन तया-खं. ॥ २ वा अति०-खं । चाति० - मु०. प्रवचनसारोद्धारवृत्तिः पृ० ७७ ।।
aleeeeeeeedaaraarcadiadelaaaaaaaee
10
॥ ५५५ ॥
w.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः
श्लोकः
कायस्य वाचो मनसश्च प्रणिहितिः प्रणिधानम् , दुष्टं च तत् प्रणिधानं च दुष्टप्रणिधानं सावद्ये प्रवर्तनम् , कायदुष्पणिधानं वाग्दुष्पणिधानं मनोदुष्पणिधान चेत्यर्थः । तत्र शरीरावयवानां पाणि-पादादीनामनिभृततावस्थापनं कायदुष्पणिधानम् , वर्णसंस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्पणिधानम् , क्रोध-लोभ-द्रोहा-ऽभिमानेादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्पणिधानम् , एते त्रयोऽतिचाराः । यदाहुः
" अनिरिक्खियापमञ्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावे वि न सो कडसामइओ पमायाओ ॥१॥ [श्रावकप्रज्ञप्तौ ३१५] "कडसामइओ पुचि बुद्धीए पेहिऊण भासिज्जा । सेइ निरवज्जं वयणं अन्नह सामाइयं न हवे ॥२॥" [श्रावकमज्ञप्ती ३१४ ] सामाइयं तु काउं घरचितं जो उ चिंतए सड्ढो। अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥ ३॥" [श्रावकप्रज्ञप्तौ ३१३, सम्बोधप्रकरणे ७।१०९ गा० १२२६]]
१ दुःप्र०-खं. सं.॥ २ अनिरीक्ष्याप्रमृज्य स्थण्डिले स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिका प्रमादात् ॥ कृतसामायिकः पूर्व बुद्धया प्रेक्ष्य भाषेत । सकृद् निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयेच्छाद्धः । आर्तवशातेंपगतो निरर्थकं तस्य सामायिकम् ॥ एतास्त्रयो गाथाः पञ्चाशकवृत्तौ [पृ० २३] नवपदप्रकरणबृहद्वत्तौ पृ० २६२] प्रवचनसारोद्धारवृत्तौ [पृ० ७८] धर्मसंग्रहवृत्तौ [ पृ० ११४ ] चापि उद्धताः ॥ ३-४. सामाइओ-सं. मु.॥ सय नि-सं. ॥ ६ 'सामाइयं तु काउं गिहकज जो य' इति सम्बोधप्रकरणे पाठः॥ ७ सामाइय-सं. मु., सम्बोधप्रकरणे च ॥
For Private & Personal use only
MMERCISHEHEREMIERRIERGARHEIGIRIGINEMIEREMOREHatailal
देशविरती नवमव्रतातिचाराः
है
Jain Education Inte
l
J
Page #246
--------------------------------------------------------------------------
________________
॥ ५५७ ॥
Jain Education
raleereidoere
तथाऽनादरोऽनुत्साहः - प्रतिनियतवेलायां सामायिकस्याकरणम्, यथाकथञ्चिद्वा करणम्, करणान्तरमेव पारणं च । यदाहु:-- “ काऊण तक्खणं चिंअ पारेह करेइ वा जहिच्छाए ।
अणवडियसामइयं अणायराओ न तं सुद्धं ॥ १ ॥ [ श्रावकप्रज्ञप्तौ ३१७ ] । इति चतुर्थः ॥ ४ ॥
स्मृतौ स्मरणे सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थानम्, 'सामायिकं मया कर्त्तव्यं न कर्तव्यम्' इति वा 'सामायिकं मया कृतं न कृतम्' इति वा प्रवलममादाद्यदा न स्मरति तदा अतिचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य । यदाहु:"नँ सरह पमायजुत्तो जो सामइयं कया य कायव्वं ।
aarai a तस्स हु कयं पि विहलं तयं नेयं ॥ १ ॥ [ श्रावकप्रज्ञप्तौ ३१६, सम्बोधप्रकरणे ७ ११० गा० १२२६] काय दुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावे स भवेत् ? अतो भङ्गा एवैते नातिचारा "इति । उच्यते - अनाभोगतोऽतिचारत्वम् ।
१०करणं प्रबलप्रमादादिदोषात् करणानन्तरमेव- मु. ॥ २ कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया । अनवस्थित| सामायिकम् अनादराद् न तच्छुद्धम् ॥ गाथेयं पञ्चाशकवृत्तौ [पृ० २४, ] नवपदप्रकरणवृहद्वत्तौ [पृ० २६२,], प्रवचनसारोद्वारवृत्ती [go] ७८ ], धर्मसंग्रहवृत्तौ [ पृ० ११४ ] चापि उद्धृता ॥ ३ चिय-खं. ॥ ४ सामाइयं-सं. मु. ॥ ५०स्थानं सामायिकस्यानुपस्थापनं खं ।। ६' स्मृत्यनुपस्थानं नास्ति सं. मु. विना ॥ ७ न स्मरति प्रमादयुक्तो यः सामायिकं कदा च कर्तव्यम् । कृतमकृतं वा तस्य हु कृतमपि विफलं तकं ज्ञेयम् ॥ उद्धतेयं गाथा पञ्चाशकवृत्तौ [ पृ० २३], नवपदप्रकरणवृहद्वृत्तौ [ १० २६२ ], प्रवचनसारोद्वारवृत्ती [ पृ० ७८ ], धर्मसंग्रहवृत्ती [ पृ० ११४] च । ८ सामाइयं-सं. खं. मु. ॥ ९ तुलना-धर्मविन्दुटीका पृ० ४३, पञ्चाशकवृत्तिः पृ० २४, धर्मसंग्रहवृत्तिः पृ० ११४ ॥ १० इति चेत्-मु. ॥
Balaeededaradaaerosenee००००००
5
10
॥ ५५७ ॥
Page #247
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
ननु द्विविधं त्रिविधेन सावधपत्याख्यानं सामायिकम् । तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिका
तृतीयः भाव एव. तद्भङ्गजनितं च प्रायश्चित्तं विधेयं स्यात् , मनोदुअणिधानं चाशक्यपरिहारं मनसोऽनवस्थितत्वाद् । अतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी। यदाहुः-"अविधिकृताद् वरमकृतम्"[ ] इति । नैवम् , यतः सामायिक |
प्रकाशः
श्लोकः ११५ | द्विविधं त्रिविधेन प्रतिपन्नम् , तत्र च मनसा वाचा कायेन सावा न करोमि न कारयामीति षट् प्रत्याख्यानानि इत्येकतरप्रत्या
- ॥५५८॥ ख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्चन सामायिकस्यात्यन्ताभावः। सर्वविरतिसामायिकेऽपि च
5 तथाऽभ्युपगतम्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम् । किञ्च, सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचार
देशविरतौ मनुष्ठानं भवति। यदाहु ह्या अपि-" अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृन्निपातमात्रेणोदविन्दुरपि ग्राणि
नवमव्रतानिम्नतामादधाति "[ ]। न चाविधिकृताद् वरमकृतमिति युक्तम् , असूयावचनत्वादस्य। यदाहः
तिचाराः | "अविहिकया वरमकयं असूयवयणं भणन्ति समयण्णू। पायच्छित्तं जम्हा अकए गरुअं कए लहुअं ॥१॥"[ ]
केचित्तु पोषधशालायां सामायिकमेकेनैव कार्य न बहुभिः, 'एंगे अवीए' [ ] इति वचनप्रामाण्या-11 दित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात् । व्यवहारभाष्येऽप्युक्तम्
१ तुलना-" प्रायश्चित्तमुक्तम्। यदाह-बीओ उ असमिओ मि त्ति कीस सहसा अगुत्तो वा” [ द्वितीयोऽ. तिचारः समित्यादिभङ्गरूपोऽनुतापेन शुद्धयतीत्यर्थः । इति न प्रतिपत्तरप्रतिपत्तिर्गरीयसीति"-धर्मविन्दुटीका पृ०४३-४४, पञ्चाशकवृत्तिः पृ० २४, धर्मसंग्रहवृत्तिः पृ० ११४ ॥ २ अविधिकृताद् वरमकृतमसूयावचनं भणन्ति समयज्ञाः । प्रायश्चित्तंक | यस्मादकृते गुरुकं कृते लघुकम् ॥ उद्धतेयं गाथा धर्मसंग्रहवृत्तौ पृ० ११४॥ ३ गुरुअं-मु.॥ ४ एके-सं. खं । एकः अद्वितीयः ! पञ्चाशकवृत्तावपि [ पृ० २४ ] उद्धृतमिदम् आगमवचनत्वेन ॥
Jain Education Inte
FarPrivate & Personal use only
Olvww.jainelibrary.org
Page #248
--------------------------------------------------------------------------
________________
॥ ५५९ ॥
Jain Education Inte
46
रोयसुयाई पंच वि पोसहसालाइ संमिलिआ " [
इत्यलं प्रसङ्गेन ॥ ११५ ॥
एते पञ्चातिचाराः सामायिकत्रते उक्ताः, इदानीं देशावकाशिकवतातिचारानाह
प्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा ।
शब्द-रूपानुपातौ च व्रते देशावकाशिके ।। ११६ ॥
] ।
दिग्वतविशेष एवं देशावकाशिकत्रतम्, इयांस्तु विशेषः -- दिग्वतं यावञ्जीवं संवत्सर- चतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवस - प्रहर- मुहूर्तादिपरिमाणम् । तस्य च पञ्चातिचाराः । तद्यथा-
teressदेश्यस्यै प्रयोगो विवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति प्रेष्य| प्रयोगः । देशावकाशिकवतं हि मा भूद् गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः परस्य पुनरनिपुणत्वादीय समित्यभावे दोष इति प्रथमोऽतिचारः १ ।
१ राजसुतादयः पञ्चापि पोषधशालायां संमिलिताः ॥ उद्धृतमिदं पञ्चाशकत्तौ पृ० २४ ॥ २ प्रेष्यस्य दासस्य खं. ॥ ३ तुलना-धर्मविन्दुटीका पृ० ४४, पञ्चाशकवृत्तिः पृ० २४ - २५, धर्मसंग्रहवृत्तिः पृ० ११५, प्रवचनसारोद्धारवृत्तिः पृ० ७८-७९, | नवपदप्रकरणवृहद्वत्तिः पृ० २६९ ॥
10
॥ ५५९ ॥
Page #249
--------------------------------------------------------------------------
________________
स्वपक्षवृत्ति
विभूषितं
योगशास्त्रम्
॥ ५६० ॥
Jain Education Inte
आनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात् प्रेष्येण स्वयं गमने हि व्रतभङ्गः स्यात् परेण तु आनयने न व्रतभङ्गः स्यादिति बुद्धया प्रेष्येण यदाऽऽनाययति सचेतानादि द्रव्यं तदाऽतिचार इति द्वितीयः २ ।
तथा पुद्गलाः परमाणवः, तत्संघातसमुद्भवा चादरपरिणामं प्राप्ता लोष्टेष्टका - काष्ठशलाकादयोऽपि पुद्गलाः, तेषां क्षेपणं प्रेरणम् । विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदा लोष्टादीन् परेषां बोधनाय क्षिपति, तदा लोष्टादिपात| समनन्तरमेव ते तत्समीपमनुधावन्तिः ततश्च तान् व्यापारयतः स्वयमेनुपमर्दकस्याप्यतिचारो भवतीति तृतीयः ३ ।
शब्द-रूपानुपातौ चेति शब्दानुपातो रूपानुपातश्च । तत्र स्वगृहवृति-प्राकारादिव्यवच्छिन्नभूदेशाभिग्रहः प्रयोजने उत्पन्ने | स्वयमगमनाद् वृति-प्राकारप्रत्यासन्नवर्ती भूत्वा अभ्युत्कासितादिशब्दं करोति, आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छन्दश्रवणात्तत्समीपमागच्छन्ति इति शब्दानुपातोऽतिचारः । तथा रूपं स्वशरीरसम्बन्धि उत्पन्नप्रयोजनः शब्दमनुच्चारयन् आह्वानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातः । इयमत्र भावना-विवक्षित क्षेत्राद् बहिः स्थितं | कश्चन नरं व्रतभङ्गभयादाह्रातुमशक्नुवन् यदा स्वकीयशब्दश्रवण-रूपदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वाच्छन्दा|नुपात-रूपानुपातावतिचाराविति चतुर्थ - पञ्चमौ ४-५ ।
इह चाद्यातिचारद्वयम व्युत्पन्नबुद्धितया सहसाकारादिना वा अन्त्यत्रयं तु मायावितया अतिचारतां याति ।
१० मनुपदर्शकस्या० शां. ॥ २ चेति नास्ति शां. ॥ ३ वृत्ति० - शां. ॥
४ ०श्रवण० खं. ॥
needeoas
तृतीय :
प्रकाशः
श्लोकः ११६
।। ५६० ।।
5
देशविरती
दशमत्रता
तिचाराः
10
Page #250
--------------------------------------------------------------------------
________________
अत्र दिगव्रतसंक्षेपकरणवद् व्रतान्तराणामपि संक्षेपकरणं देशावकाशिकव्रतमिति वृद्धाः। अतिचाराच दिगव्रतसंक्षेपकरणस्यैव श्रृयन्ते न व्रतान्तरसंक्षेपकरणस्य, तत् कथं व्रतान्तरसंक्षेपकरणं देशावकाशिकवतम् ? अत्रोच्यते-प्राणातिपातादिबन्तातरसंक्षेपकरणेषु वैध-बन्धादय एवातिचाराः, दिग्बतसंक्षेपकरणे तु संक्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽतिचाराः। |भिन्नातिचारसम्भवाच्च दिग्बतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादक्तमिति ॥ ११६ ॥ अथ पोषधव्रतस्यातिचारानाह--
उत्सर्गादानसंस्तारा अनवेक्ष्याप्रमृज्य च ।
अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥ ११७ ॥ उत्सर्जनमुत्सर्गस्त्याग उचार-प्रस्रवण-खेल सिंघाणकादीनामवेक्ष्य प्रमृज्य च स्थण्डिलादौ उत्सर्गः कार्यः । अवेक्षणं चक्षुषा निरीक्षणम् । प्रमार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्ग करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १। ___आदानग्रहणं यष्टि-पीठ-फलकादीनाम् , तदप्यवेक्ष्य प्रमृज्य च कार्यम् , अनवेक्षितस्याप्रमार्जितस्य चादानमतिचारः। आदानग्रहणेन निक्षेपोऽप्युपलक्ष्यते यष्टयादीनाम् , तेन सोऽप्यवेक्ष्य प्रमाज्यं च कार्य्यः, अनवेक्ष्याप्रमाज्यं च निक्षेपोऽतिचार इति द्वितीयः २।
१ तुलना-धर्मबिन्दुटीका-पृ० ४४, पञ्चाशकवृत्तिः पृ० २५, प्रवचनसारोद्धारवृत्तिः पृ० ७९, धर्मसंग्रहवृत्तिः पृ० ११५॥ का प्राणातिपातादिविरमणव्रतान्तर-मु.॥ ३ बन्धवधादय-शां. ॥ ४ ०स्ताराननवेक्ष्यार-मु. ॥ ५शिंघा०-खं.॥ ६ बोत्सर्ग || ७ वादान०-शां.॥
Jain Education in
Pl
Page #251
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम् ॥५६२॥
तथा संस्तीयते यः प्रतिपन्नपोषधनतेन दर्भ-कुश-कम्बलीवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमाय च कर्तव्यः,
तृतीयः अनवेक्ष्याप्रमृज्य च करणेऽतिचारः । इह चानवेक्षणेन दुरवेक्षणम् , अप्रमार्जनेन दुष्पमार्जनं संगृह्यते, नञः कुत्सार्थस्याऽपि
प्रकाशः दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः । यत् सूत्रम्
श्लोकः ११८ अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए, अप्पमज्जियदुप्पमज्जियसेज्जासंथारए, अप्पडिलेहियटुप्पडिलेहियउच्चारपासवणभूमी, अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी ॥" [उपासकदशाङ्गे सू० ७ ] इति तृतीयः ३ । तथा अनादरः पोषधव्रतप्रतिपत्तिकर्तव्यतायामिति चतुर्थः ४।
के देशविरतौ तथा स्मृत्यनुपस्थापनं तद्विषयमेवेति पञ्चमः ५।
एकादशपोषधे सर्वतः पोषधे, देशतः पोषधे तु नायं विधिः ॥११७ ।।
द्वादशव्रताअथातिथिसंविभागवतस्यातिचारानाह- .
तिचाराः सचित्ते क्षेपणं तेन पिधानं काललवनम् ।
मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥ ११८ ॥ सूत्रमिदम् आवश्यकसूत्रे प्रत्याख्यानाध्ययनेऽपि वर्तते। अप्रतिलेखित-दुष्पतिलेखितशय्यासंस्तारकः, अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारकः, अप्रतिलेखित-दुष्पतिलेखितोचारप्रसवणभूमिः, अप्रमार्जित-दुष्प्रमार्जितोच्चारप्रस्रवणभूमिः । उद्धतमिद सूत्रं पञ्चाशकवृत्ती [ पृ० २६ ] धर्मसंग्रहवृत्ती [ पृ० ११६ ] नवपदप्रकरणवृहद्वत्तौ [पृ० २८३ ] च॥ र अप०-शां. सं. ॥ ३ दुप०-शां.॥ ४ अप०-सं. ॥ .
Jain Education in
For Private & Personal use only
|
Page #252
--------------------------------------------------------------------------
________________
सचित्ते सजीवे पृथ्वी-जलकुम्भोपचुल्ली-धान्यादौ क्षेपणं निक्षेपो देयस्य वस्तुनः, तच्च अदानबुद्धया निक्षिपति, एतज्जानात्यसो तुच्छबुद्धिः यत् सचित्तनिक्षिप्तं न गृह्णते साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति है। प्रथमोऽतिचारः १।
तथा तेन सचित्तेन सूरणकन्द-पत्र-पुष्प-फलादिना तथाविधयैव बुद्ध्या पिधत्ते इति द्वितीयः २।
तथा कालस्य साधूनामुचितभिक्षासमयस्य लङ्घनमतिक्रमः, अयमर्थः-उचितो यो भिक्षाकालः साधनां तं लवयित्वा, 15 अनागतं वा भुङ्क्ते पोषधव्रती। इति तृतीयः ३ । ___ तथा मत्सरः कोपः यथा मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति । अथवाऽनेन तावद् ,मकेण मार्गितेन दत्तम् , किमहं ततोऽपि हीन इति मात्सर्याद्ददाति, अत्र परोन्नतिवैमनस्यं मात्सर्य्यम् , यदुक्तमस्माभिरेवाऽनेकार्थसंग्रहे
" मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ।" [अनेकार्थसंग्रहे ३।६२१] । इति चतुर्थः ४ । तथा अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीति व्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे" अपदेशस्तु कारणे व्याजे लक्ष्येऽपि ।" [अनेकार्थसंग्रहे ४।३२३] । इति पञ्चमः ५ । १ सचित्ते-मु.॥ २ सचित्तेन पिधत्ते-खं. ॥ ३ °मुपचित०-शां॥ ४ द्रुमकेण-सं. । तुलना-तत्त्वार्थवृत्तिः सिद्धसेनीया ३१ पृ० ११५, प्रवचनसारोद्धारवृत्तिः पृ० ७९ ॥ ५ धर्मसंग्रहवृत्तौ [पृ० ११६] अपि उद्धतमिदम् ।। ६ करणे'
॥५६३॥ -धर्मसंग्रहवृत्तौ पृ० ११६॥ ७ लक्षे-सं.॥
Jain Education Int
sww.jainelibrary.org
Page #253
--------------------------------------------------------------------------
________________
स्वोपच
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ११९
एते पञ्चातिचारास्तुर्यशिक्षारते अतिथिसंविभागनाम्नि स्मृताः । अतिचारभावना पुनरियम्-यंदा अनाभोगादिना अतिचरन्ति तदा अतिचाराः, अन्यथा तु भङ्गाः, इत्यवसितानि सम्यक्त्वमूलानि द्वादश बतानि, तदतिचाराश्चाभिहिताः॥११॥ इदानीमुक्तशेष निर्दिशन् श्रावकस्य महाश्रावकत्वमाह
एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् ।
दयया चातिदीनेषु महाश्रावक उच्यते ॥ ११९ ॥ एवं पूर्वोक्तप्रकारेण सम्यक्त्वमूलेष्वतिचारविशुद्धेषु द्वादशसु व्रतेषु स्थितो निश्चलचित्तत्वेन निलीनः, सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री जैनबिम्ब-जिनभवना-ऽऽगम-साधु-साध्वी-श्रावक-श्राविकालक्षणा, तस्यां न्यायोपात्तं धनं वपन् निक्षिपन् , मक्षेत्रे हि वीजस्य वपनमुचितमित्युक्तं वपविति, वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम् । क्षेत्रत्वं च सन्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया, तथाहि
जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य ववेन्द्रनीला-ऽञ्जन-चन्द्रकान्त सूर्यकान्त-रिष्टा-ऽङ्क-कर्केतनविद्रम-सुवर्ण-रूप्य-चन्दनोपल-मृदादिभिः सारद्रव्यैविधापनम् । यदाह--
तुलना-"यदा अनाभोगादिना अतिक्रमादिना वा एतानाचरति तदा अतिचारः, अन्यदा तु भङ्गः"--धर्मबिन्दुटीका पृ० ४५, पञ्चाशकवृत्तिः पृ०२८, नवपदप्रकरणबृहद्वत्तिः पृ० ३०८, धर्मसंग्रहवृत्तिः पृ० ११७॥ २ द्वादशवतेषु-खं ॥
जैनविम्बभवना-शां. विना । जिनविम्यभवना-धर्मसं० वृ० पृ० ११८ । इत आरभ्य धर्मसंग्रहवृत्तौ भूयसांशेन समानः पाठो वरीवृत्यते ॥
HEHEREHENSHISHCHEHRIEVENEVERESTHETICKETCHEMEHCHEHEHENSE
सप्तक्षेत्र्यां धनवपनस्य
Jain Education in
l
Page #254
--------------------------------------------------------------------------
________________
॥ ५६५ ॥
Jain Education
“ सन्मृत्तिका-ऽमलशिलातल-रूप्य - दारु- सौवर्ण-रत्न- मणि- चन्दनचारु बिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ १ ॥ " [ तथा - " पीसाईआ पडिमा लक्खणजुत्ता समत्तलंकरणा ।
जह पल्हाए मणं, तह निज्जर मो विआणाहि ॥ १ ॥ " [ सम्बोधप्रकरणे १ | ३२२ ]
तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरभ्यर्चनम्, यात्राविधानम्, विशिष्टाभरणविचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । यदाह-
भूषणम्,
]
“गन्धैर्माल्यैर्विनिर्यद्धहल परिमलैरक्षतैर्धूपदीपैः सान्नाय्यैः प्राज्यभेदैश्वरुभिरुपहितैः पाकपूतैः फलैश्च । अम्भःसम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥ १ ॥ " [] ननु जिनबिम्बानां पूजादिकरणे न कचिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तृष्यन्ति वा न चातृप्ततुष्टाभ्यो
१ तथाहि - मु. ॥। २ प्रासादिका प्रतिमा लक्षणयुक्ता समस्तालङ्ककरणा । यथा प्रह्लादयति मनः तथा निर्जरां विजानीहि ॥ " लक्खणजुत्ता पडिमा पासादीया समत्तलंकारा । पल्हायति जह वयणं तह निजर मो वियाणाहि ।। १८९ ।। " इति व्यवहारभाष्ये पष्ठोद्देशके गाथा ॥ ३ निर्मापितस्य- शां. ॥ ४ सान्नाज्यैः प्राज्यभेदैश्चरुभिरुपहतैः - मु.। “संपूर्वाद् नयतेर्हविषि समो दीर्घत्वं च सान्नाय्यं हविः" इति सिद्धमवृहद्वृत्तौ ५|१|२४ । “ हविः सान्नाय्यम्...... '॥ ८३९ ॥...... 'हव्यपाकः पुनश्चरुः
|| ८३३ ।। हव्यस्य पाको हव्यपाकः । चर्यते भक्ष्यते चयः पक्वं होतव्यम् " - इति स्वोपशवृत्तिसहिते अभिधानचिन्तामणी ॥ ५ तृप्यन्ति च तु० - शां. ॥
ional
laleeleeeeeeeeeeeeeeee
5
10
॥ ५६५ ॥
Page #255
--------------------------------------------------------------------------
________________
स्वोप
वृत्ति
विभूषितं पोगशास्त्रम्
॥ ५६६॥
देवताभ्यः फलमाप्यते । नैवम् , चिन्तामण्यादिभ्य इबातृप्ततुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तं वीतरागस्तोत्रेऽस्माभिः
तृतीयः " अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् ।
प्रकाशः चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ॥ १॥" [ वीतरागस्तोत्रे १९६३ ]
श्लोकः ११९ तथा--" उवगाराभावम्मि वि पुज्जाणं पूयगस्स उवगारो।
मंताइसरण-जलणादिसेवणे जह तहेहं पि ॥ १॥" [श्रावकप्रज्ञप्तौ ३४८, पूजापञ्चाशके गा० ४।४४] एष तावत स्वकारितानां विम्बानां पूजादिविधिरुक्तः, अन्यकारितानामपि अकारितानां च शाश्वतप्रतिमानां यथार्ह
जिनबिम्बे पूजन-वन्दनादिविधिरनुष्ठेयः ।
धनवपनस्य
स्वरूपम् त्रिविधा हि जिनप्रतिमाः--
भक्तिकारिताः स्वयं परेण वा चैत्येषु कारिताः, या इदानीमपि मनुष्यादिभिर्विधाप्यन्ते । मङ्गल्यकारिता या गृहेषु । द्वारपत्रेषु मङ्गलाय कार्यन्ते । शाश्वत्यस्तु अकारिता एव अधस्तिर्यगूर्ध्वलोकावस्थितेषु जिनभवनेषु वर्तन्त इति । न हि लोकत्रयेऽपि तत स्थानमस्ति यन्न पारमेश्वरीभिः प्रतिमाभिः पवित्रितमिति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति ।
१ उपकाराभावेऽपि पूज्यानां पूजकस्य उपकारः। मन्त्रादिस्मरण-ज्वलनादिसेवने यथा तथेहापि ॥ २ व-सं. ३ पूजनावन्दनादि०-खं.। पूजनवर्धनादि०-खं. विना || For Private & Parsonal use only
HEREHSRISHCHEHETISHGREHEIGHCHEIGHEHEKHEREHEKSHEHEMENTER
Jain Education
Page #256
--------------------------------------------------------------------------
________________
॥ ५६७ ॥
Jain Education
जिनभवनक्षेत्रे स्वधनवपनं यथा - शल्यादिरहितभूमौ स्वयंसिद्धस्योपल- काष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानति|सन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीव निकायरक्षायतनापूर्वकं जिनभवनस्य विधापनम् । सति विभवे भरतादिवद् रत्नशिलाभिर्वद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूर-कस्तूरिका-गरुप्रभृति धूपसमुच्छलद्धूमपटलजात जलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्य-नान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृति विचित्र वस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतनिपतद्गायन्नृत्यद्वल्गत्सिंहादिनादितवत्सुरसमूह महिमानुमोदनप्रमोदमानजनस्य विचित्रचित्र चित्रीपितसकललोकस्य चामर| ध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबद्धकिङ्किणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुर किन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिनो निरन्तरतालारासक हैल्लीस कप्रमुखप्रबन्धनानाभि| नयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याऽभिनीयमाननाटकको टिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्म-दीक्षा - ज्ञान-निर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् असति तु विभवे तृणकुय्यादि - रूपस्याऽपि । यदाह-
“ यस्तृणमयीमपि कुटीं कुर्य्याद् दद्यातथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ॥ १ ॥
१० पूर्व जिन० - सं. ॥ २० भिबद्ध० - सं. ॥ ३ ० त्रचित्रीयतसक० - खं. सं. ॥ ४ तालारसरासक० - मु. ॥ ५ " मण्डलेन तु यन्नृत्तं स्त्रीणां हल्लीसकं हि तत् ॥ २८९ ॥ " इति अभिधानचिन्तामणी ६ ०कोटिरसिक० - सं. ॥ ७ प्रतिपुरग्रामं सं. ॥
elelelelelelelelelelelő életételétételéretételSISISIGHE
Jonal
1100
॥ ५६७ ॥
.
Page #257
--------------------------------------------------------------------------
________________
तृतीयप्रकाशः श्लोकः ११९
5
किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । स्वोपश
ये कारयन्ति शुभमतिविधायिनस्ते महाधन्याः॥२॥" [ वृत्तिविभूषितं
राजादेस्तु विधापयितुः प्रचुरतरभाण्डागार-ग्राम-नगर-मण्डल-गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् , तथा जीर्णशीर्णानां योगशास्त्रम्
चैत्यानां समारचनम् , नष्टभ्रष्टानां समुद्धरणं चेति।
ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवन बिम्बपूजादिकरणमनुचितमिय प्रतिभासते षड्जीवनिकायविराधनाहेतुत्वात्तस्य, भूमीखनन-दलपाटकानयन-गर्तापूरणेष्टकाचयन-जलप्लावन-वनस्पतित्रसकायविराधनामन्तरेण न हि तद् भवति । उच्यते-य आरम्भपरिग्रहप्रसक्तः कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेय । न च धर्मार्थ धनोपार्जनं युक्तम् , यतः--
___ "धर्मार्थ यस्य वित्तेहा तस्यानीहा गरीयसी।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥” [ महाभारते वनपर्वणि २।४९ (१) ] इत्युक्तमेव । न च वापी-कूप-तडागादिखननवदशुभोदकं जिनभवनादिकरणम् , अपि तु सङ्घसमागम-धर्मदेशनाकरण-व्रतपतिपच्यादिकरणेन शुभोदकमेव । पड्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन जन्तन रक्षयतामविराधनैव ।
१ स. विना-विमाननस्ते-खं.। विमानिनस्ते-मु. शां.। धर्मसंग्रहवृत्तावपि [पृ० ११९] ‘विधायिनस्ते' इति पाठः ॥ का२जिनबिम्बपूजादि०-सं.॥ ३०सक्तकुटु०-चं.॥ ४ महाभारते वनपर्वणि द्वितीयेऽध्याये ईदृशः श्लोक उपलभ्यते-"धर्मार्थ कि यस्य वित्तहा वरं तस्य निरीहता। प्रक्षालनाद्धि पंकस्य श्रेयो न स्पर्शनं नृणाम् ।। ४९॥"॥ ५ दृश्यतां पृ० ३९१ पं०१॥
जिनभवने धनवपनस्य स्वरूपम्
HCHCHCHEENCEMEENETBHEHREEHBHISHEISTEHSHEIGINEER
Jain Education
a
l
Ri
Page #258
--------------------------------------------------------------------------
________________
॥५६९ ॥
5
यदाहुः--
"जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स। सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥१॥ परमरहस्समिसीणं समत्तगणिपिडगझरिअसाराणं । परिणामिअं पमाणं निच्छयमवलंबमाणाणं ॥ २॥"
[ओघनियुक्तौ गा० ७६०-७६१] यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः तस्य मा भूजिनबिम्बादिविधापनमपि । यदाहुः
" देहाइनिमित्तं पि हु जे कायवहम्मि इह पयट्टन्ति ।
जिणपूआकायवहम्मि तेसिमपवत्तणं मोहो ॥ १॥" [पञ्चाशके ४।४५] इत्यलं प्रसङ्गेन ।
जिनागमक्षेत्रे च स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविपसमुच्छेदनमहामन्त्रायमाणो धर्माधर्म कृत्याकृत्य-भक्ष्याभक्ष्य-पेयापेय-गम्यागम्य-सारासारादिविवेचनहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । यदबोचाम स्तुतिषु
१ या यतमानस्य भवेद विराधना सूत्रविधिसमग्रस्य । सा भवति निर्जराफला अध्यात्मविशोधियुक्तस्य ।। १॥ परमरहस्यमृषीणां समस्तगणिपिटकक्षरितसाराणाम् । पारिणामिकं प्रमाण निश्चयमवलम्बमानानाम् ॥२॥ २ पिण्डनियुक्तरन्तेऽपि गाथेयं [गा०६७१ ] वर्तते॥ ३ विधानमपि-खं. सं. ॥ ४ देहादिनिमित्तमपि ये कायवधे इह प्रवर्तन्ते । जिनपूजाकायवधे
तेषामप्रवर्तनं मोहः॥ ५ “तह पवटुंति........"तेसिं पडिसेहणं मोहो" इति पाठभेदेन श्रावकाशप्ती [गा० ३४९] क अपि गाथेयं वर्तते ॥
10
Page #259
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम
॥ ५७० ॥
Jain Education
'यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमाप्तभावम् ।
कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय || " [ अयोगव्यवच्छेदद्वात्रिंशिकायाम् २१ ] इति ।
64
जिनागमबहुमानिना च देव-गुरु- धर्मादयोऽपि बहुमता भवन्ति । किञ्च केवलज्ञानादपि जिनागम एव प्रामाण्येना
| तिरिच्यते । यदाहु:
64
ओहो सुओवउत्तो सुयणाणी जइ हु गिण्हह असुद्धं ।
तं केवली वि भुंजइ अपमाणं सुअं भवे इहरा ॥ १ ॥ " [ पिण्डनिर्युक्तौ गा० ५२४ ]
एकमपि च जिनागमवचनं भविनां भवनाशहेतुः । यदाहुः —
“ एकमपि च जिनवचनाद्यस्मान्निर्वाहकं पदं भवति ।
श्रूयन्ते चानन्ताः सामायिकमात्रपद सिद्धाः ॥ १ ॥ " [ तत्त्वार्थसम्बन्धकारिकायाम् २७] इति ।
यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पध्यान्नं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशन - समर्थम् इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यतः कल्याणभागिन एवं जिनवचनं भावतो भावयन्ति, इतरेषां तु १० मानिनां च सं. मु.। धर्मसंग्रहवृत्तौ [ पृ० १२० ] अपि " ० मानिना ” इत्येव पाठः ॥ २ ओघः श्रुतोपयुक्तः श्रुतज्ञानी यदि गृह्णाति अशुद्धम् । तत् केवल्यपि भुङ्क्ते अप्रमाणं श्रुतं भवेदितरथा ॥ ३ एकमपि जिना० - मु. ॥ ४ भवविनाश० -खं. ॥
onal Use Only
Beeeeeeee
Bedceo
तृतीय :
प्रकाशः
श्लोक ११९
॥ ५७० ॥
5
जिनबिम्बादि
सप्तक्षेत्र्यां धनवपनस्यवर्णनम्
Page #260
--------------------------------------------------------------------------
________________
॥ ५७१ ॥
Jain Education
कर्णशूलकारित्वेनाऽमृतमपि विषायते । यदि चेदं जिनवचनं नाभविष्यत् तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकूपे भुवनमपतिष्यत् । यथा च ' हरीतकीं भक्षयेद् विरेककामः' इति वचनाद्धरीतकी भक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथा अष्टाङ्गनिमित्त - केवलिका - चन्द्रार्कग्रह चार-धातुवाद-रस-रसायनादिभिरप्यागमोपदिष्टैर्दृष्टार्थवाक्यानां प्रामाण्य निश्चयेनाऽदृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्रेतव्यम् । जिनवचनं च दुःपमाकालवशादुच्छन्नप्रायमिति मत्वा भगवद्भिनीगार्जुन - स्कन्दिलाचार्य्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयं च । यदाह-
ational
" न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् ।
नान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥ १ ॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् ।
J
"
ते सर्वं वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २ ॥ [ जिनागमपाठकानों भक्तिपूर्वकं संमाननं च । यदाह-
" पठति पाठयते पठतामसौ वसन- भोजन- पुस्तकवस्तुभिः ।
प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ १ ॥ ” [ ] १ ०दुच्छिन्न० - मु. ॥। २०कानां वस्त्रादिभिरभ्यर्चनं भक्तिपूर्व संमाननं च- मु. ॥
5
10
॥ ५७१ ॥
Page #261
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थ दानम् , व्याख्यायमानानां च प्रतिदिनं ।
तृतीयः पूजापूर्वकं श्रेवणं चेति।
प्रकाशः साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं श्लोकः ११९ तारयितुमुद्यतानामा तीर्थकरगणधरेभ्य आ च तदिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपच्या स्वधनवपनं यथाउपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां,
5 प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थं पात्राणाम् , औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि । जनविम्बादि तदस्ति यद् द्रव्य-क्षेत्र-काल-भावापेक्षयाऽनुपकारकं नाम, तत् सर्वस्वस्यापि दानम् , साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणं लप्तक्षेत्र्यां च । किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम् ,
धनवपनस्य जि प्रवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह
"तंम्हा सइ सामत्थे आणाभट्टम्मि नो खलु उवेहा । अणुकूलेहिअरेहि अ अणुसट्ठी होइ दायव्या ॥१॥" [ १ श्रावणं-सं. ॥ २ सं. विना-भ्य आवेतद्दिन०-शां. । भ्य अद्यतनदिन०-खं.। भ्य आ चैतदिन-मु. । धर्मसंग्रहवृत्तावपि [पृ० १२०] 'भ्य आ च तद्दिन०' इत्येव पाठः ॥ ३ सर्वस्यापि-खं.॥ ४ च-नास्ति सं.॥ ५ स्वयम०-मु.॥ ६ तथा महता-शां. ॥ ७ जिनवचन-मु. ॥ ८ ०परायणां-खं.॥ "०परायणानाम्" इति धर्मसंग्रहवृत्तौ पृ० १२० ॥ ९ तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलु उपेक्षा। अनुकूलैरितरैश्च अनुशास्तिर्भवति दातव्या ॥ १० प्रतिषु पाठा:-०कृलेहिअरेहि अ अणु०-शां. । ०कूलेहिंअरेहिं अणु०-खं. । कूलेहिइरोहि य अणु०-सं, । कूलगेयरेहि अ अणु०-मु.॥
वर्णनम्
Jain Education
sal
For Private & Personal use only
Page #262
--------------------------------------------------------------------------
________________
तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु स्त्रीणां निःसत्त्वतया दःशीलत्यादिना च मोक्षेऽनधिकारः, तत् कथमेताभ्यो दानं साधुदानतुल्यम् ? । उच्यते-निःसत्त्वमसिद्धम् , ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्वसम्भवः । यदाह
"ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधराऽन्या [B] । अपि देव-मनुजमहिता विख्याताः शील-सत्त्वाभ्याम् ॥ १॥ गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतितमा जगति । सीतादयः, कथं तास्तपसि विसत्त्वा विशीलाश्च ? ॥२॥ सन्त्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् ।
पारिव्राज्यवहायाः किमसमत्त्वं सत्यभामादेः १ ॥३॥" [स्त्रीनिर्वाण० ३४-३६] ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमयते; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपतिकाल एवाऽन्तःकोटीकोटीस्थितिकानां सर्वकर्मणां भावेन , मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवान्मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम् , मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम् , 12 तच्च नास्ति, यतः
१-२०ता शीलवति०-खं. सं. ॥ ३ ०ताः शीलवती-मु.॥ ४ नैव-शां. ॥ ५ कोटिकोटी०-सं.। कोटिकोटि-मु.॥
॥५७३॥
Jain Education Inter
काw.jainelibrary.org
Page #263
--------------------------------------------------------------------------
________________
॥५७४॥
5
"जानीते जिनपचन श्रद्धते चरति चाऽऽर्यिका[s]शबलम् । स्वोपक्ष
तृतीयः वृत्तिनास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥ १॥" [स्त्रीनिर्वाण० ४ ] इति ।
प्रकाशः विभूषितं __तत् सिद्धमेतद् मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो । श्लोकः ११९ योगशास्त्रम्
नास्तिकेभ्यो गोपनम् , स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम् , स्वस्त्रीभिश्च तासां परिच-विधानम् , स्वपुत्रिकाणां च तत्सन्निधौ धारणम् , व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च, तथा विस्मृतकरणीयानां तत्स्मारणम् , अन्यायप्रवृत्तिसम्भवे तन्निवारणम् , सकृदन्यायप्रवृत्तौ शिक्षणम् , पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम् , उचितेनजि
जिनबिम्बादि वस्तुनोपचरणं चेति।
सप्तक्षेत्र्यां श्रावकेषु स्वधनवपनं यथा--साधर्मिकाः खलु श्रावकस्य श्रावकाः, समानधार्मिकाणां च सङ्गमोऽपि महते पुण्याय,
धनवपनस्य
वर्णनम् किं पुनस्तदनुरूपा प्रतिपत्तिः । सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमन्त्रणम् , विशिष्टभोजन-ताम्बूल-वस्त्राभरणादिदानम् , आपन्निमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणम् , अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम् , धर्म च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् , प्रमाद्यतां च स्मारण-वारण-चोदन-प्रति
मु. विना-स्या नादृष्ट-इति शां. ख. सं. मध्ये धर्मसंग्रहवृत्तौ [पृ० १२१] च वर्तते । मु. मध्ये स्त्रीनिर्वाणप्रकरणे च कास्यां नादृष्टः' इति पाठः ॥ २०विधापनम्-मु.॥ ३०पचारणं-मु. ॥ ०पकरण-च. ॥ ४-ड। ०चोदन-प्रचोदनादि-सं.।
प्रेरण-प्रतिप्रेरणादि०-शां. ॥ ०चोदनाप्रतिचोदनादि-मु.॥ .
Jain Education Intel
or Private & Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
॥ ५७५॥
चोदनादिकरणम् , वाचना-प्रच्छना-परिवर्तना-ऽनुप्रेक्षा-धर्मकथादिषु यथायोग्यं विनियोजनम् , विशिष्टधर्मानुष्ठानकरणार्थ च साधारणपोषधशालादेः करणमिति ।
श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तच्च ज्ञान-दर्शन-चारित्रवत्यः शील-सन्तोषप्रधानाः सधवा विधवा वा जिनशासनानरक्तमनसः साधर्मिकत्वेन माननीयाः। । ननु स्त्रीणां कुतः शीलशालित्वं कुतो वा रत्नत्रययुक्तत्वम् ? स्त्रियो हि नाम लोके लोकोत्तरे चानुभवाच्च दोपभाजनत्वेन । का प्रसिद्धाः । एताः खल्वभूमिका विषकन्दल्यः, अनभ्रसम्भवा बज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दराक व्याध्यः, प्रत्यक्षा राक्षस्यः; असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत् कथं दान-सन्मान-वात्सल्यविधानं तासु युक्तियुक्तम् । ___उच्यते--अनेकान्त एष यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि समानमेतत् । तेऽपि क्रूराशया दोपबहुला
नास्तिकाः कृतनाः स्वामिद्रोहिणो देव गुरुवञ्चकाश्च दृश्यन्ते । तदर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि ।। है यद्यपि कासाश्चिद् दोपबहुलत्वमुपलभ्यते तथापि कासाश्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गण
गरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते । लौकिका अप्याहुः___ "निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः। तं कमपि वहति गर्भ, जगतामपि यो गुरुर्भवति॥१॥"[ ] इति ।।
१-ड.ट.॥०पराव-मु. शां.॥ २ तच्च-इति शां. सं. खं. मध्ये वर्तते । तत्र-इति मु.मध्ये वर्तते । धर्मसंग्रहवृत्ती [पृ. १२१ तु 'तद्वच्च' इति वर्तते। अत्र तच्च' इत्यनेन 'धनवपनं च' इति विवक्षितं प्रतीयते ॥ ३०भूमिजा-मु.॥ ४ संमान०-मु.॥
BHIBHIBHIBHIBHERIHSHIBHBHISHEKHEHCHHHHHHHESEaze
Jain Education Intem
ar.jainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
स्वोपज्ञ___ काश्चन स्वशीलप्रभावादग्निं जलमिव, विषधरं रज्जुमिव, सरितः स्थलमिव, विषममृतमिय कुर्वन्ति । चतुर्वर्णे च है।
तृतीयः वृत्तिसङ्घ चतुर्थमङ्गं गृहमेधिस्त्रियोऽपि । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः
प्रकाशः विभूषितं योगशास्त्रम्
पुनर्बहुमतचारित्राः, प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रभवान्तरितमोक्षगमनाः शास्त्रेषु । श्लोकः ११९
श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव स्वपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवोत्पश्यामः । दुषसह-यक्षिणी-नागिला॥ ५७६॥
ख्यवति-व्रतिनी-श्रावकवदपश्चिमा सत्यश्रीः। तत् कथं श्राविकाः पापवद्वनितानिदर्शनेन दूष्यन्ते । तस्माद् (रेण परिहरणीयाः, वात्सल्यं चासां करणीयमित्यलं प्रसङ्गेन ।
जिनबिम्बादि
सप्तक्षेत्र्यां न केवलं सप्तक्षेत्र्यां धनं वपन महाश्रावक उच्यते, किन्त्यतिदीनेष्वपि निःस्वा-ऽन्ध-बधिर-पङ्ग-रोगार्तप्रभृतिषु कृपया
धनवनस्य है केवलया धनं वपन् , न तु भक्त्या। भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानम् । अतिदीनेषु त्वविचारितपात्रापात्रमविमृष्ट
वर्णनम् कल्पनीयाकल्पनीयप्रकार केवलयैव करुणया स्वधनस्य वपनं न्याय्यम् । भगवन्तोऽपि हि निष्क्रमणकालेऽनपेक्षितपात्रापात्रविभागं करुणया सांवत्सरिकदानं दत्तवन्त इति । तदेवं भक्त्या सप्तक्षेत्र्यां धनं वपन् दयया चौतिदीनेषु महाश्रावक उच्यते ।
१ सरितं-मु.॥ २ ०थ्यात्विभिरक्षो-खं. ॥ ३ “दुप्पसहो समणाणं फग्गुसिरी साहुणीण पच्छिमया । नाइल्ल सावयाण सच्चसिरी सावियाणं च ॥ ५३४॥" इति विचारसारप्रकरणे॥ “आचार्यों दुःप्रसहाख्यः फल्गुश्रीरिति साव्यपि। श्रावको नागिलो नाम सत्यश्रीः श्राविका पुनः ॥ १४६ । विमलवाहन इतिराण मन्त्री सुमुखामिधः। अपविश्चिमा भाविनोऽमी दुषमायां हि भारते ॥ १४७ ॥”-त्रिषष्टि० १०॥१३॥ ४ दूरेण न परि-मु.॥ ५०क्षेत्र्यां दीनेषु चातिदयया धनं वपन् महा-मु.।। ६ चा-नास्ति शां.॥
आHEHRCHEHREECHEMECHECRETREEN
Jain Education Inte
w
w w.jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________
॥ ५७७ ॥
Jain Education
ननु श्रावक इत्युच्यताम्, महाश्रावक इति तु महत्त्वविशेषणं किमर्थम् ! उच्यते – श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पच्योच्यते; यदाह-
'संपेत्तदंसणाई पइदियहं जइजणा सुणेई य ।
सामायारिं परमं जो खलु तं सावयं वैति ॥ १ ॥ " [ सम्बोधप्रकरणे ५१ गा० ९६९, श्रावकमज्ञप्तौ गा० २]
16
tional
"
“ श्रद्धालुतां श्राति पदार्थचिन्तनाद् धनानि पात्रेषु वपत्यनारतम् ।
किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा ॥ २ ॥ " [
]
इति निरुक्ताच्च श्रावकत्वं सामान्यस्यापि प्रसिद्धम् । विवक्षितस्तु निरतिचारसकलत्रतधारी सप्तक्षेत्रीलक्षणे क्षेत्रे धनवपनाद्दर्शन| प्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो महाश्रावकशब्देनोच्यत इत्यदोषः ॥ ११९ ॥
सप्तक्षेत्र्यां धनवपनं व्यतिरेकद्वारेण समर्थयते-
यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् ।
कथं वराकश्चारित्रं दुश्वरं स समाचरेत् ॥ १२० ॥
१ “ तथा च श्रावकशब्दस्यैवं व्युत्पत्तिः श्रावकप्रज्ञप्त्यादिषु" इत्युल्लेखपुरःसरमुद्धतेयं गाथा नवपदप्रकरणवृहद्वत्तौ पृ० ३०७ । “ अत एवान्यत्र पूज्यैरेवोक्तम्" इत्युलेखेन पञ्चाशकवृत्तौ [पृ० ३] उद्धृतेयं गाथा । सम्प्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोति च । सामाचारीं परमां यः खलु तं श्रावकं ब्रुवन्ति ॥ २ ०दद्यापि मु., धर्मसंग्रहवृत्ती [ पृ० १२२ ] च ॥
10
11 55% 11
Page #267
--------------------------------------------------------------------------
________________
सदिति विद्यमानम् , असतो हि धनस्य कथं दानं भवेत् ? सदपि बाह्यं शरीरादहिभूतम् , आन्तरस्य तु कस्यचिदानं स्वोपश
तृतीयः हैन शक्यं कर्तुम् , बाह्यमपि यदि नित्यमाकालस्थायि भवेत् तदा न दीयेतापि, इदं त्वनित्यं चौर-जल-ज्वलन-दायाद-पार्थिवा-2 वृत्ति
प्रकाशः विभूषितं दिहरणीयं प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति; यदस्मद्गुरवः--
श्लोकः १२० योगशास्त्रम् " अत्थं चोरा विलुपति, उद्दालंति य दाइया। राया वा संवरावेइ, बलामोडीइ कत्थइ ॥ १ ॥ ।।५७८ ॥
जलणो वा विणासेइ, पाणियं वा पलावए । अवदारेण निग्गच्छे, वसणोवहयस्स वा ॥ २ ॥ भूमीसंगोवियं चेव, हरंति वंतरा सुरा। उज्झित्ता जाइ सव्वं पि, मरंतो वा परं भवं ॥३॥"
जिनबिम्बादि
| सप्तक्षेत्र्यां अनित्यमपि स्वधनं किञ्चित् क्षेप्तुं न शक्यते, न हि बहु तैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम्-क्षेत्रेष्विति, क्षेत्राणि धनवपनस्य है येषप्तं धनं शत-सहस्र-लक्ष-कोटिगुणं भवति । एवंविधायामपि सामग्रयां यः स्वधनं न वपेत् स वराकः निःसत्त्वश्चारित्रं महा- वर्णनम्
सत्त्वसेवनीयमत एव दृश्चरं कथं समाचरेत् ? धनमात्रलुब्धो निःसत्त्वः कथं सर्वसङ्गत्यागरूपं चारित्रं विदधीत? अनाराधितचारित्रश्च कथं सद्गति प्राप्नुयात् ?, सर्वविरतिप्रतिपत्तिकलशारोपणो हि श्रावकधर्मप्रासाद इति ॥ १२० ॥
१ अर्थ चौरा विलम्पन्ति आच्छिन्दन्ति च दायादाः। राजा वा संवारयति बलात्कारेण कुत्रचित् ॥ ज्वलनो वा विनाशयति पानीयं वा प्लावयेत्। अपद्वारेण निर्गच्छेद् व्यसनोपहतस्य वा। भूमिसंगोपितं चैव हरन्ति व्यन्तराः सुराः । उज्झित्वा याति की सर्वमपि म्रियमाणः परं भवम् ॥ २ क्षेप्तुं शक्यते-मु.॥ ३०कलसारोपणो हि-शां. खं. सं. ॥ कलशारोपणफलो हि-मु.॥ का
For Private
Personal
,
Page #268
--------------------------------------------------------------------------
________________
इदानीं महाश्रावकस्य दिनचर्यामाह--
ब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् ।
किंधर्मा किंकुलश्चास्मि किंवतोऽस्मीति च स्मरन् ॥ १२१ ॥ पञ्चदशमुहूर्ता रजनी, तस्यां चतुर्दशो मुहूर्तो ब्राह्मः, तस्मिन्नुत्तिष्ठेत् निद्रां जह्यात् , परमे तिष्ठन्तीति परमेष्ठिनः पश्चाऽर्हदादयः; तेषां स्तुति ' नमो अरहताणं' इत्यादिरूपामात्यन्तिकतद्बहुमानकार्यभूतां परममङ्गलार्थ वा पठन्नव्यक्तवर्णामिति शेषः । यदाह--
"परमेटिचिंतणं माणसम्मि सेज्जागएण कायव्वं । सुत्ताविणयपवित्तीनिवारिया होइ एवं तु ॥ १॥"[ अन्ये त्वविशेषेणैव नमस्कारपाठमाहुः 'न सा काचिदवस्था यस्यां पञ्चनमस्कारस्यानधिकारः' इति मन्वानाः।।
न केवलं पठन् , को धर्मो यस्याऽसौ किंधर्मा, किं कुलं यस्याऽसौ किंकुलः, किं व्रतं यस्याऽसौ किंवतोऽस्मीत्यहमिति च स्मरन् , इदं भावतः स्मरणम् । उपलक्षणत्वात् के गुरवो ममेति द्रव्यतः, कुत्र ग्रामे नगरादौ वा वसामीति क्षेत्रतः, कः कालः प्रभातादिरिति कालतश्चेत्यादि स्मरन् , धर्मस्य जैनादेः कुलस्येक्ष्वाक्कादेः व्रतानामणुव्रतादीनां स्मरणे तद्विरुद्धपरिहारस्येषत्करत्वात् ॥ १२१ ॥
१ अरिहंताणं-मु.॥ २ गाथेयं पञ्चाशकवृत्तौ [पृ० ३१] धर्मसंग्रहवृत्तौ पृ० १२३] च उद्धता॥ ३ परमेष्ठिचिन्तनं मानसे शय्यागतेन कर्तव्यम् । सूत्रा( सुप्ता!)विनयप्रवृत्तिः निवारिता भवति एवं तु ॥
HOMHEMERCHRISTIBIEBHEIGHBHEHRESERVERRRRRREN
Jain Education
nal
Page #269
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
तथा--
तृतीयशुचिः पुष्पा-ऽऽमिष-स्तोत्रैर्देवमभ्यर्च्य वेश्मनि ।
प्रकाशः प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ १२२ ॥
श्लोकः १२२ शुचिरिति मलोत्सर्ग-दन्तधावन-जिह्वालेखन-मुखप्रक्षालन-गण्डूषकरण-स्नानादिना शुचिः सन्नित्यनुवादपरम् , लोकसिद्धो ह्ययमर्थ इति नोपदेशपरम् , अप्राप्ते हि शास्त्रमर्थवत् , 'न हि मलिनः स्नायात् , बुभुक्षितोऽश्नीयात्' इत्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्रा
महाश्राव प्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयम् । न च सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ता । यदाहुः
कस्य " सायज्जणवज्जाणं वयणाणं जो न जाणइ विसेसं ।
दिनचर्याया वोत्तं पि तस्स न खमं किमंग! पुण देसणं काउं ॥१॥" [
वर्णनम् इति शुचित्वमनूद्य पुष्पा-ऽऽमिप-स्तोत्ररित्याद्युपदिशति ।।
वेश्मनि गृहे देवं मङ्गलचैत्यरूपं भगवन्तमर्हन्तमभ्यर्च्य पूजयित्वा । पूजाप्रकारानाह--पुष्पामिषस्तोत्रैरिति, पुष्पाणि । कुसुमानि, पुष्पग्रहणं सर्वेषां सुगन्धिद्रव्याणां विलेपन-धूप-गन्धवास-वस्त्रा-ऽऽभरणादीनामुपलक्षणम् । आमिषं भक्ष्य पेयं च,
१ वाचनिकाप्यनु०-शां. खं. ॥ २ यदाहु-खं । यदाह-शां. ॥ ३ सावधानवद्यानां यो न जानाति विशेषम् । वक्तुमपि तस्य के न क्षमं ( युक्तं ) किमङ्ग पुनर्देशनां कर्तुम् ॥ ४ वुत्तं पि-मु.॥ ५ भक्षं-सं.॥
Jain Education in
$2
का
Page #270
--------------------------------------------------------------------------
________________
॥ ५८१॥
तञ्च पक्वान्न-फला-ऽक्षत-दीप-जल-घृतपूर्णपात्रादिरूपम् । स्तोत्रं शक्रस्तवादि सद्भुतगुणोत्कीर्तनरूपम् । ततः प्रत्याख्यानं नमस्कारसहिताद्यद्धारूपं सङ्केतरूपं च ग्रन्थिसहितादि कृत्वा यथाशक्तीति शक्त्यनतिक्रमेण, "शक्तितस्त्यागतपसी" [तत्त्वार्थ ६२३] इति सुप्रसिद्धमेव, देवगृहं भक्तिचैत्यरूपं व्रजेद् गच्छेत् । अत्र च स्नान-विलेपन-वर्णक-विशिष्ट वस्त्रा-ऽऽभरणा-ऽलङ्कार-शस्त्रपरिग्रह-विशिष्टवाहनाधिरोहणप्रभृतीनां स्वतः सिद्धानां नोपदेशः। अप्राप्ते शास्त्रमर्थवदित्युक्तमेव । देवगृहव्रजनविधिः पुनरयम्-यदि राजा भवति तदा “ सेव्याए इड्ढीए सव्वाए दित्तीए सव्वाए जुईए सव्ववलेणं सव्वपोरिसेणं "[ ]
१ सुद्धमेव-सं.॥ २ सर्वया ऋद्धया सर्वया दीप्त्या सर्वया धुत्या सर्वबलेन सर्वपौरुषेण। तुलना--"सव्विड्डीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं.........चंपाए णयरीए मझमझेण णिग्गच्छइ" इति पाठः कोणिकस्य प्रभुमहावीरवन्दनाय उगमनप्रसङ्गे औपपातिकसूत्रे दृश्यते। “तत्र याने विधिः-'सव्वाए इड्डीए सवाए दित्तीए, सव्वाए जुत्तीए, सवसमुदएणं'
इत्यादिः" इति पञ्चाशकवृत्ती पृ० ३२॥ तुलना-धर्मसंग्रहबृत्तिः पृ० १३६ ॥ तुलना-"यदि राजादिस्तदा सव्वाए इड्डीए सव्वाए शादित्तीए सव्वाए जुईए सव्वबलेणं सव्वपोरिसेणं' इत्यादिवचनात शासनप्रभावनानिमित्तं महर्या चैत्यादिषु याति । अथ
सामान्यविभवस्तदा औद्धत्यादिपरिहारेण लोकोपहास परिहरन् व्रजतीति । तत्र चैत्यप्रवेशेऽयं विधिः-पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण कटक-कुण्डल-केयूर-हाराद्युचिताचित्तद्रव्याणामपरिहारेण एकवस्त्रपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्गः...... ''जिनप्रतिमादर्शने शिरस्यञ्जलिकरणेन मनस एकाग्रताकरणेन चेति पञ्चविधाभिगमनेन नषेधिकीपूर्व प्रविशति, यदुक्तं भगवत्यां-'सचित्ताणं दव्वाणं विउसरणयाए अचित्ताण दवाणं अविउसरणयाए एगल्लसाडएणं उत्तरासंगेणं |चक्खुफासे अंजलिप्पग्गहेण मणसो पगत्तीकरणेणं' ति। क्वचित् 'अचित्ताणं दव्वाणं विउसरणयाए' त्ति पाठः, अत्र अचित्तानां द्रव्याणां छत्रादीनां व्यवसरणेन व्युत्सर्जनेन परिहारेणेत्यर्थः, यस्तु राजादिश्चैत्यं प्रविशति स तत्कालं राजचिह्नानि मुकुटचामरादीनि परिहरति, तथा च सिद्धान्त:--"अवहट्ट रायककुहाई पंच चररायककुहरूवाई। खग्गं छत्तोवाणह मउड तह चामराओ य ॥” इत्यादि" इति प्रवचनसारोद्धारवृत्तौ पृ० १३। धर्मसंग्रहात्तिः पृ० १३६॥
Jain Education Internal
For Private & Personal use only
Page #271
--------------------------------------------------------------------------
________________
वृत्ति
इत्यादिवचनात् प्रभावनानिमित्तं महद्धर्या याति । अथ सामान्यविभवस्तदा औद्धत्यपरिहारेण लोकोपहासं परिहरन् स्वोपझव्रजति ॥ १२३ ॥ ततः
तृतीयः
प्रकाशः विभूषितं प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयोजनम् ।
श्लोकः १२४ योगशास्त्रम् पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ १२४ ॥
॥५८२॥ ॥५८२॥
___ तत्र देवगृहे विधिना विधिपूर्वकं प्रविश्य त्रिस्त्रीन् वारान् प्रदक्षिणयेत् प्रदक्षिणीकुर्यात् , जिनमर्हद्भट्टारकम् प्रवेशविधिश्वायम्-पुष्प-ताम्बूलादिसचितद्रव्याणां क्षुरिका-पादुकाद्यचित्तद्रव्याणां च परिहारेण कृतोत्तरासङ्गो जिनबिम्बदर्शनेऽ- देवगृहअलिबन्धं शिरस्यारोपयन मनसश्च तत्परतां कुर्वनिति पञ्चविधाभिगमेन नैपेधिकीपूर्व प्रविशति । यदाह
वजन
जिनपूजादि___“सचित्ताणं दव्याणं विओसरणयाए, अचित्ताणं दव्याणं वियोसरणयाए, एगल्लसाडिएणं उत्तरासंगेणं, चक्षुफासे
विधिः १ खं. मु. विना-अविओसरणयाए-शां. सं.। यद्यपि भगवत्यादिषु 'अविओसरणयाए' इति पाठ उपलभ्यते, तथापि ज्ञाताधर्मकथावृत्तौ 'वियोसरणयाए' इत्यपि पाठान्तरम् अभयदेवसूरिभिः, प्रवचनसारोद्धारवृत्तौ [पृ० १३ ] च सिद्धसेनमसूरिभिनिर्दिष्टम् । अत्र च हेमचन्द्रसूरिभिः 'क्षुरिका-पादुकाद्यचित्तद्रव्याणां च परिहारेण' इत्युक्तम् [पं०६], अतः 'वियोसरणयाए
इति पाठो हेमचन्द्रसूरीणामिष्ट इति मत्वा सोऽत्रास्माभिमूले स्थापित इति सुधीभिर्विभावनीयम् । दृश्यतामत्र पृ० ५८१18 पं०१५, पृ० ५८३ पं० १०॥ २०साडएण-सं.। धर्मसंग्रहवृत्ती च पृ० १३६॥ ३ उत्तरासंगकरणेण-मु०। अत्र भगवतीसूत्रे 'उत्तरासंगकरणेणं' इति पाठः, क्वचित् प्रती 'उत्तरासंगण' इत्यपि पाठः । ज्ञाताधर्मकथाङ्गे 'एगसाडियउत्तरासंगकरणेणं' इति पाठः। औपपातिकसूत्रे 'एगसाडिय उत्तरासंगकरणेणं' इति पाठः ॥
REMEERRRRRRRRENESHCHIGHEIGHEISHEHERERENCHEHEHEIKH
Jain Education
Page #272
--------------------------------------------------------------------------
________________
॥५८३॥
5
BHOHIREHEIGHBHIGHBHISHERBIRHIROHIBHIBHISHEHORE
अंजलिपग्गहेणं, मणसो ऐगत्तीकरणेणं " [ भगवतीसूत्रे २।५, ज्ञाताधर्मकथाङ्गे प्रथमाध्ययने ] ति । ____ यस्तु राजादिः चैत्यभवनं प्रविशति स तत्कालं राजचिह्नानि परिहरति । यदाहa “अवहट्ट रायककुहाई पंच वररायकंउहरूवाई । खग्गं छत्तोवाणह मउडं तह चामराओ य॥१॥" [विचारसारे गा०६६५] है।
१ एगत्तीभावकरणेणं-मु.। औपपातिकसूत्रे 'एगत्तभावकरणेणं' इति पाठः॥ २ “अभिगमेणं ति प्रतिपत्त्या अभिगच्छन्ति तत्समीपम् अभिगच्छन्ति । सच्चित्ताणं ति पुष्पताम्बूलादीनां विउसरणयाए त्ति व्यसर्जनतया त्यागेन, अच्चित्ताणं ति वस्त्रमुद्रिकादीनाम् अविउसरणयाए त्ति अत्यागेन, एगसाडिएणं ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् , उत्तरासंगकरणेणं ति | उत्तरासङ्गः उत्तरीयस्य देहे न्यासविशेषः, चश्नुःस्पर्शे दृष्टिपाते, एगत्तीकरणेणं ति अनेकत्वस्य अनेकालम्बनत्वस्य एकत्वकरणम् है |एकालम्वनत्वकरणम् एकत्रीकरणम् , तेन" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्ती। “ सचित्तेत्यादि, सचित्तानां द्रव्याणां पुष्प-ताम्बूलादीनां विउसरणयाए ति व्यवसरणेन व्युत्सर्जनेन, अचित्तानां द्रव्याणामलङ्कारवस्त्रादीनामव्यवसरणेन अव्युत्सर्जनेन, क्वचिद् वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण। उक्तं च-'अवणेइ पंच
ककुहाणि रायवरवसभचिंधभूयाणि। छत्तं खग्गोवाहण मउडं तह चामराओ य॥ त्ति । एका शाटिका यस्मिंस्तत् तथा, तच्च मतदुत्तरासंगकरणं च उत्तरीयस्य न्यासविशेषः, तेन, चक्षुस्पर्श दर्शने अञ्जलिप्रग्रहेण हस्तजोटनेन। मनस एकत्वकरणेन एकाग्रत्व. विधानेनेति भावः, क्वचिद् एगत्तभावेणं ति पाठः, अभिगच्छतीति प्रक्रमः” इति ज्ञाताधर्मकथासूत्रस्य अभयदेवसूरिविरचितायां व्याख्यायाम्, पृ० ४६ । “ सचित्ताणं दव्वाणं विसरणायाए त्ति पुष्पादिसचेतनद्रव्यत्यागेन, अचित्ताणं दव्वाणं अविउसरणयाए त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन, चक्खुफासे त्ति भगवति दृष्टिपाते” इति औपपातिकसूत्रवृत्तौ ॥ ३ परित्यजति-खं. सं.। के त्यजति' इति धर्मसंग्रहवृत्तौ पृ० १३६ ॥ ४ अपहृत्य राजककुदानि पञ्च वरराजककुदरूपाणि। खड्गं छत्रम् उपानही मुकुटं तथा चामराणि च। ५ कउहाइ-खं. सं. । कउआई-मु.॥ ६ कउहरूवाइ-खं. सं. । कउआरूवाई-मु.॥
Jain Education
Page #273
--------------------------------------------------------------------------
________________
॥५८४॥
तृतीय : स्वोपक्ष
_____ पुष्पादिभिरिति पुष्पग्रहणं मध्यग्रहणे आद्यन्तयोरपि ग्रहणमिति न्यायप्रदर्शनार्थम् । तथाहि-नित्यं विशेषतश्च पर्वणि वृत्ति
प्रकाशः स्नात्रपूर्वक पूजाकरणमिति स्नात्रकाले प्रथमं सुगन्धिश्रीखण्डेन जिनविम्बस्य तिलककरणम् । ततः--
काश्लोकः १२४ विभूषितं
" मीनकुरङ्गमदागुरुसारं, सारसुगन्धिनिशाकरतारम् । योगशास्त्रम् तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥ १॥" [ अर्हदभिषेकविधौ ३७७ ]
॥ ५८४ ॥ है। इति वचनाद् धूपोत्क्षेपणम् । ततः सर्वोषध्यादिद्रव्याणां जलपूर्णकलशे क्षेपणम् । पश्चात् कुसुमाञ्जलिक्षेपपूर्वकं सौषधि
कर्पूर-कुङ्कुम-श्रीखण्डा-ऽगुरुप्रभृतिभिर्जलमित्रैर्घत-दुग्धप्रभृतिभिश्च स्नात्रकरणम्। ततः सुरभिणा मलयजरसादिना विलेपन- देवगृहविधानम् । ततः सुगन्धिजाति-चम्पक-शतपत्र-विचकिल-कमलादिमालाभिर्भगवतोऽभ्यर्चनम् , रत्नसुवर्णमुक्ताभरणादि
वजन
जिनपूजादि. भिरलङ्करणम् , वस्त्रादिभिः परिधापनम् , पुरतश्च सिद्धार्थक-शालि-तण्डुलादिभिरष्टमाङ्गलिकालेखनम् , तत्पुरतश्च बलि-मङ्गल
विधिः दीप-दधि-घृतादीनां ढौकनम् , भगवतश्च भालस्थले गोरोचनया तिलककरणम् , तत आरात्रिकाद्युत्तारणम् । यदाह--
"गंधवर-धूव-सव्वोसहीहि उअगाइएहि चित्तेहिं ।
सुरहिविलेवण-वरकुसुमदाम-बलि-दीवएहिं च ॥१॥ सर्वोषध्या-शां. सं.॥ २" यदाहुः पूर्वगणभृतः” इत्युल्लेखेन इमास्तिस्रो गाथाः प्रवचनसारोद्धारवृत्तौ [पृ० १३] अपि उद्धताः ॥ ३ गन्धवर-धूप-सर्वोषधिभिरुदकादिकैश्च चित्रैः। सुरभिविलेपन-वरकुसुमदाम-बलि दीपकैश्च । सिद्धार्थक-दध्यक्षत है। गोरोचनादिकैर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः । प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः। न च अन्य उपयोग एतेषां स्वकानां लष्टतरः॥ ४०धूप०-खं. सं. ॥ ५०सहीहि-मु.॥ ६ उअगइपहि-शां.। उउगाएहिं-खं.॥
NEKHERISHCHICKERCISEMEENEMIEREHEREHEHEKSHEHDHEN
Jan Education Int2
nal
For Private & Personal use only
Page #274
--------------------------------------------------------------------------
________________
॥ ५८५ ॥
Badalaledee
Jain Education Int
सिद्धत्थय-दहि- अक्खय- गोरोअणमाइएहिं जहलाभं ।
कंचन - मोतिय- रयणाइदामएहिं च विविहेहिं ॥ २ ॥ " [ " पवरेहिं साहणेहिं पायं भावो वि जायए पवरो ।
]
नय अन्न उबओगो एएसि संयाण लट्ठयरो ॥ १ ॥ " [ सम्बोधप्रकरणे १६७ ]त्ति । एवं भगवन्तमभ्यर्च्य पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिभिर्दण्डकै चैत्यवन्दनं कृत्वा स्तवनैः स्तोत्रैरुत्तमै - रुत्तम कविरचितैः स्तुयाद् गुणोत्कीर्तनं कुर्यात् ।
स्तोत्राणां चोत्तमत्वमिदमुक्तम्, यथा-
“ पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशय विशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ १ ॥ पापनिवेदनगर्भैः प्रणिधान पुरस्सरैर्विचित्राथैः ।
अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥ २ ॥ " [ षोडशक० ९।६,७ ] इति ।
न पुनरेवंविधैः ---
" एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः,
पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् ।
१ सिया ण- मु. ॥ २ स्तूयाद्- मु. ॥
1100
॥ ५८५ ॥
Page #275
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ५८६ ।।
Jain Education Int
अन्यद्दरविकृष्टचापमदनक्रोधानलोद्दीपितं,
तथा-
शम्भोर्मरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १ ॥ " [
64 धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या, नामैवास्यास्तदेतत् परिचितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु
तथा-
]
देव्या निह्नोतुमिच्छोरिति सुरसरितं शाव्यमव्याद्विभोर्वः ॥ ३ । । " [ मुद्राराक्षसे ]
46
पैनमथ पनयप्पकुपित गोली चलनग्गलग्गपैतिबिंबं ।
""
तस नखतपने एकातसतनुथलं लुई || १ || [ बृहत्कथायाम् ]
१ " सख्यौ तु विजया जया ॥ २०५ ॥ गोर्याः सख्यौ विजयते विजया, जयति जया" इति स्वोपज्ञवृत्तिसहितेऽभिधानचिन्तामणौ ॥ २ महाकविविशाखदत्र्त्ताविरचितस्य मुद्राराक्षसनाटकस्य मङ्गलाचरणेऽयं प्रथमः श्लोकः ।। ३ पनमत पनयप्पकुपित-सं. विना ॥ श्लोकोऽयं सिद्धहेमशब्दानुशासनस्य वृत्तौ अष्टमेऽध्यायेऽपि [ ८/४/३२६ ] आचार्यश्री हेमचन्द्रसूरिभिरुद्धतः । तत्र च ' पनमथ पनयपकुप्पित' इति पाठः । प्रणमत प्रणयप्रकुपितगौरीचरणलग्नप्रतिबिम्बम् । दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥ ४ पडिबिंबं मु. ॥ ५ महाकविना गुणाढयेन पैशाचीभाषायां विरचिताया बृहत्कथाया मङ्गलाचरणेऽयं श्लोक इति भोजविरचितस्य सरस्वतीकण्ठाभरणव्याकरणस्य आजडविरचितायां प्राचीनायां व्याख्यायां निर्दिष्टम् । तथाहि - " नात्युत्तमपात्र
तृतीय :
प्रकाशः
श्लोकः १२४
॥ ५८६ ॥
5
देवगृह
व्रजन -
जिनपूजादि
विधिः
10
Www.jainelibrary.org
Page #276
--------------------------------------------------------------------------
________________
॥ ५८७ ॥
Baaleeleelaaleelak
Jain Education Inte
तथा-
66
एतत् किं शिरसि स्थितं मम पितुः खण्डं सुधादीधितेललाटं किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगः । इत्थं क्रौञ्च रिपोः क्रमादुपगते दिग्वाससः शूलिनः,
प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वैः ॥ १ ॥ "
तथा-
“ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा,
धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः,
www
शय्यामालिङ्गन्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ १ ॥ " [
]
१ सूलिनः - खं. सं. ॥ २ महाकविराजशेखरविरचितायां काव्यमीमांसायां पञ्चमेऽध्यायेऽपि उद्धृतोऽयं श्लोकः ॥ ३ सौरिणा - खं । निशानारायणकविविरचितोऽयं श्लोकः सुभाषितरत्नभाण्डागारे लक्ष्मीस्तुतिप्रकरणे उपलभ्यते ॥ प्रयोज्या पैशाची शुद्धा, यथा - " पनमत' "लुद्दम् ॥” इति सरस्वतीकण्ठाभरणे वर्तते । अस्य व्याख्यायाम् | मादिनमस्कारोऽयम् । अत्र पैशाची भाषा इति" इति आजडेन उक्तम् । आजडेन विरचितेयं व्याख्या अणहिलपुरपत्तने [पाटणनगरे ] हस्तलिखितादर्शरूपा विद्यते ॥
"6 बृहत्कथाया
]
Balale
10
॥ ५८७ ॥
Page #277
--------------------------------------------------------------------------
________________
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १२४ ॥ ५८८॥
॥५८८॥
अनेन च सम्पूर्णो वन्दनाविधिरुपलक्षितः । यथा"तिणि निसीहिय तिष्णि य पयाहिणा तिणि चेय य पणामा । तिविहा पूआ य तहा अबस्थतियभावणं चेव ॥१॥ तिदिसिनिरक्खणविरई भूमीइ पमजणं च तिक्खुत्तो। वण्णाइतियं मुद्दातियं च तिविहं च पणिहाणं ॥२॥"[ ]
" ऍप्फामिसथुइभेआ तिविहा पूआ अवत्थतियगं तु। छउमत्थ-केवलित्तं सिद्धत्तं भुवणनाहस्स ॥ ३ ॥
१ एतेन-च. ॥ २ इदमत्र ध्येययम्-इदं गाथाद्वयं पञ्चाशकवृत्तौ [ पृ० ५६] उद्धृतम्। श्री शान्तिसूरिविरचिते चैत्यवन्दनमहाभाष्येऽपि गाथाद्वयमिदम् [गा० १८०-१८१] उद्धतम्, किन्तु " एयासिं गाहाणं आयरियपरंपरेण पत्ताण" [गा० १८२]
इत्यनेन अस्य गाथाद्वयस्य पूर्वाचार्यपरम्परया प्राप्तत्वं तत्र निर्दिष्टम् । प्रवचनसारोद्धारेऽपि गाथाद्वयमिदं दृश्यते भगा. ६६-६७, पृ० १२], किन्तु तत्रापि तस्य विवरणदर्शनात् उद्धतमेव तत् प्रतीयते। विचारसारप्रकरणेऽपि गाथाद्वयमिदं दृश्यते
पृ० १३३, गा. ६९४-६९५], किन्तु तत्रापि प्रवचनसारोद्धारवदेव सर्वः पाठः, अतस्तत्रापि उद्धतमेव तत् प्रतीयते । देवेन्द्रसूरिविरचितेऽपि चैत्यवन्दनभाष्ये गाथाद्वयमिदं वर्तते [गा०६-७]। एतद् गाथाचतुष्टयमपि धर्मसंग्रहवृत्तौ [पृ० १४१] उद्धतम् ।
३ तिस्रो नैपेधिक्यस्तिस्त्रश्च प्रदक्षिणास्त्रयश्चैव च प्रणामाः । त्रिविधा पूजा च तथाऽवस्थात्रिकभावनं चैव ॥ है। य-नास्ति खं.॥ ५ त्रिदिग्निरीक्षणविरति मे प्रमार्जनं च त्रिकृत्वः। वर्णादित्रिकं मुद्रात्रिकं च त्रिविधं च प्रणिधानम् ॥
‘पयभूमिपमज्जणं च तिक्खुत्तो'–पञ्चाशकवृत्तौ चैत्यवन्दनमहाभाष्ये च। 'तिविहं भूमीपमज्जणं चेव'-प्रवचनसारोद्वारे विचारसारे च ॥ ७ मुद्दाइतिअं-खं. ॥ ८ पुष्पा-ऽऽमिष-स्तुतिभेदा त्रिविधा पूजा अवस्थात्रिकं तु। छद्मस्थकेवलित्वं सिद्धत्वं भुवननाथस्य ॥ वर्णादित्रिकं तु पुनर्वीर्थालम्बनस्वरूपं तु । मनोवचनकायजनितं त्रिविधं प्रणिधानमपि भवति ॥
देवगृहवजनजिनपूजादि
विधिः
Jain Education
anal
Page #278
--------------------------------------------------------------------------
________________
५८९ ॥
१-२
वण्णाइतियं तु पुणो वण्णत्थालम्बणस्सरूवं तु । मणवयणकायजणिअंतिविहं पणिहाणमवि होइ ॥४॥" [ तथापंचंगो पणिवाओ थयपाढो होइ जोगमुद्दाए। बंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ॥ १॥ दो जाणू दोन्नि करा पंचमयं होइ उत्तमंगं तु । सम्मं संपणिवाओ नेओ पंचंगपणिवाओ ॥ २॥ अण्णोण्णंतरिअंगुलिकोसागारहिं दोहिं हत्थेहिं । पेट्टोवरिकोप्परसंठिएहिं तह जोगमुद्द त्ति ॥ ३ ॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो एसा खलु होइ जिणमुद्दा ॥ ४ ॥ मुत्तासुत्ती मुद्दा समा जहिं दोवि गन्भिया हत्था । ते पुण णिडालदेसे लग्गा अन्ने अलग्ग त्ति ॥ ५॥"
[पञ्चाशक० ३१७-२१] इत्यादि । १ एता गाथाश्चैत्यवन्दनमहाभाष्यं [गा०२३६-२४०] प्रवचनसारोद्धारः [गा० ७२-७६ ] विचारसारः [गा०६९८-६७४६९९ ७००,७०१ ] चैत्यवन्दनभाष्यं [ गा० १५-१८] धर्मसंग्रहवृत्तिः [पृ० १४१ ] इत्यादिग्रन्थेष्वपि दृश्यन्ते । २ पञ्चाङ्गः प्रणिपातः । स्तवपाठो भवति योगमुद्रया । वन्दनं जिनमुद्रया प्रणिधानं मुक्तिशुक्त्या ॥ द्वे जानुनी द्वौ करौ पञ्चमकं भवत्युत्तमाङ्गं तु । सम्यक् सम्प्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः॥ अन्योन्यान्तरितागुलिकोशाकाराभ्यां द्वाभ्यां हस्ताभ्याम्। उदरोपरि कूर्परसंस्थिताभ्यां तथा योगमुद्रेति॥ ३ उत्तिक-मु.॥ ४ पिट्टो-सं. विना॥ ५ चत्वारि अगुलानि पुरत ऊनानि यत्र पश्चिमतः॥ पादयोरुत्सर्गः | एषा खलु भवति जिनमुद्रा॥ ६ ऊणाइ-सं.॥ ७-ख. ग. ड.। एसा पुण होइ-मु., पञ्चाशकादौ च॥ ८ मुक्ताशुक्तिर्मुद्रा यत्र समौ द्वावपि गर्भिती हस्तौ। तौ पुनर्ललाटदेशे लग्नौ अन्येऽलग्नाविति ॥९-क.ग.ड. । जत्थ समा दो वि-मु.॥ १० निलाड-शां.
HAMREKEHEHEREHEREHEMEMEHEREHEHEREHEHEREHEREHEHEREHERE
Jain Education Inte
Tww.jainelibrary.org
Page #279
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
।। ५९० ॥
Jain Education
ऐर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दनमित्युक्तम् । तत ऐर्यापथिकीसूत्रं व्याख्यायते तच्च ' इच्छामि पंडिकमिउ' - मित्यादि ' तस्स मिच्छामि दुक्कड' मित्यन्तम् ।
'इच्छामि पडिकमिउं इरियावहियाए विराहणाए', इच्छामि अभिलषामि प्रतिक्रमितुं प्रतीपं क्रमितुम्, ईरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवा ऐर्यापथिकी, काऽसौ ? 'विराधना' जन्तुबाधा, तस्या ऐर्यापथिक्या विराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः ।
अस्मिश्च व्याख्याने ईर्ष्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद्, न तु शयनादेरुत्थितस्य कृतलोचादेर्वा, | तस्मादन्यथा व्याख्यायते - ईर्यापथः साध्वाचारः, यदाह - " ईर्यापथो ध्यान- मौनादिकं भिक्षुव्रतम् " [
ऐर्यापथिकी, काऽसौ ? विराधना साध्वाचारातिक्रमरूपा, तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः । साध्वाचारातिक्रमश्च | प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम्, शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपञ्चः ।
तत्र भवा
वसति विराधना ? 'गमणागमणे,' गमनं चागमनं च समाहारद्वन्द्वस्तस्मिन् । गमनं प्रयोजने सति वहिर्यानम्, | आगमनं प्रयोजनसमाप्तौ स्वस्थान ऍवागमनम् । गमनागमनेऽपि कथं विराधना
? इत्याह-' पाणकमणे ' प्राण्याक्रमणे,
१ पडिकमि इरिया इत्यादि सं. ॥ २ तुलना-धर्मसंग्रहवृत्तिः, पृ० १४२ ॥ ३ इ० - सं. ॥ ४ मौन ध्यानादिकं - मु. ॥
५ एव गमनम्-मु. ॥
tional
Bleepedeeeeeeeeeeeeeeeeeeel
तृतीय
प्रकाशः
श्लोकः १२४
॥ ५९० ॥
5
चैत्यवन्दन
विधौ
ऐर्यापथिकी
सूत्रव्याख्या
10
Page #280
--------------------------------------------------------------------------
________________
॥ ५९१ ॥
Jain Education Int
श्रीणिनो द्वीन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणम्, तत्र । तथा 'वीअकमणे' बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, तथा 'हेरियकमणे' हरिताक्रमणे, अनेन सकलवनस्पतेः । तथा 'ओसाडा तंगपणगदगमट्टीमकडासंताणासंकमणे, ' अवश्यायो जलविशेषः इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिहरणार्थम्, उत्तिंगा गर्दभाकृतयो जीवाः, ते हि
3
भूमौ विवराणि कुर्वन्ति, कीटिकानगराणि वा उत्तिंगाः, पनकः पञ्चवर्णोलिः, दकमृत्तिका अनुपहतभूमौ चिक्खलः, अथवा | दक्शब्देनापकायो गृह्यते मृत्तिकाशब्देन तु पृथ्वीकाय इति मर्कटः कोलिकः, तस्य सन्तानो जालकम्, ततश्चावश्यायश्रोत्तिङ्गवेत्यादिद्वन्द्वः, तेषां संक्रमणमाक्रमणं, तस्मिन् ।
कियन्तो वा भेदेनाख्यातुं शक्यन्ते ? इत्याह-' जे मे जीवा विराहिया, ' ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः । ते च एगिंदिया, एक स्पैर्शनमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः । बेइंदिया, द्वे स्पर्शन- रसने इन्द्रिये येषां ते द्वीन्द्रियाः कृम्यादयः । तैइंदिया, त्रीणि स्पर्शन- रसन-प्राणानि इन्द्रियाणि येषां ते श्रीन्द्रियाः पिपीलिकादयः । चउरिंदिया, चत्वारि स्पर्शन-रसन-प्राण-चक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रिया भ्रमरादयः । पंचेंदिया, पञ्च श्रोत्रान्तानि इन्द्रियाणि येषां ते पञ्चेन्द्रिया मूषकादयः ।
धर्म संग्रहवृत्तिः पृ० १४२ ॥ २ हरिअक्क०मु० ॥ ६ पंचिंदिया- मु. ॥
।
१ तुलना - आवश्यकसूत्रे प्रतिक्रमणाध्ययनस्य हारिभद्रीं वृत्तिः पृ० ५७३ ३ चिक्खिल:- मु. ॥ ४ स्पर्शनमात्रमिन्द्रियं - मु. ॥ ५ तेइंदिआ शां. खं. ॥
5
10
॥ ५९१ ॥
Page #281
--------------------------------------------------------------------------
________________
वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
_5
TRISHCHETCHEHRISHISHISHISHEHSHRIKHRISHISHEKHABHEEMENOR
विराधनाप्रकारमाह-अभिहया' अभिमुखागता हतावरणेन घट्टिताः, उक्षिप्य क्षिप्ता वा । वत्तिआ' वर्तिताः
तृतीयः पुञ्जीकृताः धूलिचिखल्लादिना वा स्थगिताः। 'लेसिआ' श्लेषिताः पिष्टा भूम्यादिषु वा लगिताः। 'संघाइया' संघातिताः । प्रकाश
श्लोकः १२४ अन्योन्यगात्रैरेका लगिताः। 'संघट्टिया' संघट्टिताः मनाक् स्पृष्टाः । परिआविआ' परितापिताः समन्ततः पीडिताः।
॥५९२॥ किलामिआ' क्लमिता ग्लानिमापादिता मारणान्तिकं समुद्घातं नीता इत्यर्थः। 'उद्दविआ' अवद्राविता उत्त्रासिताः ।। ठाणाओ ठाणं संकामिया' स्वस्थानात् परस्थानं नीताः । जीवियाओ ववरोविया' जीविताद् व्यपरोपिता मारिता इत्यर्थः । ___'तस्स' तस्य 'अभिहया' इत्यारभ्योक्तस्य विराधनाप्रकारस्य सर्वस्य, 'मिच्छा मि दुक्कडं' मिथ्या मे दुष्कृतम्, एतद्
चैत्यवन्दनदुष्कृतं मिथ्या मे भवतु, विफलं भवत्वित्यर्थः । मिच्छा मि दुक्कड'मित्यस्य पूर्वाचार्या निरुक्तविधिमुपदर्शयन्ति, तद्यथा
विविधौ 'तस्स
उत्तरी'सूत्र"मि त्ति मिउमद्दवत्ते, छ त्ति य दोसाण छायणे होइ ।
मि त्ति अ मेराए ठिओ दु ति दुर्गुच्छामि अप्पाणं ॥१॥. १ गता-नास्ति मु.॥ २ चिक्खिल्लादिना-सं. ॥ ३ संघाइआ-शां. खं.॥ ४ संघट्टिआ-शां.॥ ५ परियाविआ-शां.॥ ६ किलामिया-सं.॥ ७ उद्दविया-सं.॥ ८ संकामिआ-खं.॥ ९ जीविआओ ववरोविआ-शां. खं.॥ १० इत्यारभ्योक्तविरा०-| -मुः। इत्यारम्भोक्तविरा०-जैमु.॥ ११ मि इति मृदुमार्दवत्वे छा इति च दोषाणां छादने भवति । मि इति मर्यादायां स्थितः दु |इति जुगुप्सामि आत्मानम् । १२ व्वत्थे-मुः ॥ १३ मे त्ति-शां. खं. ॥ १४ दुर्गच्छामि-मु.॥
REHRISHISHISHEHEICHEREHEHEREHEHEREHAHERCHEMEHCHEHEHCHEHET
व्याख्या
Jain Education Inte
For Private & Personal use only
|
Page #282
--------------------------------------------------------------------------
________________
॥ ५९३ ॥
addedceon
Jain Education Inter
के त्ति कडं मे पावं ड त्ति अ डेवेमि तं उवसमेणं ।
"
एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ २ ॥ [ आवश्यक निर्युक्त ६८६ - ६८७; १५१९-१५२० ] ऐवमालोचना-प्रतिक्रमणरूपं द्विविधं प्रायश्चितं प्रतिपद्य कायोत्सर्गलक्षणं प्रायश्चितं प्रतिपित्सुरिदं सूत्रं पठति-तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्ठाए ठामि काउस्सग्गं ।।
तस्यालोचितप्रतिक्रान्तस्य विराधनाप्रकारस्य उत्तरीकरणादिना हेतुभूतेन ठामि काउस्सग्गमिति योगः । तंत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमनुत्तरस्योत्तरस्य करणमुत्तरीकरणम् अयं भावः - विराधनस्य हि पूर्वमालोचनादिकं कृतं तस्यैव कायोत्सर्गकरणमुत्तरकरणम् तेन पापकर्मनिर्घातना भवति ।
उत्तरीकरणं च प्रायश्चित्तकरणद्वारेण भवति इत्याह- 'पायच्छित्त करणेणं,' प्रायो बाहुल्येन चितं जीवं मनो वा शोधयति प्रायश्चित्तम्, यद्वा पापं छिनत्तीति पापच्छित्, आर्षत्वात् पायच्छित्तं, तस्य करणेन हेतुभूतेन । प्रायश्चित्तकरणं च विशुद्धि - द्वारेण भवतीत्याह -- ' विसोहीकरणेणं', विशोधनं 'विशुद्धिः', अपराधमलिनस्यात्मनो निर्मलीकरणम्, विशुद्धेः करणं विशुद्धिकरणम्, तेन हेतुभूतेन ।
१ क इति कृतं मया पापं ड इतिच लक्ष्यामि तदुपशमेन। एष मिथ्यादुष्कृतपदाक्षरार्थः समासेन ॥। २ धर्मसंग्रह वृत्तिः पृ० १४४ ॥ ३ काउसग्गं-सं. मु.॥ ४ अत्रो-खं. ॥ इत आरभ्य तुलना आवश्यकसूत्रे कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७७९ आवश्यकचूर्णिः पृ० २५० - २५१ ॥ ५०द्वारेण परिष्करण० - मु ॥
10
॥ ५९३ ॥
Page #283
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ५९४ ॥
Jain Education Inter
eeeeee
विशुद्धिकरणं च विशल्यकरणद्वारेण भवति, अत आह-' विसल्लीकरणेणं', विगतानि शल्यानि मायादीनि यस्यासौ विशल्यः, अविशल्यस्य विशल्यस्य करणम् तेन हेतुभूतेन ।
किमित्याह – 'पावाणं कम्माणं निग्aायगडाए', पापानां संसारनिबन्धनभूतानां कर्मणां ज्ञानावरणीयादीनां निर्घातनार्थाय निर्घातनमुच्छेदः, स एवार्थः प्रयोजनम्, तस्मै, 'ठामि काउस्सग्गं', अनेकार्थत्वाद्धातूनां ' ठामि' करोमि, | कायस्य उत्सर्गो व्यापारवतः परित्यागः, तम् ।
किं सर्वथा ? नेत्याहै-— अन्नत्थ ऊससिएणं' अन्यत्रोच्छ्वसितात्, तृतीया पञ्चम्यर्थे, ऊर्ध्वं प्रबलं वा श्वसित मुच्छ्रुसितं तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवत्तः कायस्य उत्सर्ग इत्यर्थः, उच्छ्वसितं हि निरोद्धुमशक्यम्, तन्निरोधे सद्यः प्राणविघाताद्यापत्तेः । यदाह-
“ ऊसासं न निरुंभइ, अभिग्गहिओ वि किमुअ चिट्ठाए ।
समरणं निरोहे, सुहुमुस्सासं तु जयणाए ॥ १ ॥ " [ आवश्यक निर्युक्त १५२४ ]
एवं निःश्वसिताद्यपि। ‘नीससिएणं,' अधः श्वसितं निःश्वसितम्, तस्मात् । 'खासिएणं' काशितात् । 'छिएणं' श्रुतात् । 'जंभाईएणं,' विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितम् तस्मात् । 'उड्ड एणं 'उद्गारितात् । 'वायनिसग्गेणं' अपानेन पवननिर्गमो १. निग्धाअण०- शां. खं. ॥ २. इत आरभ्य ललितविस्तरायां तुलना द्रष्टव्या ॥ ३. प्रलम्बं- मु. ॥ ४. अभि० - मु. ॥ ५. सुहमु० - शां. खं. ॥ ६. निश्व०-खं. ॥ ७. 'लीपणं' इति आवश्यकसूत्रादौ पाठः ॥ ८. उड्डुइणं-खं. सं. ॥
Beet
तृतीयः
प्रकाशः
लोकः १२३
॥ ५९४ ॥
5
'अन्नत्थ- ' सूत्रव्याख्या
Page #284
--------------------------------------------------------------------------
________________
॥५९५॥
HEVCHEIRVEERICHETRICICICISHCHEHEMICHICHIEVEMEHRISMISHel
वातनिसर्गः, तस्मात् । 'भमलीए' शरीरभ्रमेराकस्मिक्याः। पित्तमुच्छाए', पित्तप्राबल्यान्मनाग्मोहो मूर्छा, तस्याः। 'सुहुमेहिं
अंगसंचालहिं' सूक्ष्मेभ्यो लक्ष्यालक्ष्येभ्योऽङ्गसञ्चारेभ्यो गात्रविचलनप्रकारेभ्यो रोमोद्गमादिभ्यः। 'सुहुमेहिं खेलसंचालेहिं', हे सूक्ष्मेभ्यः खेलस्य श्लेष्मणः, सञ्चारेभ्यः आत्मनो हि वीर्ययुक्तद्रव्यतया अन्तः सूक्ष्मश्लेष्मसञ्चारः सम्भवतीत्यतोऽन्यत्रेत्युच्यते । ।
मुहुमेहिं दिहिसंचालेहिं' सूक्ष्मेभ्यो दृष्टिसञ्चारेभ्यो निमेषादिभ्यः, सूक्ष्मा हि दृष्टिसञ्चार्रास्तदा सर्वथा निरोढुं शक्यन्ते है। यदा एकस्मिन् द्रव्ये दृष्टिनिवेशः स्थिरीकर्तुं शक्यते, न च शक्यते कतुमिति ।।
देभ्योऽन्यत्र कायोत्सर्ग करोमीत्येतावता किमुक्तं भवति ? 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो,' एवमादिभिरुच्छसितनिःश्वसितादिभिः पूर्वोक्तैराकारैरपवादरूपैरभग्नोऽविराधितो मे कायोत्सर्गो भूयादिति सम्बन्धः, आदिशब्दादन्यैरपि, यदा अग्नेर्विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणं कुर्वतो न कायोत्सर्गभङ्गः।। । ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति येन तद्भङ्गो न भवति ? । उच्यते--नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्व नमस्कारमपठित्वा
१. भमलिए-मु.॥ २, ३. सुहमेहि-खं.॥ ५. न्यत्रोच्यते-मु.॥ ५. सूक्ष्मो हि-खं.॥ ६. रस्तदा-खं. ॥ Fil७. शक्यते-खं.॥ ८. हुज्ज-मु.॥ ९. अग्नि-खं.॥ १०. वावशिष्टकायो-मु.। दृश्यताम् आवश्यकसूत्रे कायोकत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७८४ । ललितविस्तरा॥
Jain Education Inter
T
iw.jainelibrary.org
Page #285
--------------------------------------------------------------------------
________________
स्वोपन
वृत्ति
विभूषितं योगशास्त्रम्
BHEREKHEHERCHOICHEHRENCHEHREMEHEKCHEMICHEHEREHENSI
पारयतो भङ्ग, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्माद्यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरहंताणं' इति
तृतीयः का वक्तव्यम । तथा मार्जार-मर्षकादेः परतो गमनेऽग्रतः सरतोऽपि न भङ्गः, तथा चौरसंभ्रमे राजसंभ्रमे वा अस्थानेऽपि नमस्कार
प्रकाशः मुच्चारयतो न भङ्गः। तथा सर्पदष्टे आत्मनि परे वा साध्वादौ सहसा उच्चारयतो न भङ्गः । यदाहुः
श्लोकः १२३ "अगणी उच्छिदिज्ज व बोहीखोभाइ दीहडको वा । __ आगारेहि अभग्गो उस्सग्गो एवमाईहिं ॥१॥" [आवश्यकनियुक्तौ १५३०]
आक्रियन्ते आगृह्यन्ते इत्याकाराः कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि, भग्नः सर्वथा विनाशितः, न है। भग्नोऽभग्नः, विराधितो देशभग्नः, न विराधितोऽविराधितो भवेन्मम कायोत्सर्गः। कियन्तं कालं यावदित्याह-'जाव अरिहंताणं
'अन्नत्थभगवंताणं नमोकारेणं न पारेमि,' यावदिति कालावधारणम्, यावदहतां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहंताण
सूत्रव्याख्या याम न पारं गच्छामि, तावत् किमित्याह-'ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि तावत् तावन्तं कालं कायं देहं स्थानेनोवस्थानेन हेतुभूतेन, ऊर्ध्वस्थानमभिगृह्य कायप्रसरनिषेधेनेत्यर्थः, मोनेन वाग्निरोध
१. अरिहं०-मु.॥ २. मूषिका-मु.॥ ३. अगणि-उच्छिन्दिज्ज-बोहियखोभाइ-दीहडक्को वा आगारेहि-मु.।' अगणीओ छिदिज्ज व बोहियखोभाइ' इति मुद्रितायामावश्यकनियुक्ती पाठः। 'अगणी उ छिदिज्ज' इति ललितविस्तरायां पाठः॥
"एवमादिएहिं एवंप्रकारेहि अण्णेहि वि जथा अगणी बोहिभयं वा तिरिया वा मज्जारादी ओछिदेजा पवडेजा, दीहजातिडक्को छावा सतं वा अण्णे वेति" इति आवश्यकचूर्णी कायोत्सर्गाध्ययने पृ०२५१॥ "अगणि ति यदा ज्योतिः स्पृशति तदा ....... छिंदिज व त्ति मार्जारीमूषकादिभिवा......बोहियखोभाइ त्ति बोधिकास्तेनाः, तेभ्यः क्षोभः सम्भ्रमः......दीहडको वेति सर्पदष्टे चात्मनि परे वा" इति आवश्यकसूत्रस्य हारिभद्रयां वृत्ती पृ०७८४॥ ४०रणे मु. ॥ ५ अरि०-मु.॥
HEHSILEHENEVEREICHERENET
Jain Education Intele
For Private & Personal use only
32 ww.jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
॥ ५९७॥
ETEHEHREERICHESTEENSHETRIGHEHRISHCHHEHEHENSHEETA
लक्षणेन, ध्यानेन शुभेन, सद्विषये चिन्तामभिगृह्येत्यर्थः, ‘अप्पाणं' आपत्वादात्मीयं कायं वोसिरामि' व्युत्सृजामि कुव्यापारनिराकरणेन परित्यजामि । अन्ये तु अप्पाणमिति न पठन्ति । अयमर्थः–पञ्चविंशत्युच्छ्रासमानं कालं यावदूर्ध्वस्थानस्थितः प्रलम्बभुजो निरुद्धवाक्मसरः प्रशस्तध्यानानुगतस्तिष्ठामि स्थान-मौन-ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण
व्युत्सृजामि । पञ्चविंशत्युच्छ्रासाश्च चतुर्विंशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यन्तेन चिन्तितेन पूर्यन्ते, "पायसमा ऊसासा" ol[ आवश्यकनियुक्तौ १५५३] इति वचनात् । संपूर्णकायोत्सर्गश्च 'नमो अरहंताणं' इति नमस्कारपूर्वकं पारयित्वा चतुविंशतिस्तवं सम्पूर्ण पठति ।
एवं सन्निहिते गुरौ तत्समक्षं गुरुविरहे तु गुरुस्थापना मनसि कृत्वा ईयापथप्रतिक्रमणं निर्वर्त्य चैत्यवन्दनमुत्कृष्ट|मारभ्यते, जघन्य-मध्यमे तु चैत्यवन्दने ऐपिथिकीप्रतिक्रमणमन्तरेणापि भवतः । तंत्र नमस्कारेण · नमो अरहंताणं' इत्यनेन
"वपुरेव तवाचष्टे भगवन् ! वीतरागताम् ।
न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाद्वलः ॥ १॥" [ ] १“अन्ये तु न पठन्त्येवैनमालापकम्"-आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ७८० ॥ २ अरिहंता-मु.। ३ अत्र-मु.॥ १४ अरि-मु.॥ ५ शाइवलः-मु. । “नड-शादाद् वल: "-सि. ६।२।७५ ॥
MOHEHEHRHCHCHEHRCHCHCHCIRCTCHENSIONEETECHHIBISHE
॥५९७॥
Jain Education Inter
For Private & Personal use only
S
w w.jainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
स्वोपक्ष
विभूषितं योगशास्त्रम्
॥ ५९८॥
TECHERRRRRRRRRHEHREHEREHEHEHEHCHEHCHEHRIENCHE
इत्यादिना वा कविकृतेन जघन्या चैत्यवन्दना भवति । अन्ये तु प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति। प्रणामस्तु
तृतीयः पञ्चधा
प्रकाशः " एकाङ्गः शिरसो नामे स द्वयङ्गः करयोर्द्वयोः। त्रयाणां नमने व्यङ्गः करयोः शिरसस्तथा ॥१॥ कश्लोकः १२३ चतुणां करयोर्जान्वोनमने चतुरङ्गकः। शिरसः करयोर्जान्योः पञ्चाङ्गः पञ्चके नते ॥ २॥"[
॥५९८॥ मध्यमा तु स्थापनार्हत्स्तवदण्डकेन स्तुत्या चैकया भवति । यदाह
" नवकारेण जहन्ना दंडगथुइर्जुअल मज्झिमा णेया । संपुण्णा उक्कोसा विहिणा खलु वंदणा तिविहा ॥ १ ॥" [ पञ्चाशक० ३।२]
चैत्यवन्दन
सूत्रव्याख्या ___ इत्युत्कृष्टया वन्दनया वन्दितुकामो विरतः साधुः श्रावकश्च अविरतसम्यग्दृष्टिरपुनर्बन्धको वा यद्वा भद्रको यथोचितं पतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुंदाश्रुपूर्णलोचनः अतिदुर्लभं भगवत्पादवन्दनमिति बहु मन्यमानो योगमुद्रया अस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ पणिपातदण्डकसूत्रं पठति । तत्र च त्रयस्त्रिंशदालापका आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नव सम्पदो भवन्ति । यदाह
HEHORSHIVCHCHEIRCTCHEMERHHHHHHHHHCHEHER
१ इत्यादिना च कवि०-खं.। इत्यादिना कविकृतेन च जघन्या-मु. ॥ २ नार्हतः स्तव०-मु.॥ ३ नमस्कारेण जघन्या दण्डकस्तुतियुगलं मध्यमा ज्ञेया। सम्पूर्णा उत्कृष्टा विधिना खलु वन्दना त्रिविधा। ४ जुगल-मु.। जुबला-सं. ॥ ५ अ-शां.। ६ ०पया चैत्यवन्दनया-मु.॥ ७ यथाभद्को -मु.॥ ८ मुक्थु०-मु., ललितविस्तरायां च ॥
Jain Education in
Page #288
--------------------------------------------------------------------------
________________
C K
HEREMIEREHENSIOHINDISISTEREDICHEHCHCHCHCHHE
"दो तिअ चउर ति पंचा, दोनि अचउरो य इंति तिने य ।
सक्कथए नव संपय, तेत्तीसं होति आलावा ॥१॥" [ एताश्च यथास्थानं नामतः प्रमाणतश्च कथयिष्यन्ते ।
व्याख्या-नमो त्थु णं अरहंताणं भगवंताणं । तत्र नम इति नैपातिकं पदं पूजार्थम् , पूजा च द्रव्य-भावसङ्कोचः । तत्र कर-शिरः पादादिद्रव्यसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु । प्रार्थनैषा धर्मवीजमाशयविशुद्धिजनकत्वात् । णमिति वाक्यालङ्कारे अतिशयपूजामर्हन्तीति अर्हन्तः । यदाहुः___“ अरिहंति वंदण-नमंसणाइं अरिहंति पूयसकारं ।
सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति ॥ १॥" [ आवयश्कनियुक्तौ ९२१ ]
१ द्वौ २, त्रयः ३, चत्वारः४,त्रयः पञ्च १५, द्वौच २, चत्वारश्च ४,भवन्ति त्रयः च । शक्रस्तवे नव सम्पदः, त्रयस्त्रिंशद् भवन्ति से आलापकाः॥ २ अस्यास्तुला हरिभद्रसूरिविरचितायां ललितविस्तरायां तत्र तत्र द्रष्टव्या ॥ ३ अरि-शां. ॥ ४ यदाह-मु.॥ ५ अरहंति-मु.। ६ ०णाइ-शां. खं.॥ ७ अरहंति-सु.॥ ८ अरहंता-मु.॥ 'अरहंता' इति मुद्रितायामावश्यकनियुक्ती |पाठः । “अर्ह पूजायाम्' [पा० धा० ७४० ] अर्हन्तीति पचाद्यच् , कर्तरि अर्हाः, किमर्हन्ति ! वन्दननमस्करणे, तत्र वन्दनं शिरसा, नमस्करणं वाचा। तथाऽर्हन्ति पूजासत्कारम्, तत्र वस्त्र-माल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा सिद्धिगमनं| चाहन्ति........."सिद्धिः लोकान्तक्षेत्रलक्षणा.........तद्गमनं च प्रत्यही इति, अरहंता तेण वुच्चंति, प्राकृतशैल्या अहस्तिनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः।” इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ४०६ ॥
DESHBHIBIHEROICORDIGICHHETROHORITERNKHETRICT
Jain Education Intel
Page #289
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
॥६००॥
CURREEEEEEERRIEREBERRRRRECERENCE
" सुद्विषाहः सत्रिशत्रस्तुत्ये "[ सि० ५।२।२६] इति वर्तमानकाले अतृश् । कथं वर्तमानकालत्वमिति चेत् , बी . पूजारम्भस्याऽनुपरमात् । एष एव हि न्याय्यो वर्तमानः कालो यत्रारब्धस्यापवर्गो नास्ति ।
प्रकाशः तथा अरिहननादहन्तः, अरयश्च मोहादयः साम्पैरायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां श्लोकः १२३ हननार्दहन्तः । तथा रजोहननार्दैहन्तः, रजश्च घातिकर्मचतुष्टयं येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे धनसमूह- ॥ ६०० ॥ स्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति, तस्य हननादहन्तः। तथा रहस्याभावार्दहन्तः, 25 तथाहि-भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतन्त्र्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत् प्रत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद् रहस्याभावादहन्तः । एषु त्रिवर्थेषु पृषोदरादित्वा
चैत्यवन्दनदहदिति सिद्धयति ।
सूत्रव्याख्या ___ अथवा अविद्यमानं रह एकान्तरूपो देशोऽन्तश्च मध्यं गिरिगुहादीनां सर्ववेदितया प्रच्छन्नस्य कस्याप्यभावेन येषां । तेऽरहोऽन्तरः, तेभ्योऽरहोऽन्तर्व्यः । अथवा अरहद्भ्यः क्षीणरागत्वात् क्वचिदप्यासक्तिमगच्छद्भयः । अथवा अरहद्भ्यो है। रागद्वेषहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं खभावमत्यजद्भयः ।
१०मानकालो-मु. शां. ॥ २ साम्परायककर्म-सं. ख.॥ ३,४,५,६ ०दर्हतः-खं.॥ ७०रहोंतेभ्यः-खं.। रहांतभ्यःसं.॥ ८ "रहि गतो" [ पा० धा० ७३२] इति धातुमाश्रित्य अर्थमभिधत्ते ॥ ९ रह त्यागे [पा० धा० ७३१] इति धातुमाश्रित्य अर्थमाह ॥ १० स्वं स्व-खं.। स्वं भाव० सं.॥
HEHEREHEHEACHEREICHCHOICHCHERSHISHCHE
अनुमभित्र अनिश्चित की त्याने त्या का
Jain Education Internal
ww.jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________
॥ ६०१ ॥
Jain Education I
addealer
अरिहंताणमिति पाठान्तरं वा, तत्र कर्मारिहन्तृभ्यः । आह च
66
'अट्ठविहं पि हु कम्मं अरिभूयं होइ सयलजीवाणं ।
तं कम्मरं हंता अरिहंता तेण वुञ्चति ॥ १ ॥ " [ आवश्यक नियुक्तौ ९२९]
अरुहंताणमित्यपि पाठान्तरम् । तत्र अरोहद् द्भ्योऽनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात् । उक्तश्च“ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः ।
कर्मबीजे तथा दग्धे नं रोहति भवाङ्कुरः || १ || " [ तत्त्वार्थसत्रस्य अन्तिमकारिकासु का० ८ ] शाब्दिकास्तु च्छन्दस्यैव प्राकृतं रुपत्रयमिच्छन्ति यद्वयमवोचाम -- “ उच्चार्हति " [ सि० ८ २ १११ ],
| चकारादैदितावपि ।
तेभ्योऽभ्यो नमोऽस्त्विति नमः शब्दयोगाच्चतुर्थी, “चतुर्थ्याः षष्ठी " [ सि० ८|३ | १३१] इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी । बहुवचनं चाद्वैतव्यवच्छेदेनाऽर्हद्र हुत्वख्यापनार्थम्, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थं च । एते चान्तो नामाद्यनेकभेदा इति भावार्हत्सम्परिग्रहार्थमाह-भगवद्भयः ।
१ कम्ममरी हंता-सं. । कम्ममरिहंता मु. ॥ अष्टविधमपि हु कर्म अरिभूतं भवति सकलजीवानाम् । तत्कमरिहन्तार: अर्हन्तस्तेनोच्यन्ते ॥ २ नारोहति - मु. ॥ ३ ०दति तावपि खं ॥ ४ तुला- ललितविस्तरा ॥
aleeeeee
10
॥ ६०१ ॥
Page #291
--------------------------------------------------------------------------
________________
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
“भगोऽर्क-ज्ञान-माहात्म्य-यशो-वैराग्य-मुक्तिषु ।
तृतीयः रूप-वीर्य प्रयत्नेच्छा-श्री-धर्मेश्वर्य-योनिषु ॥ १॥" [अनेकार्थसंग्रहे २।३६]
प्रकाशः इति वचनादर्क योनिवर्जमिह द्वादशधा भगशब्दस्यार्थः । स विद्यते येषां ते भगवन्तः, निन्दावर्ज भूमादिष्वर्थेषु मतुः ।। श्लोकः १२३ ___ज्ञानं तावद् गर्भनिवासात् प्रभृति आ दीक्षातो मतिश्रुताघधिलक्षणम् , दीक्षानन्तरं तु आ घातिकर्मचतुष्टयक्षयान् |
॥ ६०२॥ मनःपर्ययज्ञानसहितम् , घातिक्षये चानन्तमनन्तविषयं निःशेषभावाभावस्वभावावभासकं केवलज्ञानम् १।
माहात्म्यं प्रभावातिशयः, तच्च सर्वकल्याणकेषु नारकाणामपि सुखोत्पादकत्वेन, नित्यसन्तमसेष्वपि नरकेषु प्रकाशजनकत्वेन, गर्भनिवासात प्रभृति कुलस्य धनादिवर्धनेन, अग्रणतसामन्तानां च प्रणत्या, ईतिमारिवैरोपहतिवर्जितराज्यकरणेन,*
चैत्यवन्दन|अतिवृष्टयनावृष्टिप्रभृत्युपद्रवरहितजनपदत्वेन, चलितासनसकलसुरासुरप्रणतपादपद्मत्वेन चावसेयम् २।
सूत्रव्याख्या ___यशस्तु राग-द्वेष-परीषहोपसर्गपराक्रमसमुत्थमाकालप्रतिष्ठं यत् सर्वदा दिवि सुरमुन्दरीभिः पाताले नागकन्याभिगीयते सुरासुनित्यमभिष्ट्रयते च ३।।
वैराग्यं मरुन्नरेन्द्रलक्ष्मीमनुभवतामपि यत्र तत्र रतिनाम, यदा तु सर्वविषयत्यागपूर्वकं प्रव्रज्यां प्रतिपद्यन्ते तदाऽलमेभिरिति, यदा तु क्षीणकर्माणो भवन्ति तदा सुख-दुःखयोर्भव-मोक्षयोरौदासीन्यमिति त्रिविधमप्यतिशायि भवति । यदवोचाम वीतरागस्तोत्रे
१ भूम्यादि-मु.॥ २०पर्ययम्-सं.। ०पर्यायशानसहितम्-मु.॥ ३ भासकेवल०-ख. ॥ ४ ०त्वेनावसेयम्-खं. । ५ ०कर्मणो-मु.॥
Jain Education in
Page #292
--------------------------------------------------------------------------
________________
॥६०३॥
" यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते। यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥१॥ नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे। अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥२॥ सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे। तदा वैराग्यमेवेति कुत्र नासि विरागवान् ॥ ३॥"
[वीतराग० १२॥४-६] इति ।। मुक्तिश्च सकलक्लेशप्रहाणलक्षणा सन्निहितैवेति ५ । रूपं तु
"सेव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विकुग्विजा।
जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ॥ १॥" [आवश्यकनियुक्तौ ५६९ ] इति निदर्शनसिद्धं सर्वातिशायि ६ ।
वीर्यं च मेरोर्दण्डरूपतां धरित्र्याश्च छत्ररूपतां कर्तुं सामर्थ्यम् , श्रूयते हि तत्कालजातेनैव श्रीमहावीरेण शक्रशङ्कापनोदाय वामपादाङ्गुष्ठेन मेरुपर्वतः प्रकम्पितः ७ ।
प्रयत्नः परमवीर्यसमुत्थ एकरात्रिक्यादिमहापतिमाभावहेतुः समुद्धातशैलेश्यवस्थाव्यङ्ग्यः ८ । ___इच्छा तु जन्मान्तरे सुरजन्मनि तीर्थकरजन्मनि च दुःखपङ्कमग्नस्य जगत उद्दिधीर्षाऽतिशयवती ९ । १ सर्वसुरा यदि रूपमङ्गष्टप्रमाणकं विकुर्वीरन् । जिनपादाङ्गष्ठ प्रति न शोभते तद् यथाङ्गारः॥ २ निदर्शनात् सिद्धं-मु.॥
HCHEHENSIBICHRIRICHEIRCLERLEEHRISHCHCHEHCHCHCHECHCHCH
॥ ६०३॥
Jain Education Inte
Page #293
--------------------------------------------------------------------------
________________
स्वोपन
वृत्ति
तृतीयः प्रकाशः श्लोकः १२३
विभूषितं योगशास्त्रम्
॥६०४॥
॥६०४॥
BREMEMEMEMORRENESHISHEKSHISHEKSHREYSISROHICHCHCHOICICK
श्रीर्घातिकर्मोच्छेदविक्रमावाप्तकेवलालोकसम्पत्तिः, अतिशयसुखसम्पच्चानुपमा १० । धर्मः पुनरनाश्रवो महायोगात्मको निर्जराफलोऽतिश्रेयान् ११ । ऐश्वयं तु भक्तिभरावनम्रत्रिदशपतिविहितसमवसरणप्रातिहार्यादिरूपम् १२ । एवम्भूता एव प्रेक्षवतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता ।
साम्प्रतमस्या हेतुसम्पदुच्यते-आइगराणं तित्थगराणं सयंसंबुद्धाणं । आदिकरणशीला आदिकरणहेतवो वा आदिकराः सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद् गम्यते, तेभ्यः। यद्यपि " सैषा द्वादशाङ्गी न कदाचिन्नासीत् , न कदाचिन्न भवति, न कदाचिन भविष्यति, अभूच्च भवति च भविष्यति च" [नैन्दीसूत्रे सू० ११८] इति वचनाद् नित्या द्वादशाङ्गी, तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थेषु श्रुतधर्मादिकरत्वमविरुद्धम् । ____ एतेऽपि कैवल्यानन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते “अकृत्स्नक्षये कैवल्याभावात् " [ ] इति वचनादिति तद्वथपोहार्थमाह-तीर्थकरेभ्यः । तीयते संसारसमुद्रोऽनेनेति तीर्थम् , तच्च प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा;
HEHEHERRORRECHEHENGERREHCHITEHRISHCHEIGHBHEET
चैत्यवन्दनसूत्रव्याख्या
यदाहु:
१०सरणे प्राति०-शां. ॥ २ " इच्छइयं दुवालसंगं गणिपिडगं ण कयाइ णासी, ण कयाइ ण भवति, ण कयाइ ण भविस्सति, भुविं च भवति य भविस्सति य" इति नन्दीसूत्रे पाठः।
Jain Education in
Page #294
--------------------------------------------------------------------------
________________
।। ६०५ ॥
Jain Education
तित्थं भंते ! तित्थं, तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णे समणसंघे पढमगणहरे वा [ भगवती० २०१८ ] ।
तत्करणशीलास्तीर्थकराः । न चाकृत्स्नक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्यावाधनात् । एवं च ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थकरत्वमस्माभिरपि नेष्यते ।
3
एतेऽपि सदाशिवानुग्रहात् कैश्चिद्बोधवन्त इष्यन्ते, यदाह -- “ महेशानुग्रहाद् बोधनियमौ " [ ] इति, तन्निराकरणार्थमाह-स्वयंसंबुद्धेभ्यः, स्वयमात्मना तथाभव्यत्वादिसामग्रीपरिपाकान्न तु परोपदेशात् सम्यगविपर्ययेण बुद्धा अवगतत्तत्त्वाः स्वयं संबुद्धाः; तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसन्निधानायत्तबोधास्तेऽभूवन् तथापि तीर्थकरजन्मनि | परोपदेशनिरपेक्षा एव बुद्धाः । यद्यपि च तीर्थकरजन्मन्यपि लौकान्तिकत्रिदशयचनात् "भैयवं तित्थं पवतेहि " [[ आवश्यक नियुक्तौ २१५ ] इत्येवंलक्षणाद् दीक्षां प्रतिपद्यन्ते तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रव्रज्यां प्रतिपद्यन्ते ।
इदानीं स्तोतव्यसम्पद एव हेतुविशेषसम्पदुच्यते-- पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंध
१ तीर्थ भदन्त ! तीर्थम् तीर्थकरस्तीर्थम् ? गौतम ! अर्हस्तावद् नियमात् तीर्थङ्करः, तीर्थ पुनश्चतुर्वर्णः श्रमण संघः प्रथमगणधरो वा । “तित्थं भंते! तित्थं तित्थगरे तित्थं ? गोयमा ! अरहा ताव नियमं तित्थगरे, तित्थं पुण चाउवण्णाइण्णो समणसंघो तंजहा-समणा समणीओ सावगा साविगाओ" इति भगवतीसूत्रे पाठो दृश्यते ॥ २ एवं ज्ञान- मु. शां. ॥ ३ भगवंस्तीर्थ प्रवर्तय ॥ ४ पवत्तेह - शां. बिना ।। ५०सम्पद्- मु. ॥ ६ पुरिसुत्त० - मु. ॥
For Privah & Personal Use Only
5
10
॥ ६०५ ॥
Page #295
--------------------------------------------------------------------------
________________
विभूषितं
हत्थीणं। पुरि शरीरे शयनात् पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवच्छरीरवासिनः सत्त्वाः, तेषामुत्तमाः सहजतथाभव्यस्वोपज्ञ
तृतीयः वृत्तित्यादिभावतः श्रेष्ठाः पुरुषोत्तमाः, तथाहि-आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः
प्रकाशः सफलारम्भिणोऽदृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति। न खल्वसमारचितमपि श्लोकः १२३ योगशास्त्रम् जात्यरत्नं समानमितरण, न च समारचितोऽपि काचादिर्जात्यरत्नीभवति । एवं च यदाहुः सौगताः-"नास्तीह कश्चिद- । ॥६०६॥
भाजनं सत्त्यः" [ ] इति “ सर्वे बुद्धा भविष्यन्ति"[ ] इति च, तत् प्रत्युक्तम् । एते च बाह्यार्थसंवादिसत्यवादिभिः संकृताचार्यशिष्यनिरुपमानस्तवार्हा एवेष्यन्ते " हीनाधिकाभ्यामुपमा मृषा" चैत्यवन्दन
सूत्रव्याख्या ] इति वचनात् , तद्वयवच्छेदार्थमाह--पुरुषसिंहेभ्यः । पुरुषाः सिंहा इव प्रंधानशौर्यादिगुणभावेन पुरुषसिंहाः। यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया, तदुच्छेदं प्रति क्रूरतया, क्रोधादीन् प्रत्यसहनतया, रागादीन् प्रति वीययोगेन, तपःकर्म प्रति वीरतया ख्याताः। तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपि इन्द्रियवर्ग, न खेदः संयमाध्वनि, न प्रकम्पो ध्याने। न चैवमुपमा मृषा, तद्द्वारेण है तदसाधारणगुणाभिधानादिति ।।
एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते, विजातीयेनोपमायां तत्सदृशधर्मापत्त्या पुरुषत्वाद्यभावप्राप्तेः
१ उपचित०-मु.॥ २ रम्मिणो दृढा-मुः। दृश्यतां ललितविस्तरा॥ ३ संवादसत्यवादिभिः संस्कृता०-मु. है। प्रधानाः शौर्या-मु.॥ ५०प्राप्तिः-मु.॥
Jain Education in
al
Page #296
--------------------------------------------------------------------------
________________
॥ ६०७॥
यदाहुस्ते–“ विरुद्धोपमायोगे तद्धापत्या तदवस्तुत्वम् ” [ ] इति। तद्वयपोहायाह-पुरुषवरपुण्डरीकेभ्यः । पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि, तेभ्यः । यथा हि पुण्डरीकाणि पङ्के जातानि जलेन वर्धितानि तदुभयं विहायोपरि वर्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतियनरामरैः सेव्यन्ते, सुखहेतवो भवन्ति, तथा भगवन्तोऽपि कर्मपङ्के जाता दिव्यभोगजलेन वर्धिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन तिर्यग्नरामरैः 815
सेव्यन्ते, निवृत्तिसुखहेतवश्च जायन्ते, इति भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषासम्भवः । यदि तु के विजातीयोपमायोगे तद्धर्मापत्तिरापद्यते तर्हि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति ।
एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयहीनगुणोपमापूर्वकमधिकगुणोपमारे इष्यन्ते, “अभिधानक्रमाभावे अभिधेयमपि तद्वदक्रमवदसत्" [ ] इति वचनात् । एतन्निरासायाह-पुरुषवरगन्धहस्तिभ्यः। पुरुषा वरगन्धहस्तिन इव वरगजेन्द्रा इव पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रगजा भज्यन्ते तद्व परचक्र-दुर्भिक्ष-मारिप्रभृतयः सर्व एवोपद्रवगजा भगवतामचिन्त्यपुण्यानुभावानां विहारपवनगन्धादेव भज्यन्ते। न चैवम
भिधानक्रमाभावेऽभिधेयमक्रमवदसदिति वाच्यम् , सर्वगुणानामेकत्राऽन्योन्यसंवलितत्वेनावस्थानात् , तेषां च यथारुचि हे स्तोत्राभिधाने न दोषः ।।
संसारिजला-खं.॥ २०मायोगेन तद्धा-मु.॥ ३ रापाद्यते-मु. शां.॥ ४ सुरगुरोविनेयै०-मु.॥ ५ तद्वदिति कोपर-मु.॥ ६ व्यमपि क्रमव०-मु.। ०यक्रमव०-सं. ॥ ७ तेषां यथा-मु.॥
BHIMHEHEREHEROEICHESHERLENCHCCCCCCCCCCHCH
॥६०७॥
Jain Education Inte
2
Page #297
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
।। ६०८ ॥
Jain Education Inte
एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव हेतुविशेषसम्पत् तृतीया ३ ।
इदानीं स्तोतव्यसम्पद एव सामान्येनोपयोग सम्पदमाह - लोगोत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपञ्जअगराणं । समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधा अवयवेष्वपि प्रवर्तन्ते इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया | उच्यन्ते,
elelaledodaee
“धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रं । तैद्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ " [
]
इति वचनात् । तथापीह लोकशब्देन भव्यसच्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः । अन्यथा |अभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैषामतिशय उक्तः स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणनिबन्धनॅतथाभव्यत्वभावेनोत्तमा लोकोत्तमाः, तेभ्यः ।
तथा लोकनाथेभ्यः । इह लोकशब्देन बीजाधानादिना संविभक्तो रागाद्युपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते, अस्मिन्नेव नाथत्वोपपत्तेः " योगक्षेमकृन्नाथः " "[ ] इति वचनात् । तदिह येषामेव बीजाधानोद्भेदपोपयोगः, क्षेमं च तत्तदुपद्रवरक्षणेन, ते एव भव्या लोकशब्देन गृह्यन्ते । न चैते योग-क्षेमे सकलभव्यसत्त्वविषये कस्यचित् | सम्भवतः सर्वेषामेव मुक्तिप्रसङ्गात् । तस्मादुक्तस्यैव लोकस्य नाथा इति ।
२ लोगु० - मु. ॥
३ पज्जोयग०- शां. ॥ ४ ०नतया भव्य० - मु. ॥
१ हेतुर्विशेष० - सं. । हेतुं विशेष०-खं. ॥ ५ तथा नास्ति मु. ॥ ६ तस्मिन्नेव खं. ॥
तृतीयः
प्रकाशः
श्लोकः १२३
|| ६०८ ॥
5
चैत्यवन्दनसूत्रव्याख्या
10
.
Page #298
--------------------------------------------------------------------------
________________
६०९॥
तथा लोकहितेभ्यः । इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवर्गो गृह्यते, तस्मै सम्यग्दर्शनमरूपणरक्षणयोगेन हिता लोकहिताः।
तथा लोकप्रदीपेभ्यः । अत्र लोकशब्देन विशिष्ट एव देशनायंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभायः मंजिलोकः परिगृह्यते. तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः । न ह्यन्धं प्रति प्रदीपः प्रदीपो नाम । तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः। | तथा लोकप्रद्योतकरेभ्यः। इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योत्यं च सप्तमकारं जीवादिवस्तुतत्त्वम् , तत्प्रद्योतकरणश्च विशिष्टानामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां सर्वेषामपि प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टा तत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति । तेन विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्रद्योतकराः।
एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणात् स्तोतव्यसम्पदः सामान्येनोपयोगसम्पञ्चतुर्थी ४।
इदानीमुपयोगसम्पद एव हेतुसम्पदुच्यते-अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं । इह भयं सप्तधा इह-परलोका-ऽऽदाना-ऽकस्मादा-ऽऽजीव-मरण-श्लाघाभेदेन। एतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूतं धृतिरित्यन्येषाम् । तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् । भगवन्त एव ददतीत्यभयदाः, तेभ्यः।
१ प्रद्योतं-मु.॥ २ विशिष्टतत्त्व०-मु.॥ ३ ०करणाः स्तोत०-मु.॥ ४ इह अभयं-मु.॥ ५ निःश्रेयसे धर्म-मु.॥
॥६०९॥
Jain Education Intel
PEww.jainelibrary.org
Page #299
--------------------------------------------------------------------------
________________
तथा चक्षुर्देभ्यः । इह चक्षुर्विशिष्टमात्मधर्मरूपं तथावबोधनिबन्धनं गृह्यते, तच्च श्रद्धेत्यन्येषाम् , तद्विहीनस्याचक्षुष्मत।
तृतीयः स्वोपक्ष
प्रकाशः वृत्तिइव वस्तुतत्त्वदर्शनायोगाद् । न च मार्गानुसारिणी श्रद्धा सुखेनावाप्यते । सत्यां चास्यां कल्याणचक्षुषीव भवति वस्तुतत्त्व
श्लोकः १२३ विभूषितं दर्शनम् । तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भय एव भवतीति चक्षुर्ददतीति चक्षुर्दाः। योगशास्त्रम् तथा मार्गदेभ्यः। इह मार्गो भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो ॥ ६१०॥ यममुमन्ये सुखेत्याचक्षते। अस्मिन्नसति न यथोचितगुणस्थानावाप्तिमार्गविषमतया चेतःस्खलनेन प्रतिबन्धोपपत्तेः । मार्गश्च ।
भगवद्भय एवेति मार्ग ददतीति मार्गदाः। है तथा शरणदेभ्यः । इह शरणं भयार्तत्राणम् , तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं चैत्यवन्दनतत्त्वचिन्तारूपमध्यवसानं विविदिषेत्यन्येषाम् । अस्मिंश्च सति तत्त्वगोचराः शुश्रूषा-श्रवण-ग्रहण-धारणा-विज्ञानो-हापोह-तत्त्वाभि
सूत्रव्याख्या निवेशाः प्रज्ञागुणा भवन्ति, तत्त्वचिन्तामन्तरेण तेषामभावात् । सम्भवन्ति तुं तामन्तरेणापि तदाभासाः, न पुनः । स्वार्थसाधकत्वेन भावसाराः। तत्त्वचिन्तारूपं च शरणं भगवद्भय एव भवतीति शरणं ददतीति शरणदाः। न तथा बोधिदेभ्यः। इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं पुनर्यथाप्रवृत्त-अपूर्व-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नहे पूर्वग्रन्थिभेदतः प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, विज्ञप्तिरित्य
तत्त्वावबो-मु., ललितविस्तरा॥ २ ०चक्षुषो भवति-मु.॥ ३ विशेषोऽयममु०-मु.॥ ४ धारण-मु.॥ ५ नु-खं.॥ ६ रूपत्वं च-खं. ॥ रूपं शरणं-मु.॥ ७ धर्मावाप्तिः -मु.॥
Jain Education Inten
For Private & Personal use only
9
w.jainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
॥ ६११॥
न्येषाम् । पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोचितस्यास्याभावात्। एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि-अभयफलं चक्षुः, चक्षुःफलं मार्गः, मार्गफलं शरणम् , शरणफलं बोधिः, सा च भगवद्भय एव भवतीति बोधि ददतीति बोधिदाः।।
एवमभयदान-चक्षुर्दान-मार्गदान-शरणदान-बोधिदानेभ्यो यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदुक्ता। __साम्प्रतं स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पदुच्यते-धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं । धर्मदेभ्यः, इह धर्मश्चारित्रधर्मो गृह्यते, स च यति-श्रावकसम्बन्धिभेदेन द्वेधा । यतिधर्मः सर्वसायद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः । स चायमुभयरूपोऽपि भगवद्भय एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव । प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः । ___धर्मदत्वं च धर्मदेशनाद्वारेणैव भवति, नान्यथेत्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथाभव्यमवन्ध्यतया देशयन्ति धर्मदेशकाः।
तथा धर्मनायकेभ्यः। धर्मोऽधिकृत एव, तस्य नायकाः स्वामिनः, तद्वशीकरणभावात् तदुत्कर्षावाप्तेस्तत्प्रकृष्टफलभोगात् द्विधातानुपपत्तेश्च धर्मनायकाः।
तथा धर्मसारथिभ्यः । प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्तन-पालन-दमनयोगतः सारथयो धर्मसारथयः । तथा धर्मवरचतुरन्तचक्रवर्तिभ्यः। धर्मः प्रस्तुतः, स एव त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्मचक्रापेक्षया उभय१ विशेषोपयोग-मु.॥ २ देशयन्तीति-मु.॥ ३ तव्याघाता-मु.॥ ४ शुद्धितया-मु.॥
Jain Education Intem
jainelibrary.org
Page #301
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः श्लोकः १२३
वृत्ति
चैत्यवन्दन सूत्रव्याख्या
लोकहितत्वेन चक्रवर्त्यादिचक्रापेक्षया च वरं प्रधानं चतसृणां गतीनां नारक-तिर्यग्-नरा-ऽमरलक्षणानामन्तो यस्मात् तच्चतुरन्त स्वोपज्ञ
चक्रमिव चक्रं रौद्रमिथ्यात्वादिभावशत्रुलवनात् , तेन वर्तन्ते इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः। चाउरन्तेति । विभूषितं
समृद्धयादित्वादात्वम् । योगशास्त्रम् ____ एवं धर्मदत्वादिभिः पञ्चभिः स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुक्ता । ६। इदानीं
" सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु। ॥६१२॥
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ॥१॥" [प्रमाणवा० १३३] इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान् प्रतिक्षिपति-अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं । अप्रतिहते सर्वत्रापतिस्खलिते वरे क्षायिकत्वात् प्रधाने ज्ञानदर्शने विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधराः, तेभ्यः। अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च। ज्ञानग्रहणं चादौ 'सर्वा लब्धयः | साकारोपयोगोपयुक्तस्य भवन्ति' इति ज्ञापनार्थमिति।
१ “अतः समृद्धयादी वा” [सि०८११४४] इति सूत्रेण आत्वम् इत्यर्थः ॥ २ ०सम्पदेव विशे०-मु.॥ ३“तस्मादकानुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।। ३३॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः। प्रायः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ ३४॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानु
पास्महे॥३५॥" इति बौद्धाचार्यधर्मकीर्तिविरचिते प्रमाणवार्तिके प्रमाणसिद्धिपरिच्दे पाठः ॥ ४ सामान्यविशेषावबोध०-शां.॥ ५०णत्वे सर्व-सं.॥ ६ युक्तस्येति झाप०-मु., ललितविस्तरा ।।
Jain Education Interna
For Private & Personal use only
ch.jainelibrary.org
Page #302
--------------------------------------------------------------------------
________________
एते च कैश्चित् तत्त्वतः खल्वव्यावृत्तच्छमान एवेष्यन्ते । यदाह
"ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥" [ ] तथा“ दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् ।
मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १॥" [सिद्ध० द्वा० २०१८] है इति। तन्निवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः। छादयतीति छद्म ज्ञानावरणादिघातिकर्म तद्वन्धयोग्यतालक्षणो भवाधिकारश्च,
व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः। नाऽक्षीणे संसारे अपवर्गः क्षीणे च जन्मपरिग्रह इत्यसत , हेत्वभावात न च तीर्थनिकारजन्मा पराभवो हेतुः, तेषां मोहाभावाद्, मोहे वा अपवर्ग इति प्रलापमात्रम् । एवमप्रतिहतवरज्ञानदर्शन-2 धरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् ।
एते च कैल्पिताविद्यावादिभिः परमार्थेनाजिनादय एवेष्यन्ते “भ्रान्तिमात्रमसदविद्या"[ ] इति वचनात् । एतद्वयपोहाय आह-जिणाणं जावयाणं । रागादिजेतृत्वाजिनाः। न च रागादीनामसत्त्वम् , प्रतिप्राण्यनुभवसिद्धत्वात् । न चानुभवोऽपि भ्रान्तः, सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात् । एवं च जेयसम्भवाज्जिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकाः, तेभ्यः।।
१ जन्मपरा०-मु.॥ २ कल्पिताविद्यावादिभिः परमार्थतो जिनादय एवेष्यन्ते भ्रान्तिमात्रमसद्विद्येति-मु.॥
॥६१३॥
Jain Education
Ional
Page #303
--------------------------------------------------------------------------
________________
-
'
म एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते " काल एव कृत्स्नं जगदावर्तयति" [ स्वोपक्ष
तृतीयः वृत्तिइति वचनात् । एतन्निरासायाह-तिण्णाणं तारयाणं । सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तः तीर्णाः। न
प्रकाशः विनीत चैषां तीर्णानां पारगतानामावर्तः सम्भवति, तद्भावे मुक्त्यसिद्धेः। एवं च न मुक्तः पुनर्भवे भवतीति तीर्णत्वसिद्धिः। एवं
श्लोकः १२३ पोगशास्त्रम् तारयन्ति अन्यानपीति तारकाः, तेभ्यः।
॥ ६१४॥ एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेष्यन्ते " अप्रत्यक्षा हि नो बुद्धिः, प्रत्यक्षोऽर्थः" [शाबरभा०] इति वचनात् । एतद्वथवच्छेदार्थमाह-युद्धाणं बोहयाणं। अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंवि
दितेन ज्ञानेन बुद्धवन्तो बुद्धाः । न चास्वसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति । न ह्यदृष्टप्रदीपो बाह्यमर्थं प्रत्यक्षीकरोति । न । चैत्यवन्दनहै चेन्द्रियवदस्वसंविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणम् , इन्द्रियस्य भावेन्द्रियत्वात् तस्य च स्वसंविदितरूपत्वात् । यदाह
सूत्रव्याख्या " अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।" [प्रमाणवि० ] ___ एवं च सिद्धं बुद्धत्यम् । एवमपरानपि बोधयन्तीति बोधकाः, तेभ्यः। ____एतेऽपि जगत्कर्तृलीनमुक्तवादिमिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यते, “ब्रह्मवद् ब्रह्मसङ्गतानां स्थितिः" [[ ] इति वचनात् । एतन्निराचिकीर्षयाऽऽह-मुत्ताणं मोअगाणं। चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वात् मुक्ताः कृत
१“सहोपलम्भनियमादभेदो नीलतद्धियोः। अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति॥” इति बौद्धाचार्यधर्मकीर्तिविरचिते प्रमाणविनिश्चये प्रथमपरिच्छदे ॥ २ मुक्काणं-शां. सं.॥
Jain Education
Lional
Page #304
--------------------------------------------------------------------------
________________
६१५॥
कृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात् , हीनादिकरणे
रागद्वेषानुपङ्गः । न चान्यत्राऽन्यस्य लयः सम्भवति, एकतराभावप्रसङ्गात् । एवं च जगत्कर्तरि लयाभावाद् मुक्तत्वसिद्धिः। क एवं मोचयन्त्यन्यानपीति मोचकाः, तेभ्यः । ___एवं च जिनत्व-जापकत्व-तीर्णत्व-तारकत्व-बुद्धत्व-बोधकत्व-मुक्तत्व मोचकत्वैः स्व-परहितसिद्धरात्मतुल्यपर-फलकर्तृत्वसम्पदष्टमी ॥ ८॥
एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदेर्शिनश्चेष्यन्ते " बुद्धयध्यवसितमर्थ पुरुषश्चेतयते” [ इति वचनात् । एतन्निराकरणायाह-सव्वण्णूणं सव्वदरिसीणं । सर्व जानन्तीति सर्वज्ञाः, सर्व पश्यन्तीत्येवंशीलाः सर्वदर्शिनः, तत्स्वभावत्वे निरावरणत्वात् । उक्तं च
"स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया।
चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत् ॥१॥"[ ] ___न करणाभावे कर्ता तत्फलसाधक इत्यप्यनैकान्तिकम् , पैरिनिष्ठितप्लवकस्य तरकाण्डाभावेऽपि प्लवनदर्शनात् । इति । बुद्धिलक्षणं करणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः ।
___ अन्यस्त्याह-ज्ञानस्य विशेषविषयत्वाद् दर्शनस्य च सामान्यविषयत्वात् तयोः सर्वार्थविषयत्वमयुक्तं तदुभयस्य सर्वार्थविषयत्वादिति । उच्यते-न हि सामान्यविशेषयोर्भेद एव, किन्तु ते एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्य
१ आत्मतुल्यफलकर्तृत्वं सम्प०-मु.॥ २ ०दर्शिन एवेष्यन्ते-मु.॥ ३ परनिष्ठितप्लवकस्य तरण्डकाभावे-मु.॥
॥६१५॥
Jain Education in 202nal
|
Page #305
--------------------------------------------------------------------------
________________
स्वोपश
वृत्ति
तृतीयः प्रकाशः श्लोकः १२३
॥६१६॥
॥६१६॥
विशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च ते एय ज्ञायन्ते ते एव च दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति ।
ननु ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते विभूषितं न विषमताधर्मविशिष्टा अपि, ततश्च ज्ञानदर्शनाभ्यां समता-विषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्वमिति । योगशास्त्रम् न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात् । ततश्वाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते,
अभ्यन्तरीकृतविषमताख्यधर्माण एव समताधर्मविशिष्टा दर्शनेन गम्यन्ते इति ज्ञानदर्शनयो सर्वार्थविषयत्वमिति सर्वज्ञाः | सर्वदर्शिनश्च, तेभ्यः ।
एते च सर्वगतात्मवादिभिर्मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते। यदाहुस्ते"मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः।" [ ] इति।
तन्निराकरणार्थमाह-सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणवत्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं । शिवं सर्वोपद्रवरहितत्वात् । अचलं स्वाभाविक-प्रायोगिकचलनक्रियारहितत्वात् । अरुजं व्याधिवेदनारहितम् , तन्निबन्धनयोः शरीरमनसोरभावात् । अनन्तमनन्तज्ञानविषयत्वयुक्तत्वात् । अक्षयं विनाशकारणाभावात् । अव्यावाधमकर्मकत्वात् । अपुनरावृत्ति,
न पुनरावृत्तिः संसारेऽवतारो यस्मात् । सिद्धिगतिनामधेयम् , सिद्धयन्ति निष्ठितार्था भवन्त्यस्यो जन्तव इति सिद्विलोकान्तऐन १ एव दृश्यन्ते-मु.॥ २ ताह्वधर्माण-खं.॥ ३ ०मरुअम०-मु.॥. ४ ०रावित्ति-मु.॥ ५ मकर्मत्वात्-मु.॥
६ वृत्तिः-शां. सं. ॥ ७ भवन्त्यस्या-खं. ॥
चैत्यवन्दनसूत्रव्याख्या
Jain Education
Page #306
--------------------------------------------------------------------------
________________
क्षेत्रलक्षणा, सैव गम्यमानत्वाद् गतिः, सिद्धिगतिरेव नामधेयं यस्य तत्तथा । स्थानम् , तिष्ठन्त्यस्मिन्निति स्थानं व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः
___ " इहं बुदि चइत्ताणं तत्थ गंतूण सिझइ। [आवश्यकनियुक्तौ ९५९] इति। निश्चयतस्तु स्वस्वरूपमेव, “ सर्वे भावा आत्मभावे तिष्ठन्ति" [ ] इति वचनात् । विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः। तदेवंविधं स्थानं| सम्प्राप्ताः सम्यगशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापच्या प्राप्ताः, तेभ्यः। न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात् , नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् । अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति, अत एव कायप्रमाणे आत्मेति सुस्थितं वचनम् । तेभ्यो नम इति क्रियायोगः। एवंभूता एवं |प्रेक्षावतां नमस्कारार्हाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति।।
जितभया अप्येते एव नान्ये इति प्रतिपादयितुमुपसंहरन्नाह-नमो जिणाणं जिअभयाणं, नमो जिनेभ्यो जितभयेभ्य इति ।
तदेवं 'सव्वण्णूण संवदरिसीणं' इत्यत आरभ्य 'नमो जिणाणं जियभयाणं' इत्येवमन्तस्त्रिभिरालापकः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी । ९।
१ इह-मु. ॥ इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति ॥ २ सिझई-खं ॥ ३ सदैकस्वभावात्-खं ॥ तदेकस्वभावात्-सं.॥ क्षेत्रतोऽसर्वगत-मु.॥ दृश्यतां ललितविस्तरा।। ५ प्राप्तिः सम्भवति-मु.॥ ६ ०णमात्मेति-मु.॥ “मध्यव्यापीति भावना"-ललितविस्तरा॥ ८ सव्वदंसीणं-खं. सं.॥
Jain Education Intel
w
w.jainelibrary.org
Page #307
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
अत्र स्तुतिप्रस्तावान्न पौनरुक्त्यशङ्का करणीया, यदाह
तृतीयः " सज्झाय-ज्झाण-तव-ओसहेसु उवएस-थुइ-पैयाणेसु ।
प्रकाशः संतगुणकित्तणेसु य न होंति पुणरुत्तदोसा उ ॥" [ आवश्यकनियुक्तौ १५१८]
श्लोकः १२३ एताभिर्नवमिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणात् , जिनजन्मादिषु स्वविमानेषु तीर्थ- ॥ १८ ॥ प्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते। अयश्च प्रायेण भावाहविषयो भावार्हदध्यारोपाच्च स्थापना-25 तामपि पुरः पठ्यमानो न दोषाय । प्रणिपातदण्डकानन्तरं चाऽतीतानागतवर्तमानजिनवन्दनार्थ केचिदेतां गाथां पठन्ति--
चैत्यवन्दनजे अ अईआ सिद्धा, जे अ भविस्संतऽणागए काले ।
मसूत्रव्याख्या संपइ अ वट्टमाणा, सब्वे तिविहेण वंदामि ॥१॥ सुगमा चेयम् ।
ततश्चोत्थाय स्थापनार्हद्वन्दनाथ जिनमुद्रया 'अरिहंतचेईयाणं' इत्यादिसूत्रं पठति । अर्हतां पूर्वोक्तस्वरूपाणां चैत्यानि ।। प्रतिमालक्षणानि अर्हचैत्यानि। चित्तमन्तःकरणम् , तस्य भावः कर्म वा वर्णदृढादित्वात् व्यणि चैत्यम् , बहुविषयत्वे चैत्यानि । तत्रार्हता प्रतिमाः प्रशस्तसमाधिचित्तोत्पादकत्वादर्हचैत्यानि भण्यन्ते, तेषां किम् ? वन्दनादिप्रत्ययं कायोत्सर्ग
१०पमाणेसु-खं ॥ २ स्वर्विमा०-मु.॥ ३ अइआ-खं. । अइया-सं.॥ ४ भविस्संति-णागए-मु.॥ ५ अरहंत०-शां. ।। ६ चेइआण-खं. ॥ ७ पटति-खं.॥ ८ " वर्णदृढादिभ्यष्टयण च वा" [सि०७१।५९] ॥ ९ प्रतिमा हि प्रश-मु.॥
Jain Education Inter
Page #308
--------------------------------------------------------------------------
________________
करोमीति सम्बन्धः-कायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थान-मौन-ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य के परित्यागः, तं करोमि। 'वंदणवत्तियाए' वन्दनप्रत्ययम् , वन्दनमभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं
'कथं नाम कायोत्सर्गादेव मम वन्दनं स्यात् ' इति । वत्तियाए इत्यार्षत्वात्सिद्धम्, एवं सर्वत्र द्रष्टव्यम्। तथा ' पूअणवत्तिहैयाए', पूजनप्रत्ययं पूजननिमित्तम् , पूजनं गन्धमाल्यादिभिरभ्यचर्नम् । तथा ' सकारवत्तिआए', सत्कारप्रत्ययं सत्कार
निमित्तम् , सत्कारः प्रवरवस्त्राभरणादिभिरभ्यर्चनम् । ननु यतेः पूजनसत्कारावनुचितौ द्रव्यस्तवत्वात् , श्रावकस्य तु साक्षात् पूजासत्कारकर्तुः कायोत्सर्गद्वारेण तत्प्रार्थना निष्फला, उच्यते
साधोव्यस्तवप्रतिषेधः करणमधिकृत्य, न पुनः कारणानुमती, यत उपदेशदानतः कारणसद्भावो भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि । यदाह
_"सुव्वइ अ वइररिसिणा कारवणं पि अ अणुट्ठियमिमस्स ।
वायगगंथेसु तहा एअगया देखणा चेअ॥१॥" [ पञ्चवस्तुके १२२७] १ वत्तिआए-मु.। एवमग्रेऽपि सर्वत्र ।। २ पूयण शां.॥ ननु च यते:-मु. शां. ॥ ४ "श्रूयते च वर्षिणा पूर्वधरेण है कारणमपि, तत्त्वतः करणमपि, अनुष्ठितमेतस्य द्रव्यस्तवस्य 'माहेसरीउ [सेसा] पुरिअं' [आवश्यकनियुक्तौ ७७२] | इत्यादिवचनात् , वाचकग्रन्थेषु तथा धर्मरत्नमालादिषु एतद्गता जिनभवनादिद्रव्यस्तवगता देशना चैव श्रूयते 'जिनभवनम्।
] इत्यादिवचनादिति गाथार्थः ॥” इति अभयदेवसूरिविरचितायां पञ्चवस्तुकटीकायाम् ॥ ५ तहा आगया-मु.॥ ६ चेव-मु., पञ्चवस्तु ॥
॥ ६१९॥
Jw.jainelibrary.org
Jain Education Intem
Page #309
--------------------------------------------------------------------------
________________
Teeeeee
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
।। ६२० ॥
Jain Education Inter
alederce
श्रावस्तु सम्पादयन्नपि एतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारौ प्रार्थयमानो न निष्फलारम्भः तथा 'सम्माणवत्तियाए', सम्मानप्रत्ययं सम्माननिमित्तम्, सम्मानः स्तुत्यादिभिर्गुणोन्नतिकरणम्, मानसः प्रीतिविशेष इत्यन्ये ।
अथ वन्दनादयः किंनिमित्तमित्याह – 'बोहिलाभवत्तियाए,' बोधिलाभोऽर्हत्मणीतधर्मप्राप्तिः, तत्प्रत्ययं तन्निमितम् । बोधिलाभोऽपि किंनिमित्तमित्याह - ' निरुवसग्गवत्तियाए,' जन्माद्युपसर्गाभावेन निरुपसर्गो मोक्षः, तत्प्रत्ययं तन्निमित्तम् ननु साधु श्रावकयोबोंधिलाभोऽस्त्येव, तत्किं सतस्तस्य प्रार्थनया ? बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव । उच्यतेक्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवाद् जन्मान्तरे च तस्यार्थ्यमानत्वान्निरुपसर्गोऽपि तद्द्वारेण प्रार्थ्यत एवेति युक्तोऽनयोरुपन्यासः ।
अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह - ' साए मेहाए थिईए धारणाए अणुप्पेहाए वडूमाणीए ठामि काउसम्गं' । श्रद्धा मिथ्यात्वमोहनीय कर्मक्षयोपशमादिजन्योदकप्रसादकमणिवश्चेतसः प्रसादजननी, तथा श्रद्धया, न तु बलाभियोगादिना, एवं मेधया, न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी | ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया मर्यादावर्तितया, नासमञ्जसत्वेन । एवं धृत्या मनःसमाधिलक्षणया, | रागद्वेषाद्याकुलतया । [ एवं ] धारणया अर्हगुणाविस्मरणरूपया, न तु तच्छ्रन्यतया । एवमनुप्रेक्षयाऽर्हद्गुणानामेव मुहुर्मुहुरनु१ सन्मान०- मु.। एवमग्रेऽपि सर्वत्र ॥ २ मानसप्रीति०- मु. ॥ ३०धर्मावाप्तिः- मु. ॥ ४ एवं नास्ति मु. विना ।।
तृतीयः
प्रकाशः
श्लोकः १२३
॥ ६२० ॥
5
'अरिहंत
चेइयाणं '
सूत्रव्याख्या
10
ww.jainelibrary.org.
Page #310
--------------------------------------------------------------------------
________________
॥ ६२१ ॥
Jain Education Inter
Bawaalek
स्मरणेन न तद्वैकल्येन । वर्धमानयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया श्रद्धायां हि सत्यां मेधा, तद्भावे धृतिः, ततो धारणा, तदन्वनुप्रेक्षा, वृद्धिरप्यासामेवमेव । ' तिष्ठामि' करोमि कायोत्सर्गम् । ननु प्राक् 'करोमि कायोत्सर्गम्' इत्युक्तम्, साम्प्रतं ' तिष्ठामि' इति किमर्थमुच्यते ? सत्यम्, सैत्सामीप्ये सद्वत् प्रत्ययो भवतीति करोमि करिष्यामि इति क्रियाभिमुख्यं पूर्वमुक्तम्, इदानीं त्वासन्नतरत्वात् क्रियाकाल-निष्ठाकालयोः कथश्चिदभेदात् तिष्ठाम्येवाहमिति ।
किं सर्वथा तिष्ठामि कायोत्सर्गंम् ? नेत्याह—– अन्नत्थ ऊससिएणमित्यादि व्याख्यातपूर्वम् । कायोत्सर्गश्चाष्टोच्छ्वासमात्रः, न त्वत्र ध्येयनियमो ऽस्ति । कायोत्सर्गान्ते च यद्येक एव ततो 'नमो अरहंताणं' इति नमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति, अथ बहवस्तत एक एव स्तुतिं पठति अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति ।
तदनन्तरं तस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतो अभूवन् तेषामेवैकक्षेत्र निवासादिना आसन्नोपकारित्वेन कीर्तनाय चतुर्विंशतिस्तवं पठति, पठन्ति वीं
३" सत्सामीप्ये सद्वा" - सि. ५।१।१ ॥ ४ व्याख्यातं - मु. ५ ०मानः७ अत्र 'त्वस्यामेव ' इति पाठः समीचीनो भाति । तुलना" - ललितविस्तरा ॥ ८ ०क्षेत्रे - शां. ।। ९० निवासिनामास० - मु. ॥ मध्ये नास्ति । शां. खं. मध्ये किमस्ति तद् न शायते । " पठति पठन्ति
१ वर्धमानतयेति - मु. ॥ २० सामेव । मु. ॥ शां. ॥ तुलना-ललितविस्तरा ॥ ६ अरिहंता - मु. ॥ ፡፡ पुनरत्रान्तरेऽस्मिन्नेवावसर्पिणीकाले ये भारते १० वा तथा लोगस्स - मु. ॥ अयं ' तथा ' इति पाठः सं.
वा । स चायम्-लोगस्स " - ललितविस्तरा ॥ इत आरभ्य तुलना आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ४९१-५१० ॥
10
॥ ६२१ ॥
Page #311
--------------------------------------------------------------------------
________________
स्वोपज्ञलोगस्स उज्जोयगरे धम्मतित्थयरे जिणे। अरिहंते कित्तइस चउवीसं पि केवली ॥ १ ॥
तृतीयः वृत्तिविभूषितं
अरिहंत इति विशेष्यपदम् , अर्हत उक्तनिर्वचनान् कीर्तयिष्यामि नामोच्चारणपूर्वकं स्तोष्ये । ते च राज्याद्यवस्थासु मा १३ योगशास्त्रम् | द्रव्याहन्तो भवन्तीति भावार्हत्त्वप्रतिपादनायाह-केवलिनः, उत्पन्नकेवलज्ञानान् भावार्हत इत्यर्थः, अनेन ज्ञानातिशय उक्तः। ॥ ६२२ ॥ ॥ ६२२ ॥ तत्संख्यामाह-चतुर्विंशतिमपि, अपिशब्दादन्यानपि। किंविशिष्टान् ? लोकस्योद्दयोतकरान् । लोक्यते प्रमाणेन दृश्यत इति 5 लोकः पञ्चास्तिकायात्मकः । तस्योद्दयोतकरणशीलान्, केवलालोकदीपेन सर्वलोकप्रकाशकरणशीलान् इत्यर्थः। ननु ।
'लोगस्स'है केवलिन इत्यनेनैव गतार्थमेतत्, लोकोद्दयोतकरणशीला एंव हि केवलिनः । सत्यम् , विज्ञानाद्वैतनिरासेनोद्दयोर्तकादुद्दयो- सूत्रध्याख्य
त्यस्य भेददर्शनार्थम् । है लोकोद्दयोतकरत्वं च तत्स्तावकानामुपकाराय, न चानुपकारिणः कोऽपि स्तौति इत्युपकारकत्वप्रदर्शनायाह
धर्मतीर्थकरान् । धर्म उक्तस्वरूपः, तीर्य्यतेऽनेन तीर्थम् , धर्मप्रधानं तीर्थ धर्मतीर्थम्, धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः। शाक्यादिसम्बन्धिनश्च अधर्मप्रधानस्य परिहारः । तत्करणशीला धर्मतीर्थकराः, तान्, सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तकानित्यर्थः । अनेन पूजातिशयो वागतिशयश्चोक्तः।
BHEREICHERRHEREMEDIERSHERDICHCHIKEKOLE
MCHOHIBHETRIBHEROHSHEL SHEHEROHIBHEHEREMEMBINIKHISHISHKSHI
१ अरहते-शां. खंः॥ २ कित्तयस्सं-सं.॥ ३ चउब्बीसं-खं.॥ ४ अरहंत-सं.॥ ५ कीर्तयिष्ये-मु.॥ ६ ज्ञानाद्भावा०-मु.॥ ७ नपीति-खं.॥ ८ एव केव०-शां. ॥ ९ ०तकराः उद्दयोत्यस्य-मु.॥ १० नाद्यादेः-खं.॥
Jain Education Inten
For Private & Personal use only
Jw.jainelibrary.org
Page #312
--------------------------------------------------------------------------
________________
॥ ६२३ ॥
Jain Education Intem
diddialare
अपायापगमातिशयमाह-जिनान् रागद्वेषादिजेतॄनित्यर्थः । यदुक्तं 'कीर्तयिष्यामि ' इति तत्कीर्तनं कुर्वन्नाह -
उसभमंजियं ज वंदे, संभवमभिनंदेणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्कदंतं, सीयल सेज्जंस वासुपूज्जं च । विमलमणतं च जिणं, धम्मं संति च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिनेमिं पासं तह वद्धमाणं च ॥ ४ ॥
1
समुदायार्थः सुगमः । पदार्थस्तु विभज्यते, स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, “ उद्दत्वादौ ” [ सि० ८|१| १३१] इत्युत्वे उसहो। वृषभ इत्यपि वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं । जगत् इत्यस्यान्वर्थः, “वृषभे वा वा " [ सि० ८|१| १३३] इति वकारेण ऋत उत्वेऽस्यापि उस हो । विशेषतस्तु ऊर्वोवृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वमानामादावृषभो दृष्टस्तेन ऋषभो वृषभो वा । १ ।
१ ०मजिअं- मु. ॥ २ ०दनं - शां. ॥ ३ सुमयं खं. ॥ ४ ६ सेयंस- शां । सेयंच-खं. ॥ सिजंस-मु. ७ वासपूजं खं. सं. ॥ 'वृषभो' इति पाठो नास्ति । 'वृषभो ऋषभो वा' इत्यपि पाठोऽत्र
पुष्पदंतं - शां. खं । ८ अरुं खं ॥ ९ सम्भवति ॥
पुष्पदंतं - सं. ॥ ५ सीअल - मु. ॥ ऋषभो वा खं. सं. । खं. सं. मध्ये
10
॥ ६२३ ॥
w.jainelibrary.org
Page #313
--------------------------------------------------------------------------
________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
॥६२४॥
॥६२४॥
HEIRTERTEREHEYENEMIEREHERETERMSHERSNEHEATRIKSHEKEHCHE
परीपहादिभिर्न जित इति अजितः। तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जिता इत्यजितः।२।
तृतीयः सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, प्रकाशः तत्र “शषोः सः" [सि० ८॥१।२६०] इति सत्वे संभवो। तथा गर्भगतेऽप्यस्मिन् अभ्यधिकसस्यसम्भवात् सम्भवः । ३।।
श्लोकः १२३ अभिन्यन्ते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात् प्रभृति एवाभीक्ष्णं शक्राघभिनन्दनात् अभिनन्दनः । ४। सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जैनन्याः सुनिश्चिता मतिरभूदिति सुमतिः। ५। निष्पकतामङ्गीकृत्य पद्मस्येय प्रभा यस्यासौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति पद्मवर्णश्च ।
'लोगस्स'भगवानिति पद्मप्रभः । ६।
सूत्रव्याख्या शोभनाः पार्था अस्येति सुपार्श्वः। तथा गर्भस्थे भगवति जनन्यपि सुपार्था जातेति सुपार्श्वः । ७।। ___ चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः। तथा देव्याश्चन्द्रपानदोहदोऽभूत् चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः । ८ ।
शोभनो विधिः सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः । पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम । ९ ।
१ राशामजिता-खं. ॥ २ सम्भवः-मु.॥ ३ जनन्या-शां. खं.॥ ४ शोभना पार्था-खं. सं.॥
HEHEHCHCHEHEHEREHEHEHEHREHEENCHEMEHCHEHRESHCHCHCHE
Jain Education Intelsat
Page #314
--------------------------------------------------------------------------
________________
॥ ६२५॥
सकलसत्त्वसन्तापहरणाच्छीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त है इति शीतलः । १०। ___सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् , श्रेयांसावंसावस्येति पृषोदरादित्वात् श्रेयांसो वा। तथा गर्भस्थेऽस्मिन् | केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः । १० ।
वसवो देवविशेषाः, तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि वासुपूज्यः । तथा गर्भस्थेऽऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः। वसुपूज्यस्य राज्ञोऽयमिति वा "तस्येदम्"। [सि० ६॥३॥६०] इत्यणि है। वासुपूज्यः । १२।
विगतमलो विमलानि वा ज्ञानादीन्यस्येति विमलः । तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । १३ ।
अनन्तकाशान् जयति, अनन्तैर्वा ज्ञानादिभिर्जयति अनन्तजित् । तथा गर्भस्थे जनन्या अनन्तरत्नं दाम दृष्टम् , जयति च त्रिभुवनेऽपीति अनन्तजित् , भीमो भीमसेन इति न्यायादनन्त इति । १४ ।
दुर्गती प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः । तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः । १५ । शान्तियोगात् तदात्मकत्वात् तत्कर्तृत्वाद्वा शान्तिरिति । तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः । १६ । १ प्राज्ञादित्वादणि वासपूज्यः-सं.। "प्रशादिभ्योऽण" सि० ७।२।१६५ ॥ २ विगतमलो विमलः, विमलानि वा-मु.॥ ३ रत्नदाम-मु.॥
॥ ६२५॥
Jain Education into
92ww.jainelibrary.org
Page #315
--------------------------------------------------------------------------
________________
तृतीयः
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
॥६२६॥
॥६२६॥
कुः पृथ्वी तस्यां स्थितवानिति निरुक्तात् कुन्थुः । तथा गर्भस्थे जननी रत्नानां कुन्थु राशिं दृष्टवतीति कुन्थुः ।१७
प्रकाशः " सर्वो नाम महासत्त्वः कुले य उपजायते ।
श्लोकः १२३ तस्याऽभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १॥" [ इति वचनादरः । तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः। १८ । । परीपहादिमल्लजयान्निरुक्तान्मल्लिः, तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति । मल्लिः । १९ ।
मन्यते जगतस्त्रिकालावस्थामिति मुनिः, “मनेरुदेतौ चास्य वा" [उणादि० ६१२] इति इप्रत्यये उपान्त्यस्योत्वम् । 'लोगस्स'शोभनानि व्रतान्यस्येति सुव्रतः। मुनिश्वासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत् सुव्रता जातेति मुनि- सूत्रव्याख्या सुव्रतः । २।
परीपहोपसर्गादिनामनाद् “नमेस्तु वा” [उणादि० ६१३] इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः । २१ ।
धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नपूर्वत्वेऽरिष्टनेमिः । २२।
१ कुन्थुराशि-शां. खं. ॥ २ तस्यातिवृद्धये-खं. ॥ ३ मातुः एकऋतौ सर्वर्तुसुरभिकुसुम-मु.॥ ४ नमनाद्-शां.॥
Jain Education
2nal
Page #316
--------------------------------------------------------------------------
________________
॥ ६२७ ॥
Jain Education Inte
पश्यति सर्वभावानिति निरुक्तात् पार्श्वः । तथा गर्भस्थे जनन्या निशि शयनीयस्थाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्श्वः । पार्श्वोऽस्य वैयावृत्त्यकरः, तस्य नाथः पार्श्वनाथः, भीमो भीमसेन इतिवत् पार्श्वः । २३ ।
उत्पत्तेरारभ्य ज्ञानादिभिर्वर्धत इति वर्धमानः । तथा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्धमानः ॥ २४ ॥ विशेषाभिधानार्थसंग्राहिकाश्चेमा : श्रीभद्रबाहुस्वामिप्रणीता गाथा:
" ऊरूसु उसहलंछणमुसभं सुमिणम्मि तेण उसहजिणो । अक्खे जेण अजिआ जणणी अजिओ जिणो तम्हा ॥ १ ॥ अभिभूआ सास त्ति संभवो तेण बुच्चइ भयवं । अभिनंदई अभिक्खं सक्को अभिनंदणो तेण ॥ २ ॥ जणणी सव्वत्थ विणिच्छएस सुमइ त्ति तेण सुमइजिणो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥ ३ ॥
१ भगवति गर्भस्थे - मु. ॥ २ ० धान्यादि च वर्धत - मु. ॥ ३ ऊर्वोर् ऋषभलाञ्छनमृषभं स्वप्ने तेन ऋषभजिनः । अक्षेषु येनाजिता जननी अजितो जिनस्तस्मात् ॥ १ ॥ अभिसम्भूतानि सस्यानीति सम्भवस्तेनोच्यते भगवान् । अभिनन्दत्यभीक्ष्णं शक्रोऽभिनन्दनस्तेन ॥ २ ॥ जननी सर्वत्र विनिश्चयेषु सुमतिरिति तेन सुमतिजिनः । पद्मशयने जनन्या दोहदस्तेन पद्माभः ॥ ३ ॥ ४ अभिनंद - मु. ॥ ५ जणणीए सं. ॥ ६ दोहलो- शां. ॥
5
10
॥ ६२७ ॥
w
Page #317
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १२३ ॥ ६२८॥
॥ ६२८॥
लोगस्ससूत्रव्याख्या
गभगए जं जणणी जाय सुपासा तओ सुपासजिणो। जणणीइ चंदपियणम्मि डोहलो तेण चंदाभो ॥ ४ ॥
सव्वविहीसु अ कुसला गभगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गब्भगए सीयलो तेणं ॥५॥ महरिहसेजारुहणम्मि डोहलो होइ तेण सेज्जंसो। पूएइ वासवो जं अभिक्खणं तेण वसुपुञ्जो ॥६॥ विमलतणुबुद्धि जणणी गब्भगए तेण होई विमलजिणो। रयणविचित्तमणतं दामं सुमिणे तओऽणंतो ॥७॥ गम्भगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो।
जाओ असिवोपेसमो गभगए तेण संतिजिणो ॥ ८॥ गर्भगते यज्जननी जाता सुपाची ततः सुपार्श्वजिनः । जनन्या चन्द्रपाने दोहदस्तेन चन्द्राभः ॥४॥ सर्वविधिषु च कुशला गर्भगते येन भवति सुविधिजिनः। पितुर्दाहोपशमो गर्भगते शीतलस्तेन ॥५॥ महाहंशय्यारोहणे दोहदो भवति तेन श्रेयांसः। पूजयति वासवो यदभीक्ष्णं तेन वासुपूज्यः ॥ ६॥ विमलतनुबुद्धिर्जननी गर्भगते तेन भवति विमलजिनः। रत्नविचित्रमनन्तं दाम स्वप्ने ततोऽनन्तः ॥७॥ गर्भगते यज्जननी जाता सुधर्मेति तेन धर्मजिनः। जातोऽशिवोपशमो गर्भगते तेन शान्तिजिनः ॥ ८॥
२ जणणीए-शां. ॥ ३ सिजा-मु. सं. ॥ ४ सिज्जंसो-मु.॥ ५ ०वसमो-मु.॥
HEHEHEHREHEREHREHENEVEREMEHEREHEREHEHREENSHEETE
Jain Education Inter
ww.jainelibrary.org
Page #318
--------------------------------------------------------------------------
________________
॥ ६२९ ॥
Jain Education
हरयणविचित्तं कुंथुं सुमिणम्मि तेण कुंथुजिणो । सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा ॥ ९ ॥ वरसुरहिमल्लसयणम्मि डोहलो तेण होइ मल्लिजिणो । जाया जणणी जं सुव्वयत्ति मुणिसुब्बओ तम्हा ॥ १० ॥ पणया पञ्चंतनिवा दैसियमित्ते जिणम्मि तेण नमी ।
रिहरयणं च नेमिं उप्पयमाणं तओ नेमी ॥ ११ ॥
सप्पं सयणे जणणी जं पास तमसि तेण पासजिणो ।
४
बइ नायकुलं ति अ तेण जिणो बद्धमाणोति ॥ १२ ॥ [ आवश्यकनिर्युक्तौ १०९३-११०४ ]
१ स्तुपं रत्नविचित्रं कुन्थुं स्वप्ने तेन कुन्थुजिनः । स्वप्नेऽरं महार्ह पश्यति जननी अरस्तस्मात् ॥ ९ ॥ वरसुरभिमाल्यशयने दोहदस्तेन भवति मल्लिजिनः । जाता जननी यत् सुव्रतेति मुनिसुव्रतस्तस्मात् ॥ १० ॥ प्रणताः प्रत्यन्तनृपा दर्शितमात्रे जिने | तेन नमिः । रिटरत्नं च नेमिमुत्पतन्तं ततो नेमिः ॥ ११ ॥ सर्प शयने जननी यत् पश्यति तमसि तेन पार्श्वजिनः । वर्द्धते ज्ञात| कुलमिति च तेन जिनो वर्द्धमान इति ॥ १२ ॥ २ ० सुव्बाइ त्ति-खं. सं. ॥ ३ देसिय० खं. ।। ४ वड्ढइ य नायकुलं- मु. वड्ढइ नाइकुलं सं. ॥ ५. इतः परमेका अधिका गाथा सं. प्रतौ अधस्तात् परिपूरितास्ति - "नवफण सत्तफणों वा नागो लीला| वेए ( लीलावए ? ) जिणं पासं । पंचइ फणी सुपासो भणिओ पढमाणुजोगाओ || "
Celelelelelele
10
॥ ६२९ ॥
* .
Page #319
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृति
विभूषितं
योगशास्त्रम्
।। ६३० ।।
Jain Education Inter
कीर्तनं कृत्वा चैतः शुद्धयर्थं प्रणिधानमाह -
एवं मए अभिया वियरयमला पहीणजर मरणा । चउवीसं पि जिणवरा तित्थयरा मे पसीयंतु ॥ ५ ॥
एवमनन्तरोदितेन विधिना, मयेत्यात्मनिर्देशः, अभिष्टुता आभिमुख्येन स्तुताः स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते ? विधूतरजोमलाः, रजश्च मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यैस्ते विधृतरजोमलाः, बध्यमानं च कर्म रजः, पूर्वबद्धं तु मलम्, अथवा बद्धं रजः, निकाचितं मलम्, अथवा ऐर्यापथं रजः, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रक्षीणजरामरणाः कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि, जिनवरा: श्रुता| दिजिनेभ्यः प्रकृष्टाः, ते च तीर्थकरा इति पूर्ववत् मे मम, किम् ? प्रसीदन्तु प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुताः तोषम्, निन्दिताश्च द्वेषं न यान्ति, तथापि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव यथा चिन्तामणि - मन्त्राद्याराधकः, यदवोचाम वीतरागस्तोत्रे-
अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् ।
15
चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः १ ॥
१ ॥ [ वीतराग० १९ । ३ ]
1
इत्युक्तमेव । अथ यदि न प्रसीदन्ति तत् किं प्रसीदन्त्विति वृथा प्रलापेन । नैवम् । भक्त्यतिशयत एवमभिधानेऽपि न दोषः १ इति कीर्तनं- मु. ॥ २ अभि० खं. सं. ॥ ३ ० स्तवे - मु. IIonal Use Only
66
aaaaaaake
तृतीयः
प्रकाशः
श्लोकः १२३
॥ ६३० ॥
5
'लोगस्स '
सूत्रव्याख्या
0
Page #320
--------------------------------------------------------------------------
________________
यदाह
॥६३१ ॥
"क्षीणक्लेशा एते न हि प्रसीदन्ति नै स्तवोऽपि वृथा। ततस्तवभावविशुद्धेः प्रयोजनं कमविगम इति ॥१॥" [
तथा--
" कित्तिय वंदिय महिया जे ए लोगस्स उत्तमा सिद्धा ।
आरुगबोहिलाभं समाहिवरमुत्तमं दितु ॥ ६॥ कीर्तिताः स्वनाममिः प्रोक्ताः, वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महिताः पुष्पादिभिः पूजिताः। मइआ इति । पाठान्तरम् , तत्र मयका मया । के एते ? इत्याह-ये एते लोकस्य पाणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः प्रकृष्टाः, सिद्धयन्ति है। स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वम् , तदर्थ बोधिलाभः अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति, तम् । तदर्थ च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः । असावपि तारतम्यभेदादनेकधैव, अत आह–उत्तमं सर्वोत्कृष्टम् , ददतु प्रयच्छन्तु, एतच्च भक्त्योच्यते । यत उक्तम्
"भासा असच्चमोसा नवरं भत्तीइ भासिआ एसा ।
न हु खीणपिजदोसा दिति समाहिं च बोहिं च ॥१॥" [आवश्यकनियुक्तौ ११०८] इति ।
१ इदं वचनं ललितविस्तरायाम् “उक्तं च" इत्यभिधायोद्धतम् ॥ २ न तत्स्तवो-मु.॥ ३ जे ते लो०-सं.। जित्तिम कोलोगस्स उत्तिमा-खं.॥ ४ आरोग-शां. सं.। आरोग्ग-खं.॥ ५०मुत्तिम-खं.॥
Jain Education Internal
Page #321
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६३२ ॥
Jain Education Inte
तथा-
चंदे निम्मलयरा आइचेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ ७ ॥
" पञ्चम्यास्तृतीया च " [ सि० ८ | ३ | १३६ ] इति पञ्चम्यर्थे सप्तमी, अतचन्द्रेभ्यो निर्मलतराः सकलकर्ममलाप - गमात, पाठान्तरं वा 'चंदेहिं निम्मलयरा' । एवमादित्येभ्योऽधिकं प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात् उक्तं च
"चंदाच गहाणं पहा पयासेइ परिमियं खितं ।
केवलिअनागलंभो लोआलोयं पयासेइ ॥ १ ॥ "
[ आवश्यक निर्युक्तौ ११०२]
सागरवरः स्वयम्भूरमणाख्यः समुद्रः, परीषहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीराः, सिद्धाः, कर्मविगमात् कृतकृत्याः, सिद्धिं परमपदप्राप्तिम् मम दिशन्तु प्रयच्छन्तु ।
एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति पठन्ति वा - सव्वलोए अरहंत चेड़ आणं करेमि की उस्सग्गमित्यादि वोसिरामीति यावत् । व्याख्या पूर्ववत् । नवरम्, सर्वश्वासौ लोक अधस्तिर्यगूर्ध्वभेदः, तास्मंस्त्रैलोक्ये इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपा ऽचल - ज्योतिष्क विमानादिषु, ऊर्ध्वलोके १०न्द्रेभ्योऽपि निर्म० - मु. ॥ २०मादित्येभ्योऽप्यधिकं मु. ॥ ३ लोआलोअं-मु. ॥ ४०ख्यसमुद्रः खं. ॥ ५ अरिहंत०-मु. ॥ ६ काउसग्ग०- मु. ॥ ७ दृश्यताम् आवश्यक सूत्रस्य कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७८७ । आवश्यकचूर्णिः पृ० २५७ | ललितविस्तरा । धर्मसंग्रहवृत्तिः पृ० १५८ ॥
तृतीयः
प्रकाशः
श्लोकः १२३
॥ ६३२ ॥
5
'लोगस्स'
सूत्रव्याख्या
10
Page #322
--------------------------------------------------------------------------
________________
सौधर्मादिषु सन्त्येवार्हचैत्यानि। ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वेऽर्हन्तस्तद्गणा इति सर्वलोकग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः। अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न सम्यक् , अतिप्रसङ्गात्, इति सर्वतीर्थकराणां स्तुतिरुक्ता । | इदानी येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत् प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् , तत्रापि तत्प्रणेतृन् भगवतः प्रथमं स्तौति
पुक्खरयरदीवड़े धायइसंडे य जंबुद्दीवे य । भरहेरवयविदेहे धम्माइगरे नमसामि ॥१॥ । भरतं भरतक्षेत्रम् , ऐरवतमैरवतक्षेत्रम् , विदेहमिति भीमो भीमसेन इति न्यायाद् महाविदेहक्षेत्रम् , एवं समाहारद्वन्द्वः, तेषु भरतरवतविदेहेषु धर्मस्य श्रुतधर्मस्यादिकरान् सूत्रतः प्रथमकरणशीलान् , नमस्यामि स्तुवे । क्व यानि भरतैरवतमहावि-10 देहक्षेत्राणि ? इत्याह-पुष्कराणि पद्मानि, तैवरः पुष्करवरः, स चासौ द्वीपश्च पुष्कररद्वीपः तृतीयो द्वीपः, तस्या मानुषोत्तराचलादर्वाग्भागवर्ति, तत्र द्वे भरते द्वे ऐरवते द्वे महाविदेहे। तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखंण्डो द्वीपः, तस्मिन् द्वे भरते द्वे ऐरवते द्वे महाविदेहे। जम्ब्वा उपलक्षितः तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदश कर्मभूमयः। शेषास्त्वकर्मभूमयः। यदाहु-" भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र
१ आवश्यकसूत्रस्य कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ० ७८८ । आवश्यकचूर्णिः पृ० २५८ । ललितविस्तरा। धर्मसंग्रहवृत्तिः पृ० १५८-१५९॥ २ धाईसंडे-खं. । धाइयसंडे-सं.॥ ३ तैरावत०-शां. खं. ॥ ४ वरद्वीपद्वीपस्तृतीयो द्वीपः-खं.॥ ५ षण्डानि-खं.॥ ६ ०षण्डो-खं. ॥ ७ तस्मिन् धातुकीषण्डे-खं. ॥ ८ शेषास्त्वकर्मभूमयः-नास्ति शां.॥
॥ ६३३॥
Jain Education Inte rnal
l
Page #323
--------------------------------------------------------------------------
________________
देवकुरूत्तरकुरुभ्यः" [तत्त्वार्थ० ३।१६]। महत्तरक्षेत्रप्राधान्याङ्गीकरणाच्च पश्चानुपूर्व्या निर्देशः। धर्मादिकरत्वं यथा ! स्वोपक्ष
तृतीयः वृत्तिभगवतां भवति तथा अपौरुषेयवादनिराकरणावसरे प्राग् निणीतम् ।
प्रकाशः विभूषितं | नन्वेवमपि कथं धर्मादिकरत्वं भगवताम् , “ तप्पुब्विआ अरहया" [आवश्यकनियुक्तौ गा० ५६७ ] इति वचनाद् । श्लोकः १२३ योगशास्त्रम् वचनस्यानादित्वात् ? नैवम् , बीजाङ्कुरवत्तदुपपत्तेः, बीजाद्वि अङ्कुरो भवति अङ्कुराच्च बीजमिति । एवं भगवतां पूर्वजन्मनि । ॥ ६३४॥
श्रुतधर्माभ्यासात् तीर्थकरत्वं तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव । न चायं नियमः श्रुतधर्मपूर्वकमेवाहेत्त्यमिति, मरुदेव्यादीनां श्रुतधर्मपूर्वकत्वाभावेऽपि केवलज्ञानश्रवणादित्यलं प्रसङ्गेन । | एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता। इदानीं श्रुतधर्मस्याह--
'पुक्खरतमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहियस्स ।
वरदीवडेसीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥ २॥
सूत्रव्याख्या तमोऽज्ञानम् , तदेव तिमिरम् , अथवा बद्ध-स्पृष्ट-निधत्तं ज्ञानावरणीयं कर्म तमः; निकाचितं तिमिरम् , ततस्तमस्तिमिरस्य तमस्तिमिरयोर्वा पटलं वृन्दम् । तद्विध्वंसयति विनाशयतीति नैन्यादित्वादने तमस्तिमिरपटलविध्वंसनः, तस्य, अज्ञान
१०णात् पश्चा०-मु.॥ २०वादिनिरा०-सं. खं॥ ३ "तप्पुब्विया अरहया पूइयपूया य विणयकम्मं च । कयकिञ्चो |वि जह कहं कहेइ नमए तहा तित्थं ।। ५६७ ॥” इति सम्पूर्णा गाथा। तत्पूर्विका अर्हत्ता पूजितपूजा च विनयकर्म च। कृतका कृत्योऽपि यथा कथां कथयति नमति तथा तीर्थम् ॥ ४ “नन्द्यादिभ्योऽनः"-सि० ५११५२॥
ETENCHHEHDHIREHENETBHEHRIRISHCHEHEREISHEHEREHEKSHEHICH
HOICHCHCHCHHEICHEHRISIERREEMEHETRIERMERICHEMERICHEREHE
Jain Education Inte
rnal
For Private & Personal use only
M
w w.jainelibrary.org
Page #324
--------------------------------------------------------------------------
________________
॥ ६३५॥
निरासेनैवास्य प्रवृत्तेः। सुरगणैश्चतुर्विधामनिकायैर्नरेन्द्रैश्चक्रवादिभिर्महितः पूजितः, तस्य । आगममहिमां हि कुर्वन्त्येव ।। सुरादयः । सीमां मर्यादाम् , सीमायां वा धारयतीति सीमाधरस्तस्य, श्रुतधर्म इति विशेष्यम् , ततः कर्मणि द्वितीया, तस्याश्च "चिद द्वितीयादेः" [सि० ८।३।१३४] इति प्राकृतसूत्रात् षष्ठी, अतस्तं वन्दे । तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी, अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य। श्रुतधर्मे हि सति विवेकिनो मोहजालं विलयमुपयात्येव । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह
जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स ।
को देवदाणवनरिंदगणचियस्स, धम्मस्स सारमुक्लब्भ करे पमायं १ ॥ ३॥ कः सचेतनः, धर्मस्य श्रुतधर्मस्य, सारं सामर्थ्यम् , उपलभ्य विज्ञाय, श्रुतधोंदितेऽनुष्ठाने प्रमादमनादरं कुर्यात् न कश्चित् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य ? जातिर्जन्म, जरा विश्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, 2010 तान प्रणाशयति अपनयति जातिजरामरणशोकप्रणाशनः, तस्य । श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमणति शब्दयति इति कल्याणम् , पुष्कलं सम्पूर्णम् , न च तदल्पं किन्तु विशालं १ सुरासुरादयः-मु. खं.। ललितविस्तरायामपि 'सुरादयः' इति पाठः॥ २ मोहजालं मिथ्यात्वादिरूपं विलयं-म.
॥ ६३५॥ ३ विस्रसा-खं.
HEHEHRISHCHCHCHEICHCHEHRCHCHERRICHECHEHREETCHEHERE
JainEducation Inseenal
|
Page #325
--------------------------------------------------------------------------
________________
विस्तीर्णमेवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहः, तस्य, तथा च श्रुतधर्मोक्तानुयनादुक्तलक्षणमपस्वोपज्ञ
तृतीयः वर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह। देवानां दानवानां नरेन्द्राणां च गणैरचिंतस्य प्रजितस्य । वृत्ति
प्रकाशः मुरगणनरेन्द्रमहितस्य' इत्यस्यैव निगमनम्-देवदाणवेत्यादि । यतश्चैवमतः--- विभूषितं
श्लोकः १२३ सिद्धे भो ! पयओ नमो जिष्णमए नंदी सया संजमे, देवनागसुवन्नकिन्नरगणस्सब्भूयभावच्चिए । योगशास्त्रम्
लोगो जत्थ पइडिओ जगमिणं तेलोकमच्चासुरं, धम्मो वट्टउ सासयं विजयओ धम्मुत्तरं वडउ ॥ ४ ॥ सिद्धः फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशुद्धत्वेन च प्रख्यातः, तस्मिन् । भी इत्यतिशयिनामामन्त्रणम् , पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा | |'पुक्खरवरकापूनमस्करोति-नमो जिणमए, नमो जिनमताय, प्राकृतत्वाचतुर्थ्याः सप्तमी। अस्मिंश्च सति नन्दिः समृद्धिः, सदा सर्वकालम् ,
दीवड्ढे'. संयमे चारित्रे भूयात् । उक्तं च--'पँढमं नाणं तओ दया' [ दशवै० ४।१०] किंविशिष्टे संयमे ?, देवनाग(पर्ण
सूत्रव्याख्या किन्नरगणैः सद्भतभावेनाचिंते, देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः, उपलक्षणं
लक-म.॥ २ सासओ-खं.॥ ३ विजयउ-सं. खं. ॥ ४ धम्मोत्तरं-खं. सं. ॥ ५ त्रिकोटी०-वं.सं.। अत्र: शशांमध्येऽधस्लाट्रिपणरूपेणवं लिखितमस्ति-"तिस्रः कोटयस्ताप-च्छेद-कषलक्षणाः। यदाह-तापः स्यात् संगतार्थत्वं हे दो
बाधकबाधनम। पूर्वापराविरोधित्वं निघषः तु निगीयते ॥” ६ जिनमते-शां.॥ ७प्रथमं शानं ततो दया। अत्र दशवकालिककासत्रे चतर्थाध्ययने प्रान्तवर्तिनीसु गाथासु "पढमं नाणं तओ दया एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही किंवा
नाहीइ छेअपावगं ॥” इति सम्पूर्णा गाथा ॥ ८०सुवर्ण-सं.॥ ९ सुवणा-खं. सं.॥
Jain Education in
nal
For Private & Personal use only
7
w w.jainelibrary.org
Page #326
--------------------------------------------------------------------------
________________
। ६३७॥
शेषाणाम् , देवमित्यनुस्वारः छन्दःपूरणे, तथा च संयमवन्तोऽय॑न्त एव देवादिभिः । यत्र जिनमते, किं यत्र ? लोकनं लोको | ज्ञानम् , प्रतिष्ठितः तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः। केचिन्मनुष्यलोकमेव जगन्मन्यते, अत आहत्रलोक्यमासुरमाधाराधेयरूपम् । अयमित्थम्भूतो धर्मः श्रुतधर्मो वर्धतां वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमत्रच्युत्या वर्धतामिति, विजयतः परप्रवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम्, पुनर्वृद्धयभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः काय्या इति प्रदर्शनार्थम् । तथा च तीथकरनामकमेहेतून् प्रांतपादयतोक्तम्| "अर्पव्वनाणगहणे" [आवश्यकनियुक्तौ गा० १८१ ] इति । प्रणिधानमेतद् मोक्षबीजकल्पं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्गार्थं पठति पठन्ति वा ।--
सुअस्स भगवओ करेमि काउसंग्गमित्यादि वोसिरामीति यावत् , अर्थः पूर्ववत् , नवरं श्रुतस्येति प्रवचनस्य सामायिकादेविन्दुसारपर्यन्तस्य, भगवतो यशोमाहात्म्यादियुक्तस्य । ततः कायोत्सर्गकरणम् , पूर्ववत् पारयित्वा श्रुतस्य स्तुति है। पठति । ततश्च अनुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति पठन्ति वा
१ लोकनं-नास्ति शां.॥ २०मुपयात्-खं.। मुपायात्-सं. ॥ ३ परवादि०-मु.॥ ४ “अप्पुब्वनाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २०। एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ॥१८१॥” इति संपूर्णा गाथा। प्रवचनसारोद्धारे [गा
३१२] विचारसारेऽपि च गा. ५३] गाथेयं वर्तते ।। ५ पटन्ति च-शां. सं. सं. । ललितविस्तरायामपि 'पठन्ति वा' इत्येच कापाठः। ६ ०सग्गं-शां.॥ ७ नमस्कारकरणायेदं-मु.॥......
॥६३७॥
Jain Education
|
Page #327
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम् ॥६३८॥
सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं ।
तृतीयः लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥ १ ॥
प्रकाशः सिद्धयन्ति स्म सिद्धा ये येन गुणेन निष्पन्नाः परिनिष्ठिताः, सिद्धौदनवद् न पुनः साधनीया इत्यर्थः, तेभ्यो नम
श्लोकः १२३ इति योगः। ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्
॥६३८॥ "कम्मे सिप्पे य विज्जाए मते जोगे य आगमे। अत्थ जत्ता अभिप्पाए तवे कम्मक्खए इय ॥" [आवश्यकनियुक्तौ गा० ९२७]
'सिद्धाणं तत्र कर्म आचार्योपदेशरहितं भारवहन-कृषि-वाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः सह्यगिरिसिद्धवत् । शिल्पं है। त्याचार्योपदेशजं तत्र सिद्धः, कोकासवर्धकिवत् । विद्या जप-होमादिना फलदा, मन्त्रो जपादिरहितः पाठमात्रसिद्धः । स्त्रीदेवताधिष्ठाना वा विद्या, पुरुषदेवताधिष्ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत् , मन्त्रसिद्धः स्तम्भाकर्षकवत् । योग के औषधसंयोगः, तत्र सिद्धो योगसिद्धः आर्यसमितवत् । आगमो द्वादशाङ्गं प्रवचनम्, तत्रासाधारणार्थावगमात् सिद्धः आगम- 10
१ दृश्यताम् आवश्यकसूत्रस्य कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ.७८ । आवश्यकचूर्णिः पृ० २६२ । ललितविस्तरा। धर्मसंग्रहवृत्तिः पृ० १६०-१६३ ॥ २ लोगग्ग०-खं.। लोगमग्ग-सं ॥ लोअग्ग-मुः॥ ३ विजाय-शां. ख.। विजाअ-मु.॥
विस्तरेण जिज्ञासुभिः हरिभद्रसूरि-मलयगिरिसूरिप्रभृतिभिर्विरचिता आवश्यकवृत्तयो विलोकनीयाः॥ ५०वहण-सं.।। वा६ वणि०-खं.।। ७ ठाना विद्या-मु.॥ ८ औषधि०-मु.॥
REETEHRELEHELETEHSHEREHENEVEREHEHEHEREREHERECTE
बुद्धाणं'.
सूत्रव्याख्या
Jain Education
anal
Page #328
--------------------------------------------------------------------------
________________
॥ ६३९ ॥
Jain Education Int
सिद्धो गौतमवत् । अर्थो धनम्, स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याविना यात्रा स यात्रासिद्धस्तुण्डिकवत् । यमर्थमभिप्रैति तमर्थं तथैव यः साधयति सोऽभिप्रायसिद्धोऽभय कुमारवत् । यस्य सर्वोकृष्टं तपः स तपः सिद्धो दृढप्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह-- बुद्धेभ्यः, अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः तेभ्यः ।
एते च संसार- निर्वाणोभयपरित्यागस्थितिमन्तः कैश्चिदिष्यन्ते" न संसारे न निर्वाणे स्थितो भुवनभूतये ।
अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥ "
]
| इति वचनात् । एतन्निरासायाह - पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, तेभ्यः ।
एते च यदृच्छावादिभिः कैश्चिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते, तद्व्युदासार्थमाह-परम्परगयाणं, परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्रया सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् | सम्यक् चारित्रमित्येवम्भूतया गता मुक्तिस्थानं प्राप्ताः परम्परागताः तेभ्यः ।
१० सार्थमाह- मु. ॥
5
10
॥ ६३९ ॥
Page #329
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६४० ॥
Jain Education Inte
एते च कैश्विदनियतदेशा अभ्युपगम्यन्ते,
46
'यत्र शक्षयस्तत्र विज्ञानमवतिष्ठते ।
बाधा च सर्वथाऽस्येह तदभावान्न जातुचित् ॥ १ ॥ " [
]
इति वचनात् । एतन्निरासायाह - लोकाग्रमुपगतेभ्यः लोकाग्रमीषत्प्राग्भाराख्यायाः पृथिव्या उपरिक्षेत्रं तदुप सामीप्येन तदपराभिन्नदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः । उक्तं च
" जत्थ य एग्गो सिद्धो तत्थ अणता भवक्खयविमुक्का ।
अनोन्नमणाबाहं चिति सुही सुहं पत्ता ॥ १ ॥ " [ आवश्यक निर्युक्तौ गा० ९७५ ]
तेभ्यः ।
१ ० स्तद्विज्ञान० - शां. खं. ॥ २ तत्थय अनंता - मु.॥ ३ गाथेयं ललितविस्तरायामित्थमेवोद्धृता, किन्तु दिव्यदर्शन| साहित्यसमित्या प्रकाशिताय ललितविस्तरायाम् "अन्नोन्नसमोगाढा पुट्ठा सव्वे य लोगंते ।" इति उत्तरार्धं प्रत्यन्तरपाठत्वेन निर्दिष्टं वर्तते इत्यपि ध्येयम् । गाथेयम् आचार्यश्री हरिभद्रसूरिविरचिते विंशतिविंशिकाप्रकरणे १९ तम्यां सिद्धविभक्तिविंशिकायां [ गा० २० ], २० तम्यां सिद्धसुखविंशिकायाम् [गा. १८] अपि वर्तते । आवश्यकर्नियुक्तौ तु “जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अन्नुन्नसमोगाडा पुट्ठा सच्वे अ लोगंते ॥ ९७५ ॥ ..... इअ सव्वकालतित्ता अडलं निव्वाणमुचगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ ९८६ ॥” इति पाठः ॥
...
deaadee
mL
तृतीयः प्रकाश:
श्लोकः १२३
॥ ६४० ॥
'सिद्धाणं
बुद्धाणं '
सूत्रव्याख्या
10
Page #330
--------------------------------------------------------------------------
________________
॥४१॥
ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद् गतिः ? उच्यते-पूर्वप्रयोगादियोगात् । यदाह
पूर्वप्रयोगसिद्धबन्धच्छेदादसङ्गभावाच्च ।
गतिपरिणामाच्च तथा सिद्धस्योचं गतिः सिद्धा ॥१॥ [प्रशमरतौ २९५ ] ननु सिद्धिक्षेत्रात् परतोऽधस्तिर्यग् वा कस्मान्न गच्छन्ति ? अत्राप्युक्तम्
"नाधो गौरवविगमादसङ्गभावाच्च गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥ १ ॥ योगप्रयोगयोश्वाभावात्तिर्यग् न तस्य गतिरस्ति ।
तस्मात् सिद्धस्योर्ध्व ह्या लोकान्ताद्गतिर्भवति ॥ २॥" [प्रशमरतौ २९३-९४ ] इति । नमः सदा सर्वसिद्धेभ्यः। नमो नमोऽस्तु, सदा सर्वकालम् , सर्वसिद्धेभ्यः सर्व साध्यं सिद्धं येषां ते सर्वसिद्धाः, तेभ्यः। अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः, यथोक्तम्
"तित्थसिद्धा १, अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा ४, सयंयुद्धसिद्धा ५, पत्तेयबुद्धसिद्धा ६, बुद्धबोहिअसिद्धा ७, थीलिंगसिद्धा ८, पुरिसलिंगसिद्धा ९, नपुंसकलिंगसिद्धा १०, सलिंगसिद्धा ११, अन्नलिंगसिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४, अणेगसिद्धा १५ ।" [प्रज्ञापनासूत्रे प्रथमपदे सू० १६]
TERRRECHARGHEHEVCHATERIEVEHICHOTICIENCHHETROOK
॥ ६४१॥
Jain Education Inter
A
Sillainelibrary.org
Page #331
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६४२ ॥
Jain Education Inte
तत्र तीर्थे चतुर्विधश्रमणसचे उत्पन्ने सति ये सिद्धाः ते तीर्थसिद्धाः । १ ।
अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात् । २ ।
तीर्थकर सिद्धाः तीर्थ करत्वमनुभूय सिद्धाः । ३ । अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः । ४ । स्वयं बुद्धाः सन्तो ये सिद्धाः ते स्वयं बुद्धसिद्धाः | ५ | प्रत्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः | ६ |
स्वयं बुद्ध - प्रत्येकबुद्धयोथ बोध्युपधि - श्रुत - लिङ्गकृतो विशेषः -स्वयंबुद्धा हि बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्ड्रादिवत् । उपधिस्तु स्वयंबुद्धानां पात्रादिर्द्वादशधा, प्रत्येकबुद्धानां प्रावरणवर्जी नवविधः । स्वयं बुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव । लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता लिङ्गं प्रयच्छति ।
बुद्धा आचार्या अवगतत्तत्त्वाः, तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धाः । ७ ।
एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुल्लिङ्गसिद्धाः केचित् नपुंसकलिङ्गसिद्धाः । ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ? भवन्त्येव यदुक्तं सिद्धमाभृते
१ पुलिंग०-खं. सं. । पुलिंग०- शां. ॥ २ भवन्ति उच्यते भवन्त्येव मु० ॥
eeeeee
तृतीयः
प्रकाशः
श्लोक १२३
।। ६४२ ।।
5
'सिद्धाणं
बुद्धाणं 'सूत्रव्याख्या
10
Page #332
--------------------------------------------------------------------------
________________
॥ ६४३ ॥
Jain Education Inter
“सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरिसिद्धा (नोतित्थसिद्धा ? ) असंखेञ्जगुणा, तित्थयरितित्थे
१ अत्रेदमवधेयम् - निम्नदर्शितरूपा विविधाः पाठभेदा अत्रोपलभ्यन्ते । “तित्थदारमाह-थोवा तित्थगरीओ अतित्थ| सिद्धा य साहूणी साह। कमसो संखा तित्थंकरा अणता पुणो संखा ॥ १०० ॥ [ टीका - ] तित्थदारं ॥ थोवा तित्थगरीओ० गाहा । सव्वत्थोवा तित्थगरि सिद्धा १, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा २, तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणा ३, तित्थगरितित्थे णोतित्थगर सिद्धा संखेज्जगुणा ४ । तेहिंतो तित्थगरा अनंतगुणा, पुणो संखगुणा तिष्णि भंगा | जहक्कमेणं ति दारं ॥ १०० ॥” इति सटीके सिद्धप्राभृते पाठः पृ० २३ ॥ " यत उक्तं सिद्धप्राभृते- 'सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे णोतित्थयरसिद्धा असंखेज्जगुणा, तित्थयरितित्थे णोतित्थयरिसिद्धा असंखेजगुणाओ' [ इति" इति आचार्यश्रीहरिभद्रसूरि विरचितायां ललितविस्तरायां पाठः । “यत उक्तं सिद्धप्रामृते- सव्वत्थोवा तित्थगरीसिद्धा, | तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगर ( रि ? ) तित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ, तित्थगरितित्थे गोतित्थगरसिंद्धा संखेज्जगुणा' [ ] इति" इति आचार्य श्री हरिभद्रसूरिविरचितायां नन्दीवृत्तौ पाठः । " इहानन्तरसिद्धाः सत्पद्प्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ काला ५ अन्तर ६ भावा ७ ऽल्पबहुत्व ८ रूपैरष्टभिरनुयोगद्वारैः, परम्परसिद्धाः सत्पदप्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ काला ५ ऽन्तर ६ भावा ७ ऽल्पबहुत्व ८ सन्नि | कर्ष ९ रूपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिताः, ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थ लेशतश्चिन्तयामः [ पृ० ११३ ] नोतीर्थ सिद्धाः प्रत्येकबुद्धा: [ पृ० १२२ ] .........तीर्थद्वारे सर्वस्तोकाः तीर्थकरीसिद्धाः, ततः तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकर सिद्धाः संख्येयगुणाः, तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः, तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकर तीर्थ एव साध्वीसिद्धाः संस्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थे एवातीर्थकर सिद्धाः संख्येयगुणाः
10
॥ ६४३ ॥
Www.jainelibrary.org
Page #333
--------------------------------------------------------------------------
________________
स्वोपक्ष- नोतित्थयरिसिद्धाओ असंखेजगुणाओ, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा” [ ] इति ।।
तृतीयः वृत्तिनपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुंलिङ्गसिद्धा एव । ८।९।१० ।
प्रकाश विभूषितं
श्लोकः १२३ योगशास्त्रम्
स्खलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्खलिङ्गसिद्धाः । ११ । अन्येषां परिव्राजकादीनां लिनेन सिद्धा अन्यलिङ्गसिद्धाः । १२ । गृहिलिङ्गसिद्धा मरुदेव्यादयः । १३ । एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धाः । १४ ।
'सिद्धाणं एकस्मिन् समये अष्टोत्तरशतं यावत् सिद्धा अनेकसिद्धाः । १५ । यत उक्तम्--
सूत्रव्याख्या १ व्यरसिद्धाओ-मु.॥ २ तित्थयतित्थे-खं.। 'तित्थयरतित्थे णोतित्थयरसिद्धा संखेज्जगुणा' इति धर्मसंग्रहवृत्तौ , को पृ० १६१] पाठः। दृश्यतां पृ० ६४४ पं०११॥ ३ पुलिंग-खं. सं.॥
पृ० १२६]" इति मलयगिरिसूरिविरचितायां नन्दीसूत्रटीकायाम्। “यत उक्तं सिद्धप्राभृते-सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखेज्जगुणाओ, तित्थयरतित्थे णोतित्थः | हेयरसिद्धा संखेज्जगुणा [ ]" इति धर्मसंग्रहवृत्तौ पृ० १६१। २ नोतित्थयरिसिद्धा-खं. सं. | "णोतित्थसिद्धा"
इति तु सिद्धप्राभृतादौ पाठः। दृश्यतामुपरितनं टिप्पणम् ॥ ३ व्यरतित्थे-खं.। व्यरेतित्थे-सं.॥
HEHCHHORIGHCHEMICHHHHHUCHEREHENEMIERMERICHERCHCHEHORE
बुद्धाणं'
vw.sainelibrary.org
Jain Education Inter
Page #334
--------------------------------------------------------------------------
________________
॥६४५॥
" बत्तीसा अडयाला सट्ठी बावत्तरी अ बोधव्वा ।
चुलसीई छण्णउई दुरहियअट्ठोत्तरसयं च ॥ १॥" [जीवसमासे २४९, बृहत्संग्रहण्याम् ३३३] नन्वेते सिद्धभेदा आद्ययोस्तीर्थसिद्धा-ऽतीर्थसिद्धयोरेवान्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वेति। सत्यम् , सत्यप्यन्तर्भावे पूर्वभेदद्वयादेवोत्तरोत्तरभेदापतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदुष्टमिति। इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसनोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्धमानस्वामिनः स्तुतिं करोति
जो देवाण वि देवो जं देवा पंजली नमसति ।
तं देवदेवमहिअं सिरसा वंदे महावीरं ॥२॥ यो भगवान् महावीरो देवानामपि भवनवास्यादीनां पूज्यत्वाद् देवः, अत एवाह-यं देवाः पाञ्जलयो विनयरचितकरपुटाः सन्तो नमस्यन्ति प्रणमन्ति तं भगवन्तं देवदेवैः शक्रादिभिर्महितं पूजितं वन्दे शिरसा उत्तमाङ्गेन, आदरप्रदर्शनार्थ चैतत् । तं कम् ? महावीरम् , विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् ।
द्वात्रिंशदष्टाचत्वारिंशत् षष्टिः द्वासप्ततिश्व बोद्धव्या। चतुरशीतिः षण्णवतिः द्वयधिकमष्टोत्तरशतं च ॥ २ बोद्धन्वा-मु.॥ म चुलसीय। अछ०-शां.। चुलसी अछ०-सं.॥ ४ दुरहिअमट्ठो-मु.॥ ५ त्तर २ मेदा-खं.। एतदनुसारेण
त्तरोत्तरमेद०-इति पाठः प्रतीयते, ललितविस्तरायामप्ययमेव पाठः। अतोऽयं पाठोऽत्रास्माभिराहतः। त्तरमेदा०-शां.सं.मु.॥ १६ ०करसम्पुटा:-मु.॥
HISHETRIOTISHCHCHEHEHRESHEHRESHETROHSINHEICHEHEHER
६४५॥
Jain Education inte
|
Page #335
--------------------------------------------------------------------------
________________
5
इत्थं स्तुतिं कृत्या पुनः परोपकाराय आत्मभाववृद्धये च फलप्रदर्शनपरमिदं पठति
तृतीयः । स्वोपचएक्को वि नमोकारो जिणवरवसहस्स बद्धमाणस्स ।
प्रकाशः वृत्तिविभूषितं
श्लोकः १२३ संसारसागराओ तारेइ नरं व नारि वा ॥३॥ योगशास्त्रम् एकोऽप्यासतां बहवः, नमस्कारो द्रव्यभावसंकोचलक्षणः, जिनवरवृषभाय, जिनाः श्रुतावधिजिनादयः, तेषां वराः,
॥६४६॥ केवलिनः, तेषां वृषभः तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभः, तस्मै । स च ऋषभादिरपि भवतीत्याह-वर्धमानाय । है यत्नात् कृतः सन्निति शेषः । किम् ? संसरणं संसारस्तियनरनारकामरभवानुभवलक्षणः, स एव भवस्थिति-कायस्थितिभ्यामनेकधावस्थानेनालब्धपारत्वात् सागर इव संसारसागरः, तस्मात् तारयति पारं नयतीत्यर्थः । कमित्याह-नरं वा नारी वा।।
'सिद्धाणं नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् , नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे
सूत्रव्याख्या | "नो खलु इत्थी अजीवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुसा, नो अणायरिउप्पन्ना, नो असंखेजाउआ, नो अइकूरमई, नो न उवसंतमोहा, नो न सुद्धाचारा, नो अमुद्धबुंदी, नो ववसायवजिआ, नो अपुव्वकरणविरोहिणी, नो नवगुणट्ठाणरहिआ, नो अजोग्गा लद्धीए, नो अकल्लाणभायणं ति कहं न उत्तमधर्मसाहगा ?" [ ] इति ।
१ इक्को वि नमु०-मु.॥ २ ०सायराओ-शां. सं. ॥ ३ °नुभाव०-मु.॥ ४ अस्य यापनीयतन्त्रपाठस्य विस्तरेण व्याख्या : ललितविस्तरायां वर्तते ॥ ५ अमाणुस्सा-मु.॥ ६ अणायरियउप्पन्ना-मु.। 'अणारिउप्पत्ती'-ललितविस्तरा। ७ नो अणुवसन्तमोहा नो असुद्धाचारा नो असुद्धबोंदी-भु.॥ ८ धम्मस्स साह-मु.। "धम्मसाहिग ति"-ललितविस्तरा।
HEHEREHEREICHEHCHEHRISTRICTCHEHEHEHEREHSHEHEMESHOTSTE
BACHERENCHEHEACHEICICICICICIENCIRCISISNCHEHSHESHSAKCISHCHK
बुद्धाणं'.
Jain Education
Page #336
--------------------------------------------------------------------------
________________
॥६४७॥
अयमत्र भावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति यथाभूतात् श्रेणिमवाप्य निस्तरति भवोदधिमिति, अतः कार्ये कारणोपचारादेवमुच्यते । न च चारित्रस्य वैफल्यम् , तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एतास्तिस्त्रः स्तुतयो गणधरकृतत्वाद् नियमेनोच्यन्ते। केचित्तु अन्ये अपि स्तुती पठन्ति, यथा--
उज्जिंतसेलसिहरे दिक्खा नाणं निसीहिया जस्स। तं धम्मचक्ववट्टि अरिट्टनेमि नमसामि ॥ ४ ॥ चत्तारि अट्ठ दस दो य वंदिया जिणवरा चउवीसं ।
परमट्ठनिटिअट्ठा सिद्धा सिद्धिं मम दिसंतुं ॥५॥ सुगमे। एवमेतत् पठित्वोपचितपुण्यसम्भार उचितेप्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थ पठति पठन्ति वा-- ___ वेयायचेगराणं संतिगराणं सम्मदिविसमाहिगराणं करेमि काउस्सग्गं ।
वैयावृत्यकराणां प्रवचनार्थ व्यापृतभावानां गोमुखयक्षा-प्रतिचक्राप्रभृतीनाम् , शान्तिकराणां सर्वलोकस्य, सम्यग्दृष्टिविषये समाधिकराणाम् , एषां सम्बन्धिनं षष्ठयाः सप्तम्यर्थत्वादेतद्विषयमेतान् वा आश्रित्य करोमि कायोत्सर्गम्। का १ दो वंदिआ-खं.॥ २ चउव्वीसं-शां.॥ ३ परमत्थनि०-.॥ ४ दिसंति-शां.॥ ५ ०ञ्चकराणं-शां. खं.॥
६ ०न्धिनां-मु.॥
REACHECHEHREEEEEEECHCHEHEREHEHEHCHEHCHEHCHESH
w.jainelibrary.org
Page #337
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
अंत्र च वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छुसितेनेत्यादि, तेषामविरतत्वात् । इत्थमेव तद्भाववृद्ध
तृतीयः रुपकारदर्शनात् । एतद्व्याख्या च पूर्ववत् । नवरं स्तुतियावृत्यर्कराणाम् ।
प्रकाशः
श्लोकः १२३ पुनः स ते वा विधिना उपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं करोति कुर्वन्ति वा । यथा
॥६४८॥ जय वीयराय ! जंगगुरु ! होउ मैहं तुह पहावओ भयवं ! । भवनिव्वेओ मग्गाणुसारिया इट्टफलसिद्धी ॥ १॥ लोगविरुद्धच्चाओ गुरुजणपूओं परत्थकरणं च ।।
'सिद्धाणं सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ॥ २॥
बुद्धाणं'. जय वीतराग ! जगद्गरो! इति भगवतस्त्रिलोकनाथस्य बुद्धौ सन्निधापनार्थमामन्त्रणम् , भवतु जायताम् , ममेत्यात्मनिर्देशः, तव प्रभावतः तव सामर्थेन, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याह-भवनिर्वेदः ।। संसारनिर्वेदः । न हि भवादनिर्विष्णो मोक्षाय यतते, अनिर्विष्णस्य तत्प्रतिबन्धान्मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् ।
HEHREERRIERRHETRIEEEEEEEEEEEEEEEEERE
सूत्रव्याख्या
१ अत्र वन्दना०-मु.॥ २ काराणाम्-खं. ॥ ३ पुनः स ते ना विधिना-खं.। पुनस्तेनैव विधिना-मु. शां.। "पुनः स ते वा संवेगभावितमतयो विधिना उपविश्य .............."प्रणिधानं करोति कुर्वन्ति बा"-ललितविस्तरा॥ ४ ०धानं कुर्वन्ति। यथा-मु.॥ ५ जयगुरु-शां. खं.॥ ६ ममं-मु.॥ ७ पभावओ-मु. ८ पूया-शां॥ ९ बुद्धयां सन्निधानार्थ-मु.॥
For Private & Personal use only
Jain Education Intel
Earww.jainelibrary.org
Page #338
--------------------------------------------------------------------------
________________
॥६४९॥
REHEHEHEHEHEHEHEHEHEHEHCHCHEHCHEHEHREHEREHEHEHEHEHEHE
तथा मार्गानुसारिता असगृहविजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरभिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति तस्माच्चोपादेयप्रवृत्तिः। तथा लोकविरुद्धत्यागः सर्वजननिन्दादिलोकविरुदानुष्ठानवर्जनम् । यदाह
“ सव्वस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं ।
उजुधम्मकरणहसणं रीढा जणपूणिजाणं ॥ १॥ बहुजणविरुद्धसंगो देसादाचारलंघणं चेव। उव्वणभोओ अ तहा दाणाइ वि पयडमन्ने उ ॥ २ ॥ साहुवसणम्मि तोसो सइ सामथम्मि अपडियारो ज।
ऐमाइयाइं इत्थं लोगविरुद्धाई णेआई ॥३॥" [ पञ्चाशके २।८-१०] गुरुजनस्य पूजा उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्व यद्यपि धर्माचार्या एवोच्यन्ते तथापीह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम्
१ सर्वस्य चैव निन्दा विशेषतस्तथा च गुणसमृद्धानाम् । ऋजुधर्मकरणहसनं हीला जनपूजनीयानाम् ॥१॥ बहुजनविरुद्धसङ्गो देशाद्याचारलानं चैव। उत्खणभोगश्च तथा दानाद्यपि प्रकटमन्ये तु ॥२॥ साधुव्यसने तोषः सति सामर्थ्य - प्रतिकारश्च । एवमादिकानि अत्र लोकविरुद्धानि ज्ञेयानि ॥३॥ २०वाण-खं. सं.॥ ३ देसाचारस्स लंघणं चेव-मु. शां.॥ ४ दाणाइबियडमन्नेओ-मु०॥ ५ एमाइयाइ-सं. खं.॥ ६ द्धाय णेआइ-खं.॥
KEHCHEHEHCHEHREHESHESHEHEHESHCHEICHEREHEHEREHEHSHCHEHER
॥६४९॥
Jain Education in 1795
Page #339
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ६५० ॥
Helelelelek
" माता पिता कलाचार्य एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ १ ॥ " [ योगबिन्दौ गा० ११० ]
परार्थ करणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवती| त्याह- शुभगुरुयोगो विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, तथा तद्वचनसेवा सद्गुरुवचनसेवना, न जातुचिदयमहितमुपदिशति, आभवमा संसारमखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम्, प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादवक कर्तव्यम्, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ॥ १२३ ॥
इदानीमनन्तरकरणीयमाह -
ततो गुरूणामभ्यर्णे प्रतिपत्तिपुरःसरम् ।
विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥ १२४ ॥
,
ततोऽनन्तरं गुरूणां धर्माचार्य्याणां देववन्दनार्थमागतानां स्नात्रादिदर्शनधर्मकथाद्यर्थं तत्रैव स्थितानामभ्यर्णे उचिते समीपे, उचितत्वं चार्धचतुर्थहस्तप्रमाणात् क्षेत्राद् वहिरवस्थानम् प्रतिपत्तिर्व्याख्यास्यमाना वन्दनकादिरूपा वा, तत्पुरःसरं तत्पूर्वकम् विदधीत कुर्य्यात्, विशुद्धात्मा निर्मलचितो न तु दम्भादियुक्तः, प्रत्याख्यानस्य देवसमीपे कृतस्य प्रकाशनं गुरोः पुरतः प्रकटनम् त्रिविधं हि प्रत्याख्यानविधानमात्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च ॥ १२४ ॥
१ देवसाक्षिकप्रत्याख्यानस्य - खं. ॥
Jain Education Monal
eeeeee
deeeeex
तृतीयः प्रकाशः
श्लोकः १२४
॥ ६५० ॥
5
प्रत्याख्यानविधिः
10
Page #340
--------------------------------------------------------------------------
________________
प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुपतिपत्तिं श्लोकद्वयेन दर्शयति--
अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥ १२५ ॥ आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् ।
तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ १२६ ॥ अभ्युत्थानं ससम्भ्रममासनत्यागः तदालोके गुरूणामालोकने सति, अभियानमभिमुखं गमनं तदागमे गुर्वागमने, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेषः करकोरककरणं 'नमो खमासमणाणं' ति वचनोचारपूर्वकम् , स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् ॥ १२५ ॥
आसनाभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशद्धं वन्दनकम , स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्यापासनं सेवा. तेषां गुरूणां याने गमनेऽ नुगमनं पृष्ठतः कतिपयपदान्यनुसरणम् । इयं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य ॥ १२६ ॥
१ गुर्वागमे-मु. शां.॥ २ वन्दनम्-मु. ॥ ३ ०पदाद्यनु०-शां. । ०पदानु०-मु.॥
SHCHHCHCHICICICHERSHISHISHEHEHOREHEROHIBHEHEREHEHERE
॥६५
॥
Jain Education Intemational
Page #341
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः . श्लोको
॥ ६५२॥
ततो गुरुपार्श्वे धर्मदेशनां श्रुत्वा
तृतीयः ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीधर्माविरोधेन विदधीतार्थचिन्तनम् ॥ १२७ ॥
कि १२७-१२८ ततो देवगृहात् प्रतिनिवृत्तो व्यावृत्तः सन् यथोचितं स्थानं गत्वा, यथोचितमिति यदा राजादिस्तदा धवलगृहं यद्यमात्या
॥६५२॥ दिस्तदा करणम् अथ वणिगादिस्तदा आपणमिति, सुधीर्बुद्धिमान् विदधीत अर्थचिन्तनमर्थोपायचिन्तां धर्माविरोधेनेति धर्मस्य । जिनधर्मस्य अविरोधेन अबाधया। अत्र चार्थचिन्तनमित्यनुवाद्यं तस्य खतःसिद्धत्वात्, धर्माविरोधेनेति विधेयमप्राप्तत्वात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्या-ऽमान्ययोरुत्तम-नीचयोर्माध्यस्थ्येन न्यायदर्शनात् , नियोगिनां च राजार्थ-प्रजार्थसाधनेन,
किश्राद्धदिनवणिजां च कूटतुलाकूटमानादिपरिहारेण पञ्चदशकर्मादानपरिहारेण च बोद्धव्यः ॥ १२७ ॥
ततो माध्याह्निकी पूजां कुर्यात् कृत्वा च भोजनम् ।
तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥ १२८ ॥ ततस्तदनन्तरं माध्याह्निकी मध्याह्नकालभाविनी पूजां जिनसपर्या कुर्यात् , कृत्वा विधाय च भोजनमित्यनुवादः। माध्याह्निकीपूजा-भोजनयोश्च न कालनियमः। तीव्रबुभुक्षोर्हि बुभुक्षाकालो भोजनकाल इति रूढेमध्याह्लादगिपि गृहीत
१०बुभुक्षोहि-शां. खं. सं.॥
चर्या
Jain Education in
Page #342
--------------------------------------------------------------------------
________________
प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चायं विधिः
"जिणपूओचियदाणं परियणसंभालणा उचियकिच्चं । ___ठाणुवएसो य तहा पच्चक्खाणस्स संभरणं ॥ १॥" [ ] तथा भोजनानन्तरं सम्भवतो ग्रन्थिसहितादेः प्रत्याख्यानस्य करणम् , प्रमादपरिजिहीर्षोर्हि प्रत्याख्यानं विना न युक्त क्षणमप्यासितुम् । शास्त्रार्थानां रहस्यानि ऐदंपर्याणि विचारयेत इदमित्थं भवति नेति वा सम्प्रधारयेत् , कथं? सह सार्धम् कैः? तद्विद्भिः, तच्छास्त्रार्थरहस्यं विदन्ति ये तैः, गुरुमुखात् श्रुतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा ॥ १२८ ॥
ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः ।
कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ॥ १२९ ॥ ततस्तदनन्तरं यो द्विर्भुङ्क्ते स विकालसमये अन्त्यमुहूर्तादर्वाग् भोजनं कृत्वा सन्ध्यासमये पुनस्तृतीयवारं देवार्चनं । कृत्वा साधुसमीपं गत्वा भूमिकौचित्येन षड्विधावश्यकं सामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानलक्षणं कुर्यात् । तत्र सामायिकमार्तरौद्रध्यानपरिहारेण धर्मध्यानकरणेन शत्रु-मित्र-तृण-काश्चनादिषु समता, तच्च पूर्वमेवोक्तम् ।।
१ जिनपूजोचितदानं परिजनसम्भालना उचितकृत्यम् । स्थानोपदेशश्च तथा प्रत्याख्यानस्य संस्मरणम् ॥ २ अन्तर्मुहू-मु.॥ २१३ ध्यानपरिकरणेन-मु.॥ ४ पृ०४७६ पं०८॥
॥ ६५३ ॥
S
Jain Education Intec ial
ww.jainelibrary.org
Page #343
--------------------------------------------------------------------------
________________
चतुर्विंशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनम् , तस्य च कायोत्संग मनसाऽनुध्यानम् , शेषकालं व्यक्तवर्ण । स्वोपज्ञ
तृतीयः वृत्ति
पाठः । अयमपि पूर्वमुक्तः। बन्दनं वन्दनयोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्धं द्वात्रिंशदोषविरहितं नमस्करणम् , प्रकाश: विभूषितं तत्र पञ्चविंशतिरावश्यकानि यथा
श्लोकः १२९ योगशास्त्रम्
"दुओणयं अहाजायं कीकम्मं बारसाययं । ॥६५४॥
चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥१॥" [आवश्यकनियुक्तौ १२१६ ] इति ॥ | अवनमने — इच्छामि खमासमणो बंदिउं जावणिज्जाए निसीहियाए' इत्यभिधाय गुरो छन्दानुज्ञापनाय प्रथम- वन्दनकमवनमनम् । १। १०त्सर्गेण-खंः॥ २०वर्णपाठः-सं. मु.॥ ३ पृ० ६२२ पं. १॥ ४ वन्दनायो-मु.॥ ५ ०षरहितं-मु.॥
विस्तरेण ६ व्यवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुःशिरः त्रिगुप्तं च द्विप्रवेशम् एकनिष्क्रमणम् ॥ ७ कियकम्म-मु.। किइकम्म- व्याख्या आवश्यकनियुक्तौ।। ८ इत आरभ्य सर्वस्य वन्दनकप्रकरणस्य तुला आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ [पृ०५४२-५४९], धर्मसंग्रहवृत्तौ [पृ० १७०-१७९], आवश्यकचूर्णौ [पृ० ४१-४९] च यथायोग द्रष्टव्या । प्रवचनसारोद्धारेऽपि [गा० ९८]] गाथेयमुद्धता तद्वत्तो व्याख्याता च। विचारसारेऽपि गाथेयं ७२५ क्रमाङ्के वर्तते॥ ९ जावणजाए-खं.। जावणिजाए-शां.॥ १० अत्रेदमवधेयम्-अत्र वन्दनकप्रकरणे हरिभद्रसूरिपादैः सर्वत्र 'छन्दस्' शब्द एवं प्रयुक्तः। हेमचन्द्रसूरिपादास्तु 'छन्द' शब्दं प्रायशः प्रयुञ्जन्ति, स्वोपाटीकायुते अभिधानचिन्तामणौ अपि “छन्दोऽभिप्राय आकृतं मतभावाशया अपि। ............
॥ १३८३॥ चन्दति आह्लादयति छन्दः “अच् [सि०५।११४९]" इत्यच् , पृषोदरादित्वात् छत्वम्" इत्यत्र अकारान्तं कछन्द' शब्दं निर्दिशन्ति च ॥
INCHCHEHEHCHEHCHCHEHEREICHEIGHCHCHEHEHCHDIGHBHISHEISHON
सूत्रस्य
Jain Education inte
Page #344
--------------------------------------------------------------------------
________________
यदा पुनः कृतावतों निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् । २ ।
तथा यथाजातम् , जातं जन्म, तच्च द्वेधा-प्रेसवः प्रव्रज्याग्रहणं च । तत्र प्रसवकाले रचितकरसंपुटो जायते प्रव्रज्याकाले । च गृहीतरजोहरणमुखवत्रिक इति यथा जातमस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् ॥ ३॥
तथा द्वादशावर्ताः कायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरःस्थापनरूपा यस्मिंस्तद् द्वादशावर्तम् । इह च प्रथमप्रविष्टस्य अहोकायं' इत्यादि सूत्रोच्चारणगर्भाः षडावर्ताः, निष्क्रम्य पुनः प्रविष्टस्याऽपि त एव षडिति द्वादश ॥ १५ ॥
चत्वारि शिरांसि यस्मिन् तच्चतुःशिरः, प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयम् , निष्क्रम्य पुनः प्रवेशे तथैव च शिरोद्वयम् । १९।
त्रिगुप्तं मनोवाक्कायकर्मभिर्गुप्तम् । २२ । ___ तथा प्रथमोऽनुज्ञाप्य प्रवेशो द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशम् । २४ ।
एकं निष्क्रमणमावेश्यिक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् । २५।
१ हस्तलिखितादर्शषु अत्र 'पुनश्छन्दोऽनुशापनायैव' इत्येव पाठः। अन्यत्र तु सर्वत्र 'छन्द'शब्द एव प्रयुक्तो हेमचन्द्रसूरिपादैः। दृश्यतां पृ०६५४ टि० १०॥ २ प्रभवः-मु.॥ ३ स्थापनारूपा-मु. शां.। धर्मसंग्रहवृत्तौ [पृ० १७०] आवश्यकहारिभद्रयां [पृ० ५४३] च ॥ १ ०वश्यक्या-सं. मु. आवश्यकहारिभद्रयां च पृ०५४३ ।
D
iainelibrary.org
Jain Education Interatis
Page #345
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
द्वात्रिंशदोषा यथा
तृतीयः “अणाढियं च थ९ च पविद्धं परिपिंडियं ।
प्रकाशः
श्लोकः १२९ टोलगइ अंकुसं चेअ तहा कच्छभरिंगिअं ॥ १ ॥
॥ ६५६ ॥ मच्छोव्वत्तं मणसा पउलु तह य वेइयाबद्धं । भयसा चेव भयंत मेत्ती-गारव-कारणा ॥२॥ तेणि पर्डणि चेव रुटुं तज्जियमेव य ।
वन्दनक
सूत्रस्य सढं च हीलिअं चेव तहा विपलिउंचिअं ॥३॥
विस्तरेण दिट्ठमदिटुं च तहा सिंगं च करमोअणं ।
व्याख्या आलिद्धमणालिद्धं ऊणं उत्तरचूलियं ॥ ४ ॥ १ एतद् गाथापञ्चकं प्रवचनसारोद्धारेऽपि [ गा० १५०-१५४ ] वतते, चतुर्दशभिगाथाभिः [गा० १५५-१७३ ] तत्रैव तयार ख्यापि वर्तते; तद्वृत्तावपि विस्तरेण [पृ० ३.-३८] व्याख्यातमस्ति । विचारसारेऽपि गा० ७४१-७४५॥ २ टोलग्गइ-खं । काटोलगाइ-सं.॥ ३ चेव-मु. आवश्यकनियुक्ती च॥ ४ मच्छोवत्तं-सं॥ ५ मणसा य पउटुं-मु.। ६ पडिणि-सं.15
आवश्यकनियुक्तौ च । पडणीअं-मु.॥ ७ विप्पलि०-खं. सं.॥ ८ रभूमिअं-शां. ॥
10
Jain Education Inte
For Private & Personal use only
Rwww.jaintentbrary.org
Page #346
--------------------------------------------------------------------------
________________
THEHEREIGHEREHCHEHEHENSIBHEHEREHEHEHREMEMEHEHERESED
मूअं च ढड्ढरं चेव चुडुलिं च अपच्छिमं ।
बत्तीसदोसपरिसुद्धं किड़कम्मं पउंजए ॥५॥" [आवश्यकनियुक्ती १२२१-१२२५] अनादृतम् , सम्भ्रमरहितं वन्दनम् । १।। स्तब्धम् , मदाष्टकवशीकृतस्य वन्दनम् । २ । प्रविद्धम् , वन्दनं ददत एव पलायनम् । ३।
परिपिण्डितम् , प्रभूतानां युगपद्वन्दनम् , यद्वा कुक्ष्योरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याऽव्यक्तसूत्रोच्चारणपुरःसरं वन्दनम् । ४।
टोलगति, तिड्डवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दनम् । ५ ।
अङ्कशम् , उपकरणे चोलपट्टककल्पादौ हस्ते वा अवज्ञया समाकृष्य अङ्कशेन गजस्येवाचार्यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासने उपवेशनम् । न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य। यद्वा रजोहरणमङ्कशवत् करद्वयेन गृहीत्वा वन्दनम् । यदि वाङ्कुशाक्रान्तस्य हस्तिन इव शिरोनमनोनमने कुर्वाणस्य वन्दनम् ।६।।
१ चेअ-सं॥ २ चुइलिं-खं.॥ आवश्यकनियुक्तौ 'चुडुलिं' इति पाठः, हारिभद्रयां वृत्तौ तु [पृ०५४४] "चुइली ति उल्कामिव" इति व्याख्यातम् ॥ 'चुडलियं च' इति धर्मसंग्रहवृत्ती [पृ० १७२] पाठः ॥ 'चुडुलीयं च' इति प्रवचनसारोद्वारे गा० १५४] पाठः॥ ३ हारिभद्रीवृत्तियुते त्वावश्यकनियुक्तिप्रन्थे १२०७-२२११ गाथाङ्कानि॥ ४ कुक्षेरुपरि-मु.॥ ५ विशंस्थुलं-खं. सं.॥ ६ ०पट्टकल्पादौ-मु.॥
CHETCHCHCHCHEHCHCHEHEREHCHERCHCHICHCHCHCHEVCHEREHEHEHave
॥६५७॥
Jain Education Inte
ra
For Private & Personal use only
El
Page #347
--------------------------------------------------------------------------
________________
स्वोपज्ञकच्छपरिङ्गितम् , ऊर्ध्वस्थितस्य तेत्तीसन्नयराए' इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा 'अहोकायं' इत्यादिसूत्र
तृतीयः वृत्ति- मुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतश्चलतो वन्दनम् । ७ ।
प्रकाशः विभूषितं मत्स्योद्वत्तम् , उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्तते उद्वेल्लति यत्र तत् । यद्वा एकं वन्दित्वा द्वितीयस्य साधोतं ।श्लोकः १२९ योगशास्त्रम्
॥ ६५८ ॥ द्वितीयपार्श्वेन रेचकावर्तेन मत्स्यवत् परावृत्य वन्दनम् । ८ । हे मनसा प्रदुष्टम् , शिष्यस्तत्सम्बन्धी वा गुरुणा किश्चित् परुषमभिहितो यदा भवति तदा मनसो दूषितत्वाद् मनसा 5 प्रदुष्टम् । यद्वा बन्यो हीनः केनचिद्गणेन, ततोऽहमेवंविधेनाऽपि वन्दनं दापयितुमारब्ध इति चिन्तयतो वन्दनम् । ९।
वन्दनकवेदिकाबद्धम् , जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा जानु करद्वयान्तः कृत्वा वा इति पञ्चभिवैदिकाभिर्बद्धं युक्तं वन्दनम् । १० ।
विस्तरेण बिभ्यत् , 'सङ्घात् कुलात् गच्छात क्षेत्राद्वा निष्कासयिष्येऽहम्' इति भयाद् वन्दनम् । ११ ।
व्याख्या भजमानम् ' भजते माम् , सेवायां पतितो मम, अग्रे वा मम भजनं करिष्यति, अतोऽहमपि वन्दनसत्कं निहोरकं , 10 निवेशयामि' इति बुद्धया वन्दनम् । १२ ।
मैत्रीतः, मम मित्रमाचार्य इति आचार्येणेदानी मैत्री भवत्विति वा वन्दनम् । १३ । १ तित्तिसन्नयरा इत्यादि-मु.। तेतीसन्नयरा इत्यादि-सं.॥ २ कार्य काय इत्यादि-मु.॥ ३ उद्वेलते-मु.॥ ४ निःकाखं. सं.॥ ५ मम-नास्ति शां.॥ ६ ततो-गु.॥
Jain Education Intel
For Private & Personal use only
W
w w.jainelibrary.org
Page #348
--------------------------------------------------------------------------
________________
।। ६५९ ।।
Jain Education Inter
ralalaladar
गौरवात्, बन्दनकसामाचारीकुशलोऽहमिति गर्वादन्येऽप्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् । १४ । कारणाद् ज्ञानादिव्यतिरिक्ताद्वखादिलाभ हेतोर्वन्दनम्, यद्वा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीत्यभिप्रायतो वन्दनम्, यद्वा वन्दनकमूल्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुद्धया वन्दनम् । १५ ।
स्तेनिकम्, मा मे लाघवं भविष्यतीति परेभ्य आत्मानं निगूहयतो वन्दनम् । अयमर्थः - एवं नाम शीघ्रं वन्दते यथा | स्तेनवत् केनचिद् दृष्टः केनचिनेति । १६ ।
प्रत्यनीकम्, आहारादिकाले वन्दनम् । १७ । यदाह
" वक्खित्तपराहुत्ते अ पमते मा कया वि वंदेखा ।
आहारं च करिंते नीहारं वा जइ करेइ ॥ १ ॥ " [ आवश्यकनिर्युक्तौ १२१२]
रुष्टम्, क्रोधाध्मातस्य गुर्रोवन्दनमात्मना वा क्रुद्धेन वन्दनम् । १८ ।
१ स्तेनकं-सं. । स्तैनिकं मम लाघवं मु. धर्मसंग्रहवृत्तौ [ पृ० १७३ ] च । “ स्तैन्यमिति परेभ्यः खल्वात्मानं गृहयन् | स्तेनक इव बन्दते मा मे लाघवं भविष्यति” – आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ५४४ ॥ २ ०पराहुत्ते पमत्ते-सं. मु. धर्मसंग्रहवृत्तौ [ १० १७२ ] प्रवचन सारोद्धारे विचार सारे च । “व्याक्षिप्तं धर्मकथादिना 'पराहुत्ते य' पराङ्मुखम्, चशब्दादुद्भू (त्थि )तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद् वन्देत, आहारं वा कुर्वन्तम्, नीहारं वा यदि करोति” इति आवश्यकसूत्रस्य | हारिभद्रयां वृत्तौ पृ० ५४१ ॥ गाथेयं प्रवचनसारोद्धारे १२४, विचारसारे ७३६ ॥
leeeeeeee
10
॥ ६५९ ॥
Page #349
--------------------------------------------------------------------------
________________
तृतीयः प्रकाश श्लोकः १२९ ॥ ६६०॥
म तर्जितम् , ' अवन्धमानो न कुप्यसि, बन्धमानश्चाविशेषज्ञतया न मसीदसि' इति निर्भयतो या 'बहुजनमध्ये मां स्वोप
है वन्दनं दापयस्तिष्ठसि, ज्ञास्यते मया तवैकाकिनः' इति धिया तर्जन्या शिरसा वा तर्जयतो वन्दनम् । १९ । वृत्तिविभूषितं
शठम् , शाठयेन विश्रम्भार्थं वन्दनम् , ग्लानादिव्यपदेशं वा कृत्वा न सम्यग् वन्दनम् । २० । योगशास्त्रम् हीलितम् , हे गणिन् वाचक ! किं भवेता वन्दितेनेत्यादिना अवजानतो वन्दनम् । २१ । ॥६६॥
विपरिकुञ्चितम् , अर्धवन्दित एव देशादिकथाकरणम् । २२ । दृष्टादृष्टम् , तमसि स्थितः केनचिदन्तरित एवमेवास्ते दृष्टस्तु वन्दत इति । २३ ।
शृङ्गम् , ' अहो काय काय' इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः शिरसो वामदक्षिणे शृङ्गे स्पृशतो है वन्दनम् । २४ ।
करः, 'कर इव राजदेयभाग इव अर्हत्मणीतो वन्दनककरोऽश्यं दातव्यः' इति धिया वन्दनम् । २५ । मोचनम् , लौकिककराद् वयं मुक्ता न मुच्यामहे वन्दनकरादिति बुद्धया वन्दनम् । २६ ।
मिशिम अत्र चतर्भडी. साच 'अहो काय काय' इत्याद्यावर्तकाले भवति । रजोहरणम्य शिरसन कराभ्या माश्लेषणम, रजोहरणस्य न शिरसः, शिरसो न रजोहरणस्य, न रजोहरणस्य नापि शिरसः। अत्र प्रथमः शुद्धः शेषास्त दुष्टाः । २७।
१ भवतां-शां.॥ २ ०दक्षिणशंगे-खं.॥ ३ वन्दनकरणम्-मु.॥ ४०वश्यदातव्य-मु.॥ ५ काय-नास्ति शां.
TERRBHOICKETERMISHRIRRIERRIGINARGISTERESHERCH
CHEHCHEMEHCHCHERCHCHRIAGNENETICHENEVETENCHCHANCHETERTAINE
वन्दनकसूत्रस्य विस्तरेण व्याख्या
10
Jain Education
anal
For Private & Personal use only
I
Page #350
--------------------------------------------------------------------------
________________
६६१ ॥
5
न्यूनम् , व्यञ्जनाभिलापावश्यकैरसम्पूर्णम् । २८ । उत्तरचूडम् , यन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानम् । २९ । मूकम् , आलापाननुच्चारयतो वन्दनम् । ३० । ढड्ढरम् , महता शब्देनोच्चारयतो वन्दनम् । ३१ ।।
चुडुली उल्मुकम् , यथोल्मुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनम् , यद्वा दीर्घहस्तं प्रसार्य वन्दे इति भणतो वन्दनम् , अथवा हस्तं भ्रमयित्वा सर्वान वन्दे इति वदतो यन्दनम् । ३२ ।
वन्दनके च शिष्यस्य षडभिलोपा भवन्ति, तद्यथा-इच्छा, अनुज्ञापना, अव्यावाधम् , यात्रा, यापना, अपराधक्षामणा च । यदाह
" इच्छा य अणुण्णवणा अव्वाबाहं च जत्त जवणा य । ___ अवराहखामणा वि य छट्ठाणा हुंति वंदणए ॥ १॥" [ आवश्यकनियुक्तौ १२३२ ]
१ चूलं-मु.॥ २ चुडली-मु.॥ 'चूडली' इति धर्मसंग्रहवृत्तौ पृ० १७४॥ ३ यद्वा यत्र दीर्घहस्तं-मु.॥ ४ दीर्घ हस्तं-खं.॥ ५०लाषा-सं.॥ ६ ०क्षमणा-खं.। ०क्षपणा-सं॥ ७ “इच्छा च अनुज्ञापना अव्यावाधं च यात्रा यापना च। अपराधक्षामणापि च षट् स्थानानि भवन्ति वन्दनके॥” इति आवश्यकस्य हारिभद्र्यां वृत्ती पृ०५४८॥ गाथेयं प्रवचनसारोद्धारे ९९, विचारसारे ७२७ ।।
॥६६१॥
Jain Education Inte
For Pfisate & Personal use only
Page #351
--------------------------------------------------------------------------
________________
वृत्ति
॥६६२॥
गुरुवचनान्यपि षडेव यथा-छन्देन, अनुजानामि, तथेति, तुभ्यमपि वर्तते, एवम् , अहमपि क्षमयामीति। यदाहस्वोपज्ञ
तृतीयः " छैदेण अणुजाणामि तह त्ति तुम्भं पि बट्टइ एवं ।
प्रकाशः विभूषितं
श्लोकः १२९ ___ अहमवि खामेमि तुमे आलावा वंदणरिहस्स ॥ १ ॥” [ आवश्यकनियुक्तौ १२३८ ] पोगशास्त्रम्
एते च द्वये यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । सूत्रं च॥ ६६२ ॥
इच्छामि खमासमणो ! यदिउं जावणिज्जाए निसीहियाए, अणुजाणह मे मिउग्गहं, निसीही, अहोकायं कायसंफास, है खमणिज्जो भे किलामो, अप्पकिलंताण बहुसुभेण भे दिवसो वइक्वंतो, जत्ता भे, जवणिज्जं च भे, खामेमि खमासँमणो देवसि। वइक्कम, आवसियाए पडिकमामि, खमासमणाणं देवसियाए आसायणाए तेत्तीसन्नयराए जं किंचि मिच्छाए मणदुक्कडाए वयदु
सूत्रस्य कडाए कायदुकडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए
विस्तरेण जो मे अइयारो को तस्स खमासमणो ! पडिक्वमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
व्याख्या | १ छंदेणं-खं.। 'छंदणऽणुजाणामि' इति आवश्यकनियुक्ती, प्रवचनसारोद्धारे [ गा० १०१], विचारसारे [गा०७३०] |च ॥ “छन्दसा, अनुजानामि, तथेति, युष्माकमपि वर्तते, एवम् , अहमपि क्षमयामि त्वाम्' वचनानि वन्दनार्हस्य वन्दन कायोग्यस्य" इति आवश्यकस्य हारिभद्रयां वृत्तौ पृ० ५४९॥ २ ०जाणामि य तहत्ति-शां.॥ ३ तुमे वयणाई वंदण
आवश्यकनियुक्ती प्रवचनसारोद्धारे विचारसारे च॥ ४ जावणजाए-खं.। दृश्यतां पृ० ६५४ टि.९॥ ५ निसीहि-मु.॥ ६०ताण-मु.॥ ७०सवणो-खं. ॥ ८ तित्ती-मु.॥ ९०धम्माएक्क-खं. सं.॥ १० रा ओ अईआरो-खं.॥
SHEHEREHEHEREIKHEKCIENCHEMERAMETERELEEKEKCIRIRIKEACHE
वन्दनक
Jain Education Inte
l
ww.jainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
HEREHICHEMEHEMEMOREHICHCHICEIGHBHISHETHERCHEMEHEREHEREHES
___ अत्र हि शिष्यो गुरु वन्दनेन वन्दितुकामः पूर्व लघुवन्दनपुरःसरं सन्देशको प्रमृज्योपविष्ट एव मुखवस्त्रिकां पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशा-| दात्मप्रमाणात् क्षेत्राद् बहिःस्थितोऽधिज्यचापवदवनतकायः करद्वयगृहीतरजोहरणादिर्वन्दनायोद्यत एवमाह--
इच्छामि अभिलषामि, अनेन बलाभियोगः परिहृतः, क्षमाश्रमण ! "क्षमूषि सहने" [धा० पा० ७८८ ], पित्त्वादङि क्षमा, सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति चे, नेन्द्यादित्वात् कर्तरि अने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणः, तस्य सम्बोधने प्राकृते 'खमासमणो !' " डो दी? वा"। [सिद्धहेम० ८।३।३८]। इति आमन्त्र्ये सेडोंकारः, क्षमाग्रहणेन मार्दवादयो गुणाः सूचिताः। ततश्च 'क्षमादिगुणोपलक्षितयतिप्रधान !', अनेन वन्दनार्हत्वं तस्यैव । सचितम् । किं कर्तुम् ? वन्दितुं नमस्कर्तुम् , भवन्तमिति गम्यते। कया? यापनीयया नैपेधिक्या, अत्र नैपेधिक्येति विशेष्यम् , यापनीययेति विशेषणम् । 'पिधू गत्याम्' [धा० पा० ३२० ] इत्यस्य निपूर्वस्य पत्रि निषेधः, प्राणातिपातादिनिवृत्तिः, | १ गुरुवन्दनेन-मु.॥ २ श्रवण-खं.॥ ३ हैमे धातुपारायणे तु अत्र “क्षमौषि सहने” इति पाठः। किन्तु 'क्षमौच सहने' [धा० पा० ४।९२, १२३५] इत्यस्य वृत्तौ “ऊदिदयमित्येके क्षान्त्वा क्षमित्वा" इत्यपि हैमधातुपारायणेऽभिहितमिति
ध्येयम् । पाणिनीये धातुपाठे तु “क्षमूष सहने" [पा० धा० ४४२] इति पाठः।। ४ “पितोऽङ्”-सि०५।३।१०७॥ का५ वा-मु.। “श्रमूच खेदतपसोः"-धा० पा० १२३३॥ ६ “नन्द्यादिभ्योऽनः”-सि० ५।११५२॥ ७ श्रवणः-खं.॥
८ मार्दवार्जवादयो-मु.॥ ९ प्रधानः-शां.॥
॥ ६६३॥
Jain Education Inter
ww.jainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
स्वोप
वृत्तिविभूषित योगशास्त्रम्
स प्रयोजनमस्या नैपेधिकी तनुः, तया। कीदृश्या ? यापनीयया, 'यांक प्रापणे' [धा० पा० २।४, १०६२ ], अस्य
तृतीयः णिगन्तस्य प्वागमे यापयतीति यापनीया, प्रवचनीयादित्वात् कर्तर्यनीयः, तया, शक्तिसमन्वितया इत्यर्थः ।
प्रकाशः | अयं समुदायार्थः-हे श्रमणगुणयुक्त ! अहं शक्तिसमन्वितशरीरः प्रतिषिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि। अत्र विश्रामः। श्लोकः १२९ | अत्र चान्तरे गुरुयदि व्याक्षेपबाधायुक्तस्तदा भणति-प्रतीक्षस्वेति। तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा ॥६६४॥ कथयति, अन्यथा तु नेति चूर्णिकारमतम् , वृत्तिकारस्य तु मतं त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । ततः शिष्यः संक्षेपवन्दनं करोति। व्याक्षेपादिरहितश्चेद् गुरुः तदा वन्दनमनुज्ञातुकामः छन्देनेति वदति, छन्देनाऽभिप्रायेण, कावन्दनकममापि एतदभिप्रेतमित्यर्थः । ततो विनेयोऽवग्रहाद् बहिःस्थित एवैवमाह-'अनुजानीत' अनुमन्यध्वम् , 'मे' इति आत्मनिर्देशे, सूत्रस्य १ “अतिरीब्लीहीक्नूयिक्ष्माय्यातां पुः"-सि०४।२।२१॥ २ "प्रवचनीयादयः"-सि०५।१८॥ ३ “कहिं कहिं पुण
विस्तरेण एत्थ उवरमो? भण्णति-'इच्छामि खमासवणो! वंदितु जावणिज्जाए निसीहियाए' एस एक्को फुडवियडसुद्धवंजणो उच्चारेतब्वो व्याख्या सम्वविधीए। तत्थ जदि बाधा अस्थि काइ तो भणति-अच्छ ताव, जदि तं अक्खाइतव्वं तो अक्खाति, अह रहस्सं तो रहकस्स चेव कज्जति । जदि पडिच्छितुकामो ताहे भणति-'छदेणं'। छंदेणं नाम अभिप्पाएणं, ममाभिप्रेतमित्यर्थः।" इति आवश्यकचूर्णी वन्दनकाध्ययने पृ०४॥ ४६ “अत्रान्तरे गुरुाक्षेपादियुक्तः 'त्रिविधेन' इति भणति, ततः शिष्यः संक्षेपवन्दनं करोति। व्याक्षेपादिविकलस्तु 'छन्दसा' इति भणति" इतिआवश्यकसूत्रस्य हारिभद्रयां वृत्ती पृ०५४७॥ ५“ताहे सीसो भणति-'अणुजाणह कामे मितोग्गहं। एत्थ उग्गहो आयरियस्स आतप्पमाणं खत्तं, तं आयरिओग्गहो, तं अणणुण्णवेत्ता न चट्टति पविसेतुं, तो
वंदितुकामोतं अणुण्णावेति जथा मम परिमित उग्गहं अणुजाणह । ताहे आयरिओ भणति-अणुजाणामि। ताहे सीसो आयरिय| उग्गहं पविसति। पविसित्ता सम्म रयहरणं भूमीए ठावेत्ता तं निडालं च फुसंतो भणति-' अहोकायं कायसंफासं, खमणिज्जो
10
Jain Education intonal
ol
Page #354
--------------------------------------------------------------------------
________________
किम् ? मितवासाववग्रहश्च मितावग्रहः। इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहः, तस्मिन्नाचार्यानुज्ञां विना प्रवेष्टुं न कल्पते, यदाह
"आयप्पमाणमित्तो चउद्दिसिं होईऽवग्गहो गुरुणो।
अणणुण्णायस्स सया न कप्पए तत्थ पविसेउं ॥१॥ [ ] १ आत्मप्रमाणमात्रश्चतुर्दिशं भवति अवग्रहो गुरोः। अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ २ होइ अवग्ग-शां. विना। होइ उग्ग-प्रवचनसारोद्धारे गा० १२६, विचारसारे गा० ७३४, धर्मसंग्रहवृत्तौ पृ० १७५।।
मे किलामो, अप्पकिलंताणं बहुसुमेण दिवसो वतिकतो'१। रायणियस्स संफासो वि अणणुण्णवेत्ता ण वट्टति कातुं, तो
एवमाह-अहोकायं आस(नि)त्य मम कायसंफासं, 'अणुजाणह' त्ति पत्थ वि संबज्झति। अहोकायो पादाः, ते हि रयहरणे जाणिवेसित्ता अप्पणो कायेण हत्थेहिं फुसिस्सामि, तं च मे अणुजाणह त्ति, भणति य-खमणिज्जो मे किलामो', "क्षमूष् सहने" [पा० धा० ४४२] सहितब्बो तुब्मेहिं किलामो, “क्लमु ग्लानौ” [पा० धा० १२०७], संफासे सति वेदणारूवे” इति । आवश्यकचूर्णी पृ०४७। “ततो विनेयस्तत्रस्थ एवमाह-'अनुजानीत' अनुजानीध्वम् अनुज्ञां प्रयच्छथ, 'मम' इत्यात्मनिर्देशे, है कम् ? मितश्चासाववग्रहश्चेति मितावग्रहस्तम् , चतुर्दिशमिहाचार्यस्य आत्मप्रमाणं क्षेत्रमवग्रहः, तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजाणामि। ततः शिष्यो नैषधिक्या प्रविश्य गुरुपादान्तिक निधाय तत्र रजोहरणं तद् ललाटं च । कराभ्यां संस्पृशन्निदं भणति-अधस्तात् कायः अधःकायः पादलक्षणः, तमधःकार्य प्रति कायेन निजदेहेन संस्पर्शः कायसंस्पर्शः,
का 15 तं करोमि, एतच्चानुजानीत। तथा क्षमणीयः सह्यो भवताम् अधुना क्लमो देहग्लानिरूपः” इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ५४७॥
Jain Education Inte
$2
ww.jainelibrary.org
Page #355
--------------------------------------------------------------------------
________________
स्वोपवृत्ति
विभूषितं
योगशास्त्रम्
॥६६६॥
___ ततो गुरुर्भणति-अनुजानामि । ततः शिष्यो भुवं प्रमृज्य नैषेधिकी कुर्वन् गुर्ववग्रहे प्रविशति । निसीहीति निषिद्ध
तृतीयः
प्रकाशः सर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः। ततः सन्देशप्रमार्जनपूर्वकमुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं
श्लोकः १२९ तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्ण यावल्ललाटमविच्छिन्नं च यामं जानु है त्रिः प्रमृज्य मुखवस्त्रिका वामजानूपरि स्थापयति। ततोऽकारोचारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति ततः काकारोच्चारणसमकालं रजोहरणं स्पृष्टा यंकारोच्चारणसमकालं ललाटं स्पृशति । पुनश्च काकारोच्चाकारणसमकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृशति। ततः संफासमिति वदन शिरसा पाणिभ्यां
षट्सु च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः 'खमणिजो भे किलामो' इत्यारभ्य ‘दिवसो वइकतो' इति यावद् ।
आवश्यकेषु गुरुमुखे निविष्टदृष्टिः पठति । अधस्तात् कायोऽधःकायः पादलक्षणस्तं प्रति कायेन निजदेहेन हस्त-ललाटलक्षणेन संस्पर्श
वन्दनकस्य आमर्शस्तं करोमि' इति गम्यते । एतदपि ममानुजानीध्वम्' इत्यनेन योगः। आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः ____ ततो वक्ति---खमणिजो' क्षमणीयः सोढव्यः, 'भे' भवद्भिः, 'किलामो' क्लमः संस्पर्शे सति देहग्लानिरूपः। तथा 10 - अप्पकिलंताण', अल्पं स्तोक क्लान्तं क्लमो येषां तेऽल्पक्लान्ताः, तेषामल्पवेदनानामित्यर्थः । 'बहुसुभेण ,' बहु च तच्छुभं । च बहुशुभम् , तेन बहुसुखेनेत्यर्थः, 'भे' भवताम् , 'दिवसो वइक्कतो' दिवसो व्यतिक्रान्तः। अत्र दिवसग्रहणं रात्रि-पक्षादीनामुपलक्षणं द्रष्टव्यं ।
१ निसीही निषिद्ध-सं.॥ २ इति-नास्ति मु.॥ ३ ताण-मु.॥ दृश्यतां पृ० ६६२ पं०६॥
व्याख्या
Jain Education Intel
Jnww.jainelibrary.org
Page #356
--------------------------------------------------------------------------
________________
॥६६७॥
___ एवं योजितकरसम्पुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरु:--'तह त्ति' तथेति, प्रतिश्रवणेऽत्र तथाकारः, यथा भवान् ब्रवीति तथेत्यर्थः। एवं तावदाचार्यशरीरवार्ता पृष्टा । ____ अथ तपोनियमविषयां वार्ता पृच्छन्नाह -जत्ता भे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरण-ललाटयोरन्तराले 'ता' इति स्वरितेन स्वरेणोचार्य, उदात्तस्वरेण भे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयम-तपो-नियमादिलक्षणा क्षायिक-क्षायोपशमिकौपशमिकभावलक्षणा वा 'भे' भवताम् 'उत्सर्पति' इति गम्यते । । अत्रान्तरे गुरोः प्रतिवचनम् 'तुब्भं पि वट्टइ', मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति ? ___अधुना नियन्त्रणीयपदार्थविषयां वार्ता पृच्छन् पुनरप्याह विनेयः-'जवणिजं च भे', 'ज' इत्यनुदात्तस्वरेण रजोहरणं स्पृष्ट्या 'व' इति स्वरितस्वरेण रजोहरण-ललाटयोरन्तराले उच्चार्य ‘णि' शब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य, ततो 'जं' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरण-ललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भे' इत्युदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाण- स्तथैवास्ते । 'जवणिज्जं च' यापनीयमिन्द्रिय-नोइन्द्रियोपशमादिना प्रकारेणाबाधितं च 'भे' भवतां 'शरीरम्' इति गम्यम् । एवं परया भक्त्या पृच्छता विनेयेन विनयः कृतो भवति । अत्रान्तरे गुरुराह-'एवं' आमं, 'यापनीयं च मे' इत्यर्थः।
१ आम-शां. विना। आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ५४७ ] 'आम' इति वर्तते, धर्मसंग्रहवृत्तौ तु [पृ० १७६ | को 'आम' इति वर्तते। अभिधानचिन्तामणौ षष्ठे काण्डे तु " स्यादा औं परमे मते ॥१७६॥” इति वर्तते ।
10
Jain Education Interna
Sen.jainelibrary.org
Page #357
--------------------------------------------------------------------------
________________
इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्त-मस्तको विनेय इदमाह-'खामेमि खमासमणो! देवसियं वइकम स्वोपज्ञ
तृतीयः क्षमयामि क्षमाश्रमण ! दिवसे भवो दैवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम् । वृत्ति
प्रकाशः विभूषितं अत्रान्तरे च गुरुर्वदति- अहमवि खामेमि' अहमपि क्षमयामि दैवसिकं व्यतिक्रमं प्रमादोद्भवम् ।
श्लोकः १२९ पोगशास्त्रम् ___ ततो विनेयः प्रणमन् क्षमयित्वा — आवसियाए' इत्यादि 'जो मे अइयारो कओ' इत्यन्तं स्वकीयातिचारनिवेदनपर-10 ॥ ६६८ ॥ ॥ ६६८॥ मालोचनाहप्रायश्चित्तसूचकं सूत्रं 'तस्स खमासमणो पडिक्कमामि' इत्यादिकं च प्रतिक्रमणार्हप्रायश्चित्ताभिधायकं पुनरकरणेना-15 भ्युत्थित आत्मानं शोधयिष्यामीति बुद्धयाऽवग्रहाद् निःसृत्य पठति । अवश्यं कर्तव्येषु चरणकरणेषु भवा क्रिया
षट्सु आवश्यिकी, तया आसेवनाद्वारेण हेतुभूतया येदसाध्वनुष्ठितं तस्मात् 'प्रतिक्रामामि' निवर्ते। इत्थं सामान्येनाभिधाय
आवश्यकेषु |विशेषेणाभिधत्ते-क्षमाश्रमणानां संबन्धिन्या दैवसिक्या ज्ञानाद्यास्यस्य शातना खण्डना आशातना, तया। किंविशिष्टया? त्रय
वन्दनकस्य विशदन्यतरया, त्रयस्त्रिंशत्संख्यानामाशातनानामन्यतरया कयाचित् , उपलक्षणत्वाद् द्वाभ्यां तिसृभिरपि, यतो दिवसमध्ये
व्याख्या सवा अपि संभवन्ति, ताश्च वक्ष्यन्ते । यत् किश्चित् कदालम्बनमाश्रित्य मिथ्यया मिथ्यायुक्तेन कृतयेत्यर्थःमिथ्याभावो की त्रास्तीत्यभ्रादित्वादकारे मिथ्या, एवं क्रोधयेत्यादावपि । मनसा दष्कृता मनोदष्कृता, तया, प्रद्वेषनिमित्तयेत्यर्थः। वाग-
१ न्यस्तमस्तको-मु.॥ २ देवसिकं स्वं व्यतिक्रम-मु०॥ ३ च पुन०-खं ॥ ४ आवश्यकी-मु.॥ ५ यत् साध्वनमनुष्ठित-सं.। अय पाठः समीचीनतरो यद्यपि भाति तथापि आवश्यकहारिभद्रयां [पृ० ५४७] धर्मसंग्रहवृत्ती [पृ० १७६ ]
अपि च यदसाध्वनुष्ठितम्' इति पाठस्य दर्शनात् स एवाढतोऽत्र मूलेऽस्माभिरिति ध्येयम् ॥ ६ प्रतिक्रमामि-मु.॥ कि "अभ्रादिभ्यः"-सि०७।२।४६॥
Jain Education Inter
!
T
ww.jainelibrary.org
Page #358
--------------------------------------------------------------------------
________________
॥६६९॥
दृष्कृतया असभ्यपरुषादिवचननिमित्तया। कायदुष्कृतया आसन्नगमन-स्थानादिनिमित्तया। क्रोधया क्रोधयुक्तया। मानया मानयुक्तया। मायया मायायुक्तया। लोभया लोभयुक्तया। अयं भावः-क्रोधाद्यनुगतेन या काचिद् विनयभ्रंशादिलक्षणाऽऽशातना कृता तयेति । एवं दैवसिक्याशातनोक्ता । । अधुना पक्ष-चतुर्मास-संवत्सर कालकृता इहभवान्यभवगताऽतीतानागतकालकृता च या आशातना तस्याः संग्रहार्थ
माह- सव्वकालियाए', सर्वकालेषु भवा सार्वकालिकी, तया। अनागतकाले कथमाशातनासंभवः ? इति चेत , उच्यतेकाश्वोऽस्य गुरोरिदमिदं वानिष्टं काऽस्मि' इति चिन्तया। इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन संभवत्येव । सर्व एव है मिथ्योपचारा मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा तया। सर्वे धर्मा अष्टौ प्रवचनमातरः सामान्येन ।
करणीयव्यापारा वा, तेषामतिक्रमणं लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा, एवंभूतयाऽऽशातनया यो मयातिचारोपराधः कृतो विहितस्तस्यातिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिक प्रतिक्रामामि, अपुनःकरणेन निवर्ते । तथा दुष्टकर्मकारिणं है। निन्दाम्यात्मानं भवोद्विग्नेन प्रशान्तेन चेतसा। तथा गर्दै आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकम् । व्युत्सृजाम्यात्मानं दष्टकर्मकारिणं तदनुमतित्यागेन । | १ चातु०-मु.॥ २ इहभवान्यभवातीतानागत-सं.। इहभवान्यभवकृताऽतीतानागत०-धर्मसंग्रहवृत्ती पृ० १७८ ॥ "अधुना इहभवान्यभवगतातीतानागतकालसंग्रहार्थमाह-सर्वकालेन अतीतादिना निर्वृत्ता सार्वकालिकी, तया"-आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ०५४८॥ ३ सर्व-खं. सं. धर्मसंग्रहवृत्तौ च पृ० १७८ । सार्व० इति आवश्यकसूत्रस्य हारिभद्रयां है वृत्तौ पृ० ५४८॥ ४ प्रतिक्रमामि-मु०॥
Jain Education Inter
Jww.jainelibrary.org
Page #359
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
।। ६७० ।।
Jain Education
एवं तत्रस्थ एवावनतकायः पुनरेवं भणति -' इच्छामि खमासमणो' इत्यारभ्य यावद् ' वोसिरामि' इति । परमयं | विशेषः - अवग्रहाद् वहिर्निष्क्रमणरहित आवैश्यिकीविरहितं दण्डकसूत्रं पठति ।
चन्दनक विधिविशेषसंवादिकाश्वेमा गाथाः --
यारस उ मूलं विणओ सो गुणवओ अ पडिवत्ती । साय विविंदणाओ विही इमो बारसावते ॥ १ ॥
होउमहाजाओबहि सैंडास पमज उक्कु अठाणो । पडिलेहियमुहपौत्तीपमञ्जिओवरिमदेहद्धो ॥ २ ॥
१ आवश्यकी० - मु.। २ आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधिवन्दनात् विधिरयं द्वादशावते ॥१॥ भूत्वा यथाजातोपधिः सन्देशं प्रमृज्य उत्कुटुकस्थानः । प्रतिलेखितमुखवस्त्रि काप्रमार्जितोपरिमदेहार्धः ॥ २ ॥ सो-खं. ॥ ४ व्वत्तो- मु. ॥ ५ ०जा उवहि-शां. सं. ॥ ०जाओ बहि-मु. ॥ मु० अनुसारेण 'यथाजातो बहिः' इत्यर्थो भवति ॥ " यथा| जातं श्रमणत्वमाश्रित्य योनिनिष्क्रमणं च तत्र रजोहरण-मुखवस्त्रिका चोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः " इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ पृ० ५४२ ॥ ६ संडासं - मु. ॥ ७ उक्कुडुअठाणे - शां. सं. । उक्कुट्टुअट्ठाणोमु. ॥ ८ पडिलेहीय० - सं. ॥ ९ ०पत्ती०-मु. ॥ १० ०ज्जिडव०- शां. ॥
nal
Iddadaaeeddedealcare
तृतीयः प्रकाश: श्लोकः १२९
॥ ६ ॥
आवश्यकेषु
वन्दन कस्य
व्याख्या
10
1726
Page #360
--------------------------------------------------------------------------
________________
॥६७१ ॥
उठेउं परिसंठियकुप्परठियपट्टगो नमिअकाओ । जुत्तिपिहिअपच्छरो पवयणकुच्छा जह न होई ॥ ३॥ वामंगुलिमुहपोत्तीकरजुयलतलत्थजुत्तरयहरणो । अवणिय जहोत्तदोसं गुरुसमुहं भणइ पयडमिणं ॥ ४ ॥ इच्छामि खमासमणो इंचाई जा निसीहियाए त्ति । छंदेणं ति सुणेउं गुरुवयणं उग्गहं जाए ॥५॥ अणुजाणह मे मिउग्गहमणुजाणामि त्ति भासिए गुरुणा ।
उग्गहखेत्तं पविसइ पमज संडासए निसिए ॥ ६॥ १ उद्धेयं-खं.॥ २ उत्थाय परिसंस्थितकूपरस्थितपट्टको नतकायः। युक्तिपिहितपश्चाधः प्रवचनकुत्सा यथा न भवति ॥३॥ वामाङ्गलिमुखवत्रिकाकरयुगलतलस्थयुक्तरजोहरणः। अपनीय यथोक्तदोषं गुरुसंमुखं भणति प्रकटमिदम् ॥४॥ ३ संमुह म०॥ साइच्छामि खमासमणो' इत्यादि यावत् 'निसीहियाए' इति। 'छंदेणं' इति श्रुत्वा गुरुवचनमवग्रह याचेत ॥५॥ 'अणजाणह
मे मिउग्गह', 'अणुजाणामि' इति भाषिते गुरुणा। अवग्रहक्षेत्र प्रविशति प्रमृज्य सन्दंशकी निषीदेत् ॥६॥ ५ इच्चाई-सं. का निसीए-मु.॥
Jain Education Interna
b.jainelibrary.org
Page #361
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ६७२ ॥
Jain Education Inter
वामदसं रयहरणं पञ्ज भूमीए संठवेण । सीसफुसणेण होही कति तओ पढममेव ॥ ७ ॥ वामकर गहि अपोती एग देसेण वामकन्नाओ । आरभिऊण डालं पमञ्ज जा दाहिणो कण्णो ॥ ८ ॥ अव्वोच्छिन्नं वामयजाणुं नसिऊण तत्थ मुहपोत्तिं । रयहरणमज्झ सम्मि ठाव पुञ्जपायजुगं ॥ ९ ॥ सुपसारियबाहुजुओ ऊरुजुयलंतरं अफुसमाणो ।
मलअिग्गपाणी 'अ' कारमुच्चारयं फुसइ ॥ १० ॥ अन्तरपरिअट्टियकरयलमुबणीय सीसफुसणंतं । तो करजुयलं निञ्जा 'हो' कारोच्चरणसमकालं ॥ ११ ॥
१ वामदशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य शीर्षस्पर्शनेन भविष्यति कार्यमिति ततः प्रथममेव ॥ ७ ॥ वामकरगृहीतमुखवस्त्रैकदेशेन वामकर्णात्। आरभ्य ललाटं प्रमृज्य यावद् दक्षिणं कर्णम् ॥ ८ ॥ अव्यवच्छिन्नं वामकजानु न्यस्य तत्र मुखवस्त्रिकाम् । | रजोहरणमध्यदेशे स्थापयेत् पूज्यपादयुगम् ॥ ९॥ सुप्रसारितबाहुयुग ऊरुयुगलान्तरम् अस्पृशन् । यमलस्थिताग्रपाणि: 'अ'कारमुच्चारयन् स्पृशति ॥ १० ॥ अभ्यन्तरपरिवर्तितकरतलमुपनीय शीर्षस्पर्शनान्तम् । ततः करयुगल नयत् 'हो' कारोचारण| समकालम् ॥ ११ ॥ २०ऊणं-खं. ॥ ३ आरंभि० - मु. ॥ ४ णिडालं- मु. ॥ ५ अब्बु- मु. ॥ ६ जमलट्ठअग्ग०-सं. ॥ ७ परियट्टिय० - सं. ॥ ८ होकारो०- खं. सं. । ०होकारोच्चारसमकालं- मु. ॥
तृतीयः
प्रकाशः
श्लोकः १२९.
।। ६७२ ।।
5
षट्सु आवश्यकेषु
वन्दनकस्य
व्याख्या
10
Page #362
--------------------------------------------------------------------------
________________
॥ ६७३ ॥
Jain Education Intem 28
to हेड मुहर काकारसमं छिवि रयहरणं । 'यं' सद्देणं समयं पुणो वि सीसं तह चेअ ॥ १२ ॥ 'का' कारसमुच्चारणसमयं रयहरणमालुहेऊण ।
'य' ति असद्देण समं पुणो वि सीसं तह चेअ ॥ १३ ॥ संफासं ति भणतो सीसेणं पणमिऊण रयहरणे । उन्नामयमुद्धंजलि अच्वाचाहं तओ पुच्छे ॥ १४ ॥ खमणिओ में किलामो अप्प कितीण बहुसुभेण मे । दि पक्खो वसो वा वहकंतो इय तओ तुसिणी ।। १५ ।। गुरुणा तह ति भणि जत्ता जवणा य पुच्छियव्वा य । परिसंठिएण ईणमो सराण जोएण कायव्वं ॥ १६ ॥
१ पुनरधोमुखकरतलः 'का' कारसमं स्पृशेद् रजोहरणम् । ''शब्देन समकं पुनरपि शीर्ष तथैव ॥ १२ ॥ 'का' कारस मुच्चारणसमं रजोहरणम् आस्पृश्य । 'य' इति च शब्देन समं पुनरपि शीर्ष तथैव ॥ १३ ॥ 'संफासं' इति भणन शीर्षेण प्रणम्य रजोहरणे। उन्नमितमूर्धाञ्जलिः अव्याबाधं ततः पृच्छेत् ॥ १४ ॥ खमणिजो मे किलामो अप्पकिलंताण बहुसुभेण भे । दिण पक्खो वरिसो वा वइक्कंतो इति ततः तूष्णीकः ॥ १५ ॥ गुरुणा 'तह त्ति' भणिते यात्रा या पना च प्रष्टव्या । परिसंस्थितेन इदं स्वराणां योगेन कर्तव्यम् ॥ १६ ॥ २ हेट्ठोमुह० - सं. ॥ ३ ०यलं - काकारसमं ठविज्ज-मु. ॥ ४ तहचेय-सं. ॥ ५ चेयशां. ॥ ६०ताणं बहुसुभेण भे- मु. ॥ ७ इ तओ-सं. ॥ ८ इमो - सं. ॥
Bardereddere
10
॥ ६७३ ॥
w.jainelibrary.org
Page #363
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं मोगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १२९ | || ६७४॥
5 .
॥६७४॥
तत्थ य परिभासेमो मंदमइविणेअगाहणढाए । नीउच्चमज्झिमाओ सरजुत्तीओ ठवेयव्या ॥ १७॥ नीओ तत्थणुदत्तो रयहरणे उच्चओ उदत्तो उ । सीसे निदंसणीओ तदंतरालम्मि सरिओ य ॥१८॥ अणुदत्तो अ 'ज'कारो 'त्ता' सरिओ होइ भे' उदत्तसरो । पुणरवि — जैवणि सद्दा अणुदत्ताई मुणेयव्या ॥ १९ ॥
ज' अणुदत्तो अ पुणो 'च' स्सरिओ ‘भे' उदत्तसरणामो। एवं रयहरणाइसु तिसु ठाणेसुं सरा णेया ।। २० ॥ पढमं आवत्ततिगं वण्णदुगेणं तु रइयमणुकमसो ।
बीयावत्ताण तिगं तिहि तिहिं वण्णेहि निष्फन्नं ॥ २१ ॥ १ तत्र च परिभाषामहे मन्दमतिविनेयग्राहणार्थम्। नीचोच्चमध्यमाः स्वरयुक्तयः स्थापयितव्याः॥१७॥ नीचस्तत्रानुदात्तो रजोहरणे, उच्चक उदात्तस्तु। शीर्षे निदर्शनीयस्तदन्तराले स्वरितश्च ॥ १८॥ अनुदात्तश्च 'ज'कारः 'ता' स्वरितो भवति भे | उदात्तस्वरः। पुनरपि 'ज-व-णि' शब्दा अनुदात्तादयो ज्ञातव्याः॥ १९॥ ‘ज्ज' अनुदात्तश्च पुनः 'च' स्वरितो 'भे' उदात्तस्वरनामा। एवं रजोहरणादिषु त्रिषु स्थानेषु स्वरा ज्ञेयाः ॥२०। प्रथममावर्तत्रिकं वर्णद्विकेन तु रचितमनुक्रमशः। द्वितीयावर्तानां त्रिकं त्रिभिस्त्रिभिर्वर्णनिष्पन्नम् ॥२१॥ २ परिभासेसा-धर्मसंग्रहवृत्तौ पृ० १७९॥ ३ जवणी-खं. सं. धर्मसंग्रहवृत्तौ च पृ० १७९॥ ४ जं-शां. सं.॥ ५ उदत्तपरिणामो-सं.। अयमपि पाठो यद्यपि समीचीनस्तथापि धर्मसंग्रहवृत्तावपि 'उदात्तसरणामो' इति पाठदर्शनात् स एव मूले आइतोऽस्माभिः॥
| षट्सु आवश्यकेषु वन्दनकस्य व्याख्या
Jain Education Inte
Page #364
--------------------------------------------------------------------------
________________
॥ १७५॥
5
यहरणम्मि 'ज'कारं 'त्ताकारं करजुएण मज्झम्मि । 'भे'कारं सीसम्मि अ काउं गुरुणो वयं सुणसु ॥ २२ ॥ तुभं पि वट्टइ त्ति य गुरुणा भणियम्मि सेसआवत्ता। दुण्णि वि काउं तुसिणी जा गुरुणा भणियमेवं ति ॥ २३ ॥ अह सीसो रयहरणे कयंजली भणइ सविणयं सिरसा। खामेमि खमासमणो! देवसिआईवइक्कमणं ॥ २४ ॥ अहमवि खामेमि तुमे गुरुणाऽणुण्णाए खामणे सीसो। निक्खमइ उग्गहाओ आवसियाए भणेऊण ॥ २५ ॥
ओणयदेहो अवराहखामणं सव्वमुच्चरेऊण ।
निंदियगरहियवोसट्ठसव्वदोसो पडिकंतो ॥२६॥ १ रजोहरणे 'ज'कारं 'त्ता'कार करयुगेन मध्ये। 'भे कारं शीर्षे च कृत्वा गुरोर्वचः शृणु ॥२२॥ 'तुम्भं पि बट्टइ' | इति च गुरुणा भणिते शेषौ आवौ। द्वावपि कृत्वा तूष्णीकः यावद् गुरुणा भणितम् ‘एवं' इति ॥ २३॥ अथ शिष्यो रजोहरणे | कृताञ्जलिर्भणति सविनयं शिरसा। खामेमि खमासमणों! दैवसिकादिव्यतिक्रमणम् ॥ २४॥ 'अहमवि खामेमि तुमे' गुरुणाऽनुशाते क्षामणे शिष्यः। निष्कामति अवग्रहात् 'आवसियाए' भणित्वा ॥ २५॥ अवनतदेहः अपराधक्षामणं सर्वमुच्चार्य। निन्दितगर्हित-व्युत्सृथ्सवदोषः प्रतिक्रान्तः ॥ २६॥ २ वई-सं.॥ ३ आइ-मु. खं. ॥ ४ सट्ट-मु.॥
॥६७५॥
Jain Education Inters
For Private & Personal use only
lww.jainelibrary.org
Page #365
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं
बोगशास्त्रम्
खामित्ता विणएणं तिगुत्तो तेण पुणरवि तहेअ ।
तृतीयः उग्गहजायण-पविसण दुओणयं दोपवेसं च ॥ २७ ॥
प्रकाशः पढमे छच्चावत्ता बीयपवेसम्मि हुँति छच्चेव ।
श्लोकः १२९ ते अ 'अहो' इच्चाई असंकरणं पउत्तव्वा ॥२८॥
॥६७६॥ पढमपवेसे सिरनामणं दुहा वीअए अ तह चेअ । तेणेअ चउसिरं तं भणियमिणं एगनिक्खमणं ॥ २९ ॥
षद्सु एवमहाजाएगं 'तिगुत्त'सहिअं च हुंति चत्तारि ।
आवश्यकेषु सेसेसुं खित्तेसुं पणवीसावस्सया हुंति ॥ ३० ॥
वन्दनकस्य 'तेत्तीसन्नयराए' इत्युक्तमिति त्रयस्त्रिंशदाशातना विवेच्यन्ते
व्याख्या गुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः । गुरोः पार्थाभ्यामपि के
१ क्षमयित्वा विनयेन त्रिगुप्तः तेन पुनरपि तथैव । अवग्रहयाचन-प्रवेशने द्वयवनतं द्विप्रवेशं च ॥ २७॥ प्रथमे षट् चावर्ता द्वितीयप्रवेशे भवन्ति षट् चैव। ते च 'अहो' इत्यादयः असङ्करेण प्रयोक्तव्याः ॥ २८॥ प्रथमप्रवेशे शिरोनामनं द्विधा द्वितीये च
तथैव । तेनैव चतुःशिरः तद् भणितमिदम् एकनिष्कमणम् ॥ २९॥ एवं यथाजातैकं त्रिगुप्तसहितं च भवन्ति चत्वारि। शेषेषु माक्षेत्रेषु पञ्चविंशतिरावश्यका भवन्ति ॥ ३०॥ २ सिरिनामण-सं.॥ ३ तहा चेअ-खं.। तह चेव-मु. शां. धर्मसंग्रहवृत्ती।
पृ० १७९॥ ४तिगुत्ति-सं विना। दृश्यतां पृ० ६५४ पं०५॥ ५ तित्ती०-मु.॥ ६ त्रयस्त्रिंशदाशातनास्वरूपं प्रवचनसारोद्धारे तद्वत्ती [पृ०३१-३४] च विस्तरेण वर्णितम् । धर्मसंग्रहवृत्ती [पृ० १७६-१७७ ] आवश्यकसूत्रस्य प्रतिक्रमणाध्ययनस्य हारिभद्रयां वृत्ती [ पृ० ७२५-७२७ ] आवश्यकचूर्णी दशाश्रुतस्कन्धादौ चापि विस्तरेण वर्णितं दृश्यते ॥
Jain Education Inte
For Pilate & Personal Use Only
forww.jainelibrary.org
Page #366
--------------------------------------------------------------------------
________________
THEHORORCHCHCHEHEREHEHEREMIEREHENSIBIHIROHIMSHISHEHRIST
गमनम् , पृष्ठतोऽप्यासन्नगमनम् , निःश्वास-क्षुत-श्लेष्मपातादिदोषप्रसङ्गात् । ततश्च यावता भूभागेन गच्छत आशातना न भवति तावता गन्तव्यम् । १ । २ । ३।
एवं पुरतः पार्श्वतः पृष्ठतश्च स्थानम् । ४ । ५। ६। तथा पुरतः पार्श्वतः पृष्ठतो वा निषदनम् । ७ । ८ । ९ । आचार्येण सहोच्चारभूमिं गतस्याचार्यात् प्रथममेवाचमनम् । १० । गुरोरोलपनीयस्य कस्यचिच्छिष्येण प्रथममालपनम् । ११ । शिष्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमनागमनालोचनम् । १२ । भिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित् पुरत आलोच्य पश्चाद् गुरोरालोचनम् । १३ । भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् । १४ । भिक्षामानीय गुरुमनापृच्छय शैक्षाणां यथारुचि प्रभूतभैक्षदानम् । १५ । भिक्षामानीय शैक्षं कश्चन निमन्त्र्य पश्चाद् गुरोरुपनिमन्त्रणम् । १६ । १०रालाप०-सं. मु. धर्मसंग्रहवृत्तौ च पृ० १७७। प्रवचनसारोद्धारवृत्तौ [पृ० ३३] रालप० इति पाठः॥ २ ०मालापनम्-सं. धर्मसंग्रहवृत्तौ च । दृश्यतामुपरितनं टिप्पणम् ॥ ३ भैक्ष्यदानं-मु.॥ शैक्ष-खं.॥ शैक्षकं कंचन-सं.।
TKICHEHEIGHBHEHCHHEHCHEHENSHISHETBHEHEHEHEHREEHICH
॥६७७॥
Jain Education Intema
jainelibrary.org.
Page #367
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
तृतीयः प्रकाशः श्लोकः १२९
विभूषितं पोगशास्त्रम्
॥६७८॥
शिष्येण भिक्षामानीयाचार्याय यत् किश्चिद् दत्वा स्निग्ध-मधुर-मनोज्ञाहार-शाकादीनां वर्ण-गन्ध-रस-स्पर्शवतां च द्रव्याणां स्वयमुपभोगः । १७ ।
रात्रौ · आर्याः! कः खपिति जागर्ति वा ? ' इति गुरोः पृच्छतोऽपि जाग्रताऽपि शिष्येणापतिश्रवणम् । १८ ।
शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण प्रतिवचनदानम् । १९ । __ आहूतेनासनं शयनं वा त्यक्त्या संनिहितीभूय 'मस्तकेन बन्दे ' इति वदता गुरुवचनं श्रोतव्यम् , तदकुर्वत आशातना । २० ।
गुरुणा आहूतस्य शिष्यस्य 'किम्' इति वचनम् , भणितव्यं च 'मस्तकेन वन्दे' इति । २१ । गुरुं प्रति शिष्यस्य त्वंकारः । २२।
गुरुणा ग्लानादिवैयावृत्त्यादिहेतोः 'इदं कुरु' इत्यादिष्टः 'त्वमेव किं न कुरुषे' इति ' त्वमलसः' इत्युक्ते 'त्वमप्यलसः' इति च शिष्यस्य तज्जातवचनम् । २३ ।
गुरोः पुरतो बहोः कर्कशस्योच्चैःस्वरस्य च शिष्येण वदनम् । २४ । गुरौ कथां कथयति 'एवमेतत' इत्यन्तराले शिष्यस्य वचनम् । २५ । गुरौ धर्मकथां कथयति ‘न स्मरसि त्वमेतमर्थम् , नायमर्थः संभवति' इति शिष्यस्य वचनम् । २६ ।
१०स्पर्शरसवतां-खं. सं. धर्मसंग्रहवृत्तौ च पृ० १७७ । प्रवचनसारोद्धारवृत्तौ [पृ० ३३] 'रस-स्पर्शवताम्' इति पाठः ।। का२ च-नास्ति मु.॥
आवश्यकेषु वन्दनकस्य व्याख्या
Jain Education Inter
Page #368
--------------------------------------------------------------------------
________________
॥ ६७९ ॥
Jain Education Internati
leleleis
गुरौ धर्मं कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य ' साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् । २७ ।
गुरौ धर्मं कथयति 'इयं भिक्षावेला, सूत्रपौरुपीवेला, भोजनवेला, ' इत्यादिना शिष्येण पर्षद्भेदनम् । २८ ।
गुरौ धर्मari कथयति 'अहं कथयिष्यामि ' इति शिष्येण कथाच्छेदनम् । २९ ।
तथा आचार्येण धर्मकथायां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषं धर्मकथनम् ||३०| गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् । ३१ ।
गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षामणम् ; यदाह
'संघट्टहत्ता कायेणं, तहा उवहिणामवि ।
खमेह अवराहं मे, बइज न पुण त्ति अ ॥ १ ॥ " [ दशचै० ९।२।१८ ] । ३२ ।
44
गुरोः शय्या - संस्तारकादौ स्थानं निषदनं शयनं चेति । ३३ ।
१ " " संघट्टिय
'कान' देहेन कथंचित् तथाविधप्रदेशोपविष्टमाचार्य तथा 'उपधिना' कल्पादिना कथंचित् संघट्टय मिथ्यादुष्कृतपुरःसरमभिवन्द्य ' क्षमस्व' सहस्व 'अपराधं ' दोषं मे मन्दभाग्यस्यैव 'वदेद्' ब्रूयात्, 'न पुनरिति च नाहमेनं भूयः करिष्यामीति सूत्रार्थः " इति दशवैकालिकसूत्रस्य हरिभद्रसूरिरचितायां वृत्तौ पृ० २५० ॥ २ निषीदनं- मु. ॥
arelaal
10
॥ ६७९ ॥
ainelibrary.org
Page #369
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
तृतीयः प्रकाशः श्लोकः १२९ ॥ ६८०॥
विभूषितं योगशास्त्रम्
एतदर्थसंवादिन्यो गाथाः
परओ१ पक्खा २ सन्ने ३ गमणं ३ ठाणं ३ निसीअणं ३ ति नव । सेहे पुव्वं आयमइ १० आलवइ ११ तह य आलोए १२ ॥१॥ असणाइअमालोअइ १३ पडिदंसह १४ देई १५ उवनिमंतेइ १६ । सेहस्स तहाऽऽहारइ लुद्धो निद्धाइ गुरुपुरओ १७ ॥ २ ॥ राओ गुरुस्स वयओ तुसिणी सुणिरो वि १८ सेसकाले वि १९ । तत्थगओ वा पडिसुणइ २० बेड किं ति व २१ तुमं ति गुरु २२ ॥३॥ तज्जाएणं पडिहणइ २३ बेइ बहु २४ तह कहतरे वयइ । एवमिमं ति २५ न सरसि २६ नो सुमणे २७ भिंदई परिसं २८॥४॥
॥ ६८०॥
षट्सु
BHISHEHETHEREHEHEHCHECHEICHEHCHEHREENSHCHESH
SHEMEHCHEMEHANDICINEHEHEIGHBHEHECHEHBHBHEEMBER
आवश्यकेषु वन्दनकस्य व्याख्या
१ पुरतः पक्षत आसन्ने गमनं ३ स्थानं ३ निषदनम् ३ इति नव। शैक्षः पूर्वमाचामति १०, आलपति ११ तथा च आलोचयति १२॥१॥ अशनादिकमालोचयति १३ प्रतिदर्शयति १४ ददाति १५ उपनिमन्त्रयति। शैक्षस्य १६ तथा आहारयति लुब्धः
स्निग्धादि गुरुपुरतः १७॥२॥ रात्री गुरोर्वदतः तूष्णीकः शृण्वन्नपि १८ शेषकालेऽपि १९ । तत्रगतो वा प्रतिशृणोति २० ब्रवीति हैकिम्' इति वा २१ 'त्वम्' इति गुरुम् २२॥३॥ तजातेन प्रतिहन्ति २३ ब्रवीति बहु २४ तथा कथान्तरे वदति। 'एवमिदम्'क का इति २५ न स्मरसि २६ न सुमनाः २७ भिनत्ति पर्षदम् २८ ॥४॥ २ देइ-स. धर्मसंग्रहवृत्तौ च पृ० १७७॥ ३ निद्धाई-शां.॥
Jain Education Interne
Daw.jainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
छिंदइ कहं २९ तहाणुट्टियाइ परिसाइ कहइ सविसेसं ३० । गुरुपुरओ वि निसीयइ ठाइ समुच्चासणे सेहो ३१॥५॥ संघट्टइ पाएणं सेज्जासंथारयं गुरुस्स तहा ३२ ।
'तत्थेव ठाइ निसिअइ सुअइ व सेहो ३३ त्ति तेत्तीसं ॥ ६॥ इह यद्यपि यतिरेव वन्दनककर्ताक्तो न श्रावकः, तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि कर्ता विज्ञेयः, पायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः, श्रूयते च कृष्णवासुदेवेनाऽष्टादशानां यतिसहस्राणां द्वादशावर्तवन्दनमदायि, इत्याशातना अपि यत्यनुसारेण यथासंभवं श्रावकस्य वाच्याः। | एवं वन्दनकं दत्त्वाऽवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किश्चिदवनतकायो गुरुं प्रतीदमाह
इच्छाकारेण संदिसह देवसियं आलोएमि' इति । इच्छाकारेण निजेच्छया, संदिशत आज्ञां दैत्त, देवसिकं दिवसभवम् | अतिचारम्' इति गम्यम् । एवं रात्रिक-पाक्षिकादिकमपि द्रष्टव्यम्, आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि ।
इह च देवसिकादीनामयं कालनियमो यथा-दैवसिकं मध्याह्नादारभ्य निशीथं यावद् भवति, रात्रिकं निशीथादारभ्य मध्याह्न मायावद् भवति, पाक्षिक चातुर्मासिक-सांवत्सरिकाणि पक्षाद्यन्ते भवन्ति ।
छिनत्ति कथाम २९ तथाऽनुत्थितायां पर्षदि कथयति सविशेषम् ३०। गुरुपुरतोऽपि निषीदति तिष्ठति समुच्चासने शैक्षः ३१॥५॥ संघट्टयति पादेन शय्यासंस्तारकं गुरोस्तथा ३२। तत्रैव तिष्ठति निषीदति स्वपिति वा शैक्षः ३३ इति त्रयस्त्रिंशत् ॥ ६॥ २ सुयइ-शां. सं.। सुअइ अवसेहो-मु.॥ ३ इत आरभ्य तुला धर्मसंग्रहवृत्ती पृ० १७९-१८२॥ ४ ददत-मु. धर्मसंग्रहवृत्तौ च ॥
GENERARMEREMICHELEMENREEkakakakaka
क
॥६८१॥
al
Jain Education in
www.iainelibrary.org
Page #371
--------------------------------------------------------------------------
________________
स्वोप
वृत्तिविभूषितं पोगशास्त्रम्
॥ ६८२॥
HESHETRIEVICHEHSHOBHEHREETBHEHEVCHEHRISHA
अत्रान्तरे 'आलोअह' इति गुरुवचनमाकण्य एतदेव शिष्यः समर्थयन्नाह-'इच्छं आलोएमि,' इच्छाम्यभ्युप-5
तृतीयः गच्छामि गुरुवचः, आलोचयामि पूर्वमभ्युपगतमर्थ क्रियया प्रकाशयामीति।
प्रकाशः इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह
श्लोकः १२९ __'जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ । दुन्विचिंतिओ अणायारो अणिच्छियव्वो असावगपाउग्गो नाणे दंसणे चरित्ताचरिते मुए सामाइए तिहं गुत्तीणं चउण्हं! कसायाणां पंचण्हमणुव्वयाणं तिण्हं गुणबयाणं चउण्हं सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडियं जं विरोहियं । तस्स मिच्छा मि दुकडं'।
आवश्यकेषु की व्याख्या-यो मया दिवसे भवो दैवसिकोऽतिचारोऽतिक्रमः कृतो निर्वर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा है। अतिचारा
भवति, अत एवाह-'काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः, एवं 'वाइओ' वाक् प्रयोजनमस्य वाचिकः, लोचनम् एवं मनः प्रयोजनमस्येति मानसिकः, 'उस्मुत्तो' सूत्रादुत्क्रान्त उत्सूत्रः, सूत्रमतिक्रम्य कृत इत्यर्थः। “उम्मग्गो,' मागः । क्षायोपशमिको भावः, तमतिक्रान्त उन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिकभावसंमकृत इत्यर्थः । 'अकप्पो,' कल्पो की
न्यायो विधिराचारश्चरणकरणव्यापार इति यावत् , न कल्पोऽकल्पोऽतद्रप इत्यर्थः। करणीयः सामान्येन कर्त्तव्यः, न करणीभयोऽकरणीयः। हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादि। उक्तस्तावत् कायिको वाचिकश्च ।
१ उमग्गो-खं. सं.॥ २ ०पाओगो-शां.वं. सं.॥ ३ विराहीयं-रतं.॥ ४ तुला-आवश्यकसूत्रस्य प्रतिक्रमणाध्ययनस्य हारिभद्री वृत्तिः पृ० ५७१-५७२।। ५ उमुत्तो-सं.॥ ६ उमग्गो-मु.॥ ७ संक्रमः कृत-मु.॥
Jain Education Inter
Page #372
--------------------------------------------------------------------------
________________
॥ ६८३॥
BENESIRECIREHENEVERNMEHEIRRRIERENCHEHEREHERE
अधुना मानसिकमाह-'दुज्झाओ,' दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततयाऽऽतरौद्रलक्षणः। 'दुन्विचिंतिओ,' दुष्टो विचिन्तितो दुर्विचिन्तितः, अशुभ एव चलचित्ततया ।
“जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं ।" [ ध्यानशतके गा० २] इति वचनात् । यत एवेत्थंभूतस्तत एव 'अणायारो,' आचरणीयः श्रावकाणामाचारः, न आचारोऽनाचारः। यत
चरणीयोऽत एव 'अणिच्छियव्वो,' अनेष्टव्यः, मनागपि मनसापि न एष्टव्यः, आस्तां तावत् कर्तव्यः । यत एवेत्थंभूतोऽत एव 'असावगपाउग्गो,' अश्रावकमायोग्यः-अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः, तस्य प्रायोग्य उचितः श्रावकषायोग्यः, न तथा, श्रावकानुचित इत्यर्थः।
अयं चातिचारः क्व विषये भवतीत्याह-' गाणे दंसणे चरित्ताचरित्ते' इति । ज्ञानविषये, दर्शनविषये, स्थूलसावद्य-है योगनिवृत्तिभावाचारित्रं च सूक्ष्मसावद्ययोगनिवृत्यभावादचारित्रं च चारित्राचारित्रम् , तस्मिन् , देशविरतिविषये इत्यर्थः।।
अधुना भेदेन व्याचष्टे-'सुए' श्रुतविषये, श्रुतग्रहणं मत्यादिनानोपलक्षणम् , तत्र विपरीतप्ररूपणा अकालखाध्यायकवातिचारः। 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिक-देशविरतिसामायिकयोहणम् ।
१ दुविः-खं.॥ २ 'तं हुज भावणा वा अणुपेहा वा अहव चिंता॥' इति उत्तरार्धम्। ३ यत् स्थिरमध्यवसानं तद् ध्यानं यञ्चलं तकं चित्तम् । तद् भवेद् भावना वा अनुप्रेक्षा वा अथवा चिन्ता॥ ४ पाओगो-शां. सं.। दृश्यतां पृ० ६८२ टि०२॥ ५ न श्रावक-शां.॥ ६ प्रयोग्य-खं. सं.॥ ७०अयोग्यः-खं.॥
तत्र
Jain Education Interna
SAjainelibrary.org
Page #373
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृति
विभूषितं
योगशास्त्रम्
।। ६८४ ॥
Jain Education Inte
Seedecceeder
सम्यक्त्व सामायिकातिचारः शङ्कादिः । देशविरतिसामायिकातिचारं तु भेदेनाह – तिन्हं गुत्तीणं' तिसृणां गुप्तीनां 'यत् खण्डितम्' इत्यादिना सर्वत्र योगः । मनोवाक्कायगोपनात्मिकास्तिस्रो गुप्तयो व्याख्याताः, तासां चाश्रद्धान-विपरीत| प्ररूपणाभ्यां खण्डना विराधना च । चतुर्णां क्रोध-मान- माया - लोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाऽश्रद्धान-विपरीतप्ररूपणाभ्यां च । पञ्चानामणुत्रतानां त्रयाणां गुणत्रतानां चतुर्णा शिक्षात्रतानामुक्तस्वरूपाणाम्, अणुव्रतादिमीलनेन द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितं देशतो भग्नम्, यद् विराधितं सुतरां भग्नम् न पुनरेकान्ततोऽभावमापादितम् 'तस्स मिच्छामि दुक्कडं, ' तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तीनां कषायाणां द्वादशविधश्रावकधर्मस्य च यत् | खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रामामि, दुष्कृतमेतत्, अकर्तव्यमिदं ममेत्यर्थः ।
1
अत्रान्तरे विनेयः पुनरप्यर्धावनतकायः प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्धयर्थं सूत्रमिदं | पठति -- सव्यस्स वि देवसिय दुच्चितिय दुब्भासियै दुच्चिट्ठियै इच्छाकारेण संदिसह । सर्वाण्यपि लुप्तषष्ठीकानि पदानि ततोऽयमर्थः - सर्वस्यापि दैवसिकस्याणुत्रतादिविषये प्रतिषिद्धाचरणादिना जातस्यातिचारस्येति गम्यते; पुनः कीदृशस्य ? दुश्चिन्तितस्य, दुष्टमार्तरौद्र ध्यानतया चिन्तितं यत्र स तथा, तस्य, दुश्चिन्तितोद्भवस्येत्यर्थः, अनेन मानसमतीचारमाह । दुष्टं | सावद्यवाग्रूपं भाषितं यत्र स तथा तस्य, दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति । दुष्टं प्रतिषिद्धं धावन - वल्गनादिकायक्रियारूपं चेष्टितं यत्र स तथा तस्य, दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह । अस्यातिचारस्य किमित्याह - इच्छाकारेण संदिसहेति, आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत, इत्युक्त्वा तृष्णीको गुरुमुखं प्रेक्षमाण आस्ते ।
१०क्रमामि - मु. ॥ २, ३, ४, ५ खं. मध्ये सर्वत्र 'य' स्थाने 'अ' इति पाठः । ६, ७ यत्र तत् तथा-मु. ॥
तृतीयः प्रकाशः
श्लोकः
१२९
॥ ६८४ ॥
5
षट्सु
आवश्यकेषु
अतिचारा
लोचनम्
10
Page #374
--------------------------------------------------------------------------
________________
_ततो गुरुराह–'पडिक्कमह' प्रतिक्रामत। ततः शिष्यः पाह-'इच्छं' इच्छाम्येतद् भगवद्वचः, 'तस्स ' तस्य देवसिकातिचारस्य ‘मिच्छा मि दुक्कडं ' आत्मीयं दुष्कृतं मिथ्येति जुगुप्स इत्यर्थः । | तथा, द्वितीयच्छ(व)न्दनकेऽवग्रहान्तःस्थित एव विनेयोर्धावनतकायः खापराधक्षमणां चिकीर्षुर्गुरुं प्रतीदमाह'इच्छाकारेण संदिसह ' इति, इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आज्ञा प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयन्निदमाह
'अब्भुडिओ म्हि अभंतरदेवसिअं खामेमि' अभ्युत्थितोऽस्मि प्रारब्धोऽस्मि अहम् , अनेनाभिलाषमात्रस्य व्यपोहेन । क्षमणाक्रियायाः प्रारम्भमाह-'अब्भंतरदेवसिअं' इति दिवसाभ्यन्तरसंभवम् अंतिचारम्' इति गम्यते, क्षमयामि मर्षयामि है। इत्येका वाचना ___ अन्ये त्वेवं पठन्ति--' इच्छामि खमासमणो अभुढिओ म्हि अभंतरदेवसिअं खामेउं' इति, इच्छामि अभिलपामि क्षमयितुम् इति योगः, हे क्षमाश्रमण !, न केवलमिच्छामि, किन्तु ' अ डिओ म्हि ' इत्यादि पूर्ववदेव ।
१ द्वितीयच्छन्द-इत्येव सर्वासु हस्तलिखितप्रतिषु मु. मध्ये च पाठः। सं. मध्ये 'द्वितीयेच्छन्दनके' इति पाठः। धर्म-125 संग्रहवृत्तौ [पृ० १८१] 'द्वितीयच्छन्दनके' इति पाठः। २०दनकावग्रह-मु. शां. खं.॥ ३ ०क्षामणां-सं. खं. मु.। ४ दिओ
अम्हि-मु० ट्ठिअम्हि-खं. ॥ ५ अभितर-मु.॥ ६ सियं-खं. सं. ॥ ७ अम्भि-मु.॥ ८ सियं-सं.॥ ९ अती०-मु.॥ हे १० ट्ठिओ अम्हि-मु.। ट्ठियम्हि०-खं.॥ ११ अभि-मु.॥ १२ सियं-शां.-सं.॥ १३ श्रवण-खं.॥ १४ टिओ|
अम्हि-मु.। ट्ठिअम्हि-खं.॥
Jain Education Internal
Page #375
--------------------------------------------------------------------------
________________
तृतीयः
___ एवं स्वाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद् गुरुराह--'खामेह' इति क्षमयस्वेत्यर्थः । ततः स गुरुवचनं बहु मन्यमान स्वोपक्षवृत्तिआह- इच्छं खामेमि' इति, 'इच्छं' इच्छामि भगवदाज्ञाम् , 'खामेमि' क्षमयामि च स्वापराधम् । अनेन क्षमणक्रियायाः
प्रकाशः विभूषितं प्रारम्भमाह । ततो विधिवत् पञ्चभिरङ्गः स्पृष्टधरणीतलो मुखवत्रिकया स्थगितवदनदेश इदमाह--
श्लोकः १२९ योगशास्त्रम् जं किंचि अपत्तिअं परपत्तिअं भत्ते पाणे विणए वेयावच्चे आलावे सलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए ॥ ६८६॥ ॥ ६८६ ॥ जं किंचि मज्झ विणयपरिहीणं मुहुमं वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छा मि दुकडं ।'
___व्याख्या-'जं किंचि' यत् किञ्चित् सामान्यतो निरवशेषं वा, 'अपत्तिय' आपत्वादप्रीतिकमप्रीतिमात्रम् , 'परपत्ति प्रकृष्टमग्रीतिकं परप्रत्ययं वा परहेतुकम् , उपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम् , युष्मद्विषये मम जातं युष्माभिर्वा मम
षट्सु है जनितमिति वाक्यशेषः, तस्स मिच्छा मि इत्युत्तरेण संबन्धः तथा, 'भत्ते' भक्ते भोजनविपये, 'पाणे' पानविषये, ‘विणए'।
आवश्यकेषु विनयेऽभ्युत्थानादिरूपे, 'वेआवच्चे' वैयाप्त्ये वैयावृत्ये वा औषधपथ्यादिनाऽवष्टम्भरूपे, 'आलावे' आलापे सकुजल्परूपे,
क्षमणम् संलावे' संलापे मिथःकथारूपे, 'उच्चासणे' गुरोरासनादुच्चैरासने, 'समासणे' गुर्वासनेन तुल्ये आसने, 'अंतरभासाए' अन्तरभाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायाम् , ' उवरिभासाए , उपरि भाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् । एषु भक्तादिषु 'जं किंचि' यत् किञ्चित् समस्तं सामान्यतो वा, 'मज्झ' मम, 'विणयपरिहीणं' विनयपरिहीण शिक्षा. १ इच्छं-नास्ति शां.॥ २ सुहम-खं.॥ ३ (वेति?)॥ ४०वृत्त्ये-सं. ॥ ५ अन्तर्भाषायां-मु. ॥ ६ ‘वचलं भाषण-वचमा का बोलवु' इति गुजरातीभाषायाम् ॥ ७ विशेषरूपायाम्-शां. ॥ ८ ०परिहीनं-मु.॥
BHETHEREHEHREHENSIGHERAISHISHEHHHHIGHEHEKCHEREINEHEAK
Jain Education F
ional
For Private & Personal Use
Page #376
--------------------------------------------------------------------------
________________
।। ६८७ ।।
Jain Education Inte
aleeleelone
वियुक्तं ' संजातम् ' इति शेषः । विनयपरिहीणस्यैव द्वैविध्यमाह -- ' मुहुमं वा बायरं वा ' सूक्ष्ममल्पप्रायश्चित्तविशोध्यम्, बादरं बृहत्प्रायश्चित्तविशोध्यम्, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्य तोद्भावनार्थी, 'तुब्भे जाणहे 'ति यूयं जानीथ सकलभाववेदकत्वात्, 'अहं न याणामि' अहं पुनर्न जानामि, मूढत्वात् । तथा 'यूयं न जानीथ प्रच्छन्नकृतत्वादिना, अहं जानामि स्वयं कृतत्वात्, तथा यूयं न जानीथ परेण कृतत्वादिना, अहं न जानामि विस्मरणादिना, तथा यूयमपि जानीथ अहमपि जानामि द्वयोः प्रत्यक्षत्वात् एतदपि द्रष्टव्यम् । ' तस्स' तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रीतिक विषये विनयपरिहीणविषये च 'मिच्छामि दुकर्ड' मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा | प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः, अथवा तस्येति विभक्तिपरिणामात् तदप्रीतिकं विनयपैरिहीणं च मिथ्या, मोक्षसाधन विपर्ययभूतं वर्तते मे मम ; तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति । वन्दनपूर्वके चालोचनक्षमणे भवत इति कृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा प्रतिक्रमणे तयोरवसरः, बन्दनकस्य च फलं कर्मनिर्जरा, यदाहु:--
"1
'वंदणएणं भंते! जीवे किं अज्जिगह ? गोअमा ! अट्ठ कम्मपयडीओ निविडवंधणबद्धाओ सिढिलबंधणबद्धाओ
१ ० परिहीन०- मु. ॥ २ ०नुपात्तसू० मु० ॥ ३ परिहीनं- मु. ॥ ४ वंदणेणं-खं. ॥ ५ वन्दनकेन भदन्त ! जीवः किमर्जयति ? गोतम ! अष्ट कर्मप्रकृतीनिबिडबन्धनबद्धाः शिथिलबन्धनबद्धाः करोति, चिरकालस्थितिकाः अल्पकालस्थितिकाः करोति, | तीव्रानुभावा मन्दानुभावाः करोति, बहुप्रदेशात्रा अल्पप्रदेशाग्राः करोति, अनादिकं च अनवदग्रं संसारकान्तारं न पर्यटति ।
10
॥ ६८७ ॥
Page #377
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ६८८ ॥
Beeeeeeee
Jain Education Inter
करेइ, चिरकालडिओओ अप्पकालडिहआओ करेइ, तिव्बाणुभावाओ मंदाणुभावाओ करेई, बहुप्पएसंग्गाओ अप्पपए संग्गाओ करेइ, अणाइअं च णं अणवदग्गं संसारकंतारं नो परिअड्डड् ।
"
]
[
तथा—“ वैदणएर्णे भंते ! जीवे किं अज्जिणइ ? । गोअमा ! वंदणएणं नीयागोत्तं कम्मं खवेइ, उच्चागोत्तं निबंध, सोहग्गं च णं अप्पडिहयं आणाफलं निव्वत्तेइ । ” [ उत्तराध्ययने ३० | १० ]
तथा -- “ विणओवयार माणस्स भंजणा पूअणा गुरुजणस्स ।
[आवश्यक निर्युक्त १२२९]
अथ प्रतिक्रमणम् -- प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा; " क्रमृ पादविक्षेपे, " [ धा० पा० ३८५ ], अस्य | प्रतिपूर्वस्य भावानडन्तस्य प्रतीपं क्रमणं प्रतिक्रमणम् । अयमर्थः - शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणम्, यदाह-
तित्यराण य आणा सुअधम्माराहणाऽकिरिया || १ ॥ "
१,२ ० लगाओ - शां. ॥ ३ वंदणेणं खं ॥ ४ वन्दनकेन भदन्त ! जीवः किमर्जयति ? गौतम ! वन्दनकेन नीचैत्रिं कर्म क्षपयति, उच्चैर्गोत्रं निबध्नाति, सौभाग्यं च अप्रतिहतमाज्ञाफलं निर्वर्तयति । ५ “ विनयोपचारः कृतो भवति' 'मानस्य भञ्जना......... पूजना गुरुजनस्य तीर्थकराणां चाज्ञाऽनुपालिता भवति 'श्रुतधर्माराधना कृता भवति ...... पारम्पर्येण अक्रिया भवति, यतोऽक्रियः सिद्धः " - आवश्यकसूत्रस्य हारिभद्री वृत्तिः पृ० ५४५ ॥ ६ तुला - आवश्यक सूत्रस्य प्रति|क्रमणाध्ययनस्य हारिभद्रीवृत्तिः पृ० ५५१, आवश्यकचूर्णिः पृ०५२ | प्रवचनसारोद्धारवृत्तिः पृ० ३९ । धर्मसंग्रहवृत्तिः पृ० २०८ ॥
तृतीयः
प्रकाशः
श्लोक १२९.
॥ ६८८ ॥
5
षट्सु
आवश्यकेषु
अतिचारा
लोचनम्
10
Page #378
--------------------------------------------------------------------------
________________
६८९॥
" स्वस्थानाद् यत् पेरस्थानं प्रमादस्य वशाद् गतः ।
तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥१॥" [ प्रतिकूलं वा गमनं प्रतिक्रमणम् , यदाह--
"क्षायोपशमिकाद् भावादौदयिकवशं गतः।
तत्रापि च स एवार्थः प्रतिकूलगमात स्मृतः ॥१॥" [ प्रति प्रति क्रमणं वा प्रतिक्रमणम् ; उक्तं च,
"प्रति प्रति प्रवर्तनं या शुभेषु योगेषु मोक्षफलदेषु।
निःशल्यस्य यतेर्यत् तद् वा ज्ञेयं प्रतिक्रमणम् ॥ १ ॥" [ तच्चातीता-ऽनागत-वर्तमानकालत्रयविषयम्। नन्वतीतविषयमेव प्रतिक्रमणम् , यत उक्तम्--" अईयं पंडिकमामि, हैपडप्पन्नं संवरेमि, अणागयं पञ्चक्खामि" [ ] इति, तत् कथं त्रिकालविषयता ? उच्यते--अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः
१ परं स्थानं-सं. आवश्यकचूाँ प्रतिक्रमणाध्ययने [पृ०५२] प्रवचनसारोद्धारवृत्ती [पृ० ३९] च ॥ २ “क्षायोपशमिकाद्वापि भावादौदयिक गतः। तत्रापि हि स...॥” इति आवश्यकचूर्णी [पृ० ५२] पाठः॥ ३ प्रति-नास्ति खं.॥ ४ “उक्तं कच-पति पति पवत्तणं वा सुभेसु जोगेसु मोक्खफलदेसु। निस्सल्लस्स जतिस्सा जं तेणं तं पडिक्कमणं ॥” इति आवश्यकचूर्णी
Jain Education Inte1981
|
Page #379
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
5
ISISTEHSICORRENERCISISTERCHCHEHEREHEREHEATREHENSISTER
" मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं ।
तृतीयः ___ कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥ १॥" [आवश्यकनियुक्तौ १२६४ ]
प्रकाशः ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम् , प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतमपि । श्लोकः १२९ प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः ।
॥६९०॥ तच्च दैवसिकादि पञ्चधा-दिवसस्यान्ते दैवसिकम् , रात्रेरन्ते रात्रिकम् , पक्षस्यान्ते पाक्षिकम् , चतुर्णा मासानामन्ते । चातुर्मासिकम् , संवत्सरस्यान्ते सांवत्सरिकम् । पुनद्वैधा-ध्रुवम् अध्रुवं च। ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो
काषट्सु भवतु वा मा वा, उभयकालं प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम् । यदाह
आवश्यकेषु "संपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स ।
प्रतिक्रमणमज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ १॥" [ आवश्यकनियुक्तौ १२५८ ]
|स्वरूपम् १ मिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम्। कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ २ सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य। मध्यमकानां जिनानां कारणजाते प्रतिक्रमणम् ।।
प्रतिक्रमणाध्ययने पृ० ५२॥ ५ तद् विज्ञयं-मु०॥ ६ अइयं-मु. शां. खं.। अतीतं प्रतिक्रामामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि। ७ आवश्यकसूत्रस्य हारिभद्रयां वृत्ती [पृ० ५५१] प्रवचनसारोद्धारवृत्तौ [पृ० ३९] चेदृश एव पाठ उद्धतः। योगशास्त्रटीकायामपि [पृ० ४८२] पूर्वमुद्धतमिदम्, इदं वचनं पाक्षिकसूत्रेऽपि वर्तते, किन्तु तत्र 'अईयं निंदामि' इति पाठः ।
Jain Education Inter21
Page #380
--------------------------------------------------------------------------
________________
॥६९१॥
BHEHERCISHEHEHHHHHHHHHHHHHHHHHHHHHHHH
प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः,--
“ पंचविहायारविसुद्धिहेउमिह साहू सावगो वा वि ।
पडिक्कमणं सह गुरुणा गुरुविरहे कुणइ इको वि ॥ १ ॥ १ पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वापि। प्रतिक्रमणं सह गुरुणा गुरुविरहे करोति एकोऽपि॥१॥
२ इयमेका गाथा प्रवचनसारोद्धारवृत्तौ [पृ० ३९] उद्धता। धर्मसंग्रहवृत्तौ [पृ०२३८-२३९] इमास्त्रयस्त्रिंशदपि गाथा उद्धृताः। “चिइवंदण उस्सग्गो पोत्तियपडिलेह वंदणालोए। सुत्तं वंदण खामण वंदणय चरित्तउस्सग्गो ॥ १७५ ।। दसणनाणु
स्सग्गो सुयदेवयखेत्तदेवयाणं च। पुत्तियवंदण थुइतिय सक्कथय थोत्त देवसिय ।। १७६ ॥ इति प्रवचनसारोद्धारे देवसिकप्रतिसक्रमणविधिदर्शितः। अस्य व्याख्या-“दैवसिकप्रतिक्रमणविधिः-चिइवंदणेत्यादि । बस-स्थावरजन्तुरहिते प्रेक्षितप्रमार्जिते
स्थण्डिले ईर्यापथिकी प्रतिक्रम्य प्रथम चैत्यवन्दनं विधेयम् । तदनु आचार्यादीनां क्षमाश्रमणानि दत्त्वा भूभिनिहितशिराः सकलदैवसिकातिचाराणां मिथ्यादुष्कृतं दत्त्वा सामायिकपूर्वकम् ‘इच्छामि ठाइउं काउस्सगं' इत्यादिसूत्रं भणित्वा देवसिकातिचारचिन्तनार्थ कायोत्सर्ग करोति'.....ततः पारयित्वा 'लोगस्सुज्जोयगरे' इत्यादि भणित्वा उपविश्य 'पोत्तियपडिलेह' त्ति पोतिकाया मुखपोतिकायाः प्रतिलेखः प्रतिलेखनम्......"तदनु 'वंदण' त्ति वन्दनकं दातव्यम्। 'आलोए' त्ति तत आलोचनं कार्यम | कायोत्सर्गचिन्तितातिचारांश्च गुरोः कथयति। तदनूपविश्य 'सुत्तं' ति सामायिकादिसूत्र भणति साधुः स्वकीयं धावकस्तु स्वकी| यम् , यावद् 'वंदामि जिणे चउवीसं' इति । 'वंदण' त्ति तदनु वन्दनकं ददाति । 'खामण' त्ति तदनु क्षामणकं कुरुते गुर्वादीनाम् , तत्र चायं विधिः-गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षामयति, आचीर्ण तु-यदा पञ्चकादिर्गणो भवति तदा त्रितयं.
क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति, एवं प्राभातिकप्रतिक्रमणादिष्वपि। तदनु 'वंदणय' त्ति वन्दनकं ददाति, चः के समुच्चये, इदं च वन्दनकम् 'अल्लियावणवंदणय' इत्युच्यते, आचार्यादीनामाश्रयणायेत्यर्थः। 'चरित्तउस्सग्गो' त्ति तदनु चारित्र
॥६९
%ECww.jainelibrary.org
___ JainEducation Intell
Page #381
--------------------------------------------------------------------------
________________
वंदित्तु चेइआई दाउं चउराइए खमासमणे । स्वोपक्षभूनिहिअसिरो सयलाइआरमिच्छोकडं देइ ॥ २ ॥
तृतीयः वृत्ति
प्रकाशः विभूषितं सामाइअपुव्वमिच्छामि ठाइउँ काउस्सर्गमिच्चाइ ।
श्लोकः १२९ योगशास्त्रम् सुत्तं भणिअ पलंबिअभुयकुप्परधरियपहिरणओ॥३॥
॥ ६९२॥ १ वन्दित्वा चैत्यानि दत्त्वा चतुर आदी क्षमाश्रमणान्। भूनिहितशिराः सकलातिचारमिथ्यादुष्कृतं ददाति ॥२॥ ॥६९२॥
___ सामायिकपूर्वम् ‘इच्छामि ठाइउं काउस्सग्गं' इत्यादि। सूत्रं भणित्वा प्रलम्बितभुजकृपरधृतपरिधानकः ॥३॥ २ ठाइयं-ख.॥ ३ ०श्चाई-मु.॥ ३०परिहरणओ-सं.॥
प्रतिक्रमण
विधिः विशुद्धयर्थ कायोत्सर्गः कार्यः, तत्रोद्योतकरद्वयं चिन्तनीम्। दसणेत्यादि, ततो दर्शनशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकर
चिन्तनम् । तदनु ज्ञानशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकरचिन्तनम्। सुयदेवय-खेत्तदेवयाणं च त्ति श्रुतसमृद्धिनिमित्तं श्रुतदेवजतायाः कायोत्सर्गमेकनमस्कारचिन्तन च कृत्वा तदीयां स्तुति ददाति अन्येन दीयमानां शृणोति वा। ततः सर्वविघ्ननिर्दलननिमित्तं क्षेत्रदेवतायाः कायोत्सर्गः कार्यः, एकनमस्कारचिन्तनं कृत्वा तदीयां स्तुतिं ददाति परेण दीयमानां वा शृणोति, चः समुच्चये, तदनु नमस्कारमभिधाय उपविश्य 'पुत्तिय' त्ति मुखपोतिकायाः प्रत्युपेक्षणम् , तदनु 'वंदण' त्ति मङ्गलादिनिमित्तं | वन्दनकं देयम् । तदनु 'इच्छामो अणुसटुिं' इति भणित्वा उपविश्य गुरुभिरेकस्यां स्तुतौ भणितायां 'थुइतिय' त्ति प्रवर्धमान स्तुतित्रयं प्रवर्धमानस्वरेण भणनीयम्। तदनु 'सक्कथयं' ति शक्रस्तवो भणनीयः। 'थोत्त' ति तदनु स्तोत्रं भणनीयम्। तदनु र दिवसातिचारविशुद्धये कायोत्सर्गः करणीयः, लोगस्योद्योतकरचतुष्टयं च चिन्तनीयम्। इदं च गाथायामणितमपि विज्ञेयम् ।
देवसियं' ति इदं सन्ध्यायां देवसिकं प्रतिक्रमणं विज्ञेयम् ।” इति प्रवचनसारोद्धारवृत्तौ पृ० १०६॥ ३ साहु-खं. सं. प्रवचनसारोद्धारवृत्तौ [पृ० ३९] धर्मसंग्रहवृत्ती [पृ. २१८] च॥ ४ एको-खं. सं.॥
Jain Education Intel
ja
|
Page #382
--------------------------------------------------------------------------
________________
घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहिअहो जाणुद्धं चउरंगुलठइअकडिपट्टो॥४॥ तत्थ य धरेइ हिअए जहक्कम दिणकए अईआरे । पारितु नमोक्कारेण पढइ चउवीसथैयदंडं ॥ ५ ॥ संडासगे पमञ्जिय उवविसिय अलग्गविअयबाहुजुओ। मुहणतगं च कायं च पेहए च पंचवीसइहा ॥ ६ ॥ उद्विय ठिओ सविणयं विहिणा गुरुणो करेइ कीकम्मं ।।
बत्तीसदोसरहिअं पणवीसावस्सगविसुद्धं ॥ ७ ॥ १ घोटकादिदोषविरहितं ततः करोति उत्सर्गम् । नाभ्यधो जानूज़ चतुरगुलं स्थापितकटीपट्टः ॥४॥ तत्र च धारयति हृदये यथाक्रम दिनकृतानतीचारान् । पारयित्वा नमस्कारेण पठति चतुविंशतिस्तवदण्डकम् ॥५॥ सन्दंशको प्रमृज्य उपविश्य अलगितबाहुयुगः। मुखवस्त्रिकां च कायं च प्रेक्षते पञ्चविंशतिधा ॥६॥ उत्थाय स्थितः सविनयं विधिना गुरोः करोति कृतिकर्म। द्वात्रिंशद्दोषरहितं पञ्चविंशत्यावश्यकविशुद्धम् ॥७॥ २ ठविय०-मु.॥ ३ अइआरे-खं.। ४ व्यइदंड-खं.। थुइदंडं-सं. ॥ ५ गवाविअय० खं.। ६ महुणंतर्ग-शां. खं.॥ उठ्ठियट्रिओ-मु.॥ ८ किइकम्म-सं. मु.॥
IREHEREHEHEERERARRRRRRENEURTELEGREHEHCHEHEN
॥६९३॥
है
Jain Education in
|
Page #383
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाशः श्लोकः १२९ | ॥६९४॥
क्रमण
स्वोपक्ष
अह सम्ममवणअंगो करजुअविहिधरिअपुत्ति-रयहरणो। वृत्ति
परिचिंतिअ अइआरे जहक्कमं गुरुपुरो वियडे ॥ ८॥ विभूषितं
अह उवविसित्तु सुत्तं सामाइयमाइयं पढिय पयओ। योगशास्त्रम्
'अब्भुट्टिओ म्हि' इच्चाइ पढइ दुह उढिओ विहिणा ॥ ९ ॥ ॥ ६९४॥
दाऊण वंदणं तो पणगाइसु जइसु खामए तिण्णि । कीकम्मं करि आयरिअमाइगाहातिगं पढइ सैद्धो ॥ १० ॥ इय सामाइयउस्सग्गमुत्तमुच्चरिय काउस्सग्गठिओ।
चितइ उज्जोयदुर्ग चरित्तअइयारसुद्धिकए ॥ ११ ॥ १ अथ सम्यगवनताङ्गः करयुगविधिधृतमुखपोतिकारजोहरणः। परिचिन्त्य अतिचारान् गुरोः पुरतः प्रकटयेत्॥८॥ अथ उपविश्य सूत्रं सामायिकादिकं पठित्वा प्रयतः। 'अन्भुटिओ म्हि' इत्यादि पठति द्विधा उत्थितो विधिना ॥९॥ दत्त्वा वन्दनं ततः पञ्चकादिषु यतिषु क्षमयेत् त्रीन् । कृतिकर्म कृत्वा 'आयरिय' आदि गाथात्रिकं पठति श्राद्धः॥१०॥ इति सामायिकउत्सर्गसूत्रमुच्चार्य कायोत्सर्गस्थितः। चिन्तयति उद्योतद्विकं चारित्रातिचारशुद्धिकृते॥११॥
२ अब्भुट्ठियओ म्हि-मु.॥ अब्भुट्ठियम्हि-शां. खं. ॥ ३ तह-खं. ॥ ४ किइकम्म-मु.॥ ५ करे-मु. खं.॥ ६ सद्धो क-नास्ति मु.॥ ७ चिंतइ य उज्जो०-सं. ॥
INSHCHOICICIENCHEHEREHEREHEHEREICHEREHRUBHECHEICHCHERE
WRIOHDHDHDHDHDHDHDHDHDHDHDHCHCHHETRIEHDHDHDHDHDHDHere
Jain Education Inte
.
Page #384
--------------------------------------------------------------------------
________________
REHEHOREIGHBHISHESHBHEHEIGHBHEHRIENRICHEHEHOSHSHEHEN
बिहिणा पारिय सम्मत्त सुद्धिहेउं च पदइ उज्जो। तह सव्वलोयअरहंतचेइयाराहणोसग्गं ॥ १२ ॥ काउं उज्जोयगरं चिंतिय पारेइ सुद्धसम्मत्तो । पुक्खरवरदीवड्ढे कड्ढइ सुअसोहणनिमित्तं ॥ १३ ॥ पुण पेणवीसोस्सासं उस्सग्गं कुणइ पारए विहिणा । तो सयलकुसलकिरियाफलाण सिद्धाण पढइ थयं ॥ १४ ॥ अह सुअसमिद्धिहेउं सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं सुणइ व देइ व्व तीइ थुइं ॥१५॥ एवं खेत्तसुराए उस्सग्गं कुणइ सुणइ देइ थुई।
पढिऊण पंचमंगलमुवविसइ पमज संडासे ॥१६॥ १ विधिना पारयित्वा सम्यक्त्वशुद्धिहेतोश्च पठति उद्द्योतम् । तथा सर्वलोकार्हच्चैत्याराधनोत्सर्गम् ॥ १२ ॥ कृत्वा उद्योतकर चिन्तयित्वा पारयति शुद्धसम्यक्त्वः। 'पुक्खरवरदीवड्ढं' कर्षति [कथयति] श्रुतशोधननिमित्तम् ॥१३॥ पुनः पञ्चविंशत्युच्छासम् उत्सर्ग करोति पारयति विधिना। ततः सकलकुशलक्रियाफलानां सिद्धानां पठति स्तवम् ॥१४॥ अथ श्रुतसमृद्धिहेतोः श्रुतदेव्याः करोति उत्सर्गम् । चिन्तयति नमस्कारं शृणोति वा ददाति वा तस्याः स्तुतिम् ॥१५॥ एवं क्षेत्रसुर्या उत्सर्ग करोति शृणोति ददाति स्तुतिम्। पठित्वा पञ्चमङ्गलमुपविशति प्रमृज्य सन्दशकौ ॥१६॥ २ पणवीसोसासं-शां. सं. ॥ ३ सुरीए-मु. धर्मसंग्रहवृत्तौ च पृ० ३०॥
SHCHACHCHHETCHEHCHCHHEKSHCHCHCHCHCHCHCHCHCHERSHEHENS
त्यति शुद्धस्यति विधिनाय नमस्कार समुपविशति
॥६९५॥
Jain Education Intel
SEw.jainelibrary.org
Page #385
--------------------------------------------------------------------------
________________
तृतीय प्रकाश श्लोकः १२९
पुन्वविहिणेव पेहिय पुत्तिं दाऊण वंदणं गुरुणो। स्वोपज्ञ
इच्छामो अणुसहि ति भणिय जाणू हिं तो ठाइ ॥ १७ ॥ वृत्तिविभूषितं
गुरुथुइगहणे थुइ तिन्नि वद्धमाणक्खरस्सरो पढइ । योगशास्त्रम्
सकत्थवं थवं पढिय कुणइ पच्छित्तउस्सग्गं ॥ १८ ॥ एवं ता देवसि राइयमवि एवमेव नवरि तहिं ।।
पढमं दाउं मिच्छा मि दुक्कडं पढइ सकथयं ॥ १९ ॥ १ पूर्वविधिनैव प्रेक्ष्य मुखपोतिकां दत्त्वा वन्दनं गुरोः। 'इच्छामो अणुसटुिं' इति भणित्वा जानुभिः ततः तिष्ठति ॥१७॥
गुरुस्तुतिग्रहणे स्तुतीः तिस्रो वर्धमानाक्षरस्वरः पठति। शकस्तवं स्तवं पठित्वा करोति प्रायश्चित्तोत्सर्गम् ॥ १८॥ एवं तावद् दैवसिकं रात्रिकमपि एवमेव नवरं तत्र । प्रथम तावद् दत्त्वा 'मिच्छा मि दुक्कडं' पठति शक्रस्तवम् ॥ १९ ॥ २ जागृहि-खं. सं.॥ ३ सक्कथयं-खं. ॥ ४ दृश्यताम् आवश्यकचूर्णी कायोत्सर्गाध्ययने प्राभातिक-पाक्षिक-चातुर्मासिकसांवत्सरिकप्रतिक्रमणविधिः पृ०२६३-२६६। आवश्यकहारिभद्रयां पृ० ७९०-७९४ ॥ ५ सक्कथय-सं. मु.॥ देगा “मिच्छादक्कड पणिवायदंडयं काउसग्गतियकरणं। पुत्तिय वंदण आलोय सुत्त वंदणय खामणयं ॥ १७७॥ चंदणयं गाहाकतियपाढो छम्मासियस्स उस्सग्गो। पुत्तिय वंदण नियमो थुइतिय चिइवंदणा राओ ।। १७८।। नवरं पढमो चरणे दंसणसुद्धीय
बीय उस्सग्गो। सुअनाणस्स तईओ नवरं चिंतेइ तत्थ इमं ।। १७९ ॥ तइए निसाइआरं चिंतइ चरिमम्मि किं तवं काहं। छम्मास्सा जाएगदिणाइ हाणि जा पोरिसि नमो वा ॥ १८ ॥” इति प्रवचनसारोद्धारे रात्रिकप्रतिक्रमणविधिदर्शितः। अस्य व्याख्या-"अथ प्राभातिकप्रतिक्रमणमभिधीयते। तत्राह-मिच्छादुक्कड पणिवायेत्यादि, तत्र भूमितलनिवेशितशिर कमलः सकलनिशातिचाराणां
For Private & Personal use only
EHCHCHCHCHEIGHBHISHEHCHEHRESCENEVEREHENSIBITESHESH
प्रतिक्रमण
विधिः
Jain Education in
Page #386
--------------------------------------------------------------------------
________________
॥ ६९७ ॥
पारयित्वास, पारयित्वा सिद्धादिस्तुति वदामि जिणे चउव्वीस नाथात्रिकस्य पाठः। तदत तपः
WELCHEHREEEEEEEENAMECHEREHCHEENCHEHERE
उद्विय करेइ विहिणा उस्सग्गं चिंतए अ उज्जोअं।
बीयं दसणसुद्धीए चिंतए तत्थ इममेव ॥ २०॥ १ उत्थाय करोति विधिना उत्सर्ग चिन्तयेच्च उद्द्योतम्। द्वितीयं दर्शनशुद्धः चिन्तयेत् तत्र इममेव ॥२०॥ मिथ्यादुष्कृतं दत्त्वा प्रणिपातदण्डकं शक्रस्तवमभिधाय उत्थाय सामायिकादिसूत्रं भणित्वा चारित्रशुद्धिनिमित्तं कायोत्सर्ग करोति |एकोद्योतकरचिन्तनं कृत्वा पारयित्वा च दर्शनशुद्धिनिमित्तं 'लोगस्सुज्जोयगरं' भणित्वा पुनः कायोत्सर्ग करोति, तत्रापि एकमुद्द्योतकरं चिन्तयति, पारयित्वा झानशुद्धिनिमित्तं पुक्खरवरित्ति भणित्वा पुनः कायोत्सर्ग विधत्ते, तत्र च निशातिचारांश्चि. न्तयति इति कायोत्सर्गत्रितयकरणम् , पारयित्वा सिद्धादिस्तुति पठित्वा उपविश्य 'पुत्तिय' त्ति मुखपोतिका प्रत्युपेक्ष्य वन्दनकमालोचनं च कृत्वा उपविश्य नमस्कारपूर्व सामायिकादि सूत्रं 'वंदामि जिणे चउव्वीसं' इति पर्यन्तं भणित्वा चन्दनकं ददाति, तदनु क्षामणं कुरुते ॥ १७७।। वंदणयमित्यादि, पुनर्वन्दनम् । 'आयरियउवज्झाए' इत्यादिगाथात्रिकस्य पाठः। तदनु पूर्ववत् सामायिकादिसूत्रं भणित्वा पाण्मासिकतपसश्चिन्तनाय कायोत्सर्गः। तत्र च-येन संयमयोगानां हानिः कापि न जायते। तत् तपः प्रतिपद्येऽहमिति भावितमानसः॥१॥ श्रीमहावीरतीर्थेऽस्मिन्नुपवासतपः किल । षण्मासान यावदादिष्टमुत्कृष्टं गणधारिभिः ॥२॥
ततो जीव! शक्तोऽसि त्वं संयमयोगानाबाधया पाण्मासिकं तपः कर्तुम् ? इति विचिन्त्य न शक्नोमीति परिभावयति। एकदिनमहीनान् षण्मासान् शक्नोषि कर्तुम् १ एकोनत्रिंशद् दिनानि पञ्च मासांश्चेत्यर्थः। न शक्नोमीति पूर्ववत् । पुनद्वादिदिनहीनान् ।
यावदेकोनत्रिंशदिनहीनान् षण्मासानिति। एवं पञ्च मासान् चतुरस्त्रीन् द्वौ च एकादिदिनहीनांश्च चिन्तयेत् , एकं च मासमेकादिदिनहीनं यावत् त्रयोदशदिनहीनम् ततश्चतुस्त्रिंशद् द्वात्रिंशादिकं द्विकद्विकहान्या चिन्तयेत् यावत् चतुर्थम् , तदनु आचाम्लनिर्विकृतिक-पूर्वार्द्ध-एकाशनादि नमस्कारसहितान्तं यावत् कर्तुं शक्नोति तद् मनसि कृत्वा कायोत्सर्ग पारयति। चतुर्विंशतिस्तवं च भणित्वा उपविश्य पुत्तिय त्ति मुखपोतिका प्रत्युपेक्षते । वंदण त्ति ततो वन्दनकं दत्ते। नियम त्ति ततो नियमः-प्रत्याख्यानम् । थुइतिय त्ति ततः स्तुतित्रितयं प्रवर्धमानाक्षरं गृहगोधिकादिसत्वोत्थापनपरिहारायाल्पस्वरेण भणति। चिइवंदण त्ति ततश्चैत्य
For Private & Personal use only
॥ श्रीमहाकाय कायोत्सर्गः। वज्झाए' इत्यायिन्तं भणित्या व
कितावासतपः किला संयमयोगानों हानिकस्य पाठः ।
॥ ६९७॥
Jain Education in
anal
Page #387
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषित योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १२९ ॥६९८॥
प्रतिक्रमण विधिः
तेइए निसाइआरं जहकमं चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता पमज संडासमुवविसइ ॥ २१ ।। पुव्वं व पुत्तिपेहणवंदणमालोयसुत्तपढणं च ।। वंदणखामणवंदणगाहातिगपढणमुस्सग्गो ॥ २२ ।। तत्थ य चिंतइ संजमजोगाण न होइ जेण मे हाणी । तं पडिवजामि तवं छम्मासं ता न काउमलं ॥ २३ ॥ एगाइईगूणतीसूणयं पि न सहो न पंचमासमवि ।
एवं चउ-ति-दुमासं न समत्थो एगमासं पि ।। २४ ॥ १ तृतीये निशातिचारं यथाक्रमं चिन्तयित्वा पारयति। सिद्धस्तवं पठित्वा प्रमृज्य सन्दंशकमुपविशति ॥२१॥ पूर्वमिव मुखवस्त्रिकाप्रेक्षण-वन्दने आलोचनासूत्रपठनं च। वन्दन-क्षमण-वन्दन-गाथात्रिकपठनमुत्सर्गः ॥२२॥ तत्र च चिन्तयति संयमयोगानां न भवति येन मे हानिः। तं प्रतिपद्ये तपः षण्मासं तावद् न कर्तुमलम् ॥ २३ ॥ एकाघेकोनत्रिंशदूनकमपि न सहो न पञ्चमासमपि । एवं चतुः-त्रि-द्विमासं न समर्थ एकमासमपि ॥२४॥
२ निसाअइ०-मु.॥ ३ इगुण-सं.॥ वन्दनं विधत्ते राओं त्ति रात्रिप्रतिक्रमणे ॥ १७८ ॥ नवरमित्यादि, नवरं केवलं प्रथम उत्सर्गः चरणेति चारित्रशुद्धिनिमित्तम् , दर्शनशद्धिनिमित्तं च द्वितीयः उत्सर्गः, एकैकोद्योतकरचिन्तनम्। श्रुतज्ञानस्य शुद्धिकृते तृतीयः। नवरं केवलं तद वक्ष्यमाणं चिन्तयति ॥१७९॥ तदेवाह-तइए निसेत्यादि, तृतीये उत्सर्गे निशातिचारं चिन्तयति। चरिमे कायोत्सर्गे किं तपः करिष्यामीति ! षण्मासान् एकदिनादिहान्या यावत् पौरुषी नमो वेति नमस्कारसहितं वा यावञ्चिन्तयेदिति .........." इति प्राभातिकप्रतिक्रमणविधिः” इति प्रवचनसारोद्धारवृत्तौ पृ० १०७-१०९॥
Jain Education Int
h a
For Private & Personal use only
www.jaineirtarary.org
Page #388
--------------------------------------------------------------------------
________________
MERHICHHETROHIBHEHEREHEHEREHENGHIRONMENGINK
जा तं पि तेरमूणं चउतीसइमाइओ दुहाणीए । जाव चउत्थं तो जा आयंबिलाइ पोरिसि नमो वा ॥ २५ ॥ जं सक्कं तं हियए धरेत्तु पारेतु पेहए पोत्तिं । दाउं वंदणमसढो तं चिय पचक्खए विहिणा ॥२६॥ इच्छामो अणुसट्टि ति भणिय उवविसिअ पढइ तिण्णि थुई । मिउसद्देणं सकत्थयाइ तो चेइए वंदे ॥२७॥ अह पक्षियं चउद्दसिदिणम्मि पुव्वं व तत्थ देवसि। सुत्तंतं पडिकमिउं तो सम्ममिमं कम कुणइ ॥ २८ ॥
१ यावत् तदपि त्रयोदशोनं चतुस्त्रिंशदादितो द्विहान्या। यावत् चतुर्थ तत आचाम्लादि यावत् पौरुषी नमस्कार
सहितं वा ॥२५॥ यत् शक्यं तद् हृदये धृत्वा पारयित्वा प्रेक्षते मुखपोतिकाम्। दत्त्वा वन्दनमशठः तदेव प्रत्याख्याति विधिना ॥ २६ ॥ 'इच्छामो अणुसटुिं' इति भणित्वा उपविश्य पठति तिस्रः स्तुतीः। मृदुशब्देन शक्रस्तवादि ततश्चैत्यान् वन्दते ॥ २७ ।।
अथ पाक्षिक चतुर्दशीदिने पूर्वमिव तत्र देवसिकम्। सूत्रान्तं प्रतिक्रम्य ततः सम्यगिमं क्रमं करोति ॥२८॥ २०माइअं-मु. धर्मसंग्रहवृत्तौ च पृ० २१९॥ ३ जा चउ०-खं.॥ ४०लाई-सं.॥ ५ थुई-सं.॥ ६ पडिकमिउ-खं. विना।
Jain Education Inter
Alw.jainelibrary.org
Page #389
--------------------------------------------------------------------------
________________
वृत्ति
विधिः
मुहपोत्ती वंदणयं संबुद्धाखामणं तैहालोए। स्वोपश
तृतीयः वंदण पत्तेयक्खामणं च वंदणयमह सुत्तं ॥ २९॥
प्रकाशः विभूषित १ मुखवस्त्रिका वन्दनकं संबुद्धक्षमणं तथाऽऽलोचः। वन्दनं प्रत्येकक्षमणं च वन्दनकमथ सूत्रम् ॥ २९ ॥
श्लोकः १२९ पोगशास्त्रम् २ मुहपोत्ति-मु०॥ ३ तदालोए-मु.॥
॥७००॥ "मुहपोत्ती वंदणय संवुद्धाखामणं तहालोए। वंदणपत्तेयं खामणाणि वंदणयसुत्तं च ॥१८१॥ सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्ति वंदणं तह य। पजंते खामणयं एस विही पक्खिपडिक्कमणे ॥१८२॥ चत्तारि दो दुवालस वीसं चत्ता य हुंति उज्जोया। देसिंग राइय पक्खिय चाउम्मासे वरिसे या॥१८३॥” इति प्रवचनसारोद्धारे पाक्षिकप्रतिक्रमणविधिः। अस्य व्याख्या--" इदानीं पाक्षिकप्रतिक्रमणविधिमाह--मुहपत्ती वंदणयेत्यादि। तत्र चतुर्दशीपर्वणि देवासिकं प्रतिक्रमणं 'तिविहेण पडिक्कतो बंदामि जिणे
प्रतिक्रमणचउवीसं' इत्येतदन्तं विधाय 'देवसियं आलोइय पडिकत, इच्छाकारेण संदिसह भगवन् ! पक्खियमुहपत्ती पडिले हुँ । 'गुरुणा हैपडिलेह' त्ति भणिते क्षमाश्रमणं दत्त्वा मुखपोत्तिकां प्रत्युपेक्षते । तदनु वन्दनकं ददाति, ततः सम्बुद्धानां गीतार्थानां पञ्चाना 10 कक्षामणकं विधत्ते, तथेति समुच्चये, तत आलोचनं कुर्वन्ति, तत्र च गुरुश्चतुर्थ दत्ते, चातुर्मासिकसंवत्सरयोश्च षष्ठाष्टमे, ततः
पुनर्वन्दनकम् , ततः प्रत्येकं यतीनां क्षामणानि कुर्वन्ति, ततः पुनर्वन्दनकम्, ततः पाक्षिकसूत्र त्रिशतं गुरोरादेशादूर्ध्व स्थितो भणत्येकः, शेषाचो स्थिता एव विकथादिरहिताः शृण्वन्ति, यदि च बालवृद्धादयो वा तावती वेलामू स्थिता न शक्नुवन्ति
स्थातुं तदा क्षमाश्रमणं दत्त्वा गुरूननुज्ञाप्य उपविश्य निद्रादिरहिताः प्रवर्धमानशुभभावाः शृण्वन्ति ॥ १८१॥ सूत्रसमाप्तौ पुनरुपशापविश्य सुत्तं ति प्रतिक्रमणसूत्रं भणन्ति । ततोऽभ्युत्थानं कृत्वा सामायिकादिसूत्रं च भणित्वा द्वादशोद्योतकरचिन्तनमुत्सर्ग करोति
पारयित्वा च 'पोत्ति'त्ति मुखपोतिकाप्रत्युपेक्षणम् , ततो वन्दनकम् , तथा चेति समुच्चये, पजते त्ति वन्दनकपर्यन्ते क्षामणकपञ्चक है, हाकुर्वन्तीति पाक्षिकप्रतिक्रमणविधिः। चातुर्मासिके वार्षिकेऽपि च प्रतिक्रमणेऽयमेव विधिः, केवलमत्र सप्त सम्बुद्धक्षामणानि के कक्रियन्ते, महति च चातुर्मासिके कायोत्सर्गे विंशतिरुयोतकराश्चिन्त्यन्ते, वार्षिके च चत्वारिंशदेको नमस्कारश्चेति। तदनु
15
ASHSHISHEKSHIEVEN
Jain Education Inte
Page #390
--------------------------------------------------------------------------
________________
॥७०१॥
HEHETEREHENREVEHENEVERTERRCHEHEREHEHREHENSTERELEHEN
सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्ति बंदणं तह य। पज्जतियखामणय तह चउरो छोभवंदणया ॥ ३० ॥ पुव्वविहिणेव सव्वं देवसियं बंदणाइ तो कुणइ । सेज्जर्सेराउस्सग्गे भेओ संतिथेयपढणे अ॥३१॥ एवं चिय चउमासे वरिसे अ जहक्कमं विही णेओ। पक्ख-चउमास-वरिसेसु नवरि नामम्मि नाणत्तं ॥ ३२ ॥ तह उस्सग्गोज्जोआ बारस बीसा संमंगलग चत्ता।
संबुद्धखामणं ति-पण-सत्त साहूण जहसंखं ॥ ३३ ॥" [. १ सूत्रम् अभ्युत्थानम् उत्सर्गः पोतिका वन्दनक तथा च । पर्यन्तिकक्षमणकं तथा चत्वारि स्तोभवन्दनानि ॥३०॥ पूर्वविधिनैव सर्व दैवसिकं वन्दनादि ततः करोति । शय्यासुर्युत्सर्गे मेदः शान्तिस्तवपठने च ॥३१॥ एवमेव चतुर्मासे वर्षे च यथाक्रमं विधिज्ञेयः। पक्ष-चतुर्मास-वर्षेषु नवरं नाम्नि नानात्वम् ।। ३२॥
तथा उत्सर्गोद्द्योता द्वादश विंशतिः समङ्गलकाः चत्वारिंशत् । सम्बुद्धक्षमणं त्रि-पश्च-सप्तानां साधूनां यथासङ्ख्यम् ॥३३॥ २ खामण-मु.॥ ३ थोभ०-मु.॥ ४ सुरीउ०-मु.॥ ५०थय-सं. ॥ ६समंगलिग-मु.॥ पूर्वप्रतिक्रान्तदैवसिकाच्छेषं प्रतिक्रमणं कुर्वन्ति। पाक्षिकादिषु त्रिषु श्रुतदेवताकायोत्सर्गस्थाने भुवनदेवताकायोत्सर्गः क्रियते।... ............"चत्वारो द्वादश विंशतिश्चत्वारिंशत्, चः समुच्चये, भवन्ति उद्योताः लोकस्योद्योतकराः देवसिके रात्रिके पाक्षिके चातुर्मासिके वार्षिके च प्रतिक्रमणे यथासंख्येन चिन्त्यन्ते 'चंदेसु निम्मलयरा' इत्येतदन्ता इति ॥ १८३॥” इति प्रवचनसारोद्धारवृत्तौ पृ० १०९-२११ ॥
EHHREECHEHEHEEQRHCHCHEHRTCHEHEIGHBHEREHEHEN
॥७०१॥
731 ww.jainelibrary.org
Jain Education Intels
al
Page #391
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
|| ७०२ ॥
MAHEBHATEHSHOBHEERICCHEHEHEHOTCHOTEEEEEEET
प्रतिक्रमणसूत्रविवरणं तु ग्रन्थविस्तरभयाद् नोक्तम् ।
तृतीय अंथ कायोत्सर्गः। कायस्य शरीरस्य स्थान-मौन-ध्यानक्रियाव्यतिरेकेणान्यत्रोच्छुसितादिभ्यः क्रियान्तराध्यासमधि
प्रकाशः कृत्य य उत्सर्गस्त्यागो 'नमो अरहंताणं' इति वचनात् प्राक् स कायोत्सर्गः। स च द्विविधः, चेष्टायामभिभवे च । चेष्टायां श्लोकः १२९ गमनागमनादावीर्यापथिकादिप्रतिक्रमणभावी, अभिभवे उपसर्गजयार्थम् , यदाहुः
“सो उस्सग्गो दुविहो चेट्टाए अभिभवे अ नायब्वो।
भिक्खायरिया पढमो उवसग्गभिउंजणे बीओ ॥१॥" [आवश्यकनियुक्तौ गा० १४६६] तुला-प्रवचनसारोद्धारवृत्तिः पृ० १५७ ॥ धर्मसंग्रहवृत्तिः पृ० २२०॥ २ “स कायोत्सर्गो द्विविधः .......... चेष्टायामभि- कायोत्सर्गभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो', भिक्षाचर्यादी विषये प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति |उवसग्गऽभिउंजणे बिइओ', उपसर्गा दिव्यादयः, तैरभियोजनमुपसर्गाभियोजनम् , तस्मिन् उपसर्गाभियोजने द्वितीयः, अभिभव. कायोत्सर्ग इत्यर्थः। दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्। अथवा उपसर्गाणामभियोजनं 'सोढव्या मयोपसर्गाः, तद्भयं न कार्यम्' इत्येवंभूतम् , तस्मिन् द्वितीय इत्यर्थः ......... संवत्सरमुत्कृष्ट कालप्रमाणम् , तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति। अंतोमुहुत्तं च अभिभवकायोत्सर्गे अन्त्यं जघन्यं कालपरिमाणम्। चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नम्" इति आवश्यकसूत्रस्य कायोत्सर्गाध्ययने हारिभद्रयां वृत्तौ पृ० ७७१-७७२। “सो पुण काउस्सग्गो दुविधो-चेट्टाकाउसग्गो य अभिभवकाउस्सग्गो य। अभिभवो णाम अभिभूतो वा परेणं परं वा अभिभूय कुणति। परेणाभिभूतो यथा हृणादीहिं . अभिभूतो सव्वं सरीरादि वोसिरामि त्ति काउस्सग्गं करेति। परं वा अभिभूय काउस्सग्गं करेति जथा तित्थगरो देवमणुयादिणों अणुलोमपडिलोमकारिणो भयादी पंच अभिभूय काउस्सग्गं कातुं प्रतिज्ञां पूरेति। चेट्टाउस्सग्गो चेट्टातो निष्फण्णो जथा गमणा
KHEREMEHEHEHEIGHBHEHEREMICICICISMEERCHOREEMEIGHSH
Jain Education Inte l
Page #392
--------------------------------------------------------------------------
________________
॥७०३॥
SELEHEICHERECHEHRESTHENGERSEEECHEHEHEHENSI
2 तत्र चेष्टाकायोत्सर्गोऽष्ट-पञ्चविंशति-सप्तविंशति-त्रिशती-पञ्चशती-अष्टोत्तरसहस्रोच्छासान यावद् भवति, अभिभवकायोत्सर्गस्तु मुहूर्तादारभ्य संवत्सरं यावद् बाहुबलेरिव भवति ।
स च कायोत्सर्ग उच्छ्रित-निषण्ण-शयितभेदेन त्रेधा। एकैकश्चतुर्धा-उच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावत है। को उच्छ्रितो धर्मध्यान-शुक्लध्याने इति प्रथमः। तथा द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति । द्वितीयः। द्रव्यतो नोच्छितो नोर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यान-शुक्लध्याने इति तृतीयः । न द्रव्यतो नापि भावत उच्छ्रित इति चतुर्थः। एवं निषण्ण-शयितयोरपि चतुर्भङ्गी वाच्या। न दोषरहितश्च कायोत्सर्गः कार्यः। दोषाश्चैकविंशतिः
आकुश्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः । १ । १" उसिउस्सिओ अतह उस्सिओ अ उस्सियनिसन्नओ चेव। निसनुस्सिओ निसन्नो निसन्नगनिसन्नओ चेव ।। १४७३॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अ नायब्वो। एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ १४७४ ॥
उस्सिअनिसन्नग निवन्नगे य इक्किकगम्मि उ पयम्मि। दवेण य भावेण य चउक्कमयणा उ कायव्वा ।। १४७५ ॥” इति आवश्यकनियुक्तौ ।। २ तुला-प्रवचनसारोद्धारवृत्तिः पृ० १५५-१६१ । धर्मसंग्रहवृत्तिः पृ० १४५। आवश्यकचूर्णी कायोत्सर्गाध्ययने पृ० २६८-२६९ । आवश्यकसूत्रस्प हारिभद्रयां वृत्तौ अपि [पृ० ७९८ ] प्राकृतगाथामिरेते दोषा वर्णिताः। गमणादिषु काउस्सग्गो कीरति, अहवा जदि उवसग्गो अन्नो भवति छिदिति वा तो चलति जोएसो चेट्टाकाउस्सग्गो। एस अणेगविधो पुरतो वण्णिहिजति। ........."अभिभवकाउस्सग्गस्स इमं कालपमाणं-जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं संवत्सरं जथा बाहुबलिस्स।"-आवश्यकचूर्णिः पृ०२४८-२४९ ।।
॥७०३॥
Jain Education Inter
Alw.jainelibrary.org
Page #393
--------------------------------------------------------------------------
________________
स्वोva
वृत्ति
विभूषितं योगशास्त्रम्
11 805 11
॥
Jain Education I
खरवातप्रकम्पिताया लताया इव कम्पनं लतादोषः । २ । स्तम्भमवष्टभ्य स्थानं स्तम्भदोषः । ३ । कुड्यमवष्टभ्य स्थानं कुड्यदोषः । ४ । माले शिरोsवष्टभ्य स्थानं मालदोषः । ५ ।
हस्तौ गुह्यदेशे स्थापयित्वा शबर्या इव स्थानं शबरीदोषः | ६ | शिरोsaiम्य कुलवध्वा इव स्थानं वधूदोषः । ७ । निगडितस्येव विवृतपादस्य मिलितपादस्य वा स्थानं निगडदोषः । ८ । नाभेरुपर्याजानु चोलपट्टकं निबध्य स्थानं लम्बोत्तरदोषः । ९ । दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निवध्य स्थानं स्तनदोष:, ' धात्रीवद् बालार्थं स्तनावुन्नमय्य स्थानं वा' इत्येके । १० ।
पाष्णीं मीलयित्वाऽग्रचरणौ विस्तार्य, अङ्गष्ठौ वा मीलयित्वा पाष्णीं विस्तार्य स्थानं शर्कटोद्धिकादोषः । ११ । तिनीवत् पटेन शरीरमाच्छाद्य स्थानं संयंतीदोषः । १२ । खलीनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः, अन्ये खलीनार्तहयव दूर्ध्वाधः कम्पनं खलीनदोषमाहुः | १३ | बायसस्येवेतस्ततो नयनगोलकभ्रमण दिर्गेवेक्षणं वा वायसदोषः । १४ ।
३ संयतादोषः - खं. सं. ॥
१० नमय ( य्य ? ) - शां. ॥ २ ०टोद्धिका - खं. संपू. ॥ खं. सं. । दिनिरीक्षणं-प्रवचनसारोद्धारवृत्तौ पृ० १५९ ॥
४ दिगपेक्षणं- संपू. मु. विना शां.
addddddddeer
Meldierelelelelelelelele
तृतीयः
प्रकाशः श्लोकः १२९
॥ ७०४ ॥
5
कायोत्सर्ग
स्वरूपम्
.....
.. www.jaigelibrary.dig
Page #394
--------------------------------------------------------------------------
________________
।। ७०५ ।।
aaaaaaaaaa
Jain Education Intem
पदपदिकाभयेन कपित्थवच्चोलपट्टं संवृत्य मुष्टौ गृहीत्वा स्थानं कंपित्थदोषः, 'एवमेव मुष्टिं बद्ध्वा स्थानम्'
| इत्यन्ये । १५ ।
भूताविष्टस्येव शीर्ष कम्पयतः स्थानं शीर्षोत्कम्पितदोषः । १६ । मूकस्येवाव्यक्तशब्दं कुर्वतः स्थानं मूकदोषः । १७ । आलापकगणनार्थमङ्गलीश्वालयतः स्थानमङ्गुलिदोषः । १८ । व्यापारान्तरनिरूपणार्थं संज्ञामेवमेव वा अनृतं कुर्वतः स्थानं भ्रूदोषः । १९ ।
निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः, 'वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोषः '
इत्यन्ये । २० ।
अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षादोषः | २१ |
"
घोडग लया य खंभे कुड्डे माले य सवार बहु णिअले । लंबोत्तर थण ऊद्धी संजइ खलिणे य वायस कविट्ठे ॥ १ ॥
सीसोकंपिअ मूइ अंगुली भमुहा य वारुणी पेहा ।" [ आवश्यकनियुक्तौ गा० १५६० - १५६१३ ] इति ।
यदाहु:--
१ कपित्थो दोषः - सं. ॥ २ ० तादोषः - शां. खं. संपू. ॥ ३ घोटकः लता च स्तम्भः कुड्यं मालश्च शबरी वधूः निगडः । लम्बोत्तरः स्तनः ऊद्धिः संयती खलीनं वायसः कपित्थः ॥ शीर्षोत्कम्पितः मूकः अङ्गुली भ्रूः वारुणी प्रेक्षा ।
lalaladala
5
10
।। ७०५ ।।
Page #395
--------------------------------------------------------------------------
________________
तृतीयः
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १२९
॥ ७०६॥
॥७०६॥
5
एके त्वन्यानपि कायोत्सर्गदोषानाहुः, यथा
" निष्ठीयनं वपुःस्पर्शः प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूंनं वयोऽपेक्षाषिवर्जनम् ॥ १॥ कालापेक्षाव्यतिक्रान्तिाक्षेपार्सेक्तचित्तता । लोभाकुलितचित्तत्वं पापकार्योद्यमः परः॥२॥
कृत्याकृत्यविमूढत्वं पैट्टकाद्युपरि स्थितिः।" [ कायोत्सर्गस्यापि फलं निर्जरैव । यदाहुः
" काउस्सग्गे जह संठिअस्स भजति अंगमंगाई।
इय भंजंति सुविहिया अट्टविहं कम्मसंधायं ॥१॥५ [आवश्यकनियुक्तौ गा० १५६५ ] १ प्रपञ्चा ब०-सं.॥ २ ०विधेयूनो-प्रवचनसारोद्धारवृत्तौ पृ० १६०॥ ३ जवोऽपेक्षा-शां.॥ ४ सक्तिचि०-सं. पट्टिका०-सं. विना॥ ६ अंगुवंगाई। इय भिंदति-मु.। "कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवराः साधयः अष्टविधम् मष्टप्रकार कर्मसंघात सानावरणीयादिलक्षणमिति गाथार्थ:-" आवश्यकहारिभद्री पृ० ८०१॥ ७ भज्जंति-पा.॥
कायोत्सर्गस्वरूपम्
Jain Education Inte
Klww.jainelibrary.org.
Page #396
--------------------------------------------------------------------------
________________
॥ ७०७॥
कायोत्सर्गसूत्रार्थः प्राग् व्याख्यात एव ।
अथ प्रत्याख्यानम-पति प्रवृत्तिप्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । तच्च द्वेधा-मूलगुणरूपमुत्तरगणरूपं च। मूलगुणा यतीनां महाव्रतानि, श्रावकाणामणुव्रतानि । उत्तरगुणास्तु यतीनां पिण्डविशुद्धथादयः, श्रावकाणां तु गुणव्रत-शिक्षाव्रतानि। मूलगुणानां तु प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात् , उत्तरगुणानां तु पिण्डविशुद्धयादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् । तत्र स्वयं कृतभत्याख्यानः काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनूच्चारयन् स्वयं जानन् ज्ञस्यैव गुरोः पार्श्वे प्रत्याख्यानं करोति । ज्ञत्वे चै चतुर्भङ्गी-द्वयोर्खत्वे प्रथमो भङ्गः शुद्धः १। मुरोर्जत्वे शिष्यस्याज्ञत्वे द्वितीयः। तत्र तत्कालं शिष्यं संक्षेपतः प्रबोध्य यदा गुरुः प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः २| शगुरोरज्ञत्वे शिष्यस्य ज्ञत्वे तृतीयः। अयमपि तथाविधगुरोरपातो गुरुबहुमानाद् गुरोः पित-पितृव्य-मातुल-ज्येषभ्रात्रादिका
साक्षिणं कुर्वतस्तृतीयः शुद्धः, अन्यथा त्वशुद्धः ३। द्वैमोरङ्गत्वे अशुद्ध एव ४ । है उत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगि द्विविध-संकेतप्रत्याख्यानमद्धाप्रत्याख्यानं च। तत्र संकेतप्रत्याख्यान श्रावकः पौरुण्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् ‘भोजनमाप्तेः प्राक् प्रत्याख्यानरहितो मा भूवम्'
१ तुला-प्रवचनसारोद्धारवृत्तिः पृ० ११४। धर्मसंग्रहवृत्तिः पृ०१८२ ॥ आवश्यकहारिभद्री पृ० ८०३ ॥ २ ०मनूचरन्कख.मु. प्रवचनसारोद्धारवृत्तौ [पृ० ११४ ] धर्मसंग्रहवृत्ती [पृ० १८३] च॥ ३ च-नास्ति मु०॥ ४ तत्कालशिष्य-सं.॥
५ तुला-पञ्चाशके ५। २-७॥ ६ द्वयोरसत्वे चतुर्थः, असाचशुद्ध एव-भु.॥ ७दृश्यतां प्रवचनसारोद्धारवृत्तिः पृ० १२० । धर्मसंग्रहवृत्तिः पृ० १८३ ।
HDHESHBHEHERDIBHBHBICHCHHERCHOKHOREHERBACHCHCHEME
॥ ७०७॥
For Private & Personal use only
w.jainelibrary.org
Page #397
--------------------------------------------------------------------------
________________
वृत्ति
तृतीयः प्रकाशः श्लोकः १२९
विभूषितं योगशास्त्रम्
॥ ७०८॥
॥ ७०८॥
प्रत्याख्यान
MEHCHCHCHEHICHCHCHIEVEICHERCHOICEKHBHBHISHMISHRAICHICHCHEMIST
इत्यङ्गष्ठादिसंकेतं करोति-' यावदङ्गुष्ठं मुष्टि ग्रन्थि वा न मुश्वामि, गृहं वा न प्रविशामि, खेदबिन्दवो वा यावद् न शुष्यन्ति, एतावन्तो वोच्छासा यावद् न भवन्ति, जलादिमश्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावद् न निर्वाति तावद् न भुञ्जे' इति, यदाहुः
" अंगुट्ठमुढिगंठीघरसेऊसासथिवुगजोइक्खे ।
एअं संकेय भणियं धीरेहिं अर्थतनाणीहिं ॥ १ ॥" [ आवश्यकनियुक्तौ गा० १५७८ ]
दिकं संकेतं-मु. शां.॥ २ वा नास्ति-खं. सं. संपू.॥ धर्मसंग्रहवृत्तौ [पृ० १८३] च ॥ ३ जलाम-मु.॥ ४ "अगुकाठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठ-मुष्टि-ग्रन्थि-गृह-स्वेदाच्छास-स्तिबुक-ज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तद
भणितमुक्तम् सकेतमेतत् , कैः धीरैः अनन्तज्ञानिभिरिति गाथासमासार्थः॥ अवयवत्थो पुण के नाम चिंधं, सह केतन सकेतं
सचिह्नमित्यर्थः"-आवश्यकहारिभद्री पृ० ८४५॥ साकेयं णाम केयमिति गृहव्याख्या, गृहवासिनां प्रत्याख्यानमित्युक्तं भवति । सद्वितीयोऽर्थः केयं णाम चिण्हं पञ्चक्खाणे जाव एवं ताव ण जेमेमि ति। तत्थ गाथा-अंगुटु।" इति आवश्यकचूणों प्रत्याख्यानाध्ययनस्य] पृ० ३१०। “साकेतमिदानीमाह-केयमित्यादि। “कित निवासे" [पा.धा. ९९३] इत्यस्य धातोः कित्यते उष्यते अस्मिन्निति घभि केतो गृहमुच्यते, सह तेन वर्तन्ते इति सहस्य सभावे सकेता गृहस्थाः , तेषामिदम् ' तस्येदम्' [पा० ४।३।२०] इत्यणि साकेतं प्रत्याख्यानं प्रायेण गृहस्थानामेवेदं भवतीति । अथवा केतं चिह्नमुच्यते, सह केतेन चिह्नन वर्तत इति सकेतम् सकेतमेव प्रज्ञादित्वात् स्वार्थेऽणि साकेतमाहुर्मुनयः। ....."अंगुट्ठी इत्यादि। अङ्गुष्ठश्च ग्रन्थिश्च मुष्ठिश्च गृहं च स्वेदश्च उच्छासश्च स्तिबुकश्च जोइक्खश्चेति समाहारो द्वन्द्वः, 'जोहक्ख' शब्दश्च देश्यो दीपे वर्तते, तद्विषया क्रिया सर्वत्र यथोचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदम्" इति प्रवचनसारोद्धार[गा. १९९] वृसौ पृ० १२०-१२१॥
REHRISGARHETRIOSISTERESISTEREHEREHENSHCHOTE
स्वरूपम्
श्यकहारिभद्री पृ० प ताव ण जेमेमिति नवासे” (पा.धा. ९
Jain Education Inten
For Private & Personal use only
Page #398
--------------------------------------------------------------------------
________________
॥७०९॥
अद्धा कालस्तद्विषयं प्रत्याख्यानमद्धापत्याख्यानम् । तच्च नमस्कारसहितम् , पौरुषी, दिनपूर्वार्धः, एकाशनम् , एकस्थानकम् , आचामाम्लम् , उपवासः, चरमम् , अभिग्रहः, विकृतिनिषेधश्चेति दशविधम्। यदाहुः
" नवकार पोरिसीए पुरिमड्ढेक्कासंणेगठाणे य।
आयंबिलऽभत्तढे चरमे अ अभिग्गहे विगई ॥ १॥" [ आवश्यकनियुक्तौ गा० १६११ ] नन्वेकाशनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानम् , न हि तत्र कालनियमोऽस्ति ? सत्यम् , अद्धापत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते । प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यम्, अन्यथा तु भङ्गः स्यात् , स च दोषाय; यदाह
"वैयभंगे गुरुदोसो थेवस्स वि पालणा गुणकरी ।
गुरुलाघवं च णेयं धम्मम्मि अओ अ आगारा ॥१॥" [पञ्चाशके ५।१२, पञ्चवस्तुके ५१२] १०सणेयठा०-शां.खं.। “नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्दै एकाशने एकस्थाने च आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ। किम् ? यथासङ्ख्यमेते आकाराः” इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८५२। "तच्च पञ्चक्खाणं दसविधं-णमोक्कार पोरिसी.........." इति आवश्यकचूर्णौ पृ० ३१५॥ २ तुला-पञ्चाशकवृत्तिः पृ० ८८|| प्रवचनसारोद्धारवृत्तिः पृ० १२३॥ ३ यदाहुः-मु.॥ तुला-धर्मसंग्रहवृत्ति पृ० १८४॥ ४ बतभने गुरुदोषः स्तोकस्यापि पालना गुणकरी तु। गुरुलाघवं च ज्ञेयं धर्मेऽतश्चाकाराः॥ ५ ओ-मु.॥ ...
MECHEENCHEHEEEEEEEEEEEEEEEEEEEEEERUT
" इति आवश्यकचूर्णी आवश्यकसूत्रस्य हारिभद्रयों पर आचाम्ले ।
॥७०९॥
गुरुमा १०१२३॥ ३ यदाहुः-
Jain Education Intel
For Pra
Personal use only
Eklww.jainelibrary.org.
Page #399
--------------------------------------------------------------------------
________________
वृत्ति
श्लोकः १२९
॥ १०॥
ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदय॑न्ते । तत्र नमस्कारसहिते मुहूर्तमात्रकाले नमस्कारोच्चारणास्वोपज्ञ
तृतीयः वसाने प्रत्याख्याने द्वावाकारौ भवतः । आक्रियते विधीयते प्रत्याख्यानभङ्गपरिहारार्थमित्याकारः प्रत्याख्यानापबादः।
प्रकाशः विभूषितं
| नेनु कालस्यानुक्तत्वात् संकेतपत्याख्यानमेवेदम् । नैवम् , सहितशब्देन मुहूर्तस्य विशेषणात् । अथ मुहूर्तशब्दो न योगशास्त्रम्
॥१०॥ श्रूयते, तत् कथं तस्य विशेष्यत्वम् ?। उच्यते —अद्धापत्याख्यानमध्येऽस्य पाठात् , पौरुषीपत्याख्यानस्य च वक्ष्यमाणत्वादिवश्यं तदर्वाग् मुहूर्त एवावशिष्यते। अथ मुहूर्त्तद्वयादिकमपि कुतो न लभ्यते ?। उच्यते –अल्पाकारत्वादस्य। पौरुष्यां |
हि षडाकाराः, तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारेण सहितः, पूर्णेऽपि काले | नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् ; सत्यपि नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतत्-मुहूर्तमानकालं नमस्कारसहितं प्रत्याख्यानमिति। ___ अथ प्रथम एव मुहूर्त इति कुतो लभ्यते ? सूत्रप्रामाण्यात् , पौरुषीवत् । सूत्रं चेदम्
उग्गए सूरे नमोकारसहिअं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं
BACHCHEHEHETICHEHEREHICHRISHITEHSHEIGHEMSHEMSHISHEIGHaa
प्रत्याख्यानस्वरूपम्
वोसिरह।
१ तुला-पञ्चमपञ्चाशकवृत्तिः पृ० ९०-९५। प्रवचनसारोद्धारवृत्तिः पृ० १२४, धर्मसंप्रहवृत्तिः पृ० १८५॥ २ ०स्य च वक्ष०-सं. खं.। ०स्य वक्ष्य-मु.॥ ३ ततस्तस्मिन्-खं.॥ ४ नमुक्का०-शां.॥ nal
For Private & Personal use only
Jain Education in a
Page #400
--------------------------------------------------------------------------
________________
__व्याख्या-उद्गते सूरे सूर्योद्मादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति,
सर्वे धातवः करोत्यर्थेन व्याप्ताः' इति न्यायाद् नमस्कारसहितं प्रत्याख्यानं करोति । इदं गुरोरनुवादभङ्गया वचनम् । शिष्यस्तु 'प्रत्याख्यामि' इत्येतदाह । एवं 'व्युत्सृजति' इत्यत्रापि वाच्यम् । कथम् ? चतुर्विधमिति, न पुनरेकविधादिकम् । आहारमभ्यवहार्यम् , 'व्युत्सृजति' इत्युत्तरेण योगः । इदं चतुर्विधाहारस्यैव भवतीति संप्रदायः, रात्रिभोजनव्रततीरणप्रायत्यादस्य । अशनमित्याद्याहारचातुर्विध्यकीर्तनम् । अशनादय आहाराः पूर्वं व्याख्याताः । | अत्र नियमभङ्गभयादाकारावाह–अन्नत्थणाभोगेणं सहसागारेणं, अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात् सहसाकाराच; एतौ वर्जयित्वेत्यर्थः। तत्रानाभोगोऽत्यन्तविस्मृतिः। सहसाकारोऽतिप्रवृत्तयोगानिवर्तनम् । व्युत्सृजति परिहरति । | अथ पौरुषीप्रत्याख्यानम्
पोरिसिं पच्चक्खाइ उग्गए सूरे चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नेणं कालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरह ।
१ इत आरभ्य तुला-पञ्चाशकवृत्तिः पृ० ९१-९५। पञ्चवस्तुकवृत्तिः पृ० ८३-८४। प्रवचनसारोद्धारवृत्तिः पृ० १२४-१३१ ।। धर्मसंग्रहवृत्तिः पृ० १८४-२८९॥ २ नमस्कारेण सहितं-मु.॥ ३ "अतिप्रवृत्तियोगादनिवर्तनम् "-आवश्यकहारिभद्री पृ० ८५०। "अतिप्रवृत्तयोगानिवर्तनम्”-पञ्चवस्तुकवृत्तिः पृ० ८३; पञ्चाशकवृत्तिः पृ० ९१। “अतिप्रवृत्तियोगानिवर्तनम्"-प्रवचनसारोद्धारवृत्तिः पृ० १२५॥
Jain Education Intel
Kl
Page #401
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
।। ७१२॥
प्रत्याख्यान
___पुरुषः प्रमाणमस्याः पौरुषी छाया, तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति पौरुषीप्रत्याख्यानं करोती
तृतीयः त्यर्थः । कथम् ? चतुर्विधर्मशन-खाद्य-स्वाद्य-पानलक्षणं 'व्युत्सृजति' इत्युत्तरेण योगः। अत्र च षडाकाराः। प्रथमौ द्वौ
प्रकाशः पूर्ववत् । अन्यत्र प्रच्छन्नकालात् , दिग्मोहात् , साधुवचनात् , सर्वसमाधिप्रत्ययाकाराच्च। प्रच्छन्नता च कालस्य यदा मेघेन रजसा श्लोकः १२९ गिरिणा वान्तरितत्वात् सरो न दृश्यते, तत्र पौरुषी पूर्णा ज्ञात्वा भुञ्जानस्यापूर्णायामपि तस्यां न भङ्गः; ज्ञात्वा त्वर्धभुक्तेनापि ॥ ७१२ ।। तथैव स्थातव्यं यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम् , न पूर्णेति ज्ञाते तु भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु 25 यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्ववदर्धभुक्तेनापि | स्थातव्यम् ; निरपेक्षतया भुञ्जानस्य भङ्ग एवेति। साधुवचनं 'उद्घाटा पौरुषी' इत्यादिकं विभ्रमकारणम् , तत् श्रुत्वा । भुञ्जानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते अन्येन वा कथिते पूर्ववत् तथैव स्थातव्यम् । तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया संजातयोरात-रौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः कारणं स एवाकारः | प्रत्याख्यानापवादः सर्वसमाधिमत्ययाकारः, समाधिनिमित्तमौषधपथ्यादिमवृत्तावपूर्णायामपि पौरुष्यां न भङ्ग इत्यर्थः ।। वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते त्यातुरस्य समाधौ मरणे वोत्पन्ने ज्ञाते सति तथैव भोजनस्य त्यागः॥ | सार्धपौरुषीप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ।।
१ ०मशनपानखाद्यस्वाद्यलक्षण-मु.॥ २ च-नास्ति मु.॥ ३ चान्तरितम्-शां. खं.। चत्तारित-स.॥ ४ पौरुष्यां भुङ्क्ते तदा न भङ्ग-मु.॥ ५ शाते-नास्ति सं.॥
स्वरूपम्
MCHRIENCHCHENCHCHEHINDISISHTRICKEKSISTENKEWISHEHEYENER
Jain Education Inte
!
Page #402
--------------------------------------------------------------------------
________________
ere
HECHCHCHCHEMEHCHEHCHCHCHCHEEHCHCHEHEYEHCHCHEHEHEHEHE
अथ पूर्वार्धपत्याख्यानम्
सूरे उग्गए पुरिमड्ढं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नेणं कालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ। | पूर्व च तदर्धं च पूर्वार्ध दिनस्याद्यं प्रहरद्वयम् , पूर्वाधं प्रत्याख्याति पूर्वार्धमत्याख्यानं करोति। षडाकाराः पूर्ववत् । 'महत्तरागारेणं' इति, महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभृतं पुरुषान्तरासाध्यं ग्लान-चैत्यसंघादिप्रयोजनम् , तदेवाकारः प्रत्याख्यानापवादो महत्तराकारः, तस्मात् 'अन्यत्र' इति योगः। यच्चात्रैव महत्तराकारस्या|भिधानं न नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारणमाचक्षते ।
अथैकाशनप्रत्याख्यानम् । तत्राष्टावाकाराः, यत् सूत्रम्--
एकासणगं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह ।
एकं सकृदशनं भोजनम् , एकं वाऽऽसनं पुताचलनतो यत्र तदेकाशनमेकासनं च, प्राकृते द्वयोरपि 'एगासणं' इति । रूपम् , तत् प्रत्याख्याति, एकाशनप्रत्याख्यानं करोतीत्यर्थः। अत्राद्यावन्त्यौ च द्वावाकारौ पूर्ववत् । सागारिआगारेणं, सह अगारेण वर्तते इति सागारः, स एव सागारिको गृहस्थः, स एवाकारः प्रत्याख्यानापवादः सागारिकाकारः, तस्मादन्यत्र । गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसंभवात् , अत एवोक्तम्
१ एक्का०-सं. मु.॥
CHCHEHRIMEHBHISHEHEHCHEHICHCHRISHCHEVCHH
॥७१३॥
Jain Education in 100
Diww.jainelibrary.org
Page #403
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषितं पोगशास्त्रम्
॥ ७१४॥
" छकायदयावंतो वि संजओ दुल्लहं कुणइ बोहिं ।
तृतीयः आहारे नीहारे दुगुछिए पिंडगहणे य ॥१॥" [ओघनियुक्तौ गा० ४४१]
प्रकाशः ___ ततश्च भुञ्जानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघातो / श्लोकः १२९
॥ ७१४॥ मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि न भङ्गः। गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति तदादिः सागारिकः।
आउंटणपसारणेणं, आउंटणं आकुञ्चनं जक्चादेः संकोचनम् , प्रसारणं च तस्यैवाकुञ्चितस्य ऋजूकरणम् , आकुञ्चने में प्रसारणे चासहिष्णुतया क्रियमाणे किश्चिदासनं चलति, ततोऽन्यत्र प्रत्याख्यानम् ।
प्रत्याख्यान। गुरुअब्भुट्ठाणेणं, गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघुणकस्य वाऽभ्युत्थानं तं प्रतीत्यासनत्यजनं गुर्वभ्युत्थानम्, ततोऽ
न्यत्र । अभ्युत्थानं चावश्यकर्त्तव्यत्वाद् भुञ्जानेनापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । oil पारिट्ठावणिआगारेणं, परिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नम् , तदेवाकारः पारिष्ठापनिकाकारः,
ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसंभवात् , आश्रीयमाणे चागमिकन्यायेन गुणसंभवार्च, गुर्वाज्ञया पुनर्भुञ्जानस्य न भङ्गः। बोसिरइ इति अनेकासनमशनाद्याहारं च परिहरति ।
१ षटकायदयावानपि संयतो दुर्लभां करोति बोधिम् । आहारे नीहारे जुगुप्सिते पिण्डग्रहणे च ॥ २ दुगुंछियपिंड०-मु.॥ ३ तदादिसागारिकः-सं. शां.। स सागारिका-मु.॥ ४ प्राघुकस्य-सं.। प्राघुर्णकस्य-मु.॥ ५ तं-नास्ति मु. खं. ॥ ६ ०च्च तस्य गुर्वा०-शां. संपू.॥
स्वरूपम्
Jain Education in
22w.jainelibrary.org
Page #404
--------------------------------------------------------------------------
________________
॥ ७१५॥
HIMSHISIKHISHCHCHHEMERRIEREMIEREHERRIEREHEMREHEHORE
अथैकस्थानकम । तत्र सप्ताकाराः। अत्र सूत्रम्'एकट्ठाणं पञ्चक्खाइ' इत्यायेकाशनवत आकुञ्चनप्रसारणाकारवर्जम् ।
एकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् । यद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापित तस्मिंस्तथास्थित एव भोक्तव्यम् । मुखस्य पाणेश्वाशक्यपरिहारत्वाञ्चलनं न प्रतिषिद्धम् । आकुञ्चनप्रसारणाकारवर्जनं] चैकाशनतो भेदज्ञापनार्थम् , अन्यथैकाशनमेव स्यात् ।
अथाचामाम्लम् । तत्राष्टावाकाराः । अत्र सूत्रम्
आयंबिलं पचक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसद्वेणं पारिद्वावणिआगारणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह । ___आचामोऽवस्रावणम् , अम्लं चतुर्थो रसः, ते एव प्रायेण व्यञ्जने यत्र भोजने ओदन-कुल्माप-सक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत प्रत्याख्याति-आचामाम्लपत्याख्यानं करोतीत्यर्थः। आद्यावन्त्याश्च त्रय आकाराः पूर्ववत । का
१०वश्रावणम्-सं. खं.॥ २ एते च प्रायेण-मु.॥ तुला-"इयाणिं आयंबिलं, ताव न जाणामो कि आयंबिलं किं अणार्यबिलं च भवति! आयंबिलमिति तस्स गोण्णं नाम, अह समयक्कतं? आयामेणं आंबिलेण य आहारो कीरति तम्हा आयंबिलं ति गोणं नाम, तं तिविह-ओदणं कुम्मासा सत्तुगा" इति आवश्यकचूर्णी प्रत्याख्यानाध्ययने पृ० ३१७। “गोनं नामं तिविहं ओअण कुम्मास सत्तुआ चेव। इक्किक्कं पि य तिविहं जहन्नयं मज्झिमुक्कोस ॥ [आवश्यकनियुक्तौ १६०३], आयामाम्ल मिति गोण्णं नाम, आयामः-अवशायनम् , आम्ले-चतुर्थरसम् , ताभ्यां निर्वृत्तं आयामाम्लम् , इदं चोपाधिभेदात् त्रिविधं भवति-ओदनः
॥ ७१५॥
Jain Education Inter
Faujainelibrary.org
Page #405
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
॥७१६॥
CHECCHEHCHECHEHCHCHCHCHCHCHCHEMICCTCURRCHCHRISHISHEME
है। लेवालेवेणं, लेपो भोजनभाजनस्य विकृत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो तृतीयः विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपम् , तस्मादन्यत्र, भाजने
प्रकाशः विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः ।।
कश्लोकः १२९ | उक्खित्तविवेगेणं, शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्यो- ॥ ७२६॥
तस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेक उत्क्षिप्तत्याग इत्यर्थः, तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि । न भङ्ग इति भावः । यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः ।
गिहत्थसंसटेणं, गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टम् , प्रत्याख्यानततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानभक्तमकल्प्यद्रव्यावयवमित्रं भवति, न च तद् भुञ्जानस्यापि भङ्गः, यद्य- स्वरूपम् कल्प्यद्रव्यरसो बहु न ज्ञायते। वोसिरइ इति अनाचामाम्ल व्युत्सृजति ।
अथाभक्तार्थप्रत्याख्यानम् । तत्र पञ्चाकाराः, यत् सूत्रम्१ अलेपो-नास्ति सं. खं.॥ धर्मसंग्रहवृत्तौ [पृ० १८८] वर्तते॥ २ अनाचामाम्लं चतुर्विधाहारं च ब्युत्सृजति-मु. धर्म संग्रहवृत्तौ च पृ० १८८॥ कुल्माषाः सक्तवश्चेति, ओदनमधिकृत्य कुल्माषान् सक्तूंश्चेति"-इति आवश्यकसूत्रस्य हारिभद्रयां वृत्ती पृ० ८५४-८५५ ॥ “आयाममवश्रावणम्, अम्लं च सौवीरकम्, ते एव प्रायेण व्यञ्जने यत्र भोजने ओदन-कुल्माष-सक्तुप्रभृतिके तदायामाम्लं समयभाषयोच्यते । तद्गतं प्रत्याख्यानमपि तदेवेति" इति पञ्चाशकवृत्तौ पृ०९३ ॥
HEREINSTEISHEKSHCISHCHEHENSITIENCREAKHEREHEKSHCHEICHE
Jain Education in
s
Page #406
--------------------------------------------------------------------------
________________
७१७॥
SHOHIBIGISTEHETISHHHHETRICIRCHCHCHHAHEHEREKHA
सूरे उग्गए अंभत्तद्वं पञ्चक्खाइ चउब्विहं पि आहारं असणं पाणं खाइमं साइम अन्नत्थणाभोगेणं सहसागारेण पारि-19 डावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं बोसिरह।। जा सूर उद्गते सूर्योद्मादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध इत्याह । भक्तेन भोजनेनार्थः प्रयोजन भक्तार्थः, न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकाराः पूर्ववत् । नवरं पारिष्ठापनिकाकारे विशेषः। यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिक कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते, पानके तद्वरिते कल्पते। वोसिरह इति भक्तार्थमशनादि च व्युत्सृजति ।
अथ पानकम् । तत्र पौरुषी-पूर्वार्धंकाशनकस्थाना-ऽऽचामाम्ला-ऽभक्तार्थपत्याख्याने त्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य पडाकारा भवन्ति, यत् सूत्रम्
पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बॅहलेण वा ससित्थेण वा असित्थेण वा वोसिरह ।
इह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वात् लेवाडेण वेति कृतलेपाद् वा पिच्छिलत्वेन भाजनादीनामुप- 10 लेपकारकात् खजूरादिपानकादन्यत्र, तद् वर्जयित्वेत्यर्थः। त्रिविधाहारं 'व्युत्सृजति' इति योगः। वाशब्दोऽलेपकृतपानका-है।
१ अब्भत?-मु.॥ २ भक्तार्थो अस्मिन्-सं. संपू.। “भक्तार्थो यस्मिन्" इति प्रवचनसारोद्धारवृत्तौ पृ० १२९, धर्मसंग्रहवृत्ती च पृ० १८९॥ ३ तु-नास्ति शां.॥ ४ च-नास्ति खं. ॥ "अशनादि वस्तु व्युत्सृजति" इति प्रवचनसारोद्धारवृत्तौ पृ० १२९ ॥ ७॥ ५ बहुलेण-मु.॥ ६ पिच्छल-ख. संपू. विना। पिच्छिल-धर्मसंग्रहवृत्ती पृ० १८९॥
звонкревююююююююююююююююююю
Jain Education Inter
For Private & Personal use only
23/ww.jainelibrary.org
Page #407
--------------------------------------------------------------------------
________________
स्वोपक्ष
तृतीयः प्रकाशः श्लोकः
वृत्ति
विभूषितं योगशास्त्रम्
॥७१८॥
।।७१८॥
MEHEHEHDHDHENHEICHCHHETRIEVEMESTEHCHETRIEVENTEING
पेक्षयाऽवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेर्न भङ्ग इति भावः। एवमलेपकृताद् वाऽपिच्छिलात् , अच्छाद् वा निर्मलादुष्णोदकादेः, बहुलाद् वा गड्डलात् तिल-तन्दुलधावनादेः, ससिक्थाद् वा भक्तपुलाकोपेतादवनाषणादेः, असिक्थाद् वा सिक्थवर्जितात् पानकाहारात् ।।
अथ चरमम् । चरमोऽन्तिमो भागः। स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याख्यानमपि चरमम् । इह च भवचरमं यावञ्जीवम् । तत्र द्विविधेऽपि चत्वार आकारा भवन्ति, यत्सूत्रम्
दिवसचरिमं भवचरिमं वा पञ्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अनत्थणाभोगेणं सहसागारेणं महत्तरागारेण सव्वसमाहिवत्तियागारेणं वोसिरह।
ननु दिवसचरमप्रत्याख्यानं निष्फलम् , एकाशनादिमत्याख्यानेनैव गतार्थत्वात् । नैवम् , एकाशनादिकं अष्टाद्याकारमेतच्च चतुराकारम् , अत आकाराणां संक्षेपकरणात् सफलमेव । अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावजीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योद्गमान्तम् , दिवसस्याहोरात्रप-यतयापि दर्शनात् । तत्र येषां रात्रिभोजननियमोऽस्ति तेषामपीदं सार्थकम् , अनुवादकत्वेन स्मारकत्वात् । भवचरमं तु द्वथाकारमपि भवति । यदा जानाति महत्तर-सर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनम् तदाऽनाभोग-सहसाकाराकारौ भवतः, अङ्गल्यादेरनाभोगेन सहसाकारेण वा मुखे प्रक्षेपसंभवात् । अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापरिहार्यत्वात् ।।
१ ०पिच्छलात्-मु.। प्रवचनसारोद्धारवृत्तौ च पृ० १३०॥ २ बहलात्-पञ्चाशकवृत्ती, प्रवचनसारोद्धारवृत्तौ पृ० १३०॥ ३ वधाव-सं.॥ ४०चरिमं वा भव०-खं.॥ ५ चरिम-गु.संपू. शां.। चरिम-सं.॥ ६ त्रिविध मास्ति सः॥
WeveralwwewaleHTEHSICHCHERENCYCHCHCHCHEHCHCHCHCHER
प्रत्याख्यानस्वरूपम्
Jain Education Inter
S
w
jainelibrary.org
Page #408
--------------------------------------------------------------------------
________________
।। ७१९ ॥
5
KEVERESEARCHCHERLECTRICICHCHCHEHDHDHDHDHDHEIRBHBIEL
अथामिग्रहप्रत्याख्यानम् । तच्च दण्डप्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा-- अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिागारेणं वोसिरह। यदा त्वंप्रावरणाभिग्रहं गृह्णाति तदा 'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः । अथ विकृतिप्रत्याख्यानम् । तत्र नव अष्टौ याऽऽकाराः, यत् सूत्रम्
विगईओ पञ्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पडुश्चमक्खिएणं पारिद्यावणियागारेणं महत्तरागारेणं सव्वसमाहित्तियागारेणं बोसिरइ । मनसो विकृतिहेतुत्वाद् विकृतयः, ताश्च दश, यदाहुः
छोरं दहि नवणीअं घयं तहा तेल्लमेव गुड मज्जं ।
महु मंसं चेव तहा ओगाहिमगं च विगईओ ॥ १॥ [पञ्चवस्तुके ३७१ ] । तत्र पञ्च क्षीराणि, गोमहिष्यजोष्ट्रयेलकासंबन्धभेदात् । दधि-नवनीत-घृतानि तु चतुर्भेदानि, उष्ट्रीणां तदभावात् ।। तैलानि चत्वारि, तिला-ऽतसी लट्टा-सर्षपसंबन्धभेदात् । शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति। गुड इक्षु
१ यदा चाप्राव०-शां.॥ २ क्षीरं दधि नवनीतं घृतं तथा तेलमेव गुडो मद्यम्। मधु मांसं चैव तथा अवगाहिमकं च विकृतयः॥ ३०संबन्धि-धर्मसंग्रहवृत्तौ पृ० १९०॥ एवमप्रेऽपि॥
MOHCHCHCHCHEHCHCHICHCHRISHCHICHCHCHCHCHEHCHCHCHEICHEICHE
Jain Education Inter
Saw.jainelibrary.org
Page #409
--------------------------------------------------------------------------
________________
वृत्ति
स्वोपक्षरसक्वाथः । स द्विधा-पिण्डो द्रवश्च। मद्य द्वेधा-काष्ठ-पिष्टोद्भवत्वात् । मधु त्रेधा-माक्षिकम् कौतिकं भ्रामरं च। मांस
तृतीयः त्रिविधम् , जल-स्थल-खंचरजन्तुद्भवत्वात् । अथवा मांसं त्रिविधं, चर्म-रुधिर-मांसभेदात् ।
प्रकाश विभूषितं
__ अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिमं पक्वान्नम् “भावादिमः" [सिद्धहेम० ६।४।२१] इतीमः, यत् तापिकायां श्लोकः १२९ पोगशास्त्रम् घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव वापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः, ततः परं
॥७२०॥ ॥७२०॥ पक्कामानि अयोगवाहिना निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते। अथैकेनेव पूपकेन तापिका पूर्यते तदा द्वितीयं पक्कानक
निर्विकृतिपत्याख्यानेऽपि कल्पते, लेपकृतं तु भवति। इत्येषा वृद्धसामाचारी।
कौतिक-सं.। कौतिक-खं.। कौन्तिकं-धर्मसंग्रहवृत्तौ पृ. १९०। “कुत्तिकाकृतम् "-प्रवचनसारोद्धारवृत्तौ पृ० १४०॥ प्रत्यारवान२ खेचर-मु.॥ ३ निवृत्त-सं.खं.॥
"णिब्धितीए णव आगारा। भहवा तत्थ विगति चैव न जाणामो का य विगति ति। मब विगतीतो, तंजहा-सीरं दधि नवनीतं सपि तेलं मह मज्जं गुलो पुग्गल ति"...."एयातो नध विगतीतो। ओगाहिमर्ग च दसम, तं जाहे कपल्ली अदहिया कताहे एर्ग ओगाहिमगं चलंतं पञ्चति सप्फेणं, तेणेव धारण वितिय ततिय ति। सेसाणि अजोगवाहिणिवीताणं कप्पति यदि
जति। अह एग चेव जाहे तवर्ग सब पूरेति ततो बितियं च कप्पति लेवाडाणि य"-आवश्यकचूर्णी प्रत्यास्यानाध्ययने १० ३१९ । “तत्थ दस विगतीओ-खीरं दधि णवणीर्य घयं तेल्लं गुडो मधु मज्ज मंसं ओगाहिमर्ग च.. ओगाहिमगं दसम कीतावियाए अदहियाए एर्ग ओगाहिमगं चलचलेंतं पञ्चति सफेणं बितीयततियं। सेसाणि अजोगवाहीण कप्पति जति जति।
अहएगेण चेव प्रअएण सम्योचेव तावगो भरितो तो बितीयं चैव कम्पति, णिब्धिगतियपश्चक्खाणाइतस्स लेवार्ड होति, एसा आयरियपरंपरागता सामायारी" इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८५४। “साम्प्रतं विकृतिस्वरूपमाह-खीरं
CHCHEHETICHEIRETRIGHEHERELECTETCHEHERCHOICHRISHCOOK
ETEHCHCHCHCHRISHCHEHEHERENCHERSICHCHCHCHCHEHEHCHCHHel
स्वरूपम्
Jain Education Intem
nelibrary.org
Page #410
--------------------------------------------------------------------------
________________
H७२१ ॥
एतासु च दशसु विकृतिषु मद्य-मांस-मधु-नवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः। शेषास्तु षड् भक्ष्याः। तत्र भक्ष्यासु विकृतिष्वेकादिविकृतिप्रत्याख्यानं षड्विकृतिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतम् । आकाराः पूर्ववत ।
दहि णवणीयं घयं तहा तिल्लमेव गुड मज्ज। महु मंसं चेव तहा ओगाहिमगं च दसमी तु ॥ ३७॥ .............."आइल्ल तिण्णि कचलचल ओगाहिमगाई विगइओ ॥ ३७६॥ सेसाण हुँति विगई अजोगवाहीण ते उ कप्पति। परिभुजंति ण पायं जं निच्छयओ के मन नजति ॥ ३७७॥ एगेण चेव तवओ पूरिज्जइ पूभएण जो ताओ। बीओ वि स पुण कप्पइ निम्विगइ अ लेवडो नवरं ॥ ३७८ ॥
[पञ्चवस्तुके ३७५-३७८] क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यं मधु मांसमेव च तथा उद्ग्राहिमकं च दशमीति एषा
विकृतिसंख्येति गाथापदानि। ......"तथा आद्यत्रयचलचलोग्राहिमकानि च म्रक्षणभृततवकपक्वानि त्रीण्येव धारिका-वटकादीनि है। विकृतिरिति गाथार्थः। शेषाणि चतुर्थधानादारभ्य न भवन्ति विकृतयः, अयोगवाहिनां साधूनामविशेषतो निर्विकृतिकपरिभोक्तृणां । कतानि कल्पन्ते । न तत्र कश्चिद् दोषः। परिभुज्यन्ते न तथापि अनेन कारणेन यद् निश्चयतो न शायन्ते कथमेतानि व्यवस्थितानि'
इति गाथार्थः। एकेन एव तवकः पूर्यते पूपकेन यत् ततः पूपकाद् द्वितीयोपि निर्विकृतिकस्य कल्पते, असी लेवाटको नवरमितिक
गाथार्थः।” इति पञ्चवस्तुकटीकायाम् अभयदेवसूरिविरचितायाम् पृ०६२-६३ ॥ “अवगाहिमकं पुनघृतेन वा तैलेन वा भृतायां तापिहै। कायां चलचलेति शब्दं कुर्वाणं सुकुमारिकादि यदा पच्यते तदैको घाणः पुनस्तेनैव घृततैलेन द्वितीयः, पुनस्तेनैव तृतीयो विकृति
भवति । यदि पुनस्तेनैव घृतेन तैलेन वा चतुर्थो घाणः पच्यते तदासौ विकृतिर्न भवति, अयोगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि कल्पते । अथ तापिका एकेनैव पूपकेन खजकेन वा सकलापि भृता तदा तत्रैव द्वितीयः पूपकादिः क्षिप्तो न विकृतिर्भवति, निर्विकृतिकानामपि कल्पत एव सः, परं यदि सम्यग् ज्ञायते 'अयं चतुर्थः, अयं द्वितीयो घाणः, प्रथमक्षिप्तघृतादिना पक्वः' इति । यदा पुनर्वितीयादिघाणेषु तापिकायामपरं घृतादि प्रक्षिप्तम् , 'चतुर्थादिवा अयं घाणः' इति सम्यग् न शातं तदा न कल्पत एवेति" इति प्रवचनसारोधारवृत्तौ पृ० १४०। धर्मसंग्रहवृत्तौ पृ० १८९-१९०॥ यद्यपि जैनधर्मप्रसारकसभया Asiatic Society of Bengal इत्यतश्च प्रकाशितायां है योगशास्त्र-स्वोपशवृत्तौ देवचन्द-लालभाईप्रकाशितायां प्रवचनसारोद्धारवृत्तौ च 'योगवाहिनाम्' इति पाठो मुद्रितस्तथापि प्राचीनेषु हस्तलिखितादर्शेषु सर्वत्र 'अयोगवाहिनाम्' इत्येव पाठ उपलभ्यते, अतो 'योगवाहिनाम्' इति अशुद्ध एव पाठ इति ध्येयम् ॥
GREHEROINEHEHEHCHEHEMERICIENSHSHEHDHDHDHDHICHCHHHHHI
।। ७२१ ॥
Jain Education Inter
!
w.jainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ७२२ ॥
Jain Education
नवरं 'गिहत्थसंसद्वेणं' इति गृहस्थेन खप्रयोजनाय दुग्धेन संसृष्ट ओदनो दुग्धं च तमतिक्रम्योत्कर्षतचत्वार्यङ्गुलानि यावदुपरि वर्तते तदा तद् दुग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तुं विकृतिरेव । अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थसंसृष्टत्वमागमादवसेयम् । उक्खित्तविवेगेणं इति, उत्त्क्षप्तविवेक आचामाम्लवदुद्धर्तुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु तु नास्ति । पच्चमक्खिणं इति, प्रतीत्य सर्वथा रूक्ष मण्डकादिकमपेक्ष्य प्रक्षितं स्नेहितमीषत्सौकुमार्योत्पादनात् श्रक्षणकृत विशिष्ट| खादुतायाश्चाभावाद् ग्रक्षितमिव यद् वर्तते तत् प्रतीत्यम्रक्षितं प्रक्षिताभासमित्यर्थः ।
इह चायं विधिः--यद्यङ्गुल्या तैलादि गृहीत्वा मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पते । व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतिपूत्क्षिप्तविवेकः संभवति तासु नवाकाराः, अन्यासु तु द्रवरूपाखष्टौ । एतदर्थसंवादिन्यो गाथाः --
दो चेव नमोकारे, आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे, ऍकासणगम्मि अट्ठेब ॥ १ ॥ सत्तेगडाणस्स उ, अद्वेव य अंबिलम्म आगारा ।
पंचे
१ तु नास्ति मु०
॥
६ ०नाय भ्रक्ष० मु० ॥
ational
अभत्त, छप्पाणे चरिम चारि ॥ २ ॥
२ ०स्थासं० मु० ॥
७ एकास० - शां. ॥
८
aalaalaaaaaaaaaaaaaaaaeededel
३ आचाम्ल० - शां. खं. संपू. ॥ ४ तु नास्ति मु. खं. ॥ ५ रूक्ष मु. शां. ॥ पंचेव अभ० - मु. शां. खं। पंचेव यभ० सं ॥
तृतीयः
प्रकाशः
लोकः १२९
॥ ७२२ ॥
5
प्रत्याख्यान
स्वरूपम
10
.
a
Page #412
--------------------------------------------------------------------------
________________
७२३॥
SUCHARISHCHICHIERENCHCHEREHEKEKHAHISHEHENSHISHEHAT
पंच चउरोऽभिग्गहे, निव्वीए अट्ट नव य आगारा ।
अप्पाउरणे पंच उ, हवंति सेसेसु चत्तारि ॥ ३॥ [आवश्यकनियुक्तौ गा० १६१२-१६१४ ] ननु निर्विकृतिक एवाकाराभिधानाद् विकृतिपरिमाणपत्याख्याने कुत आकारा अवगम्यन्ते ?। उच्यते-निर्विकृतिकहै ग्रहणे वितिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति, यथा एकासनस्य पौरुष्याः पूर्वार्धस्यैव च सूत्रेऽभिधाने
ऽपि द्वयासनकस्य सार्धपौरुष्या अपार्धस्य च प्रत्याख्यानमदुष्टम्, अप्रमादवृद्धः संभवात् । आकारा अप्येकासनादिसंबन्धिन
एवान्येष्वपि न्याय्याः, आसनादिशब्दसाम्यात् , चतुर्विधाहारपाठेऽपि द्विविधत्रिविधाहारपत्याख्यानवत् । ननु द्वयासनादीनि | का अभिग्रहप्रत्याख्यानानि, ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति। न, एकासनादिभिस्तुल्ययोगक्षेमत्वात ।
____ अन्ये तु मन्यन्ते-एवं हि प्रत्याख्याने संख्या विशीर्येत। तत एकासनादीन्येव प्रत्याख्यानानि, तदशक्तस्तु यावत् |सहिष्णुस्तावत् पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति ।
प्रत्याख्यानं च स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवति, यदाहुः
"फासि पालियं चेव सोहिअं तीरियं तहा।
किट्टियमाराहियं चेव एरिसर्यम्मी पंयइअव्वं ॥ १॥" [आवश्यकनियुक्तौ गा० १६०७] १ चउरो अभिग्गहे-सं. विना ॥ २ ०कृतक-शां. खं. संमू. संपू.॥ ३ ०कृतिग्रहणे-सं.॥ ४ विकृतप०-खं.॥ ५ एवा| कारा-खं.॥ ६ द्विविधाहार०-खं.॥ ७ स्पृष्टं पालितं चैव शोभित तीरितं तथा। कीर्तितमाराधितं चैव ईदृशे प्रयतितव्यम् ॥ ८ व्यम्मि-मु.॥ ९ पइयव्वं-शां. संपू.॥
TERREEHREHEREIGNETELETELEVERIERENCERTREEEEK
Jain Education Intel
O
ww.jainelibrary.org
Page #413
--------------------------------------------------------------------------
________________
स्वोपश
वृतिविभूषितं योगशास्त्रम्
॥ ७२४ ॥
Baalaaaaaaaaaaaaaaaaaaaaaaa
Jain Education Inte
तत्र स्पृष्टं प्रत्याख्यानकाले विधिना प्राप्तम् । १ । पालितं पुनः पुनरुपयोगप्रतिजागरणेन रक्षितम् । २ । शोभितं गुर्वादिप्रदत्तशेष भोजनासेवनेन । ३ । रिपूर्णsamraat किञ्चित्कालावस्थानेन । ४ ।
कीर्तितं भोजनवेलायामनुकं मया प्रत्याख्यातमधुना पूर्ण भोक्ष्य इत्युच्चारणेन । ५ । आराधितमेभिः प्रकारैः संपूर्णैर्निष्ठां नीतमिति । ६ । प्रत्याख्यानस्य चानन्तर्येण पारम्पर्येण च फलमिदम् —
" पैंच्चक्खाणम्मि कए आसवदाराई हुंति पिहियाई । आसवदार्रेपिहाणे तण्हावुच्छेअणं होड़ ॥ १ ॥
हावुच्छेण य अउलोवसमो भवे मणुस्साणं । अलोवरमेण पुणो पञ्चक्खाणं हवइ सुद्धं || २ ||
१ तुला - आवश्यकहारिभद्री पृ० ८५१ ॥ २ “ प्रत्याख्यातम्, तत् पूर्णम्, अधुना भोक्ष्ये' इत्युच्चारणेन ” - आवश्यकहारि भद्री पृ० ८५१ ।। ३ प्रत्याख्याने कृते स्रवद्वाराणि भवन्ति पिहितानि । आस्रवद्वारपिधाने तृष्णाव्यवच्छेदनं भवति ॥ १ ॥ ४ ०प्पिहणे - सं. । ०प्पिहाणे-खं. ॥
५ तृष्णाव्यवच्छेदेन च अतुलोपशमो भवेद् मनुष्याणाम् । अतुलोपशमेन च पुनः प्रत्याख्यानं भवति शुद्धम् ॥ २ ॥
aiaalek
तृतीयः
प्रकाशः
लोकः १२९
॥ ७२४ ॥
LIF
प्रत्याख्यानस्वरूपम्
10
7
Page #414
--------------------------------------------------------------------------
________________
॥ ७२५ ॥
Jain Education Int
ladderelacEO
Seeeeeee
तेत्तो चरित्तधम्मो कम्मविवेगो अपुव्वकरणं च ।
तत्तो केवलणाणं सासयसोक्खो तओ मोक्खो ॥ ३ ॥ [ आवश्यकनिर्युक्तौ गा० १६०८-१६१० ] न चावश्यकर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य, न षड्विधमिति वक्तुं युक्तम्,
" संमणेण सावएण य अवस्सकायव्वयं हवइ जम्हा ।
अंतो अहो -निसिस्स य तम्हा आवस्त्रयं नाम ॥ १ ॥ " [ अनुयोगद्वारसूत्रे गा० ३ ]
इत्यागमे श्रावकं प्रत्यावश्यकस्योक्तत्वात् । न चात्र चैत्यवन्दनाद्येवावश्यकं वक्तुमुचितम् ' अंतो अहो -निसिस्स य' इति कालद्वयाभिधानात् चैत्य वन्दनस्य च त्रैकालिकत्वेनोक्तत्वात् । अनुयोगद्वारेष्वपि “ जं नं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए उभओकालं आवस्सयं करेइ, से तं लोउत्तरिअं भावावस्सयं " [ अनुयोगद्वारसूत्रे सू० २८ ] इति वचनात् श्रावकस्याप्यावश्यकमुक्तमेव । ततः कृतषड्विधावश्यककर्मा स्वाध्यायम् अणुव्रतविध्यादेः पञ्चनमस्कारस्य वा परिवर्तनं कुर्यात् ; अथवा स्वाध्यायं पञ्चविधं वाचन - प्रश्न - परिवर्तनाऽनुप्रेक्षाधर्मकथारूपं कुर्यात् । यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्द्धिको वा वह्नपायः स स्वगृह एवावश्यकं स्वाध्यायं च | करोति । उत्तममित्युत्तमनिर्जराहेतुम् यदाह
"
१ ततश्चारित्रधर्मः कर्मविवेकोऽपूर्वकरणं च । ततः केवलज्ञानं शाश्वतसौख्यस्ततो मोक्षः ॥ ३ ॥
२ श्रमणेन श्रावकेण च अवश्यकर्तव्यं भवति यस्मात् । अन्तोऽहोनिशस्य तस्मादावश्यकं नाम ॥ ४ ॥
३ वाचना० - मु. खं. ॥
aalalalalala
10
॥ ७२५ ॥
Page #415
--------------------------------------------------------------------------
________________
तथा--
" बारसविहम्मि वि तवे, सब्मितरबाहिरे कुसलदिटे । स्वोपक्ष
तृतीयः वृत्तिन वि अत्थि न वि य होही, सज्झायसमं तवोकम्मं ॥१॥"[पश्चवस्तुके गा० ५६२ ],
प्रकाशः विभूषितं
कश्लोकः १३० योगशास्त्रम् "सज्झाएण पसत्थं झाणं जाणइ अ सव्वपरमत्थं ।
॥ ७२६॥ ॥२६॥
सज्झाए वटुंतो खणे खणे जाइ वेरग्गं ॥१॥" [ उपदेशमालायां गा० ३३८ ] इत्यादि ॥ १२९ ॥ न्याय्ये काले ततो देव गुरुस्मृतिपवित्रितः।
स्वाध्यायनिद्रामल्पामुपासति प्रायेणाब्रह्मवर्जकः ॥ १३०॥
विधानोन्याय्यो न्यायादनपेतः कालः, स च रात्रेः प्रथमयामोर्धरात्रं वा शरीरसात्म्येन । तत इति स्वाध्यायकरणानन्तरम् , पदेशः निद्रामल्पामुपासीतेति क्रिया। कथम्भूतः सन् ? देव-गुरुस्मृतिपवित्रितः, देवा अर्हट्टारकाः, गुरवो धर्माचार्याः, तेषांक
स्मृतिर्मनस्यारोपणम् , तया पवित्रितो निर्मलीभूतात्मा। उपलक्षणं चैतच्चतुःशरणगमन-दुष्कृतगर्हा-सुकृतानुमोदना-पञ्चनमहैंस्कारस्मरणप्रभृतीनाम् । न ह्येतत्स्मरणमन्तरेण पवित्रता भवति ।
१द्वादशविधेऽपि तपसि साभ्यन्तरबाह्य कुशलदृष्टे । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ॥ २ सम्भंतकखं. हे.॥ ३ स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्वपरमार्थम्। स्वाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यम् ॥ ४ पवित्रिता-के माहे. मु. विना सं. खं. सप.॥
HCHCHICHCHEHRISHCHIEXDESICHCHEICHEICHEHEREBERRIBLE
Jain Education
Anal
Al
Page #416
--------------------------------------------------------------------------
________________
॥७२७॥
सन्चा
HEENCHHEHEHREHEREHEHEROREHECHEHEREHRSHIGHCHEICHE
तत्र देवस्मृतिः--"नमो वीयरायाणं सवण्णूणं तेलोकपूइआणं जहटिअवत्थुवाइणं" [पञ्चसूत्रे ] इत्यादि।
गुरुस्मृतिश्च--धन्यास्ते ग्राम-नगर-जनपदादयो येषु मदीया धर्माचार्या विहरन्ति । __निद्रामल्पामिति । निद्रामिति विशेष्यम् , अल्पामिति विशेषणम् । विशेषणस्य चात्र विधिः, "सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः" [ ] इति न्यायात् । निद्रामिति च विशेष्यमिति न तत्र विधिः, दर्शनावरणीयकर्मोदयेन निद्रायाः स्वतः सिद्धत्वात् , 'अप्राप्ते हि शास्त्रमर्थवत्' [ ] इत्युक्तप्रायम् । अब्रह्म मैथुनम् , तद् वर्जयति अब्रह्मवर्जकः, प्रायेणेति बाहुल्येन, गृहस्थत्वादस्य ॥ १३० ॥ पुनश्च
निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् ।
स्थूलभद्रादिसाधूनां तन्निवृत्ति परामृशन् ॥ १३१ ॥ परिणतायां रात्रौ निद्राया छेदे सति योषिदङ्गानां स्त्रीशरीराणां सतत्त्वं स्वरूपं परितश्चिन्तयेत् । किं कुर्वन् ? के स्थूलभद्रादीनां साधूनां तन्निवृत्ति योषिदङ्गनिवृत्ति परामृशन् अनुस्मरन् । स्थूलभद्रचरितं संप्रदायगम्यम् । स चायम्
अस्ति सौधनभाजालधूपधूमैर्निरन्तरैः। जितगङ्गा-जासङ्ग पाटलीपुत्रपत्तनम् ॥ १॥ तंत्र त्रिखण्डपृथिवीपतिः पतिरिय श्रियः । समुत्खातद्विषत्कन्दो नन्दो नामाभवद् नृपः ॥ २॥ १ दृश्यतां पृ० ५८० पं.५॥ २ अर्कजा यमुना इत्यर्थः॥ ३ इत आरभ्य १८९ श्लोकपर्यन्तं सर्वेऽपि श्लोकाः प्रायोऽक्षरशः परिशिष्टपर्वणि वर्तन्ते ८।३-१९३॥
॥७२७॥
Jain Education Internal
SAjainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
तृतीयः
प्रकाशः श्लोकः १३१ ॥ ७२८॥
॥७२८॥
विसंकटः श्रियां वासोऽसंकटः शकटो धियाम् । शकटाल इति तस्य बभूवामात्यपुङ्गवः ॥ ३॥ तस्याभूज्ज्येष्ठतनयो विनयादिगुणास्पदम् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः ॥४॥ भक्तिनिष्ठः कनिष्ठोऽस्य श्रीयकोजनि नन्दनः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः ॥ ५ ॥ बभूव तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगचेताश्चेतोभूजीवनौषधिः ॥ ६॥ भुञ्जानो विविधान् भोगान् स्थूलभद्रो दिवानिशम् । उवासावसथे तस्या द्वादशाब्दानि तन्मनाः ॥ ७ ॥ श्रीयकस्त्वङ्गरक्षोऽभूद् भूरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः ॥ ८॥ तत्र चासीद् वररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ ९॥ स्वयंकृतैर्नवनवैरष्टोत्तरशतेन सः । वृत्तैः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ॥ १० ॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टोऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः ॥ ११ ॥ ज्ञात्वा वररुचिस्तत्र दानामापणकारणम् । आराधयितुमारेभे गृहिणीं तस्य मन्त्रिणः ॥ १२ ॥ संतुष्टया तयाऽन्येद्युः कार्य पृष्टोऽब्रवीदिदम् । राज्ञः पुरस्ताद् मत्काव्यं तव भर्ता प्रशंसतु ॥ १३ ॥ तया तदुपरोधेन तद्विज्ञप्तोऽवदत् पतिः। मिथ्यादृष्टेरमुष्याहं प्रशंसामि कथं वचः ॥ १४ ॥ तयोक्तः साग्रहं मन्त्री तत् तथा प्रत्यपद्यत । अन्ध-स्त्री-बाल-मूर्खाणामाग्रहो बलवान् खलु ॥ १५ ॥
स्थूलभद्रचरित्रम्
HEICHETECHEHEREICHEREHEHEREINHEICHRTEHRIRICISION
CHCHEHEREEMERGICHEICIRRICHERCHCHRIDIHEICHCHEHEREICHE
TO
Jain Education Intem
Swew.jainelibrary.org
Page #418
--------------------------------------------------------------------------
________________
॥ ७२९॥
HOTELETEHEHEHEHEREHEHEREICHEENCHCHSHEHCHCHCHCHCHCHEHER
राज्ञः पुरस्तात् पठतः काव्यं वररुस्ततः । अहो ! सुभाषितमिति वर्णयामास मन्त्रिराट् ॥ १६ ॥ दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचाऽपि जीव्यते धनुकूलया ॥ १७ ॥ दीनाराष्टोत्तरशते दीयमाने दिने दिने। किमेतद् दीयत इति भूपं मन्त्री व्यजिज्ञपत् ॥ १८ ॥ अथोचे नृपतिर्मन्त्रिन् दद्मोऽस्मै त्वत्मशंसया। वयं यदि स्वयं दयो दयः किं न पुरा ततः ॥१९॥ मन्त्र्यप्यूचे मया देव ! प्रशंसा नास्य निर्ममे । काव्यानि परकीयानि प्रेशशंस तदा त्वहम् ॥२०॥ पुरो नः परकाव्यानि स्वकीकृत्य पठत्ययम् । किमेतत् सत्यभावेनेत्यभाषत नृपस्ततः ॥ २१ ॥ एतत्पठितकाव्यानि पठन्ती|लिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ॥२२॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैणिका । वेणा रेणेति सप्तासन् प्राज्ञाः पुत्र्योऽस्य मन्त्रिणः ॥ २३ ॥ गृह्णाति ज्यायसी तासां सकृदुक्तं तथेतराः । द्वित्र्यादिवारक्रमतो गृह्णन्ति स्म यथाक्रमम् ॥ २४ ॥ राज्ञः समीपं सचिवो द्वितीयेऽसि निनाय ताः। तिरस्करिण्यन्तरिताः समुपावेशयच्च सः ॥२५॥ अष्टोत्तरशतं श्लोकान् स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्ता अप्यनुज्येष्ठमचिरे ॥ २६ ॥ ततो वररुचे रुष्टो राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ॥ २७॥ ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक् ॥२८॥ १ प्रशंसिर्ष-खं. ॥ २ 'तदा वहम्' इत्यपि सं. मध्ये पठयेत॥ ३ पठन्ति बालिका-मु.॥ ४ जग्राह-मु.॥
SCHEHENSHOTSHEICHEHCHCHEHCHCHEHDHDHERAICHEICHCHCHCHHI
॥ ७२९॥
Jain Education Interna
For Private & Personal use only
jainelibrary.org
Page #419
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषितं
दतीयः प्रकाश लोकः १३१ ॥७३०॥
योगशास्त्रम्
॥ ७३०॥
स्थूलभद्र चरित्रम्
BHETBHETECHEETENCIENCHCHCHRISHCHCHEHEACHEREIGICROICE
प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रामदंह्निणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतस्ततः ॥ २९ ॥ स एवं विदधे नित्यं जनस्तेन विसिष्मिये । तच्च श्रुत्वा जनश्रुत्या राजाऽशंसच्च मन्त्रिणे ॥ ३० ॥ इदं यद्यस्ति सत्यं तत् प्रात:क्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३१ ॥ दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात् पक्षीवानुपलक्षितः ॥ ३२ ॥ तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य ययौ गृहे ॥ ३३ ॥ तजीवितमिवादाय दीनारग्रन्थिमेष तु । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३४ ॥ अथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाद् वररुचिस्तदा ॥ ३५ ॥ द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । स्तोतुं प्रववृते गङ्गा मूढो वररुचिस्ततः ॥ ३६ ॥ स्तुत्यन्तेऽचालयद् यन्त्रं पैदा वररुचिः परम् । दीनारग्रन्थिरुत्पत्य नापतत् पाणिकोटरे ॥ ३७॥ द्रव्यं सोऽन्वेषयामास पाणिना तञ्जले ततः । तस्थापश्यंस्तूष्णीको धृतो घृष्टो हि मौनभाक् ॥ ३८ ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाहची। न्यासीकृतमपि द्रव्यमन्वेषयसि यद् मुहुः ॥ ३९ ॥ उपलक्ष्य गृहाणेदं निजद्रव्यमिति ग्रुपन् । सोऽर्पयामास दीनारप्रन्थि वररुचेः करे ॥ ४० ॥ दीनारग्रन्धिना तेनोत्सर्पिद्वन्थिनेव सः। दशामासादयामास मरणादपि दुस्सहाम ॥४१॥
१ ०माक्रम-मु.॥ २ एवं च विदधे-च.॥ ३ बदा-सं. मु.॥ ४ पदा-मु.॥ ५ ववश्यं तूष्णीको-ध..॥ ६ दुस्सहम्-सं. खं. संपू.॥
MAHEHEHCHEHEMEHCHEHEHEHCHCHENEHAHEHEYEHEHEHEYEHEYEHR
Jain Education Inter
For Private & Personal use only
How.jainelibrary.org
Page #420
--------------------------------------------------------------------------
________________
॥७३१॥
EHICHCHEHENRICHEHEROTECHERRCHCHCHCHCHCHCHCHEHCHCHCHE
विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृहातीत्यूचे सचिवो नृपम् ॥ ४२ ॥ साधु ज्ञातमिदं छोत्यालपन मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागाद् महीपतिः ॥ ४३ ॥ अमर्षणो वररुचिः प्रतिकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चेटिकादिकम् ॥४४॥ तस्याथ कथयामास काचित् सचिवचेव्यदः। भूपतिः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवश्मनि ॥४५॥ सज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥४६॥ समासाद्य छलबस्तच्छलं वररुचिस्ततः। चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥४७॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ।। ४८॥ स्थाने स्थाने च पठतो डिम्भानेवं दिने दिने । जनश्रुत्या तदोषीदिति चाचिन्तयद् नृपः॥४९॥ बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । औत्पातिकी चे भाषा या सा भवत्यन्यथा न हि॥५०॥ तस्पत्ययार्थ राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ ५१॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः। प्रणाम कुर्वतो राजा कोपात् तस्थौ पराङ्मुखः ॥५२॥ तद्भावज्ञोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापितः केनाप्यभक्तो विद्विषन्निव ॥ ५३ ॥ असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते वत्स ! कुरुषे यद्यादेशमिमं मम ॥५४॥ नमयामि यदा राजे शिरग्छिन्यास्तदासिना । अभक्तः स्वामिनो वध्यः पिताऽपीति वदेस्ततः ॥ ५५ ॥ १ ०कादिकाम्-संपू. विना ॥ २ च या भाषा-मु.॥ ३ ०स्तवासिना-खं. ॥
BISHCHCHEHREECHCHCHCHEHCHHCHCHOTHDCHCHCHCHONDHEHONE
10
Jain Education Intern
Surjainelibrary.org
Page #421
--------------------------------------------------------------------------
________________
तृतीया
स्वोपक्षवृत्तिविभूषितं पोगशास्त्रम्
प्रकाशः श्लोकः १३१ ॥ ७३२॥
॥ ७३२॥
स्थूलभद्र
CHCHERRRRRRRRENEHEREHREEEEEEEETCHEHEN
जरसाप यियासों मय्येव याते परासुताम् । त्वं मत्कुलगृहस्तम्भो नन्दिष्यसि चिरं ततः॥५६॥ श्रीयकोऽपि रुदभवमवदद् गद्गदस्वरम् । तात ! घोरमिदं कर्म श्वपचोऽपि करोति किम् ? ॥५७ ॥ अमात्योऽप्यब्रवीदेवमेवं कुर्वन विचारणाम् । मनोरथान् पूरयसि वैरिणामेव केवलम् ॥ ५८॥ राजा यम इवोद्दण्डः सकुटुम्ब न हन्ति माम् । यावत् तावन्ममैकस्य क्षयाद् रक्ष कुटुम्बकम् ॥ ५९॥ मुखे विषं तालपुटं न्यस्य नस्यामि भूपतिम् । शिरः परासोर्मे छिन्याः पितृहत्या न ते ततः ॥ ६ ॥ पित्रैवं बोधितस्तत् स प्रतिपेदे चकार च । शुभोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥ ६१ ॥ भवता किमिदं वत्स विदधे कर्म दुष्करम् ? । ससंभ्रममिति प्रोक्तो नृपेण श्रीयकोऽवदत् ॥ ६२ ॥ ... यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा । भर्तृचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ॥ ६३ ॥ भृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा। स्वामिज्ञाते प्रतीकारो युज्यते न विचारणा ॥ ६४ ॥ कृतौलदहिकं नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति ॥ ६५ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूलमद्राभिधानास्ति पित्तुल्यो ममाग्रजः॥६६॥ पितृप्रसादाद् निर्बाधं कोशायास्तु निकेतने । भोगानुपभुञ्जानस्य तस्याब्दा द्वादशागमन् ॥ ६७ ॥ आहूयाथ स्थूलभद्रस्तमर्थ भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ॥ ६८॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ।। ६९ ।। १ पूयसे-मु.॥
SHOHCHEHCHEHORSHCHEHEHCHEHCHCHEHRENCHCHCHCHCHCHCHCHER
Jain Education Internat
For Private & Personal use only
Emalainelibrary.org
Page #422
--------------------------------------------------------------------------
________________
।७३३॥
HEHCHCHCHEHEHECHCHCHCHCHEHCHCHCHCHEICHEHREEHEIRE
शयनं भोजनं स्नानं यच्चान्यत् सुखसाधनम् । कालेऽपि नानुभूयन्ते रोरैरिव नियोगिभिः ॥ ७० ॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्मेऽम्भसामिव ॥ ७१ ॥ त्यक्त्वा सर्वमपि स्वार्थ राज्ञोऽथं कुर्वतामपि । उपद्रवन्ति पिशुना उद्बद्धानामिव द्विकाः ॥ ७२ ॥ यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे तद्वदात्मार्थे यत्यते किं न धीमता ? ॥ ७३ ।। विमृश्यैवं व्यधात् केशोत्पाटनं पञ्चमुष्टि सः। रत्नकम्बलदशामी रजोहरणमप्यथ ॥ ७४ ॥ ततश्च स महासत्त्वो गत्वा सदसि पार्थिवम् । आलोचितमिदं धर्मलाभः स्तादित्यवोचत ।। ७५ ॥ ततः स राजसदनाद् गुहाया इव केसरी। निःससार महासारः संसारकरिरोषणः ॥ ७६ ॥ किमेष कपटं कृत्वा यायाद् वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापो गवाक्षेण निरैक्षत ॥ ७७ ॥ प्रदेशे शबदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः ॥ ७८ ॥ भगवान् बीतरागोऽसावस्मिन् धिग् मे कुचिन्तितम् । इत्यात्मानं निनिन्दोचैर्नन्दस्तमभिनन्दयन् ॥ ७९ ॥ स्थूलभद्रोऽपि गत्वा श्रीसंभूतविजयान्तिके । दीक्षां सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥ ८ ॥ गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ।। ८१ ॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटालः प्रकृष्टनयपाटवात् ॥ ८२ ॥ १ भूयते-खं.॥ २ पूर्णे कुम्मे-च. हे.॥ ३ मुष्टिना-खं.॥ ४०संभूति०-मु.॥
EHCHCHEHICHCHCHERSHISHSITERTISHSHEHEHEHEHEHEHCHEHCHER
॥ ७३३॥
Jain Education in
nal
Page #423
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम
॥ ७३४ ॥
Jain Education
Saalaat
स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाद् भ्रातुस्तत्प्रियापि कुलीनैर्बहु मन्यते ॥ ८३ ॥ स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य सारुदत् । इष्टे दृष्टे हि दुःखार्ता न दुःखं धर्तुमीशते ॥ ८४ ॥ ततस्तां श्रीकोsवोचदायें ! किं कुर्महे वयम् । असौ वररुचिः पापोऽघातयञ्जनकं हि नः ॥ ८५ ॥ अकाण्डोत्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलभद्रवियोगं च भवत्या अकरोदयम् ॥ ८६ ॥ त्वाम्यामुपकोशायां यावद् रक्तोऽस्त्यसौ खलः । तावत् प्रतिक्रियां काञ्चिद् विचिन्तय मनखिनि ! ॥ ८७ ॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ ८८ ॥ प्रेयोवियोजनाद् वैराद् दाक्षिण्याद् देवरस्य च । तत् प्रतिज्ञाय सा सद्योऽप्युपकोशां समादिशत् ॥ ८९ ॥ कोशायाश्च निदेशेनोपकोशा तं तथा व्यधात् । यथा पपौ सुरामेष स्त्रीवशैः क्रियते न किम् ॥ ९० ॥ सुरापाणं वररुचिः स्वैरं भट्टोऽय कारितः । उपकोशेति कोशायै शशंसाथ निशात्यये ॥ ९१ ॥ अथ कोशामुखात् सर्वं शुश्राव श्रीयकोऽपि तत् । मेने च पितृवैरस्य विहितं प्रतियातनम् ॥ ९२ ॥ शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत् । भट्टो वररुचिर्भूपसेवावसरतत्परः ॥ ९३ ॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजलोकैश्व सगौरवमदृश्यत ॥ ९४ ॥ अन्यदा नन्दराड् मन्त्रिगुणस्मरणविह्वलः । सदसि श्रीयकामात्यं जगादैवं सगद्गदम् ॥ ९५ ॥ भक्तिमान् शक्तिमान् नित्यं शकटालो महामतिः । अभवद् मे महामात्यः शक्रस्येव बृहस्पतिः ॥ ९६ ॥
१ सुरापानं-मु. ॥
adalalel
तृतीय
प्रकाशः
श्लोकः १३१
॥ ७३४ ॥
5
स्थूलभद्रचरित्रम्
10
Page #424
--------------------------------------------------------------------------
________________
।। ७३५॥
CHECHCHEHETERNEERIENCETRICTETBHEHEREICHETEHETRICT
एवमेव विपन्नोऽसौ दैवादद्य करोमि किम् ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥ ९७ ॥ उवाच श्रीयकोऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः ॥९८॥ सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । श्वोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यवोचत ॥ ९९॥ श्रीयकस्तु द्वितीयेऽसि सर्वेषामीयुषां सदः । वपुंसा शिक्षितेनाऽयं पद्ममेकैकमार्पयत् ॥ १० ॥ तत्कालं मदनफलरसभावनयाऽश्चितम् । दुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ १०१॥ कुतस्त्यमद्भतामोदमिदमित्यभिवर्णिनः । घातुं राजादयो निन्युर्नासाग्रे वस्वमम्बुजम् ॥ १० ॥ सोऽपि भट्टोऽनयद् घातुं प्राणाग्रे पङ्कजं निजम् । चन्द्राहासमुरां सद्यो रात्रिपीतां ततोऽवमत् ॥ १०३ ॥ धिगमुं सीधुपं ब्रह्मबन्धु बन्धयधोचितम् । सर्वैरित्याक्रुश्यमानो निर्ययौ सदसोऽथ सः ॥ १०४ ॥ ब्रामणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापाणाघघातकम् ॥ १०५ ॥ मूषया तापितमथ पपौ वररुचिस्त्रषु । प्राणैश्च मुमुचे सद्यस्तत्मदाहभयादिव ॥ १०६ ॥ स्थूलभद्रोऽपि संभूतविजयाचार्यसनिधौ । प्रवज्यां पालयामास पारदृश्वा श्रुताम्बुधेः ॥ १०७॥ वर्षाकालेऽन्यदाऽऽयाते संभूतविजयं गुरुम् । प्रणम्य मूर्ना मुनय इत्यगृह्णन्नभिग्रहान् ॥ १०८॥ अहं सिंहगुहाद्वारे कृतोत्सर्ग उपोषितः । अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥ १० ॥ १ स्वं स्व-संपू. मु.॥ २ शीधुपं-शां. खं. हे.॥ ३ गृह्णनभि०-शां. खं.॥
HCHCHCHCHCHHSHSHCHCHEIGHBHIGHCHEHEHEROHIBHISHEKHKOMAL
।। ७३५॥
Jain Education Inter
Daw.jainelibrary.org
Page #425
--------------------------------------------------------------------------
________________
स्वोपश
तृतीयः प्रकाशः श्लोकः १३१ ॥७३६॥
विभूषितं योगशास्त्रम्
॥७३६॥
स्थूलभद्र
चरित्रम
MEHEYENCIENCHEHDHDHDHEHCHCHEHENSIDHISHEDCHCHCHHere
हग्विषाहिबिलद्वारे चतुर्मासीमुपोषितः । स्थास्यामि कायोत्सर्गेण द्वितीयोऽभ्यग्रहीदिति ॥ ११० ॥ उत्सर्गी कूपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति तृतीयः प्रत्यपद्यत ॥ १११॥ योग्यान् मत्वा गुरुः साधून यावत् तानन्यमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं तावदब्रवीत् ॥ ११२ ॥ कोशाभिधाया वेश्याया गृहे या चित्रशालिका । विचित्रकामशास्त्रोक्तकरणालेख्यशालिनी ॥ ११३॥ तत्राकृततपःकर्मविशेषः षड्रसाशनः। स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो!॥११॥ ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे स्वं स्वं स्थानं प्रतिश्रुतम् ॥ ११५ ।। स्थूलभद्रोऽपि संपाप कोशावेश्यानिवेशनम् । अभ्युत्तस्थौ ततः कोशाऽप्याहिताञ्जलिरग्रतः ॥ ११६ ॥ सुकुमारः प्रकृत्यासौ रम्भास्तम्भ इवोरुणा । व्रतभारेण विधुरोऽत्रागादिति विचिन्त्य सा ॥ ११७॥ उवाच स्वागतं स्वामिन् ! समादिश करोमि किम् ? । वपुर्धनं परिजनः सर्वमेतत् तवैव हि ॥ ११८ ॥ युग्मम् ॥ चतुर्मासी वसत्य मे चित्रशालेयमर्प्यताम् । इत्यूचे स्थूलभद्रोऽपि सा तूचे गृह्यतामिति ॥ ११९ ॥ तया च तस्यां प्रगुणीकृतायां भगवानपि । कामस्थानेऽविशद् धर्म इव स्वबलवत्तया ॥ १२० ॥ अथ सा षड्रसाहारभोजनानन्तरं मुनेः । विशेषकृतशृङ्गारा क्षोभाय समुपाययौ ॥ १२१ ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः। चतुरं रचयामास भाव-हावादिकं मुहुः ॥ १२२ ॥ करणानुभवक्रीडोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास साऽसकृत् ॥ १२३ ॥ १ निकेतनम्-मु.॥ २ ०र्मासीवसत्यै-सं. खं.॥ ३ साऽनूचे-शां. खं.॥ साप्यूचे-हे.॥ ४ हावभावादिक-मु.॥
HEREHENRELEHEIGHEHERCHCHEIGHIGHCHHIGHEHICHCHHEHCHEHEHER
Jain Education Inte2
क
w.jainelibrary.org
Page #426
--------------------------------------------------------------------------
________________
॥ ७३७॥
यद् यत् क्षोभाय विदधे तया तत्र महामुनी । तत् तद् मुधाऽभवद् यद्वद् वजे नखविलेखनम् ॥ १२४ ॥ प्रतिवासरमप्येवं तत्क्षोभाय चकार सा । जगाम स तु न क्षोभं मनागपि महामनाः ॥ १२५॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः। अदीप्यत ध्यानवहिर्मेघवहिरिवाम्भसा ॥ १२६ ॥ त्वयि पूर्वमियाज्ञानाद् रन्तुकामां धिगीश ! माम् । आत्मानमिति निन्दन्ती साऽपतत् तस्य पादयोः ॥ १२७ ।। मुनेस्तस्येन्द्रियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं साऽग्रहीञ्चैवमभिग्रहम् ॥ १२८ ॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ॥ १२९ ॥ गते तु वर्षासमये ते त्रयोऽपि हि साधवः । नियूढाभिग्रहा एयुर्गुरुपादान्तिकं क्रमात् ॥ १३० ॥ आयान् सिंहगुहासाधुरहो! दुष्करकारक! तव स्वागतमित्यूचे किश्चिदुत्थाय मूरिणा ॥ १३१ ॥ मूरिणा भाषितौ तद्वदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसक्रिया ॥ १३२ ॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्करदुष्करकार ! महात्मन् ! स्वागतं तव ॥ १३३ ॥ सासूयाः साधवस्तेऽथाचिन्तयन्नित्यहो! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुर्क ननु ॥ १३४ ॥ यद्यसौ षड्रसाहारात् कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥ १३५॥ एवं मनसि संस्थाप्य सामर्षास्ते महर्षयः । कुर्वाणाः संयम मासामष्टावगमयन् क्रमात् ॥ १३६ ॥ उत्तमर्ण इव प्राप्ते काले हृष्टः पुरो गुरोः। साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ १३७॥
१-ग.ड. थ.। सा गृहीत्वैव०-ब.॥ २ ०कारकः-सं. खं. संपू. ॥ ३ कारं-खं.। कारक-हे ॥ ४ ततः-शां. ॥ दिल ५०हारः कृत-मु.॥
BHATTERISHTERSHEETERMIRISHCHESTRICHERSHISMOKI
BHECHEHENGHBHISHEHDHDHDHDHCHCHCHCHCHEVCHCHHHHHHEN
॥७३७॥
JainEducation Intense
w.jainelibrary.org
Page #427
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्ति
तृतीयः प्रकाशः श्लोकः १३२ । ॥ ७३८॥
विभूषितं पोगशास्त्रम्
॥ ७३८॥
स्थूलभद्रचरित्रम्
BHBHBHIBHBHERSHISHEHBHIBHIBHBHOICEKHAMICHHHHHOICE
कोशावेश्यागृहे नित्यं षड्रसाहारभोजनः। भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥ १३८ ॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ।। १३९ ॥ वत्स! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः ॥ १४० ॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः?। तदवश्यं करिष्यामीत्युवाच स मुनिर्गुरुम् ॥ १४१ ॥ गुरुरूचेऽमुना भावी भ्रंशः पाक्तपसोऽपि ते। आरोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥ १४२ ॥ गुरोर्वचोऽवमन्याथ वीरंमन्यो मुनिः स च । उन्मीनकेतनं माप कोशायास्तु निकेतनम् ॥ १४३ ॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्व्यसौ । भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ १४४ ॥ वसत्यै याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ १४५ ॥ तं भुक्तषड्रसाहारं मध्याह्नेऽथ परीक्षितुम् । कोशापि तत्र लावण्यकोशभूता समाययौ ॥ १४६ ।। चुक्षोभ स मुनिर्मक्षु पङ्कजाक्षीमुदीक्ष्य ताम् । स्त्री तादृग् भोजनं तादृग् विकाराय न किं भवेत् १ ॥ १४७ ॥ स्मराा याचमानं तं कोशाप्येवमवोचत। वयं हि भगवन् ! वेश्या वश्याः स्मो धनदानतः ॥ १४८ ॥ न मुनियोजहाराथ प्रसीद मृगलोचने!। अस्मासु भवति द्रव्यं किं तैलं वालुकास्विव? ॥ १४९ ॥ नेपालभूपोऽपूर्वस्मै साधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ १५० ॥ ततश्चचाल नेपालं प्रत्यकालेऽपि बालवत् । पङ्किलायामिलायां स निजव्रत इव स्खलन् ॥ १५१ ॥ १ स तु-मु. खं. संपू. ॥ २ वर्षाकालेऽपि-खं.॥
CHCHCHEHECHEHEHEHEICHCHEHEHEHONEICHEICHEHEHCHEHENREL
Jain Education Intem
Aw.jainelibrary.org
Page #428
--------------------------------------------------------------------------
________________
॥ ७३९॥
TECHEHCHEHREHCHCHCHCHCHEHCHECHECEIGHEHRISHCHECREEK
तत्र गत्वा महीपालाद् रत्नकम्बलमाप्य च । स मुनिर्वलितो वर्त्मन्यासंस्तत्र च दस्यवः ॥ १५२ ॥ आयाति लक्षमित्याख्यद् दस्यूनां शकुनस्ततः। किमायातीत्यपृच्छच्च दस्युराड् द्रुस्थितं नरम् ॥ १५३ ॥ आगच्छन् भिक्षुरेकोऽस्ति न कश्चित् तादृशोऽपरः । इत्यशंसद् द्रुमारूढचौरसेनापतेः स तु ॥ १५४ ॥ साधुस्तनाथ संप्राप्तस्तैर्विधृत्य निरूपितः । कमप्यर्थमपश्यद्भिर्मुमुचे च मलिम्लुचैः ॥ १५५ ॥ एतल्लक्षं प्रयातीति व्याहरच्छकुनः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ? ॥ १५६ ॥ वेश्याकृतेऽस्य वंशस्यान्तः क्षिप्तो रत्नकम्बलः । अस्तीत्युक्ते मुनिश्चौरराजेन मुमुचे च सः ॥ १५७ ॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिक्षेप सा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥ १५८ ॥ अजल्पद् मुनिरप्येवं न्यक्षेप्यशुचिकर्दमे । महामूल्यो ह्यसौ रत्नकम्बलः कम्बुकण्ठि ! किम् ? ॥१५९ ॥ अथ कोशाप्युवाचैवं कम्बलं मूढ ! शोचसि । गुणरत्नमयं श्वघ्र पतन्तं स्त्रं न शोचसि ॥ १६० ॥ तत् श्रुत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितोऽस्मि त्वया साधु संसारात् साधु रक्षितः ॥ १६१॥ अघान्यतीचारभवान्युन्मूलयितुमात्मनः । यास्यामि गुरुपादान्ते धर्मलाभस्तवानघे ॥ १६२॥ कोशापि तमुवाचैवं मिथ्या मे दुष्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः॥१६३ ॥ आशातनेयं युष्माकं बोधहेतोमया कृता । क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥ १६४ ॥ इच्छामीति भणित्वा च गुर्वन्तिकमपेत्य सः। गृहीत्वालोचनां तीक्ष्णमाचचार पुनस्तपः ॥१६५॥ १ मुमुचेऽथ सः-मु. शां.॥
TECHCHEMICHCHIDISHEIKHEREHENCHEHRISHCHEHEREHENGHBHBHBHBHI
॥ ७३९॥
Jain Education Inter
w.jaihelibrary.org
Page #429
--------------------------------------------------------------------------
________________
स्वोप
वृत्ति
विभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १३२ ॥ ७४०॥
॥ ७४०॥
स्थूलभद्रचरित्रम्
KRETENERIEEEEEEEEEEEEEEEEEEEEET
राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय विना रागेण सा तु तम् ॥ १६६॥ स्थूलभद्रं विना नान्यः पुमान् कोऽपीत्यहर्निशम् । सा तस्य रथिनोऽभ्यणे वर्णयामास वर्णिनी ॥ १६७ ॥ रथी गत्वा गृहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति खविज्ञानमदर्शयत् ॥ १६८ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीपुणा । पुढेऽन्येन तमप्यन्येनेत्याहस्तं शराल्यभूत ॥ १६९ ॥ वृन्तं छित्त्वा क्षुरप्रेण वाणश्रेणिमुखस्थिताम् । लुम्बी स्वपाणिनाऽऽकृष्यासीनस्तस्यै स आर्पयत् ॥ १७० ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननर्त च ॥ १७१ ॥ सूची क्षिप्त्वा तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो मूच्या विद्धा राशिश्च न क्षतः ॥ १७२ ।। ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यद् ममायत्तं ददामि तदहं ध्रुवम ॥१७३ ॥ सोवाच किं मयाऽकारि दुष्करं येन रञ्जितः । इदमभ्यधिकं चास्मात् किमभ्यासेन दुष्करम् ? ॥ १७४ ॥ किश्चामलम्बीच्छेदोऽयं नृत्यं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चके तत्तु दुष्करम् ॥ १७५ ॥ द्वादशाब्दानि बुभुजे भोगान् यत्र समं मया। तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः॥ १७६ ॥ दुग्धं नकुलसंचारादिव स्त्रीणां प्रचारतः। योगिनां दूष्यते चेतः स्थूलभद्रमुनि विना ॥ १७७ ॥ दिनमेकमपि स्थातुं कोऽलं स्त्रीसंनिधौ तथा ?। चतुर्मासीं यथा तस्थौ स्थूलभद्रोऽक्षतग्रतः ॥ १७८ ॥
आहारः षड्रसश्चित्रशालावासोऽङ्गनान्तिके। अप्येकं व्रतलोपायान्यस्य लौहतनोरपि ॥ १७९ ॥ १ पर्यक-खं. हे.॥ २ इदमप्यधिकं-मु.॥ ३ वास्मात्-शां.॥ ४ लोह-शां. विना ।।
DIENCTRICICISTOHETEHEEHENSTRETCHEHEHEHRTCHENRICHETER
Jain Education Inte26
For Private & Personal use only
क
ww.jainelibrary.org..
Page #430
--------------------------------------------------------------------------
________________
॥ ७४१॥
विलीयन्ते धातुमयाः पार्वे वहेरिव स्त्रियाः। स तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः ॥ १८० ॥ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुद्रैव मुखे वर्णयितुं परम् ॥ १८१ ॥ रथिकोऽप्यथ पप्रच्छ य एवं वर्ण्यते त्वया। को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणिः ॥ १८२ ॥ साऽप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ॥ १८३ ॥ तच्छ्रुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः। एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ १८४ ।। संविग्नं साऽथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः ॥ १८५ ॥ प्रतिबुद्धं च तं बुद्ध्वा साऽऽख्यद् निजमभिग्रहम् । तत् श्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ॥ १८६ ॥ बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः। यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ।। १८७ ॥ कल्याणमस्तु ते भद्रे! पालय स्वभभिग्रहम् । उक्त्वैवं सद्गुरोः पाद्यं गत्वा दीक्षां स आददे ॥ १८८॥ भगवान् स्थूलभद्रोऽपि तीव्र व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्कालः समभूत्तदा ॥ १८९ ॥ तीरं नीरनिधेर्गत्वा साधुसंघोऽखिलोऽप्यथ । गमयामास दुष्कालं करालं कालरात्रिवत् ॥१९॥ अगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥ १९१ ॥ संघोऽथ पाटलीपुत्रे समवायं विनिर्ममे । यदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ १९२ ॥
१ -ड. थ.॥ भद्रो-मु.॥ २ इत 'आरभ्य २४० श्लोकपर्यन्तं सर्वेऽपि श्लोकाः प्रायोऽक्षरशः परिशिष्टपर्वणि वर्तन्ते ९।५६-१११॥
HEHCHHEHICHCHHETCHCHEHEHCHCHCHEHRISHCHEHEHEHHHHHHI
mariawamania
॥ ७४१ ॥
Jain Education Inten
w.jainelibrary.org
Page #431
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृ
विभूषितं योगशास्त्रम्
।। ७४२ ॥
Jain Education Inter
ततचैकादशाङ्गानि श्रीसंघोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ॥ १९३ ।। संघोऽस्मरद् भद्रबाहोर्दृष्टिवादभृतस्ततः । तदानयनहेतोश्च प्रजिघाय मुनिद्वयम् ॥ १९४ ॥ गत्वा नत्वा मुनी तौ तमित्युचाते कृताञ्जली । समादिशति वः संघस्तत्रागमनहेतवे ।। १९५ ॥ सोsप्युवाच महाप्राणं ध्यानमारब्धमस्ति यत् । भविष्यति ततो हेतोर्न तत्रागमनं मम ॥ १९६ ॥ तद्वचस्तौ मुनी गत्वा संघस्याशंसतामथ । संघोऽप्यपरमाहूयादिदेशेति मुनिद्वयम् ॥ १९७ ॥ गत्वा वाच्यः स आचार्यो यः श्रीसंघस्य शासनम् । न करोति भवेत् तस्य दण्डः क इति शंस नः ।। १९८ ॥ संघबाह्यः स कर्त्तव्य इति वक्ति यदा स तु । तर्हि तद्दण्डयोग्योऽसीत्याचार्यो वाच्य उच्चकैः ॥ १९९ ॥ ताभ्यां गत्वा तथैवोक्त आचार्योऽप्येवमूचिवान् । मैवं करोतु भगवान् संघः किन्तु करोत्वदः || २०० ॥ मयि प्रसादं कुर्वाणः श्रीसंघः प्रहिणोत्विह । शिष्यान् मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः ॥ २०१ ॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । अन्यां च कालवेलायां बहिर्भूम्यागतोऽपराम् ॥ २०२ ॥ अन्यां विकालवेलायां तिस्र आवश्यके पुनः । सेत्स्यत्येवं संघकार्यं मत्कार्यस्याविद्याधया ॥ २०३ ॥ ताभ्यामेत्य तथाssख्याते श्रीसंघोऽपि प्रसादभाक् । प्राहिणोत् स्थूलभद्रादिसाधुपञ्चशतीं ततः ॥ २०४ ॥ तान् सूरिवचयामास तेऽप्यल्पा वाचना इति । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ २०५ ॥ नोद्भज्यसे किमित्युक्तः सूरिणा सोऽब्रवीदिदम् । नोद्भज्ये भगवन् ! किन्तु ममाल्पा एव वाचनाः ।। २०६ ।। १ ० प्राणध्यान० मु० ॥ २ नैवं खं. ॥
addleeladeeeeeeeeeeeeeeeeeen
तृतीयः
प्रकाशः
श्लोकः १३२
।। ७४२ ।।
5
स्थूलभद्रचरित्रम्
10
welibrary.org
Page #432
--------------------------------------------------------------------------
________________
|| ७४३॥
MEHEHEACHEHREENEERIERRIERRHEIRTERRHEICHEREHEARTE
मूरिरूचे मम ध्यानं पूर्णमायमिदं ततः। तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥ २०७॥ पूर्णे ध्याने ततः सरिरिच्छया तमवाचयत् । द्विवस्तूनानि पूर्वाणि दश यावत् पपाठ सः ॥ २०८ ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्रीभद्रवाहुरागत्य बाह्योद्यानमशिश्रियत् ॥ २०९ ॥ विहारक्रमयोगेन बातेन्योनान्तरे तु ताः। भगिन्यः स्थूलभद्रस्य वन्दनाय समाययुः ॥ २१०॥ वन्दित्वा गुरुमचुस्ताः स्थूलभद्रः कनु प्रभो! । इहापवरकेऽस्तीति तासां मूरिः शशंस च ॥ २१ ॥ ततस्तमभिचेलुस्ताः समायान्तीविलोक्य सः । आश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥ २१२ ॥ दृष्टा सिंहं तु भीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जग्रसे सिंहस्तत्र सोऽद्यापि तिष्ठति ॥ २१३ ॥ ज्ञात्वोपयोगादाचार्योऽप्यादिदेशेति गच्छत । वन्दध्वं तत्र वः सोऽस्ति ज्येष्ठार्यों न तु केसरी ॥ २१४ ॥ ततोऽयुस्ताः पुनस्तत्र खरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यद् निजां कथाम् ॥ २१५ ॥ श्रीयकः सममस्माभिर्दीक्षां जग्राह किन्त्वसौ । क्षुधावान् सर्वदा कर्तुं नैकभक्तमपि क्षमः ।। २१६ ।। मयोक्तः पर्युषणायां प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातयानुक्तो मया पूर्णेऽवधौ पुनः ॥ २१७ ॥ त्वं प्रत्याख्याहि पूर्वाध पर्वेदमतिदुर्लभम् । इयान् कालः सुखं चैत्यपरिषाव्यापि यास्यति ॥ २१८ ॥
१ अयं २०९ तमः श्लोको नास्ति मु. विना॥ २ एतत्स्थाने "प्रतीक्षस्व क्षणं प्रत्याख्याहि पूर्वार्धमप्ययि। अद्य यावत् त्वया चैत्यपरिपाटी विधीयते ॥२१८॥" इति मु.-मध्ये पाठः॥
#HaHaRIGHCHHHHHHHHHICISHEKSIKHISMISHCHICHOICE
Jain Education Inte
2ww.jainelibrary.org
Page #433
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं पोगशास्त्रम्
॥ ७४४ ॥
Jain Education Inter
deeeeeeeeeeeeeeeeeeeeeeee
तथैव प्रतिपेदेऽसौ समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्धमिति चक्रे तथैव सः ॥ २१९ ॥ प्रत्यासन्नाऽधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्यायभक्तार्थमित्युक्तः सोऽकरोत् तथा ॥ २२० ॥ ततो निशीथे संप्राप्ते स्मरन् देवगुरूनसौ । क्षुत्पीडया प्रसरन्त्या विषद्य त्रिदिवं ययौ ॥ २२१ ॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमण संघस्य प्रायश्चित्ताय ढौकिता ।। २२२ ॥ घोsयूचे व्यधायीदं भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किञ्चिदस्ति ते ॥ २२३ ॥ ततोऽहमित्यवोचं च साक्षादाख्याति चेजिनः । ततो हृदयसंवित्तिर्जायते मम नान्यथा ॥ २२४ ॥ अत्रा सकलः संघः कायोत्सर्ग ददावथ । एत्य शासनदेव्यूचे ब्रूत कार्य करोमि किम् १ ॥ २२५ ॥ संघोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय । सोचे निर्विघ्नगत्यर्थ कायोत्सर्गेण तिष्ठत ॥ २२६ ॥ संघे तत्प्रतिपेदाने मांसाSनैपीजिनान्तिके । ततः सीमन्धरस्वामी वन्दितो भगवान् मया ॥ २२७ ॥ भरतादागताऽऽर्येयं निर्दोषेत्यवदञ्जिनः । कृपया मन्निमित्तं च व्याचक्रे चूलिकाद्वयम् ॥ २२८ ॥ ततोऽहं छिन्नसंदेहा देव्यानीता निजाश्रयम् । श्रीसंघस्यार्पितवती चूलिकाद्वितयं च तत् ॥ २२९ ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाचनार्थमगाद् गुरुम् ॥ २३० ॥ नौ वाचनां तस्यायोग्योऽसीत्यादिशन् गुरुः । दीक्षादिनात् प्रभृत्येषोऽप्यपराधान् व्यचिन्तयत् ॥ २३९ ॥
१ यथाश्रयम् - मु.। य यथाश्रयम्-सं. ॥। २ न्यपातत् खं ।।
Bidecided
leake
तृतीयः
प्रकाशः
श्लोक १३२
॥ ७४४ ॥
5
स्थूलभद्रचरित्रम्
10
ww.jainelibrary.org
Page #434
--------------------------------------------------------------------------
________________
॥७४५॥
HERENCHEHREEHETCHECHEHENSEVEREHEELEVENESHEHENSIVE
चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवद् गुरुः ॥ २३२॥ स्थूलभद्रस्ततः स्मृत्वा पंपात गुरुपादयोः। न करिष्यामि भूयोऽदः क्षम्यतामिति चाब्रवीत् ॥ २३३ ॥ न करिष्यसि भूयस्त्वमकार्षीयदिदं पुनः। न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ २३४ ॥ स्थूलभद्रस्ततः सर्वसंघेनामानयद् गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ॥ २३५॥ सूरिः संघ बभाषेऽथ विचक्रेऽसौ यथाधुना । तथाऽन्ये विकरिष्यन्ते मन्दसत्त्वा अतः परम् ॥ २३६ ॥ अवशिष्टानि पूर्वाणि सन्तु मत्पार्श्व एव तत् । अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥ २३७॥ स संघेनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदो भाव्यतस्तु सः ॥ २३८ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया नहि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥ २३९ ॥ सर्वपूर्वधरोऽथासीत् स्थूलभद्रमहामुनिः । प्राप्य चाचार्यकं भद्रभविनः प्रत्यबोधयत् ॥ २४॥
स्त्रीभ्यो निवृत्तिमधिगम्य समाधिलीनः, श्रीस्थूलभद्रमुनिराप दिवं क्रमेण । एवंविधप्रवरसाधुजनस्य सवसंसारसौख्यविरतिं विमृशेद् मनीषी ॥ २४१ ॥ १३२ ॥
BHBHISHEKCHCHEHENRELEHERENCERIENCETRIEVEREICHEHCHCHEIK
[इति श्रीस्थूलभद्रकथानकम् ]
१ -उ. थ.। भद्रो-मु.॥ २ [
] एतदन्तगतः पाठो नास्ति-मु. विना ॥
ww.jainelibrary.org
Page #435
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
॥७४६॥
योषिदङ्गसतत्वं कलापकेनाह
तृतीयः यकृच्छकृन्मलश्लेष्ममजास्थिपरिपूरिताः।
प्रकाशः स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥ १३३ ॥
श्लोका ___ यकृत् कालखण्डम् , शकूद् विष्ठा, मला दन्तायुपलेपाः, श्लेष्मा कफः, मज्जा षष्ठो धातुः, अस्थीनि पञ्चमो धातुः |
१३३-२३४
॥७४६॥ एभिः परिपूरिताः स्त्रियः स्त्रीशरीराणि चर्मप्रसेविका भत्राः, अत एव बहिरेव रम्याः। भस्वा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, स्त्रियोऽप्येवम् ; भस्त्राश्च स्यूता भवन्ति, अत आह—स्नायुस्यूताः, स्नायुभिः स्नसाभिः स्यूता इव कामजयो|स्यूताः ॥ १३३॥
पायवर्णनम् तथा
बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् ।
तस्यैव कामुकः कुर्याद् गृध्र-गोमायुगोपनम् ॥ १३४॥ बहिश्चान्तश्च, तयोपियासो विनिमयः-बहिर्भागोऽन्तर्भवेत् अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेद् यदि भवेत् , तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृध-गोमायुगोपनं गृध्र-गोमायुभ्यो रक्षणं कुर्यात् । गृध्र-गोमायुग्रहणं है.
१ अत एव स्नायु०-मु.॥ २ स्नसादिभिः मु.। स्नाभिः-सं.। "स्नसा स्नायुः” इति अभिधानचिन्तामणौ श्लो० ६३१ ॥ ३ बहिरन्तविप०-शां. सं. खं. हे.॥
Jain Education in
2
nal
|
Page #436
--------------------------------------------------------------------------
________________
॥ ७५७ ॥
Jain Education Inten
दिवानिशं रक्षणीयताप्रतिपादनार्थम् ; गृधा हि दिवा प्रभविष्णवः, गोमायवश्च रात्रौ । तत् स्त्रीशरीरस्य विपर्यासे नक्तंदिनं कामुको गृध-गोमायुरक्षणव्याकुल एव स्यात्, दूरे तत्परिभोगः ।। १३४ ।।
तथा
स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जगीषति ।
तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ? ॥ १३५ ॥
स्त्र्येव शस्त्रं स्त्रीशस्त्रं तेन जगद्विजयार्थमुपात्तेन, अपीत्यनादरे, चेद् यदि, कामो मन्मथः, एतज्जगत् त्रिलोक्यात्मकम्, जिगीषति जेतुमिच्छति, तदा स मूढधीः कामः तुच्छं काकादीनां यत् पिच्छं तन्मयं शस्त्रं किं नादसे कुतो हेतोर्न गृह्णाति ? । अयमर्थः यद्यसारेण रसासृग्मांसमेदोऽस्थिमज्जशुक्रपूरितेन बहुप्रयासलभ्येन स्त्रीरूपेण शस्त्रेण जिगीषत्ययम्, तदा तुच्छं पिच्छमेव सुलभमपूति च किं नादत्ते ? इदं हि विस्मृतमस्य मूढधियः, यलौकिकाः पठन्ति -
] ॥ १३५ ॥
सङ्कल्पयोनिनानेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥ १३६ ॥
"अर्के चेद् मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ? ॥ १ ॥ " [ तथा इदमपि निद्राच्छेदे चिन्तयेत् *
१ ** एतदन्तर्गतः पाठो नास्ति शां. सं. संपू. हे. ।।
5
10
॥ ७४७ ॥
Page #437
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ७४८॥
सङ्कल्पः कल्पनामात्रं योनिः कारणं यस्य, न तु वास्तवं किश्चित् कारणमित्यर्थः, तेन, अनेन सकलजगत्संवेदनसिद्धेन,
तृतीयः हहा इति खेदे, विश्वं जगद् ब्रह्म-हरि-हर-संक्रन्दनप्रभृतिकं कीटपर्यवसानं तैस्तैः स्त्रीदर्शना-ऽऽलिङ्गन-स्मरणादिभिः प्रकार
प्रकाशः विडम्बितं विगोपितम् ।
श्लोकः १३७ श्रूयते हि पुराणेषु-हर-गौरीविवाहोत्सवे पुरोहितीभूतः पितामहः, गौरीमणयप्रार्थनासु हरः, गोपीचाटुकर्मणा श्रीपतिः,
॥ ७४८॥ गौतमभार्यायां रममाणः सहस्रलोचनः, बृहस्पतेर्भार्यायां तारायां चन्द्रः, अश्वायामप्यादित्यो विडम्बना पापितः। तदनेनासारेणासारहेतृद्भवेन च यद् विश्वं विडम्ब्यते तदसाम्मतम् । तत् तस्मादिदानीमस्यैव जगद्विडम्बनकर्तुः सङ्कल्पलक्षणं मूल
कामजयो मुत्खनामि उन्मूलयामि । इति स्त्रीशरीरस्याशुचित्वमसारत्वं सङ्कल्पयोन्युपकरणत्वं च विचिन्तयेदिति प्रकृतयोजना ॥१३६॥ पायवर्णनम् तथा, इदमपि निद्राच्छेदे चिन्तयेत्
यो यः स्याद्वाधको दोषस्तस्य तस्य प्रतिक्रियाम् ।
चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन ॥१३७॥ यो यो राग-द्वेश-क्रोध-मान-माया-लोभ-मोह-मन्मथा-ऽसूया-मत्सरादिर्दोषो बाधकश्चित्तमशान्तिवाहिकायाः तस्य तस्य । दोषस्य प्रतिक्रियां प्रतीकारं चिन्तयेत् , तथाहि-रागस्य वैराग्यम् , द्वेषस्य मैत्री, क्रोधस्य क्षमा, मानस्य मार्दवम् , मायाया ।
१ चिन्तनीयं-सं.॥ २ “मैत्री....क्षमा ... सन्तोषं... "विवेकं... भावनाम्"""बाधां च प्रतिक्रियाम्" इत्येवं असं. मध्ये सर्वत्र द्वितीयान्तानि पदानि ।।
SHERCICICICICICICICICKETEICHEREICICICICICICIRCKETEACTSIK
Jain Education in
nal
Page #438
--------------------------------------------------------------------------
________________
॥ ७४९॥
HEREHCHEHEREHENHEICHEHENSIONERSHEREDICICIRCTCHEHEME
आर्जवम् , लोभस्य सन्तोषः, मोहस्य विवेकः, मन्मथस्य स्त्रीशरीराशौचभावना, असूयाया अनभ्यसूयत्वम् , मत्सरस्य परसंपदुत्कर्षेऽपि चित्तानाबांधा च प्रतिक्रिया । इदं चाशक्यमिति नाशङ्कनीयम् , दृश्यन्ते हि मुनयस्तत्तदोषपरिहारेण गुणमयमात्मानं बिभ्रतः। अत एवाह-दोषमुक्तेषु यतिषु प्रमोदं व्रजन् । सुकरं हि दोषमुक्तमुनिदर्शनेन प्रमोदादात्मन्यपि दोषमोक्षणम् ॥ १३७॥ तथा
दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् ।
निसर्गसुखसगं तेष्वपवर्ग विमार्गयेत् ॥ १३८ ॥ दुःस्थां दुःखहेतुम् , भवस्थितिं संसारावस्थानम् , चिन्तयन् विमृशन् , सर्वजीवेषु तिर्यग्-नारक-नरा-ऽमरेषु, तथाहि के -तिरश्वां वध-बन्ध-ताडन-पारवश्य-क्षुत्-पिपासा-ऽतिभारारोपणा-ऽङ्गच्छेदादिमिः, नारकाणां च स्वाभाविक-परस्परोदीरित-18 परमाधार्मिककृत-क्षेत्रानुभाव वेदनामनुभवतां क्रकचदारण-कुम्भीपाक-कूटशाल्मलीसमाश्लेष-वैतरणीतरणादिभिः, नराणां च । दारिद्रय-व्याधि-पारवश्य-वध-बन्धादिभिः, सुराणां चेा-विषाद-विपक्षसंपदर्शन-मरणदुःखानुचिन्तनादिभिर्दुःस्थैव भवस्थितिः, ता स्थेम्ना स्थैर्येण चिन्तयंस्तेषु सर्वजीवेष्वपवर्ग मोक्षम् , किंविशिष्टम् ? निसर्गसुखसर्ग निसर्गेण सुखसंसर्गो यत्र |
तम् , विमार्गयेदाशंसेत्-कथं नु नाम सर्वे संसारिणः सकलदुःखविमोक्षेण मोक्षेण संयुज्येरनिति ॥ १३८ ॥ का १०भावनाम्-खं.॥ २ अनसूयत्वम्-मु.॥ ३०बाधं च प्रतिक्रियाम्-खं. ॥ ४ क्रिया मता-मु.॥ ५ दुस्थां-शां. सं.
हे.॥ ६ जां वेद०-खं.॥ ७ नु-नास्ति खं.॥ ८ मोक्षेण-नास्ति सं. खं. संपू.॥
HEHEYENERMEHEHEREHENSIONERSHSHCHCHCHCHEHECCHEHREE
॥ ७४९॥
Eelw.jainelibrary.org
Jain Education Inter
For Private & Personal use-Only
12
Page #439
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः
प्रकाशः काश्लोकः १३९
॥७५०॥
॥७५०॥
5
THERCHBHBHBHIBHEHEREHEMEIGHEERIESICHHETBHETRICICHCHER
इदमपि निद्राच्छेदे चिन्तयेत्--
संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः।
धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि ॥ १३९ ॥ संसर्गेऽपि संबन्धेऽपि, उपसर्गाणां सुरादिकृतानाम् , दृढव्रतपरायणाः प्रतिपन्नव्रतपालनपराः कामदेवाद्याः कामदेवप्रभृतयः, धन्या धर्मधनं लब्धारः, त इति भगवदुपासकत्वेन प्रसिद्धाः । धन्यत्वे विशेषहेतुमाह-श्लाध्याः प्रशस्यास्तीर्थकृतां श्रीमन्महावीरस्य, पूजायां बहुवचनम् । कामदेवकथानकं च संप्रदायगम्यम् । स चायम्
अनुगङ्गं पंतद्धंसश्रेणीभिरिव चारुभिः। चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥१॥ भोगिभोगायतभुजस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीन् महीपतिः ॥ २ ॥ अभूद् गृहपतिस्तस्यां कामदेवाभिधः सुधीः। आश्रयोऽनेकलोकानां महातरुरिवाध्वनि ॥ ३ ॥ लक्ष्मीरिव स्थिरीभूता रूपलावण्यशालिनी। अभूद् भद्राकृतिर्भद्रा नाम तस्य सधर्मिणी ॥ ४॥ निधौ षट् स्वर्णकोट्यः षड् वृद्धौ षड् व्यवहारगाः। बजाः षट् चास्य दशगोसहस्रमितयोऽभवन् ॥ ५ ॥
तदा च विहरन्नुर्वी तत्रोवींमुखमण्डने। पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् ॥ ६॥ १ पतद्वंश-मु०। “ इतश्च जाह्नवीहंसश्रेणिभिरिव"-इति त्रिषष्टिशलाकापुरुषचरिते पाठः। इत आरभ्य सर्वेऽपि मानव श्लोकाः प्रायोऽक्षरशः त्रिषष्टिशलाकापुरुषचरित्रे दशमे पर्वणि वर्तन्ते ८।२६५-२७३ ॥
BEMETERRIENCETURDERRIERRENEURRENERRCHE
कामदेवकथानकम्
Jain Education Int
or Private & Personal Use Only
Baww.jainelibrary.org
Page #440
--------------------------------------------------------------------------
________________
॥७५१ ॥
BHEHCHEHEREHEHEYENEHCHCHICIRBIRCISEHREMEHCHERSIIMCHERDICHE
कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥ ७ ॥ कामदेवस्ततो देवनरासुरगुरोः पुरः। प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः ॥ ८ ॥ प्रत्याख्यात स विना भद्रां स्त्री-जान षडव्रजी विना। निधौ वृद्धौ व्यवहारे षट षट कोटीविना वस ॥९॥ हलपञ्चशतीं मुक्त्वाऽत्याक्षीत् क्षेत्राण्यनांसि तु । दिग्यात्रिकाणि वोढणि पञ्च पञ्च शतान्यते ॥ १० ॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । विहाय बहनान्येष प्रत्याख्याद् वहनान्यपि ॥ ११ ॥ विनैकां गन्धकाषायीं स तत्याजाङ्गमार्जनम् । दन्तधावनमप्याामपास्य मधुयष्टिकाम् ॥ १२ ॥ ऋते च क्षीरामलकात् फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च विना तैले सहस्र-शतपाकिमे ॥ १३ ॥ विना सुगन्धिगन्धाट्टादुद्वर्तनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् मञ्जनकर्म च ॥ १४ ॥ ऋते च क्षौमयुगलाद् वस्त्रं सर्वमवर्जयत् । चन्दनागुरुसृणानपास्यान्यद् विलेपनम् ॥ १५ ॥ जातीस्रजं च पद्मं च विना कुसुममत्यजत् । कर्णिकां नाममुद्रां च विहायाभरणान्यपि ॥ १६ ॥ तुरुष्का-गुरुधूपेभ्य ऋते धूपविधि जहौ। घृतपूरात् खण्डखाद्यादन्यद् भक्ष्यमवर्जयत् ॥ १७ ॥ काष्ठपेयां विना पेयामोदनं कलमं विना। माष-मुद्ग-कलायेभ्य ऋते सूपं च सोऽमुचत् ॥ १८॥ १ प्रत्याख्यत्-खं हे. संपू. ॥ इत आरभ्य तुला पृ० ४८८ पं० १४ ॥ २ प्रत्याख्यद्-मु.हे. संपू. ॥ ३ गन्धाट्टमुद्र-सं. संपू. हे. । अन्धाढ्यमुद०-मु.। दृश्यतां पृ०४९१ पं०३॥ ४०घुसृणान्यपा०-सं. विना ॥ ५ घृत-पूर्णात्-सं. खं.॥ दृश्यतां पृ०४९१ पं०७॥
HEHEREMEHEKSHERSHBHBHISHEKSHEERSHISHEKSHEREYSICATEGREHE
॥७५१ ॥
Jain Education Intem
For Private & Personal use only
Jw.jainelibrary.org
Page #441
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ७५२ ॥
Jain Education Inter
aaaaaaaaak
तत्याज च घृतं सर्वमृते शारदगोघृतात् । शाकं स्वस्तिकमण्डूक्याः पल्यङ्काच्चापरं जहौ ॥ १९ ॥ अन्यत् स्नेहाम्ल-दाल्यम्लात् तीमनं वारि खाम्भसः । जहाँ सुगन्धिताम्बूलाद् मुखवासमथापरम् || २० || ततः प्रभुं स वन्दित्वा ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ॥ २१ ॥ कुटुम्बभारमारोप्य ज्येष्ठपुत्रे ततः स्वयम् । तस्थौ पोषधशालायामप्रमादी व्रतेषु सः ॥ २२ ॥ तस्थुषस्तस्य तत्राथ निशीथे क्षोभहेतवे । पिशाचरूपभृद् मिध्यादृष्टिः कोऽप्याययौ सुरः ॥ २३ ॥ शिरोरुहाः शिरस्यस्य कर्कशाः कपिशत्विषः । चकासामासुरापक्काः केदार इव शालयः ॥ २४ ॥ भाण्डभित्तनिभं भालं बभ्रुपुच्छोपमे भ्रुवौ । कर्णौ सूर्पाकृती युग्मचुलीतुल्या च नासिका ।। २५ ।। उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसन्निभाः । जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥। २७ ॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावङ्गुल्यः शिलापुत्रकसन्निभाः || २८ ॥ पातालतुल्यमुदरं नाभिः कूप सहोदरा।
शिनं चाजगरप्रायं वृषणौ कुतुपोपमौ ॥ २९ ॥
१ पौषध० - मु. शां. है. ॥ २ उष्ट्रोष्ठ० - खं. सं. ॥ ३ कुतपो०- शां. खं. सं. संपू. हे. ॥ “कुत्वा डुपः " - सि० ७१३२४९ ॥ अत्रेदं ध्येयम्-मु. विना 'कुतपोपमौ' इति पाठः । " कुतपः छागलोम्नां कम्बलः आस्तरणम् ” इति उणादिसूत्र [सू० ३०५ ]विवरणे हेमचन्द्राचार्याः । " हस्वा कुतः कुतुपः । कुतूरिति चर्ममयं तैलाद्यावपनमुच्यते " इति सिद्धमवृहद्वत्तौ हेमचन्द्राचार्याः एवं च अत्र कः पाठ उचिततर इति सुधीभिरेव विचारणीयम् ॥
acceleroice
dlalalalalaaaaaa
तृतीयः
प्रकाशः
श्लोकः १३९
।। ७५२ ।।
5
कामदेवकथानकम्
10
Page #442
--------------------------------------------------------------------------
________________
॥७५३॥
ROMOTHEHEREHEHEROICHEREICHEECHRIREHENSHEHENSTRICHE
जङ्घ तालद्रुमाकारे पादौ शैलशिलोपमौ। कोलाहलरवोऽकाण्डाशनिध्वनिभयानकः ॥ ३० ॥ स माखुस्रजं बिभ्रत कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थानेऽङ्गदस्थाने च पन्नगान् ॥ ३१ ॥ क्रुद्धान्तकसमुत्क्षिप्ततर्जनाङ्गलिदारुणम् । उदस्यन्नपकोशासिं कामदेवं जगाद सः ॥ ३२ ॥ अप्रार्थितप्रार्थक ! रे ! किमारब्धमिदं त्वया। किं स्वर्गमपवर्ग वा वराक ! त्वमपीच्छसि ? ।। ३३ ॥ मुश्चारब्धमिदं नो चेदनेन निशितासिना। तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ ॥ तर्जयत्यपि तत्रैवं समाधेर्न चचाल सः। शरभः सैरिभारावैः किं क्षुभ्यति कदाचन ? ॥ ३५ ॥ कामदेवः शुभध्यानाद् न चचाल यदा तदा। व्याजहार तथैवायं द्विस्त्रिस्त्रिदशपांसनः ॥ ३६॥ तत्राप्यक्षुभ्यतः सोऽस्य क्षोभायें वपुर्व्यधात् । खशक्त्यन्तमनालोक्य विरमन्ति खला न हि ॥ ३७ ।। सोऽधत्त विग्रहं तुङ्गं सजलाम्भोदसोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं राशीभूतमिवैकतः ॥ ३८ ॥ स दीर्घदारुणाकारं विषाणद्वन्द्वमुन्नतम् । धारयामास कीनाशभुजदण्डविडम्बकम् ॥ ३९ ॥ किञ्चिदाकुश्चितां शुण्डा कालपाशमिवोद्वहन् । कामदेवं जगादेवं देवः कूटैकदैवतम् ॥ ४० ॥ मायाविन् ! मुच्यतां माया सुखं तिष्ठ मदाज्ञया। पाखण्डगुरुणा केन त्वमस्येवं विमोहितः ? ॥४१॥ न चेद् मुश्चस्यमुं धर्म शुण्डादण्डेन तद् ध्रुवम् । क्रक्ष्यामि त्वामितः स्थानाद् नेष्यामि च नमोऽङ्गणे ॥ ४२॥ १०हारस्थाने-खं. ॥ २ शैरिभा०-हे. विना ॥ ३ विडम्बनम्-मु.॥ ४ पाशा-मु०॥ ५ द्रुतम्-मु०॥
HOMENEMIERIEHDHINICHIEVEMEMERIMEHCHEICHEHREHCHCHETEve
॥७५३॥
Jain Education Intel
ww.jainelibrary.org
Page #443
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्ति
तृतीयः प्रकाशः श्लोकः १३९ ॥७५४॥
विभूषितं योगशास्त्रम्
॥ ७५४ ॥
TELEICHEHEICHEHRISHCHCHHEIGHBHEXERCISHCHCHHCHEMISHRSHS
व्योम्नः पतन्तं दन्ताभ्यां प्रत्येषिष्यामि चान्तरा। अवनम्य ततस्ताभ्यां दारयिष्यामि दारुवत् ।। ४३॥ पादैः कर्दममदं च त्वां मर्दिष्यामि निर्दयम् । एकपिण्डीकरिष्यामि तिलपिष्टिमिव क्षणात् ॥४४॥ उन्मत्तस्येव तस्यैवं घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद् ध्यानसंलीनमानसः ॥ ४५ ॥ असंक्षुभितमीक्षित्वा कामदेवं दृढाशयम। द्विस्त्रिश्चतुरभाषिष्ट तथैव स दुराशयः॥४६॥ ततोऽप्यभीतं तं प्रेक्ष्य शुण्डादण्डेन सोऽग्रहीत । व्योमन्युच्छालयामास प्रतीयेष च पूलवत् ॥४७॥ दलयामास दन्ताभ्यां पादन्यासैर्ममर्द च। धर्मकर्मविरुद्धानां किमकृत्यं दुरात्मनाम् ? ॥४८॥ अधिसेहे च तत् सर्व कामदेवो महामनाः। मनागपि च न स्थैर्य जहौ गिरिरिव स्थिरः ॥ ४९ ॥ तस्मिन्नचलिते ध्यानादीदृशेनापि कर्मणा। सदर्पः सर्परूपं स विदधे विबुधाधमः ॥ ५० ॥ दवः पूर्ववदवाचे स त भापयितुं ततः। कामदेवस्तु नाभैषीद् ध्यानसंवर्मितः सुधीः ॥५१॥ भूयो भूयस्तथोक्त्या तं निर्भीकं प्रेक्ष्य दुःसुरः । आतोद्यमिव वघेण स्वभोगेनाभ्यवेष्टयत् ॥ ५२ ॥ निःशूकमेव दशनैर्दैदशको ददंश तम् । स तु ध्यानसुधामग्नो न तद्वाधामजीगणत् ॥ ५३ ॥ दिव्यरूपं ततः कृत्वा द्युतियोतितदिङ्मुखम् । सुरः पोषधशालायां विवेशैवमुवाच च ॥ ५४ ॥ धन्योऽसि कामदेव ! त्वं देवराजेन संसदि। प्रशंसाऽकारि भवतोऽसहिष्णुस्तामिहागमम् ॥ ५५ ॥ १ प्रेषयिष्यामि-मु.॥ २ दुःस्वरः-शां. हे.॥ ३ वधेण-मु.खं.। वद्धेण-सं. । वर्द्धण-हे.॥ ४ पौषध-मु.हे. शां.॥
MEXIHSHISHEHEREHICHEHERERAKESHEHEREHEHEHEHEREHEHEHCHCHI
कामदेवकथानकम्
Jain Education Inter
For Private & Personal use on
KAw.jainelibrary.org
Page #444
--------------------------------------------------------------------------
________________
७५५॥
NEETCHEHCHEHRCHEHEHEHERCHRICHEHERBTCHEHENEVE
प्रभवः प्राभवेणापि वर्णवन्ति झवस्त्वपि । अतः परीक्षितोऽसि त्वं नानारूपभृता मया ॥५६॥ त्यां यथाऽवर्णयच्छक्रस्तथैवासि न संशयः। क्षम्यतामपराधो मे परीक्षणभवस्त्वया ॥ ५७ ॥ प्रययावभिधायैवं स देवो देवसदनि । कामदेवोऽपि शुद्धात्मा प्रतिमा तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णं तमश्लाधिष्ट स्वयं प्रभुः। सभायां भगवान् वीरो गुरवो गुणवत्सलाः ॥ ५९॥ कामदेवो द्वितीयस्मिन्नह्नि पारितपोषधः। त्रिजगत्स्वामिनः पादवन्दनार्थमथागमत् ॥ ६॥ जगद्गुरुरभाषिष्ट गौतमप्रभृतीनिति । गृहिधर्मेऽप्यसावेवमुपसर्गान् विसोढवान् ॥ ६१ ॥ सर्वसङ्गपरित्यागाद् यतिधर्मपरायणैः। तद्विशेषेण सोढव्या उपसर्गा भवादृशैः ॥ ६२ ॥ कर्मनिर्मूलनोपायान् श्रावकप्रतिमास्ततः । एकादशापि शिश्राय कामदेवः क्रमेण ताः ॥ ६३ ॥ सोऽथ संलेखनां कृत्वा प्रपेदेऽनशनव्रतम् । परं समाधिमापन्नः कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणाभे विमानेऽभूद् चतुष्पल्यस्थितिः सुरः। च्युत्वा ततो विदेहेषूत्पद्य सिद्धिं ब्रजिष्यति ।। ६५ ।।
यथोपसर्गेऽपि निसर्गधैर्यात् स कामदेवो व्रततत्परः सन् । श्लाघ्योऽभवत् तीर्थकृतां तथाऽन्येऽप्येवंविधा धन्यतमाः पुमांसः ॥ ६६ ॥ १३९ ॥
- [इति कामदेवकथानकं संपूर्णम् । ] . १ विषोढ०-शां.॥ २ [ ] एतदन्तर्गतः पाठो नास्ति-मु. विना ॥
॥ ७५५॥
Page #445
--------------------------------------------------------------------------
________________
स्वोपक्ष
तृतीय
वृत्ति
विभूषितं योगशास्त्रम्
प्रकाशः श्लोको १४०-१४१
HCHCHCHISHEKHCHCHEICHECHHETRICHEREREHEICHEHREETal
इदमपि निद्राच्छेदे चिन्तयेत्
जिनो देवः कृपा धर्मो गुरखो यत्र साधवः ।
श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ? ॥ १४०॥ . श्रावका उक्तनिर्वचनाः, तेषां भावः श्रावकत्वम् , तस्मै श्रावकत्वाय को न श्लाघेत ? सर्वः श्लाघेतैव, मुक्त्वा मोहमूढान् । अत एवाह-अविमूढधीः, मूढबुद्धीनां यतत्त्वदर्शिनां तैमिरिकाणामिव चन्द्रद्वितय-शङ्खपीतिमदर्शिनां मा भूत
निद्राच्छेदश्रावकत्वाय श्लाघा, अमृढबुद्धयस्तु तत्त्वदर्शित्वात् श्लाघन्त एव ।।
काकाले श्रावतस्मै इति तत्संबन्धिनं यच्छब्दमाह, यत्र श्रावकत्वे जिनो रागादिदोपजेता देवः पूज्यो न तु रागादिमान् , कृपा केण कर्तव्या दुःखितदुःखमहाणेच्छा धर्मोऽनुष्ठेयरूपो न तु हिंसात्मको यागादिः, साधवः पञ्चमहाव्रतरताः गुरवो धर्मोपदेष्टारो न तु मनोरथाः परिग्रहारम्भसक्ताः ॥ १४० ॥ तथा निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैराह
जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि ।
स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥ १४१ ॥ १०तयं-शां. खं.॥
HCHCHEHENSHOTSHEHEHCHEHEICHEHEHEHCHEHDHDHENSHISHEDHE
4 1915. 1111:
10
Jain Education Inte
S4w.jainelibrary.org
Page #446
--------------------------------------------------------------------------
________________
॥ ७५७ ।।
Jain Education Inte
alololololocerie
जिनधर्मेण ज्ञान-दर्शन-चारित्ररूपेण विनिर्मुक्तो रहितश्चक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा जनिषि, तस्य नरकमूलत्वात्, किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि कथंभूतः ? जिनधर्मेणोक्तखरूपेणाधिवासितः ॥ १४१ ॥
तथा-
त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः ।
भजन माधुकरीं वृत्तिं मुनिचर्या कदा श्रये ? ॥ १४२ ॥
त्यक्ता गृह-गृहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद् वासो यस्य स जीर्णवासाः, मलेन क्लिन्नं कलेवरं यस्य स मलक्लिनकलेवर:, मधुकरस्येयं माधुकरी, माधुकरीव माधुकरी वृत्तिर्भिक्षा, तां भजन् सेवमानः, यहाहुः ;“ जैहा दुमस्स पुप्फेस्रु भमरो आविअइ रसं । न य पुष्कं किलामेइ सो य पीणेह अप्पयं ॥ १ ॥ एमेए समणा मुत्ता जे लोए संति साहुणो । विहंगमा व पुष्फेसु दाणभत्तेसणे रया ॥ २ ॥
वयं च वित्तिं लब्भामो न य को बुवहम्मइ । अहागडे रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥ [ दशवै० ११२-४ ] " १० भौमो मा-सं. खं. संपू. हे. ॥ २ जनिषं-खं. ॥
३ यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रसम् । न च पुष्पं क्रमयति स च प्रीणयत्यात्मानम् ॥ १ ॥
एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा इव पुष्पेषु दानभतैषणे रताः ॥ २ ॥
वयं च वृत्तिं लभामहे न च कोऽप्युपहन्यते । यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥३॥ ४ कोइ उव० - सं. ॥ ५०म्मई है. ॥
10
।। ७५७ ॥
Page #447
--------------------------------------------------------------------------
________________
मुनीनां चर्या मूलगुणोत्तरगुणरूपा, तां कदा कर्हि श्रये श्रयिष्यामि, “ कदाकोर्नवा" [सि० ५।३।८] इति स्वोपक्ष
तृतीयः वृत्तिवय॑ति वर्तमाना ॥ १४२॥
प्रकाशः विभूषितं तथा
श्लोको योगशास्त्रम् त्यजन दुःशीलसंसर्ग गुरुपादरजः स्पृशन् ।
॥७५८॥ ।। ७५८ ॥
कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ॥ १४३॥ दुःशीला लौकिका लोकोत्तराश्च । तत्र लौकिका दुःशीला विट-भट्ट-भण्ड-गणिकादयः, लोकोत्तरास्तु पार्श्वस्था-ऽवसन्न- निद्राच्छेद कशील-संसक्त-यथाच्छन्दाः, तैः संसर्ग संवासादिरूपं त्यजन परिहरन । न च तन्मात्रेण भवतीत्याह-गुरुपादरजः स्पृशन काले श्राव है। अनेन सतसंसर्गमाह । न चैतावताप्यलमित्याह-योगमभ्यस्यन् , योगो रत्नत्रयं ध्यानं वा, तमभ्यस्यन् पुनः पुनः परिशीलयन् ।
केण कर्तव्या कदाहं प्रभवेयं प्रभविष्यामि । कस्यै ? भवच्छिदे संसारोच्छेदाय ॥ १४३ ॥
मनोरथाः
तथा
महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः।
स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ॥ १४४ ॥ १ मट-मु.॥ २ कदा कुर्युव॒षा मयि ड॥
Jain Education internal
|
Page #448
--------------------------------------------------------------------------
________________
॥७५९॥
BHIMROHHHHHHHHHINCHEMEHEYEKHEREHERSISTEREST
महानिशायां निशीथे कायोत्सर्गे प्रकृते प्रारब्धे पुराद् बहिर्नगराद् बाह्यपदेशे स्तम्भ इव स्तम्भवद् मयि स्कन्धकषणं । स्कन्धकण्डूयनं कदा वृषा उत्सृष्टपशवः कुर्यः करिष्यन्ति । इदं च प्रतिमाप्रतिपन्नश्रावकविषयम् , तस्यैव पुराद् बहिः कृतकायोत्सर्गस्य शिलास्तम्भभ्रान्त्या वृषभैः स्कन्धकषणसंभवः; प्रेप्सितयत्यवस्थापेक्षं वा, यतीनां जिनकल्पिकादीनां सर्वदा कायोत्सगसंभवात् ॥ १४४ ॥ तथा--
वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् ।
कदाऽऽघास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः॥१४५॥ वनेऽरण्ये पद्मासनं वक्ष्यमाणं तेनासीनमुपविष्टम् , अहिंस्रत्वेन क्रोड उत्सङ्गे स्थिता मृगार्भका मृगडिम्भा यस्य तं क्रोडस्थितमृगार्भकम् , एवंविधं मामपरिकर्मशरीरं कदा वक्त्रे आघ्रास्यन्ति, के ? मृगयूथपा मृगयूथाधिपतयः, किंविशिष्टाः ? जरन्तो वृद्धाः । जरन्तो हि यथाकथञ्चित् न विश्वसन्ति, परमसमाधिनिश्चलतासंदर्शनात् तेऽपि विश्वस्ताः सन्तो जातिस्वभावाद् | 10 वक्त्रे आजिघ्रन्ति ॥ १४५॥ तथा--
शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ॥ १४६॥
॥ ७९९ ॥
Jain Education in
Relvww.jainelibrary.org.
Page #449
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १४७ ॥ ७६०॥
॥७६०॥
शत्रौ रिपौ, मित्रे सुहृदि, तृणे शष्पादौ, वैणे स्त्रीसमृहे, स्वर्णे काश्चने, अश्मन्युपले, मणौ रत्ने, मृदि मृत्तिकायाम् , मोक्ष कमवियोगलक्षणे, भवे कर्मसंबन्धलक्षणे, निर्विशेषमतिस्तुल्यमतिः कदा भविष्यामि । शत्रु-मित्रादिषु निर्विशेषमतित्वमन्यस्यापि भवेत् , असौ तु परमवैराग्योपगतो मोक्ष-भवयोरपि निर्विशेषत्वमर्थयते, यदाहुः--
“मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः।" [ ] इति । एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि--प्रथमे श्लोके जिनधर्मानुरागमनोरथः, द्वितीये तु यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पञ्चमे तु गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥ १४६॥ इदानीमुपसंहरति--
अधिरोढुं गुणश्रेणिं निःश्रेणी मुक्तिवेश्मनः।
परानन्दलताकन्दान कुर्यादिति मनोरथान् ॥ १४७॥ अधिरोढमारोढं गुणश्रेणिमुत्तरोत्तरगुणस्थानकरूपाम् , किंविशिष्टाम् ? निःश्रेणीमिव निःश्रेणीम् , कस्य ? मुक्तिलक्षणस्य वेश्मनो मन्दिरस्य, कुर्याद् विदध्यात् , इति श्लोकषद्केनोक्तान् मनोरथान् , किंविशिष्टान् ? परानन्दलताकन्दान् ,
१०मप्यन्य०-मु.॥
EHHRTCHESHETHEREHENRELEHETERARIETHEIGHETHEREKETER
निद्राच्छेदकाले श्रावकेण कर्तव्या मनोरथाः
Jain Education in
|
Page #450
--------------------------------------------------------------------------
________________
॥ ७६१॥
5
BHBIRCTRICICICICICICICICICICICICICICICICICIRCTCHETRIBE
परश्वासावानन्दश्च स एव लता, तस्याः कन्दान् कन्दभूतान् । यथा हि कन्दाल्लता प्रभवति तथैतेभ्योऽपि मनोरथेभ्यः परो य आनन्दः परमसामायिकरूपः स प्रभवति । सप्तभिः कुलकम् ॥ १४७॥ अथोपसंहरति
इत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् ।
यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥ १४८॥ इति पूर्वोक्तक्रमेण, अहोरात्रे भवामाहोरात्रिकी चयां समाचाररूपामप्रमत्तः प्रमादरहितः समाचरन् सम्यक् कुर्वन् , उक्तं जिनागमेऽभिहितं यद् वृत्तं प्रतिमादिलक्षणं तत्र तिष्ठतीत्युक्तवृत्तस्थः, कथम् ? यथावत् सम्यग्विधिना, गृहस्थोऽपि यतित्वमप्राप्नुवन्नपि विशुध्यति क्षीणपापो भवति ।
अथ पुनः काः प्रतिमाः, यासु स्थितो गृहस्थोऽपि विशुध्यति ? उच्यते
शङ्कादिदोषरहितं प्रशमादिलिङ्गं स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं भय-लोभ-लज्जादिभिरप्यनतिचरन् मासमात्रं सम्यक्त्वमनुपालयति, इत्येषा प्रथमा प्रतिमा । १ ।
द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि द्वादशापि व्रतानि पालयतीति द्वितीया । २ । त्रीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया । ३ ।
Jain Education Intem
jainelibrary.org
Page #451
--------------------------------------------------------------------------
________________
स्वोपश
वृत्तिविभूषितं पोगशास्त्रम्
CENEIGHBHEHENSIHDHDHDHSICHCHCHENDICHEHRISHCHEHEREHENSIK
चतुरो मासांश्चतुष्पव्या पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पोषधं पालयतीति चतुर्थी । ४।
तृतीयः पञ्च मासांश्चतुष्पा गृहे तद्द्वारे चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तमतिमानुष्ठानं पालयन्
प्रकाशः सकलां रात्रिमास्त इति पञ्चमी । ५।।
काश्लोकः १४८ एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्ठाननिष्ठता अवसेया, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी । ६।
॥७६२॥ सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी । ७। अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी । ८ । नव मासान प्रेष्यैरप्यारम्भं न कारयतीति नवमी।९।
श्रावकदश मासानात्मार्थनिष्पन्नमाहारं न भुक्त इति दशमी। १० ।
प्रतिमाएकादश मासान् त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कृतकेशोत्पाटः स्वायत्तेषु गोकुलादिषु वसन् 'प्रतिमापतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इति वदन् धर्मलाभशब्दोच्चारणरहितं सुसाधुवत् समाचरतीत्येकादशी । ११ । उक्तं हि
" दसैणपडिमा नेआ सम्मत्तजुअस्स जा इहं बुंदी।
कुग्गहकलंकरहिआ मिच्छत्तखओवसमभावा ॥१॥" [पञ्चाशके १०१४] १ दर्शनप्रतिमा ज्ञेया सम्यक्त्वयुतस्य येह बोन्दिः। कुग्रहकलङ्करहिता मिथ्यात्वक्षयोपशमभावात् ॥
स्वरूपम
T
Jain Education Intel
ww.jainelibrary.org
Page #452
--------------------------------------------------------------------------
________________
॥ ७६३॥
HEHEHEREIGNETICHCHHMIRMIRCHCHHORIGHIMIMICHHCHHOICIA
"बीआ य पडिमा णेया सुद्धाणुव्वयधारणं । सामाइअपडिमा उ सुद्धं सामाइयं पि अ॥ २ ॥ अट्ठमीमाइपव्वेसु सम्म पोसहपालणं । सेसाणुट्ठाणजुत्तस्स चउत्थी पडिमा इमा ॥३॥ निकंपो काउसग्गं तु पुव्वुत्तगुणसंजुओ। करेइ पव्वराईसु पंचमि पडिवाओ॥४॥ छट्ठीए बंभयारी सो फासुयाहार सत्तमी। वज्जे सावज्जमारंभं अट्ठमि पडिवमओ ॥५॥
१ द्वितीया च प्रतिमा ज्ञेया शुद्धाणुव्रतपालनम् । सामायिकप्रतिमा तु शुद्ध सामायिकमपि च ॥२॥
अष्टम्यादिपर्वसु सम्यक् पोषधपालनम् । शेषानुष्ठानयुक्तस्य चतुर्थी प्रतिमा इयम् ॥ ३॥ निष्कम्पः कायोत्सर्ग तु पूर्वोक्तगुणसंयुतः । करोति पर्वरात्रिषु पञ्चमी प्रतिपन्नकः ॥ ४॥
षष्ठयां ब्रह्मचारी स प्रासुकाहारः सप्तम्याम् । वर्जयेत् सावद्यमारम्भमष्टमी प्रतिपन्नकः ॥५॥ २ ऊ-हे. संपू.॥ ३ पि इअ-शां.। पि आ-खं. हे.॥
॥ ७६३॥
Jain Education Intern
jainelibrary.org
Page #453
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
HEREINDICHEHRISHCHOTENCTERISHCHEHDHDHDHDHCHCHCHEHCHEN
अवरेणावि आरंभ नवमी नो करावए ।
तृतीयः दसमीए पुणोद्दिष्टं फासुयं पि न भुंजए ॥ ६॥
प्रकाशः एक्कारसीइ निस्संगो धरे लिंगं पडिग्गहं ।
श्लोकाः कयलोओ मुसाहु व्व पुव्वुत्तगुणसायरो ॥७॥" [ ]॥ १४८॥
१४९-१५१
॥ ७५२ ॥ इदानीं पञ्चभिः श्लोकैविधिशेषमाहसोऽथावश्यकयोगानां भङ्गे मृत्योरथागमे ।
काश्रावकस्य कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥१४९॥
पर्यन्ताजन्म-दीक्षा-ज्ञान-मोक्षस्थानेषु श्रीमदर्हताम् ।
राधना तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते ॥१५०॥ त्यक्त्वा चतुर्विधाहारं नमस्कारपरायणः ।
आराधनां विधायोचैश्चतुःशरणमाश्रितः ॥ १५१॥ १ अपरेणाप्यारम्भं नवम्यां नो कारयेत्। दशम्यां पुनरुद्दिष्टं प्रासुकमपि न भुञ्जीत ॥ ६ ॥ एकादश्यां निःसङ्गो धरेल्लिङ्गं प्रतिग्रहम्। कृतलोचः सुसाधुरिव पूर्वोक्तगुणसादरः (सागरः?)॥७॥ २ पुणोदिट्ठ-हे. संपू.॥
KCHRISHISHEKSHISHEHCHHEKSHISHSHISHISHISHISHISHCHCHEHRSHISHEHE
Jain Education Inter
For Private & Personal use only
30w.jainelibrary.org
Page #454
--------------------------------------------------------------------------
________________
॥ ७६५ ।।
Jain Education Inter
eBeeeex
इहलोके परलोके जीविते मरणे तथा । त्यक्त्वाशंसां निदानं च समाधिसुधयोक्षितः ॥ १५२ ॥ पोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरणमनन्दः श्रावको यथा ॥ १५३ ॥
स श्रावकः, अथानन्तरम्, आवश्यका अवश्यकरणीया ये योगाः संयमव्यापारास्तेषां भङ्गे कर्तुमशक्तावित्येकं कारणम् । अथ द्वितीयम् - मृत्योरागमे मृत्युसमये संप्राप्ते, संलिख्यते तनूक्रियते शरीरं कषायाश्वानयेति संलेखना, तत्र शरीरसंलेखना | क्रमेण भोजनत्यागः, कषायसंलेखना तु क्रोधादिकषायपरिहारः । तत्र प्रथमायाः कारणमिदम्-" देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जाय अट्टज्झाणं सरीरिणो चरमकालम्मि ॥ १ ॥ " द्वितीयायाः पुनः
-
“नँ ते एयं पसंसामि किसं साहु सरीरयं ।
कीस ते अंगुली भग्गा ? भावं संलिह, मा तुर ॥ १ ॥ "
[ पञ्चवस्तुके १५७७ ]
[ व्यवहारभाष्ये
१०मानन्दधावको-सं. संपू. ॥ २ अवश्यं संपू. हे. मु. खं. ॥ ३ क्रमेण क्रमेण खं. संपू. ॥ धातुभिः क्षीयमाणैः। जायत आर्तध्यानं शरीरिणश्चरमकाले ॥ ५ चरिम० - सं. ॥ ६ -- ग. ड. थ. एतत् प्रशंसामि कृशं साधो शरीरकम् । कस्मात् त्वया अङ्गुलिर्भग्ना ! भावं संलिख, मा त्वरस्व ॥
।
१० । ४६३ ]
eediodecededadeeas
४ देहेऽसंलिखिते सहसा
पुनरिदम् - मु. ॥ ७ न ते ८ भावसंलेहमावर-सं. ॥
10
॥ ७६५ ॥
jainelibrary.org
Page #455
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाश श्लोकाः १४९-२५३
॥७६६॥
5
HEREHSHERRENCHHETRIEVESHIBHIBHEHEHREETBHETE
इत्यादिना प्रबन्धेनोक्तम् । | संयमं च यथौचित्येन प्रतिपद्य। तत्रेयं सामाचारी-श्रावकः किल सकलस्य श्रावकधर्मस्योद्यापनार्थमिवान्ते संयम प्रतिपद्यते, तस्य साधुधर्मशेषभूतैव संलेखना, यदाह--
"संलेहणा उ अंते, न निओआ जेण पव्वयइ कोई।" [ पञ्चाशके ११४०] ततो यः संयम प्रतिपद्यते स संयमानन्तरं काले संलेखनां कृत्वा मरणं प्रतिपद्यते; यस्तु न संयम प्रतिपद्यते तं प्रति सकलो ग्रन्थः ‘आनन्दः श्रावको यथा' इतिपर्यन्तः संबध्यते ॥ १४९॥ श्रीमदर्हद्भट्टारकाणां जन्म-दीक्षा-ज्ञान-मोक्षस्थानेषु; तत्र जन्मस्थानानि
" इक्खागुभूमि उज्झा, सावत्थि विणीय कोसलपुरं च ।
कोसंबी वाणारसि, चंदाणण तह य कायंदी ॥१॥ भदिलपुर सीहपुरं, चंपा कंपेल्ल उज्झ रयणपुरं ।
तिन्नेव गयपुरम्मी, मिहिला तह चेव रायगिहं ॥ २ ॥ प्रतिपद्यते-मु.॥२ संलेखना तु अन्ते न नियोगात् येन प्रव्रजति कोऽपि ॥ ३ पब्वइ कोई-सं. खं.॥ ४ आनन्द-मु.विना ।। ५ इक्ष्वाकुभूभिरयोध्या श्रावस्ती विनीता कोशलपुरं च । कौशाम्बी वाणारसी चन्द्रानना तथा च काक दी॥१॥
भहिलपुरं सिंहपुरं चम्पा काम्पिल्यम् अयोध्या रत्नपुरम् । त्रीण्येव गजपुरे मिथिला तथैव राजगृहम् ॥२॥ ६ कंपिल्ल-मु. हे ॥ ७ चअ-मुखं. सं. संपू.॥
अCHCHETBHEHCHOTELEHEHEREHISHERCISISHEHSIGIRHIGHSHORSHISH
श्रावकस्य पर्यन्ता
राधना
Jain Education Inter
ww.jainelibrary.org
Page #456
--------------------------------------------------------------------------
________________
॥ ७६७ ॥
Jain Education Inter
मिहिला सोरियनयरं, वाणारसि तह य चैव कुंडपुरं । उसभाईण जिणाणं, जम्मणभूमी जहासंखं ॥ ३ ॥
दीक्षास्थानानि
ܕܪ
[ आवश्यकनियुक्त ३८२-३८४ ]
"उसभी अ विणीआए, बारवईए अरिवरनेमी । अवसेसा तित्थयरा, निक्खता जम्मभूमीसु ॥ १ ॥ उसभी सिद्धत्थवणम्मि, वासुपुज्जो विहारगिहगम्मि । धम्मो अपगाए, नीलगुहाए मुणीनामो || २ || आसमपयम्मि पासो, वीरजिणिंदो अनार्यसंडम्मि |
अवसेसा निक्खंता, सेहसंबवणम्मि उज्जाणे ॥ ३ ॥ " [ आवश्यकनिर्युक्तौ २२९ - २३१]
१ मिथिला शौरिकनगरं वाणारसी तथा चैव कुण्डपुरम् । ऋषभादीनां जिनानां जन्मभूमिर्यथासङ्ख्यम् ॥ ३ ॥ २ अ - मु. खं. संपू.। चेय-सं. ।।
३ ऋषभश्च विनीतायां द्वारवत्यामरिष्टवरनेमिः । अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमिषु ॥ १ ॥ ऋषभः सिद्धार्थवने वासुपूज्यो विहारगृहके । धर्मश्च वप्रगायां नीलगुहायां मुनिनामा ॥ २ ॥ आश्रमपदे पाश्र्व वीर जिनेन्द्रश्च ज्ञातपण्डे । अवशेषा निष्क्रान्ता सहस्राम्रवने उद्याने ॥ ३ ॥ ५ सहस्सं०- शां. ॥
४ ० खंडम्मि - खं. संपू ॥
aaee
5
10
॥ ७६७ ॥
w.jainelibrary.org
Page #457
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोको १४९-२५३ ॥ ७६८॥
॥ ७६८॥
ज्ञानस्थानानि--
"उसभस्स पुरिमताले, वीरस्सुजुवालिआनईतीरे।।
सेसाण केवलाई, जेमुज्जाणेसु पव्वइआ ॥१॥" [आवश्यकनियुक्तौ २५४ ] मोक्षस्थानानि--
“ अट्ठावर्य-चंपोज्जिल-पावा-सम्मेयसेलसिहरेसु ।
उसभ वसुपुज्ज नेमी, वीरो सेसा य सिद्धिगया ॥ १॥" [आवश्यकनियुक्तौ ३०७] तदभावे जन्म-दीक्षा-ज्ञान-मोक्षस्थानप्राप्त्यभावे गृहे यतिवसत्यादौ, अरण्ये शत्रुञ्जयादिषु सिद्धक्षेत्रेषु, तेष्वपि भुवं । निरीक्ष्य प्रमृज्य च जन्तुविवर्जिते स्थण्डिले, इदं च जन्मादिस्थानेष्वपि द्रष्टव्यम् ॥ १५० ॥
त्यक्त्वा परित्यज्य चतुर्विधाहारमशन-पान-खाद्य-स्वाद्यरूपम् , नमस्कारः पञ्चपरमेष्ठिस्तवः, तत्परायणस्तदनुस्मरणपरः, आराधना ज्ञानाचाराधना, तामतिचारपरिहारेण विधाय चतुर्णामर्हत-सिद्ध-साधु-धर्माणां शरणं तेषु स्वात्मसमर्पणं चतुःशरणं तदाश्रितः, यदाहुः
१ ऋषभस्य पुरिमताले बीरस्य ऋजुवालुकानदीतीरे। शेषाणां केवलानि येषूद्यानेषु प्रव्रजिताः॥१॥ २०स्स उजुवा०-सं.। स्सोजुवा-संपू. । स्सोज्जु वा०-मु.॥ ३ अष्टापद-चम्पोजयन्त-पापा-सम्मेतशैलशिखरेषु। ऋषभो वासुपूज्यो नेमिः वीरः शेषाश्च सिद्धिगताः॥
४ "चम्पा नगरी, उज्जिल त्ति उज्जयन्तः पर्वतविशेष एव" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्ती १९:१७ ॥ चंपोजिंत-आवश्यकनियुक्तौ ॥ ५ सिद्धि-शां. विना ॥
श्रावकस्य पर्यन्ता
CHHIBHEHICHHETHEROHHHHHIGHEIGHCHINCHOROHDHIKHIHEN
राधना
Jain Education Inter
15w.jainelibrary.org
Page #458
--------------------------------------------------------------------------
________________
॥७६९
"अरहते सरणं पैवज्जामि, सिद्धे सरणं पवैज्जामि, साहू सरणं पैवज्जामि, केवलिपनत्तं धम्म सरणं पवज्जामि [[आवश्यकसू० ] त्ति ॥ १५१ ॥
___ आहारपरिहारमतिपत्तिश्च पञ्चविधातिचारपरिहारेण कार्या, तदेवाह-इहलोके इहलोकविषये धन-पूजा-कीर्त्यादिष्वा
शंसा, परलोकविषये स्वर्गादावाशंसा, जीवितं प्राणधारणम् , तेत्र पूजाविशेषदर्शनात् प्रभूतपरिवारावलोकनात् सर्वलोकहै। श्लाघाश्रवणाच्चै मन्यते ‘जीवितमेव श्रेयः, प्रत्याख्यातचतुर्विधाहारस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते' इत्या
शंसा। मरणं प्राणत्यागः, तत्र यदा न कश्चित् तं प्रतिपन्नानशनं प्रति सपर्यया आद्रियते न च कश्चित् श्लाधते तदा तस्यैविधश्चित्तपरिणामो जायते 'यदि शीघ्रं म्रियेय' इत्याशंसा, तां त्यक्त्वा । निदानं च 'अस्मात् तपसो दुरनुचराज्जन्मान्तरे| चक्रवर्ती, वासुदेवः, महामण्डलेश्वरः, सुभगः, रूपवान् स्याम्' इत्यादिप्रार्थनां त्यक्त्वा। पुनः किंविशिष्टः ? समाधिसुधयोक्षितः, समाधिः परमस्वास्थ्यम् , स एव सुधाऽमृतम् , तयोक्षितः सिक्तः ॥ १५२ ॥
परीषहेभ्यो निर्भयो जितपरीपह इत्यर्थः। तत्र मार्गाच्यवन-निर्जरार्थं परिषह्यन्त इति परीषहाः, ते च द्वाविंशतिः, तद्यथा-क्षुत-पिपासा शीतोष्ण-दंश-मशक-नाग्न्या- रति-स्त्री-चा-निषद्या-शय्या-ऽऽक्रोश-वध-याच्या- लाभ-रोग-तणस्पर्श-मलहै सत्कारपुरस्कार-प्रज्ञा[-5]ज्ञान-दर्शनलक्षणाः। तेषां जयश्चैवम्
१ अर्हतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये ॥ २ पब्व-शां. खं. ॥ ३ पव्व०-शां. ॥ ४ पव्व०-खं.॥ ५ तत्र यदि बहुकालं जीवियं पूजा-खं.॥ ६ पूजादिवि०-मु.॥ ७ नात्तत्प्रभूत०-सं.॥ ८ म्रियपेत्याशंसा-खं. ॥ म्रियतेत्याशंसा-शां.। म्रिये इत्याशंसा-मु.॥ ९ परीष०-सं.॥ १००पुरस्कार-नास्ति मु.॥
BHEHEHENDIBHBHISHEHCHIEVEMEHRIHSHEMSHEHCHCHCHEHHere
.
७६९।।
Jain Education Inter
SEww.jainelibrary.org
Page #459
--------------------------------------------------------------------------
________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशा श्लोकाः १४९-२५३
॥ ७७०॥
REMEHEHESHBHISHEREHEHEREMIEREIGHEREKARMEREUSICHCHI
क्षुदातः शक्तिभाक् साधुरेषणां नातिलङ्घयेत् । अदीनाविह्वलो विद्वान् यात्रामात्रोद्यतश्चरेत् ॥ १॥ पिपासितः पथिस्थोऽपि तत्वविद् दैन्यवर्जितः। न शीतमुदकं वाञ्छेदेषयेत् प्रासुकोदकम् । ॥२॥ बाध्यमानोऽपि शीतेन त्वग्-वस्त्रत्राणवर्जितः। वासोऽकल्प्यं नाददीत ज्वलनं ज्यालयेद् न च ॥ ३ ॥ उष्णेन तप्तो नैवोष्णं निन्देच्छायां च न स्मरेत् । वीजनं मज्जनं गात्राभिषेकादि च यजयेत् ॥ ४ ॥ दष्टोऽपि दंशैर्मशकैः सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न कुर्यात् कुर्यादुपेक्षणम् ॥ ५ ॥ नास्ति वासोऽशुभं चैतद् तन्नेच्छेत् साध्वसाधु वा । नाग्न्येन विप्लुतो जानन लाभालाभविचित्रताम् ॥ ६ ॥ न कदाप्यरतिं कुर्याद् धर्मारामरतिर्यतिः । गच्छंस्तिष्ठन्नथासीनः स्वास्थ्यमेव समाश्रयेत् ॥ ७ ॥ दुर्धावसङ्गपङ्का हि मोक्षद्वारार्गलाः स्त्रियः। चिन्तिता धर्मनाशाय चिन्तयेदिति नैव ताः ॥ ८ ॥ ग्रामाद्यनियतस्थायी स्थानावन्धविवर्जितः। चर्यामेकोऽपि कुर्वीत विविधाभिग्रहैयुतः ॥९॥ श्मशानादौ निषद्यायां स्त्र्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान् निरीहो निर्भयः सहेत् ॥ १०॥ शुभाशुभायां शय्यायां विषहेत सुखासुखे । राग-द्वेषो न कुर्वीत प्रातस्त्याज्येति चिन्तयेत् ॥ ११ ॥ आक्रुष्टोऽपि हि नाक्रोशेत् क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥ १२ ॥ १ क्षुधातः-खं.॥ २ अदीनो विह्वलो-मु.॥ ३ दि विवर्ज०-खं.॥ ४ ०टस्तथा०-मु. शां.॥ ५ दुर्वाधस-संपू. । दुर्ध्यानस-मु.॥ ६ ०श्रवणतां-खं.॥
CHEHEHEHEREHETHEREHHHHHHHHHHHHHHHHHCHCHCHCHE
स्वरूपम्
Jain Education Int
Page #460
--------------------------------------------------------------------------
________________
।। ७७९ ॥
Jain Education Inte
Beeeeeeeeeeeeeeeeeeeeeeeeee
न
सहेत हन्यमानोऽपि प्रतिहन्याद् मुनिर्न तु । जीवानाशात्, क्रुधो दौष्टयात्, क्षमया च गुणार्जनात् ॥ १३ ॥ नायाचितं यतीनां यत् परदत्तोपजीविनाम् । याच्ञादुःखं प्रतीच्छेत् तद् नेच्छेत् पुनरगारिताम् ॥ १४ ॥ परात् परार्थं स्वार्थं वा लभेतान्नादि नापि वा । माद्येद् न लाभाद् नालाभाद् निन्देत् स्वमथवा परम् ।। १५ । उद्विजेत न रोगेभ्यो न च काश्चिकित्सितम् । अदीनस्तु सहेद् देहाज्जानानो भेदमात्मनः ॥ १६ ॥ अभूताऽल्पा- ऽणुचेलत्वे संस्तृतेषु तृणादिषु । सहेत दुःखं तत्स्पर्शभवमिच्छेद् न तान् मृदून् ॥ १७ ॥ ग्रीष्मातपपरिक्लिन्नात् सर्वाङ्गीणाद् मलाद् मुनिः । नोद्विजेत न सिस्नासेद् नोद्वर्तयेत् संहेत तु ॥ १८ ॥ उत्थाने पूजने दाने न भवेदभिलाषुकः । असत्कारे न दीनः स्यात् सत्कारे स्यान्न हर्षवान् ॥ १९ ॥ प्रज्ञां प्रज्ञावतां पश्यन्नात्मन्यप्राज्ञतां विदन् । विषीदेद् न वा माद्येत् प्रज्ञोत्कर्षमुपागतः ।। २० ।। ज्ञान- चारित्रयुक्तोऽस्मि च्छद्मस्थोऽहं तथापि हि इत्यज्ञानं विषहेत ज्ञानस्य कमलाभवत् ॥ २१ ॥ जिनास्तदुक्तं जीवो वा धर्माधर्मौ भवान्तरम् । परोक्षत्वाद् मृषा नैव चिन्तयेत् प्राप्तदर्शनः ॥ २२ ॥ शारीर-मानसानेवं स्वपर प्रेरितान् मुनिः । परीषहान् सहेताभीर्वाकायमनसां वशी ॥ २३ ॥ ज्ञानावरणीये वेद्ये मोहनीया - ऽन्तराययोः । कर्मसृदयमाप्तेषु संभवन्ति परीषहाः ।। २४ ।। वेद्यात् स्यात् क्षुत्तृषा शीत पुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्श- मलावपि ।। २५ ।। प्रज्ञा-ज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ । अन्तरायादलाभोऽमी च्छद्मस्थस्य चतुर्दश ॥ २६ ॥ क्षुत् पिपासाशीतमुष्णं दंशाचर्या वधो मलः । शय्या रोगस्तृणस्पर्शो जिने वेद्यस्य संभवात् ॥ २७ ॥ १ सहे तत्-सं. खं. ॥
।
10
॥ ७७१ ।।
Page #461
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥७७२॥
॥७७२॥
तथा उपसर्गभ्यो निर्भीकः । तत्रोप सामीप्येन सर्जनादुपसृज्यत एभिरिति वा उपसृज्यन्त इति वोपसर्गाः, ते च
तृतीयः दिव्य-मानुष-तैरश्चा-ऽऽत्मसंवेदनभेदतः । चतुष्प्रकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥१॥
प्रकाशः हास्याद् द्वेषाद् विमर्शाच्च तन्मिश्रत्वाच्च दैवताः। हास्याद् द्वेषाद् विमर्शाद् दुःशीलसङ्गाच्च मानुषाः ॥२॥
श्लोकाः तैरश्वास्तु भय-क्रोधा-ऽऽहारा-ऽपत्यादिरक्षणात् । घट्टन-स्तम्भन-श्लेष-अपातादात्मवेदनाः ॥३॥
१४९-१५३ यद्वा वात-पित्त-कफ-संनिपातोद्भवा अमी। परीषहोपसर्गाणामेषां सोढा भवेदभीः ॥ ४॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक्, 'जिनैरपि हि संसारपारावारपारीणैः पर्यन्ताराधनाऽनुष्ठिता' इति
आनन्दबहुमानात् । तथा च
|श्रावक"निव्वाणमंतकिरिया सा चोदसमेण पढमनाहस्स ।
ककथानकम् सेसाण मासिएणं वीरजिणिदस्स छद्रेण ॥ १॥" [ आवश्यकनियुक्तौ ३०६ ] एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दः श्रावको यथेति संप्रदायगम्यम् । स चायम्-- अस्त्यपास्तापरपुरं परमाभिर्विभूतिभिः। नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥१॥ १ उपसर्जना०-मु.॥ २ तुला-स्थानाङ्गसूत्रे सू० ३६१ ॥ ३ देवताः-मु.॥ ४ निर्वाणमन्तक्रिया सा चतुर्दशेन प्रथमनाथस्य। शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥
५ आनन्दधावको-सं. संपू. मु. खं.॥ ६ तुला-पृ० ४८७ पं. १०॥ ७ इत आरभ्य ३० पर्यन्तं सर्वेऽपि श्लोकाः का प्रायोऽक्षरशः त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वणि वर्तन्ते ८।२३५-२६४॥
RIGHBHICHHETHEHRESHEHEREHEHREEHRIRRIGHEHCHEHEHE
Sel
Jain Education In
n
al
Page #462
--------------------------------------------------------------------------
________________
॥ ७७३॥
CHETRIERRIEICHETECHERRIENCHEHRECIRCTCHEHETETS
तत्र प्रजानां विधिवत पितेव परिपालकः। जितशत्ररिति ख्यातो बभूव पृथिवीपतिः ॥२॥ आसीद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः। आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी। बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥४॥ निधौ वृद्धौ व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरमाच्या कोल्लाकाख्योपपत्तने। आनन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ॥ ६॥ तदा च पृथ्वीं विहरन् जिनः सिद्धार्थनन्दनः। तत्पुरोपवने दूतिपलाशे समवासरत् ॥७॥ जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८॥ आनन्दोऽपि ययौ पद्धयां पादमूले जगत्पतेः। कर्णपीयूषगण्डूषकल्पां शुश्राव देशनाम् ॥ ९॥ अथानन्दः प्रणम्यांही त्रिजगत्स्वामिनः पुरः। जग्राह द्वादशविधं गृहिधर्म महामनाः ॥१०॥ शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु। चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ॥ ११ ॥ प्रत्याचख्यौ बजानेष ऋते च चतुरो व्रजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना ॥ १२ ॥ शकटान् वर्जयामास पञ्च पञ्च शतान्यन्ते । दिग्यात्राव्यापूतानां च वहतां चानसामसौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सविहनिकानि च। विहाय वहनान्यन्यवहनानि व्यवर्जयत ॥ १४॥
BHEHEHEREHEHEHEREMORRISHTHEHERHHORakamanakaHISHEICH
॥ ७७३॥
१ कोलाका०-शां.॥ २ सांवाह०-खं.॥
Jain Education Internat
nelibrary.org
Page #463
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ७७४ ।
Jain Education Inte
Bideseeeeeek
eeeeeeeeen
अपरं गन्धकाषाय्याः स तत्याजाङ्गपुंसनम् । दन्तधावनमार्द्राया मधुयष्टेर्ऋते जहौ ॥ १५ ॥ वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्र - शतपाकिमे ॥ १६ ॥ अन्यत् सुरभिर्गन्धाट्टादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मज्जनम् ॥ १७ ॥ अपरं क्षौमयुगलाद् वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसृणान्यपास्यान्यद् विलेपनम् ।। १८ ।। ऋते च मालतीमाल्यात् पद्माच्च कुसुमं जहौ । कर्णिका - नाममुद्राभ्यामन्यच्चाशेषभूषणम् ॥ १९ ॥ तुरुष्कागुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादपरं भक्ष्यमत्यजत् ॥ २० ॥ काष्ठपेयां विना पेयां कलमादन्यदोदनम् । माष- मुग-कलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमण्डूकीं पालक्यां च विना जहाँ ॥ २२ ॥
ऋते स्नेहाम्ल - दाल्यम्लात् तीमनं चाम्बु खाम्बुनः । पञ्चसुगन्धिताम्बूलाद् मुखवासं च सोऽमुचत् ॥ २३ ॥
शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । तत्र प्रणम्य चरणौ जगत्रयगुरोः पुरः । प्रपेदे अभिरुह्य ततो यानं विमानमिव भासुरम् ।
आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्मं प्रतिश्रुतम् ॥ २४ ॥ भगवत्पादमूलेऽगाद् गृहिधर्मार्थिनी ततः ।। २५ ।। शिवनन्दापि गृहिधर्म समाहिता ॥ २६ ॥ भगवद्वाक्सुधापान मुदिता सा गृहं ययौ || २७ ॥
१ गन्धाढ्या-मु० | दृश्यतां पृ० ४९१ पं० ३ ॥
२ तुला पृ० ७५१ पं० ९ ॥ ३ पालक्यं - खं. ॥
aadiadiat
तृतीयः
प्रकाशः
श्लोकाः
१४९-१५३
॥ ७७४ ॥
5
आनन्द
श्रावक
कथानकम्
10
.
Page #464
--------------------------------------------------------------------------
________________
॥ ७७५॥
RECENTRENCHEHREHENRIEHRESIDHSICHOICISIGHCHCHICH
अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः। महात्मायं किमानन्दो यतिधर्म ग्रहीष्यति ? ॥ २८ ॥ त्रिकालदशी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ॥ २९ ॥ ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे। भविष्यत्यमरवरश्चतुष्पल्योपमस्थितिः ॥ ३० ॥ सततं जागरूकस्य द्वादशव्रतपालने। आनन्दस्य ततोऽतीयुर्हायनानि चतुर्दश ॥ ३१ ॥ निशान्ते चिन्तयामास सोऽन्येद्यरिति शुद्धधीः । आश्रयः श्रीमतामस्मि भूयसामिह पत्तने ॥ ३२॥ विक्षिप्तश्चिन्तया तेषां मा स्म स्खलमहं क्वचित । अङ्गीकृतेऽस्मिन् सर्वज्ञप्रज्ञप्ते धर्मकर्मणि ॥ ३३॥ ततो मनसिकृत्यैवं प्रातरुत्थाय कृत्यवित् । कोल्लाके पोषधशाला सुविशालामचीकरत् ॥ ३४ ॥ निमन्त्र्य मित्रसंबन्धिबान्धवादीनसावथ । भोजयित्वाऽखिलं ज्येष्ठे भारं पुत्रेऽप्यरोपयत् ॥ ३५॥ ततश्च पुत्रमित्रादीन् सर्वानप्यनुमान्य सः। ययौ पोषेधशालायां धर्मकर्मविधित्सया ॥ ३६ ॥ तस्थौ तत्र महात्मासौं कर्मेव क्रशयन् वपुः। धर्म भगवदादिष्टमात्मानमिव पालयन् ॥ ३७॥ निःश्रेणिकल्पां स्वर्गापवर्गसौधाधिरोहणे। श्रावकप्रतिमापङिमारुरोह क्रमेण सः ॥ ३८॥ तपसा तेन तीव्रण शुष्कासृपिशिताङ्गकः। चर्मवेष्टितयष्टयाभो महासत्त्वो बभूव सः ॥ ३९ ॥ धर्मजागयया जाग्रन्निशीथसमयेऽन्यदा। अभग्नस्तपसानन्दश्चेतस्येवमचिन्तयत ॥४०॥ यावदुत्थातुमीशोऽस्मि शब्दायितुमपीश्वरः। धर्माचार्यश्च भगवान् यावद् विहरते मम ॥ ४१ ॥ १ पौषध०-मु. शां.॥ २ कृश०-मु.॥
Jain Education Inter
w.jainelibrary.org
Page #465
--------------------------------------------------------------------------
________________
स्वोपन
वृत्ति
तृतीयः प्रकाशः श्लोकाः १४९-१५३ ॥ ७७६॥
विभूषितं योगशास्त्रम्
।। ७७६॥
VIEDESECHCHERERRIERRENCERTEBERRIEHEHEK
संलेखनामुभयथापि कृत्वा मारणान्तिकीम् । तावच्चतुर्विधाहारमत्याख्यानं करोम्यहम् ॥ ४२ ॥ चिन्तयित्वैवमानन्दस्तथैव विदधेऽपि च । विसंवदति चिन्तायाश्चेष्टितं न महात्मनाम् ॥ ४३ ॥ निराकासस्य कालेऽपि समत्वाध्यवसायिनः। तस्य जज्ञेऽवधिज्ञानं तदावरणशुद्धितः ॥ ४४ ॥ तत्राजगाम भगवान् श्रीवीरो विहरंस्तदा। दूतिपलाशे समवासरचक्रे च देशनाम् ॥ ४५ ॥ गौतमश्च तदा मिक्षाचर्यया प्राविशत् पुरे। आत्तानपानः कोल्लाके ययावानन्दभूषिते ॥ ४६॥ मिलितं तत्र भूयांस लोकं संजातविस्मयम् । ईक्षांचक्रे गणधरोऽन्योन्यमित्यभिभाषिणम् ॥ ४७ ॥ शिष्यो जगदगुरोवीरस्यानन्दो नाम पुण्यधीः। प्रपन्नानशनोऽस्तीह निरीहः सर्वथापि हि ॥४८॥ गौतमस्तु तदाकर्ण्य पश्याम्यमुमुपासकम् । इति बुद्धया जगामाथ तत्पोषधनिकेतनम् ॥ ४९ ॥ अकस्माद् रत्नवृष्टयाम तमचिन्तितमागतम् । दृष्ट्वा सानन्दमानन्दोऽवन्दतैवमुवाच च ॥ ५० ॥ भगवन् ! तपसाऽनेन क्लिष्ट उत्थातुमक्षमः। इहैह्यनभियोगेन यथा पादौ स्पृशामि ते ॥५१॥ उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः। अवन्दत त्रिधाऽऽनन्दश्चरणौ शिरसा स्पृशन् ॥ ५२ ॥ किं भवत्यवधिज्ञानं भगवन् गृहमेधिनः । इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥ ५३॥
आनन्दोऽथावदत् स्वामिन् ! तर्हि मे गृहमेधिनः। अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ १ कोलाके-शां. ॥ २ तत्पौषध०-शां. ॥
CHENEVERGREEEEEEEEEEEERIORRHORELES
आनन्दश्रावककथानकम्
Jain Education Interna
For Private & Personal use only
jainelibrary.org
Page #466
--------------------------------------------------------------------------
________________
|| 1999 ||
Jain Education Inter
Brararaok
ओ पञ्च योजनशत्याः पूर्वाब्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्वं सौधर्मकल्पादा पश्यामि भगवन्नहम् । अधो रत्नप्रभायास्तु पृथ्व्या आ लोलुपोद्धृतात् ॥ ५६ ॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्यालोचयास्य तत् ॥ ५७ ॥ आनन्दोऽप्यब्रवीदेतदस्ति मे, तत् सतामपि । भावानामभिधाने किं भवेदालोचना क्वचित् १ ॥ ५८ ॥ भवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य संप्रति ॥ ५९ ॥ आनन्देनेत्यभिहिते साशङ्को गौतमस्ततः । ययौ श्रीवीरपादान्ते भक्तपानाद्यदर्शयत् ।। ६० । आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाञ्चक्रे गौतमस्तं जगद्गुरोः || ६१ ।। आलोचनीयं तदिह किमानन्देन किं मया । गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः ।। ६२ ।। तथैव प्रतिपेदे तद् विदधे च तथैव सः । क्षमयामास चानन्दं क्षमिणं क्षमिणां वरः ॥ ६३ ॥ वर्षाणि विंशतिमिति प्रतिपाल्य धर्ममानन्द आसददथानशनेन मृत्युम् । जज्ञे सुरोऽरुणविमानव विदेहेषूत्पद्य यास्यति पदं परमं ततश्च ।। ६४ ।। १५३ ।।
[इति आनन्दश्राद्धकथानकम् ]
१ आपं च योजनशत- मु० । आ पंचयोजनशतीं - खं. संपू. हे. ॥ ४ एतदन्तर्गतः पाठो नास्ति - मु० विना ।।
२ लोलुपाद् वनात्-मु.॥ ३ ०नधरो वि०-ड. थ. ॥
Belak
5
10
॥ ७७७ ॥
Page #467
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ७७८ ॥
Jain Education
aaaaa
अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकद्वयेनाह
प्राप्तः स कल्पेष्विन्द्रत्वमन्यद्वा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक् ततः ॥ १५४ ॥
१ अथ-मु.
च्युत्वोत्पद्य मनुष्येषु भुक्त्वा भोगान् सुदुर्लभान् । विरक्तो मुक्तिमाप्नोति शुद्धात्माऽन्तर्भवाष्टकम् ॥ १५५ ॥
“स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु सौधर्मादिषु सम्यग्दृष्टीनामन्यत्रोत्पादाभावात् इन्द्रत्वं शक्रत्वम्, अन्यद् वा सामानिक त्रायस्त्रिंश- पारिषद्य-लोकपालादिसंवन्धि स्थानं पदं प्राप्तः, उत्तममित्याभियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमान-महोद्यान -मज्जनवापी - विचित्ररत्न-वस्त्राऽऽभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलिमन्दारमाल्यमधुकरोऽहमहमिका सेवासमायात त्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोऽङ्गणो मनोमात्रपरिश्रम| संमिलित सकलवैषयिकसुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्षप्रकर्षः सन् प्रमोदभाग् भवति । अत्र हेतुमाह - अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान् भजते तद्भाक् ॥ १५४ ॥
तृतीयः
प्रकाशः
लोको
१५४-१५५
।। ७७८ ॥
5
श्रावकस्य
| सिद्धिं
यावद्
गतेर्वर्णनम्
10
Page #468
--------------------------------------------------------------------------
________________
।। ७७९ ।।
Jain Education Inte
Beeeeeeeeeek
ततः कल्पेभ्यश्च्युत्वा मनुष्यायुर्निबन्धेन च्यवनमनुभूय मनुष्येषु विशिष्टदेश-जाति-कुलैश्वर्य-रूपवत्सूत्पद्यौदारिकशरीरत्वेन जन्म लब्ध्वा भुक्त्वाऽनुभूय भोगान् शब्द-रूप-रस-मन्ध-स्पर्शलक्षणानकृतपुण्यैरतिशयेन दुर्लभान्, यत् किञ्चिद् निमित्तमवाप्य सांसारिकेभ्यः सुखेभ्यो विरक्तो वैराग्यस्यैव परमप्रकर्षयोगेन सर्वविरतिं प्रतिपद्य तत्रैव जन्मनि क्षपकश्रेण्याक्रमणक्रमेण केवलज्ञानमुत्पाद्य निःशेषकर्मनिर्मूलनेन शुद्धात्मा मुक्तिमाप्नोति । अथ न तत्रैव जन्मनि मुक्तिस्तदा कियत्सु जन्मान्तरेषु मुक्तिः स्यादित्याह - ' अन्तर्भवाष्टकम्' इति, भवाष्टकाभ्यन्तर इत्यर्थः ॥ १५५ ॥
प्रकाशत्रयोक्तमर्थमुपसंहरति
इति संक्षेपतः सम्यग् रत्नत्रयमुदीरितम् ।
सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ॥ १५६ ॥
इति प्रकाशत्रयेण रत्नत्रयं ज्ञानदर्शनचारित्रात्मकं योगत्वेन ख्यातमुदीरितं कथितम् । कथम् ? सम्यग् जिनागमाविरोधेन । विस्तरस्यासर्वविदा वक्तुमशक्यत्वादाह -- संक्षेपतः । रत्नत्रयं विनाऽन्यतोऽपि कारणाद् निर्वाणप्राप्तिं शङ्कमानं
३ किञ्चन - खं. हे. ड. थ. ॥ ४ प्रत्याख्यात० - सं. मु. ॥
१ ० र्निबन्धनच्यवन०- शां. ॥ २ ०कुलबलै० - मु.॥ ५ ० नातिविस्तरस्या० -खं. ॥
5
10
॥ ७७९ ॥
Page #469
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
प्रत्याह-सर्वोऽपि, आस्तां कश्चिदेकः, यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन नाप्नोति निर्वृति मोक्षम् । न ह्यज्ञाततत्त्वोऽश्रद्दधानो नवं कर्म निवघ्नन् पूर्वोपात्तानि कर्माणि शुक्लध्यानबलेनाक्षपयन् संसारबन्धनाद् मुक्तिमानमोतीति सर्व समञ्जसम् ॥ १५६॥
तृतीयः प्रकाशः श्लोकः १५६
॥ ७८०॥
इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते आचार्य श्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि
SUSHERPRETERATEHSHREEKRISHCHEHENCYCHEHREMEDIENCE
प्रकाशत्रयोक्तार्थोंपसंहारः
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं तृतीयप्रकाशविवरणम् ॥
Beleeelelaleleleeeeeeeeeeeeeeelelalele
१०बन्धे द्वादशप्रकाशे श्री०-शां.॥ २०म् ।। ग्रन्थाग्रं ३८००।-सं.। म् ॥ छ । ग्रंथ ३८०० ॥ छ।।-खं. संपू.हे.॥ म् ॥ छ । ग्रन्थाग्रं ३८००॥ योगशास्त्र समाप्तं ॥ छ । मंगल महाश्री ॥छ । छ।-शां.॥
Jain Education Inte
For Private & Personal use only
$2ww.jainelibrary.org
Page #470
--------------------------------------------------------------------------
________________
श्रीऋषभदेवस्वामिने नमः॥
श्रीशङ्केश्वरपार्श्वनाथाय नमः॥
‘धामा' मण्डन श्रीशान्तिनाथाय नमः ।। णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।।
श्रीगौतमस्वामिने नमः॥ श्रीसद्गुरुदेवेभ्यो नमः॥
EHEREHENSHBHEHEREICHEHEHEREMEHEREHEREHENSISTEHSHOTSHERE
अथ चतुर्थः प्रकाशः ।
- ॥ अहं ॥ धर्म-धर्मिणोर्मेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोक्तम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाह
आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः।
यत्तदात्मक एवैष शरीरमधितिष्ठति ॥१॥ अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव, न ततो मिन्नानि दर्शन-ज्ञान-चारित्राणि । यतेरिति संबन्धिपदम् ।
१ अई-खं.॥
HINDIBHBHISHEHEICHEREICHEHEHERCHCHCHCHEHICHCHECHCHENER
॥ ७८१॥
Jain Education Inter962
row.jainelibrary.org
Page #471
--------------------------------------------------------------------------
________________
स्वोपश
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम्
प्रकाशः श्लोकौ २-३ ॥ ७८२ ।।
॥ ७८२॥
KHERRIERRENCHEREHSHREEGREEKRISIGNGIGISTERECHIKHES
अत्रोपपत्तिमाह-यद् यस्मात् तदात्मक एव दर्शन-ज्ञान-चारित्रात्मक एव तदभेदमापन्न एवैष आत्मा शरीरमधि|तिष्ठति। आत्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात, देवदत्तसंबन्धिनामिव यज्ञदत्ते ॥१॥ अभेदमेव समर्थयितुमाह--
आत्मानमात्मना वेत्ति मोहत्यागाद्य आत्मनि ।
तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥२॥ आत्मानं कर्मतापनमात्मन्याधारभूते आत्मना स्वयमेव यो वेत्ति जानीते। एतच्च ज्ञानं न मृढानां भवतीत्याह-- मोहत्यागात्। तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम् , अनास्रवरूपत्वात् । तज्ज्ञानं तदेव ज्ञानम् , बोधरूपत्वात् । तच्च दर्शनम् , तदेव दर्शनं श्रद्धानरूपत्वात् ॥ २॥ आत्मज्ञानमेव स्तौति
आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते।
तपसाप्यात्मविज्ञानहीनश्छेत्तुं न शक्यते ॥३॥ इह सर्व दुःखमनात्मविदां भवति, तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन ननु कर्मक्षयहेतुः प्रधानं तप उक्तम् , यदाहुः१ बोधि०-खं. संपू.॥
अभेदनयाश्रयेण रत्नत्रय्याः स्वरूपम्
Jain Education
Page #472
--------------------------------------------------------------------------
________________
'पुब्बि दुञ्चिन्नाणं कडाणं कम्माणं वेअइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा या झोसइत्ता" [दशवै० चूलिका]। इत्याह--तपसापि, आस्तामन्येनानुष्ठानेन, तदात्माज्ञानभवं दुःखमात्मविज्ञानहीनै च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात् , यदाह
"जं अन्नाणी कम्मं खवेइ बहयाहि वासकोडीहिं ।।
तण्णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १॥" [बृहत्कल्पभाष्ये गा० ११७० ] तत् स्थितमेतत्-बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि--
___“आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" [बृहदारण्यकोपनिषदि ४।५।६ ] इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किश्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनेमेव, नातोऽन्यदात्मज्ञानं नाम
१ पूर्व दुश्चीर्णानां कृतानां कर्मणां वेदयित्वा मोक्षः, नास्ति अवेदयित्वा, तपसा वा शोषयित्वा। २ पुचि दुच्चिन्नाणं सदुप्पडिकंताणं कडाणं कम्माणं वेअइत्ता-मुः। पुटिव कडाणं कम्माणं दुच्चिण्णाणं दुप्पडिक्कताणं वेअइता-हे.। “पावाणं च भो
खलु कडाणं कम्माण पुचि दुच्चिण्णाणं दुप्पडिकंताणं वेयइत्ता मोक्खो, नत्थि अवेइत्ता, तवसा वा झोसयित्ता, अट्ठारसमं पियं भवइ" इति दशवैकालिकसूत्रस्य प्रथमायां चूलिकायाम् ॥ ३ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः। तज्ज्ञानी है
त्रिभिर्गुप्तः क्षपयति उच्छासमात्रेण॥ ४ "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्बरे
दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्" इति बृहदारण्यकोपनिषदिचतुर्थेऽध्याये पञ्चमे ब्राह्मणे षष्ठं सूत्रम्॥ ५ ०मेव मृग्यते | मनातो-मु.॥
॥ ७८३॥
Jain Education Inte
W
w w.jainelibrary.org
Page #473
--------------------------------------------------------------------------
________________
स्वोपशपति- विभूषितं योगशास्त्रम्
HEHEREHEMEHEHCHERMERRRRRRMERICHCHECKRRCHCHHOMHENDE
एवं दर्शन-चारित्रे अपि नात्मनो भिन्ने। एवं चे चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमि
चतुर्थः त्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेव ह्यज्ञानरूपं दुःखं छिन्यात्। नैवम् , सर्वविषयेभ्य आत्मन एव प्रधानत्वात् ,
प्रकाशः तस्यैव कर्मनिवन्धनशरीरपरिग्रहे दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥ ३ ॥
श्लोको ४-५ एतदेवाह
॥ ७८४ ॥ अयमात्मैव चिद्रपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥४॥
अभेदनयाअयमिति सकलप्रमाणप्रतिष्ठितश्चिद्रपश्चेतनस्वभावः, उपयोगलक्षणत्वाज्जीवस्य, तथा स एव शरीरी भवति कर्मयोगात् ,
श्रयेण
संसारन त्वन्ये विषयाः, तेन न विषयान्तरज्ञानं मृग्यते। आत्मैव च शुक्लध्यानाग्निदग्धकर्माऽशरीरः सन् मुक्तस्वरूपो भवति ।
मोक्षयोः निरञ्जनो निर्मलः। अतोऽपि कारणादात्मज्ञानं मृग्यते ॥ ॥ ४ ॥
कास्वरूपम् तथा
अयमात्मैव संसारः कषायेन्द्रियनिर्जितः।
तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥५॥ १ च-नास्ति संपू.॥
10
Jain Education Inten
ww.jainelibrary.org
Page #474
--------------------------------------------------------------------------
________________
॥ ७८५ ॥
HETCHEHEHCHEHEHEREHEHEHEHEREICHERCHCHCHEVCHCHEHEARCHER
'अयमात्मैव' इति पूर्ववत् । संसारो नारक-तिर्यग्-नरा-ऽमररूपतया। किंविशिष्टः सन् ? कषायेन्द्रियनिर्जितः कषायैरिन्द्रियैश्च पराभूतः। तमेव चात्मानं तद्विजेतारं कषायेन्द्रियजेतारं मोक्षमाहुः। न हि स्वरूपलाभादन्यो मोक्षः । याऽप्यानन्दरूपता साऽपि स्वरूपलाभरूपैव । तस्मादात्मज्ञानमुपासनीयम् , दर्शन-चारित्रादेरत एव सिद्धेरिति ॥ ५॥ 'कषायेन्द्रियनिर्जितः' इत्युक्तम् , तत्र कषायान् विवृणोति
स्युः कषायाः क्रोध-मान-माया-लोभाः शरीरिणाम् ।
चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥६॥ क्रोध-मान-माया-लोभाः कषायशब्दवाच्या भवन्ति, कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कषः संसारः कर्म वा, तस्याऽऽया लाभाः प्राप्तय इति कृत्वा। अथवा कषं संसारमयन्त एभिरिति कृत्वा । ते च शरीरिणां संसारिणां न तु मुक्तानाम् । ते च क्रोधादयः प्रत्येकं चतुर्विधाश्चतुष्प्रकाराः संज्वलनादिभिर्मेदैः। तत्र क्रोधः संज्वलनः, प्रत्याख्यानावरणः, अप्रत्याख्यानावरणः, अनन्तानुबन्धी च। एवं मानो माया लोभश्चेति ॥ ६॥ संज्वलनादीनां लक्षणमाह
पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥ ७॥
Jain Education Intem
w
w.jainelibrary.org
Page #475
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ७८६ ॥
Jain Education Inter
पक्षं मासार्धमभिव्याप्य संज्वलनः क्रोधो मानो माया लोभश्च भवति । संज्वलन इति तृणाग्निवदीपज्ज्वलनात्मकः, | परीषहादिसंपाते सपदि ज्वलनात्मको वा । प्रत्याख्यानो 'भीमो भीमसेनः' इति न्यायेन प्रत्याख्यानावरणः, प्रत्याख्यानं सर्व| विरतिमावृणोतीति कृत्वा । स मासचतुष्टयमभिव्याप्य भवति । अप्रत्याख्यानोऽप्रत्याख्यानावरणः, नञोऽल्पार्थत्वादल्पमपि प्रत्याख्यानमावृणोतीति कृत्वा । स वर्ष संवत्सरमभिव्याप्य भवति । अनन्तं भवमनुबभातीत्यनन्तानुबन्धकः, मिध्यात्वसह| चरितत्वाद्स्यानन्तभवानुबन्धित्वम् । स जन्म जीवितकालमभिव्याप्य भवति ॥ ७ ॥
प्रसन्नचन्द्रादेः क्षणमात्रस्थितीनामपि कषायाणामनन्तानुबन्धित्वम्, अन्यथा नरकयोग्यकर्मोपार्जनाभावात् । इति कालनियमकृते संज्वलनादिलक्षणेऽपरितुष्यलक्षणान्तरमाह-
वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व - मनुष्यत्व - तिर्यक्त्व नरकप्रदाः ॥ ८ ॥
शब्दः प्रत्येकमभिसंबध्यते, तेन वीतरागत्वस्य यतित्वस्य श्रावकत्वस्य सम्यग्दृष्टित्वस्य च क्रमेण घातकाः । तथाहि--संज्वलनोदये यतित्वं भवति न पुनर्वीतरागत्वम्, प्रत्याख्यानावरणोदये श्रावकत्वं भवति न पुनर्यतित्वम्, अप्रत्याख्यानावरणोदये सम्यग्दृष्टित्वं भवति न पुनः श्रावकत्वम्, अनन्तानुबन्ध्युदये सम्यग्दृष्टित्वं न भवति । एवं वीतरागत्वघातकत्वं संज्वलनस्य, यतित्वघातकत्वं प्रत्याख्यानावरणस्य, श्रावकत्वघातकत्वमप्रत्याख्यानावरणस्य, सम्यग्दृष्टित्वघातकत्वमनन्तानुबन्धिनः स्थितं लक्षणं भवति ।
चतुर्थ
प्रकाशः
लोकः ८
॥ ७८६ ॥
5
कषायभेद
स्वरूप
वर्णनम्
10
16ww.jainelibrary.org
Page #476
--------------------------------------------------------------------------
________________
॥७८७॥
उत्तरार्धेनामीषां फलदायकत्वमाह-ते संज्वलनादयो देवत्वादिफलदायकाः। तथाहि--संज्वलनाः क्रोधादयो देवगतिम् , प्रत्याख्यानावरणा मनुष्यगतिम् , अप्रत्यानावरणास्तिर्यग्गतिम् , अनन्तानुबन्धिनो नरकगतिं प्रयच्छन्तीति । एतेषां है। च संज्वलनादिभेदानां चतुर्णां कषायाणां स्पष्टदृष्टान्तकथनेन स्वरूपमुच्यते - जलराजि-रेणुराजि-पृथिवीराजि-पर्वतराजिसंदृशाचत्वारः क्रोधाः संज्वलनादिभेदाः, तिनिशलता-काष्ठाऽस्थि-शैलस्तम्भसदृशाश्चत्वारो मानाः, अवलेखन-गोमूत्रिका मेषशृङ्ग है। वंशमूलसमाश्वतम्रो मायाः, हरिद्रा-खजन-कर्दम-कृमिरागसदृशाश्वत्वारो लोभाः, यदाह
"जल-रेणु-पुढवि-पव्ययराईसरिओ चउव्विहो कोहो । तिणिसलया-कट्ठ-ट्ठिय-सेलत्थंभोवमो माणो ॥१॥ मायाऽवलेह-गोमुत्ति-मिढसिंग-घणवंसमूलसमा ।
लोभो हलिद्द-खंजण-कद्दम-किमिरागसारिच्छो ॥२॥"[ ] इति ॥ ८ ॥ अथ कषायाणां जेतव्यत्वमुपदर्शयितुं दोषानाह--
तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् ।
दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥९॥ १ सदृशाः क्रोधाः-खं. विना ॥ २ जल-रेणु-पृथिवी-पर्वतराजिसदृशश्चतुर्विधः क्रोधः। तिनिशलता-काष्ठा-ऽस्थि-शैलस्तम्भोपमो मानः॥१॥ माया-ऽवलेख-गोमूत्रिका-मेषशृङ्ग-धनवंशमूलसमा। लोभो हरिद्रा-खञ्जन-कर्दम-कृमिरागसदृशः॥२॥
॥ ७८७॥
Jain Education Intem
W
w .jainelibrary.org
Page #477
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं
चतुर्थ प्रकाशः श्लोकः १० ॥ ७८८॥
योगशास्त्रम्
८८
तत्रेति तेषु कषायेषु क्रोधः प्रथमः कषाय उपतापयति शरीरमनसी इत्युपतापकः, तथा वैरस्य परस्परोपघातात्मनो . विरोधस्य सुभूम-परशुरामयोरिव कारणम् , तथा दुर्गतेनैरकलक्षणायास्तयोरिव वर्तनी मार्गः क्रोधः, तथा शमसुखस्य प्रशमानन्दस्यात्मनि प्रविशतोऽर्गलेवार्गला, तदुपरोधकारित्वात् । पुनः पुनः क्रोधग्रहणं तस्यातिदौष्टयज्ञापनार्थम् ॥ ९ ॥ | ख-परोपतापकारित्वेऽपि क्रोधस्य कृशानुदृष्टान्तेन स्वोपतापकत्वं समर्थयते,
उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् ।
क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा ॥१०॥ तथाविधकारणसंपाते उत्पद्यमानः क्रोधः कृशानुवत् स्वं स्वकीयमाश्रयं यत्र स उत्पद्यते तं नियमेन दहति, पश्चात है कृशानुवदेवान्यं दाह्यान्तरं दहति वा न वा, परस्य क्षमाशीलत्वादिना सान्द्रदुमादिवत् दग्धुमशक्यत्वात् । __ अत्रान्तरश्लोकाः
अर्जितं पूर्वकोट्या यद् वर्षेरष्टभिरूनया। तपस्तत् तत्क्षणादेव दहति क्रोधपावकः ॥ १॥ १ दृश्यतां पृ०२०३-२१०॥ २ " निविडं तु निरन्तरम् ॥१४४६॥ निबिरीसं घनं सान्द्रं नीरन्ध्र बहलं दृढं गाढमविरलं च" इति अभिधानचिन्तामणौ ॥ ३०मशक्तत्वात्-शां. खं. संपू.। ४ तुला- अज्जियं समीखल्लएहिं तव नियम-बंभमइएहिं। तं कदाणि पच्छ नाहिसि, छइिंतो सागपत्तेहिं ॥ २७१४॥ जं अज्जियं चरितं, देसूणाए वि पुवकोडीए। तं पि कसाइयमेत्तो, नासेइ के
नरो मुहुत्तेण ॥ २७१५॥ इति बृहत्कल्पभाष्ये ॥
दोषवर्णनम्
Jain Education Intel
Flww.jainelibrary.org
Page #478
--------------------------------------------------------------------------
________________
।। ७८९ ॥
Jain Education Internatio
Gales
शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् ॥ २ ॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन् क्रोधधूमो श्यामली कुरुतेतराम् ॥ ३ ॥ यो वैराग्यशमीपत्र पुटैः शमरसोऽर्जितः । शाकपत्रपुटाभेन क्रोधेनोत्सृज्यते स किम् ? ॥ ४ ॥ वर्धमानः क्रोधोऽयं किमकार्यं करोति न ? । जज्ञे हि द्वारका द्वैपायनक्रोधानले समित् ॥ ५ ॥ क्रुध्यतः कार्यसिद्धिर्यान सा क्रोधनिबन्धना । जन्मान्तरार्जितोर्जस्विकर्मणः खलु तत्फलम् ॥ ६ ॥ स्वस्थ लोकद्वयोच्छियै नाशाय स्वपरार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ॥ ७ ॥ पश्य निम्नन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानपि निर्घृणाः ॥ ८ ॥ १० ॥
क्रोधस्य स्वरूपमुक्त्वा तज्जयोपायमुपदिशति
वह्नेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव संयमारामसारणिः ॥ ११ ॥
यस्मात् क्रोध एवंविधस्तत् तस्मात् क्रोधवह्नेरह्नाय झटिति शमनाय शान्तये शुभात्मभिः पुण्यात्मभिः । अह्नायग्रहणं झटिति क्रोधोपशमोपदेशार्थम्, क्रोधो हि प्रथममेवाप्रतिहतः सन् विवर्धमानो दवानल इव पश्चात् निवारयितुमशक्यः,
१ दृश्यतां पृ० ७८८ टि० ४ ॥ २ द्वारिका - खं. ॥
yeeeeelakakak
aalaanaaa
10
॥ ७८९ ॥
inelibrary.org
Page #479
--------------------------------------------------------------------------
________________
चतुर्थ
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
॥ ७२०॥
।। ७९०॥
यदाह" अणथोवं वणथोवं अग्गीथोवं कसायथोवं च।
प्रकाशः न हु भे वीससियव्वं थोवं पि हु तं बहुं होई ॥ १॥" [ आवश्यकनियुक्तौ गा० १२०]
श्लोकः ११ श्रयणीया आश्रयितव्या एकैव क्षमा। न हि क्षमामन्तरेण क्रोधोपशमोपायो जगत्यस्ति, क्रोधफलसंपादनं तु वैरहेतुत्वेन प्रत्युत क्रोधवृद्धिहेतुः, न तु तत्पशमाय, इत्येकग्रहणम्। क्षमा विशिनष्टि- संयमारामसारणिः, संयम एव नवनवानां है। संयमस्थानतरूणामारोपहेतुत्वेन तद्वद्धिहेतुत्वेन चारामो विचित्रतरुसमूहात्मकः, तस्य सारणिः कुल्या संयमारामवृद्धिहेतुतया ।।
क्रोधोपपुष्पफलप्राप्तिहेतुतया च । क्षमा हि प्रशान्तवाहितारूपा चित्तपरिणतिः, सा सारणित्वेन रूपिता, नवनवप्रशमपरम्परा- शमोपायवाहरूपत्वात्
वर्णनम् अत्रान्तरश्लोकाःअपकारिजने कोपो निरोद्धं शक्यते कथम् ? । शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया ॥१॥ अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति। स्वकर्मनिहतायास्मै कः कुप्येद् बालिशोऽपि सन् ॥ २ ॥ प्रकुष्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥३॥ १ ऋणस्तोकं व्रणस्तोकमग्निस्तोकं कषायस्तोकं च। न हु भवद्भिर्विश्वसितव्यम् , स्तोकमपि तद् बहु भवति ॥ २ संप्रदानं-मु.॥ ३ स्थानामारोपहेतुत्वेन-खं. संपू. ॥ ४ निहिता०-शां. हे ॥
Jain Education Inte
Page #480
--------------------------------------------------------------------------
________________
॥ ७९१॥
उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः। मृगारिः शरमप्रेक्ष्य शरक्षेप्तारमृच्छति ॥ ४ ॥ यैः परः प्रेरितः रैमा कुप्यति कर्मभिः। तान्युपेक्ष्य परे ऋध्यन् किं श्रये भषणश्रियम् ॥ ५॥ श्रूयते श्रीमहावीरः क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां क्षान्तिं वोढुं किमिव नेच्छसि ॥ ६ ॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ॥७॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते । स्वप्रमादमिदानीं तु शोचन्नङ्गीकुरु क्षमाम् ॥ ८ ॥ क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् ॥९॥ महर्षिः क्रोधसंयुक्तो निष्क्रोधः कूरगड्डुकः। ऋषि मुक्त्वा देवताभिर्ववन्दे कूरगड्डकः ॥ १० ॥ अरुन्तुर्दैवचःशस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ ११ ॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विस्मितमानसः। वधे मत्कर्मसंसाध्ये वृथा नृत्यति वालिशः ॥ १२ ॥ निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः। तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ १३ ॥ सर्वपुरुषार्थचौरे कोपः कोपे न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ १४ ॥
___ सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् ।
विद्यां सुधीर्जाङ्गलिकीमिवानवद्यां क्षमां संततमाद्रियेत ॥ १५ ॥ ११ ॥ १ बङ्गुलि०-मु.॥
Jain Education Intema
392ainelibrary.org
Page #481
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषितं पोगशास्त्रम्
चतुर्थ प्रकाशः श्लोकः १२ ॥७९२॥
॥७९२॥
मानदोष
मानकषायस्य स्वरूपमाह
विनय-श्रुत-शीलानां त्रिवर्गस्य च घातकः ।
विवेकलोचनं लुम्पन मानोऽन्धङ्करणो नृणाम् ॥१२॥ विनयश्च गुर्वादिषूपचारलक्षणः, श्रुतं च विद्या, शीलं च सुस्वभावता, तेषां घातकः। जात्यादिमदाध्मातो हि पिशाचकिमायो न गुर्वादीनां विनीतो भवति। अविनीतश्च गुरूनशुश्रूषमाणो न विद्यां प्रतिलभते । अत एव सर्वजनावज्ञाकारी स्वस्य दुःस्वभावतां प्रकटयति। न केवलं विनयादीनामेव घातको मानो यावत् त्रिवर्गस्य धर्मा-ऽर्थ-कामलक्षणस्य । मदावलिप्तस्य हि नेन्द्रियजयः, तदधीनश्च धर्मः कथं स्यात् ? अर्थोऽपि राजादिसेवापरायत्तवृत्तिर्मानस्तब्धस्य कथं स्यात् ? कामस्तु मार्दवमूल एव, तत् कथं मानस्तब्धे स्थाणाविव भवेत् ? किञ्च अनन्धोऽधः क्रियतेऽनेनेत्यन्धङ्करणो मानः। केषाम् ? नृणाम् । किं कुर्वन् ? लुम्पन् । किं तत् ? विवेकलोचनम् , विवेकः कृत्याकृत्यविचारणम् , स एव लोचन
" एकं हि चक्षुरमलं सहजो विवेकः" [ इति वचनात् । मानवतो हि वृद्धसेवामकुर्वाणस्य विवेकलोचनलोपनमवश्यंभावि, तस्मिंश्च सत्यन्धकरणत्वं मानस्य सुवचमेव ॥१२॥
१ ०धकरणो-शां. संपू.॥ २ “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः॥” इति सम्पूर्णः श्लोकः ।।
HEREHICHCHEREURNERISTICHEMERICHHETRIENTISTRICHCHCHEH
HEHEREHEHEREHEEREHEHREATRETCHEMEHEHEREMEMEEEEE
वर्णनम्
7
Jain Education Inten
ww.jainelibrary.org
Page #482
--------------------------------------------------------------------------
________________
॥ ७९३॥
इदानीं मानस्य भेदानुपदर्शयंस्तत्फलमाह
जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैः।
कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥१३॥ जातिश्च लाभश्चेत्यादिद्वन्द्वः, तैर्मदमवलिप्तचित्ततां कुर्वन् , तान्येव जात्यादीनि जन्मान्तरे हीनानि लभते । अत्रान्तरश्लोकाःजातिभेदान् नैकविधानुत्तमा-ऽधम-मध्यमान् । दृष्टा को नाम कुर्वीत जातु जातिमदं सुधीः ॥ १॥ उत्तमा जातिमामोति हीनामामोति कर्मतः। तत्राशाश्वतिकी जाति को नामासाद्य माद्यतु ॥२॥ अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्वज्ञो न लाभमदमुद्वहेत ॥३॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथश्चन ॥४॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥ ५॥ किं कुलेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्याद् न विचक्षणः ॥६॥ श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः। पुर-ग्राम-धनादीनामैश्वर्यैः कीदृशो मदः ॥७॥ गुणोत्वलादपि भ्रमपद् दोषषम्तमपि श्रयेत् । कुशीलस्त्रीयदैश्वर्य न मदाय विवेकिनाम् ॥ ८॥
BHEREHMICHEMEIREMEHEHEREHEICHEREHEREHERDHEIREICHEMICHKHERIES
॥ ७९३ ॥
Jain Education Intel
For Private & Personal use only
w.jainelibrary.org
Page #483
--------------------------------------------------------------------------
________________
चतुर्थ
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १३ ।। ७९४ ॥
॥ ७९४॥
महाबलोऽपि रोगाद्यैरवलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां युक्तो बलमदो न हि ॥९॥ बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे। अबलाश्चेत् , ततो हन्त! तेषां बलमदो मुधा ॥ १० ॥ सप्तधातुमये देहे चयापचयधर्मणः। जरा-रुजाभिभाव्यस्य को रूपस्य मदं वहत् ॥ ११॥ सनत्कुमारस्य रूपं तत्क्षयं च विचारयन् । को वा सकर्णः स्वप्नेऽपि कुर्याद् रूपमदं किल ॥ १२ ॥ नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च। को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ॥ १३ ॥ येनैव तपसा त्रुटयेत् तरसा कर्मसंचयः। तेनैव मददिग्धेन वर्धते कर्मसंचयः ॥ १४ ॥ स्वबुद्धया रचितान्यन्यैः शास्त्राण्याघ्राय लीलया। सर्वज्ञोऽस्मीति मदवान स्वकीयाङ्गानि खादति ॥ १५ ॥ श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माण-धारणे। कः श्रयेत श्रुतमदं सकर्ण-हृदयो जनः ॥ १६ ॥ केचित्तु ऐश्वर्य-तपसोः स्थाने वाल्लभ्य-बुद्धिमदौ पठन्ति उपदिशन्ति च
"द्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद् वाल्लभ्यकमवाप्यते को मदस्तेन ॥१॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥२॥" [प्रशमरतौ ९३-९४]
वर्णनम्
१
-थ.ध.। धर्मणि-खं.। ०धर्मिणि -मु.॥
Jain Education in
Forpivate & Personal use only
Page #484
--------------------------------------------------------------------------
________________
तथा
॥७९५॥
" ग्रहणोद्ग्राहणनवकृतिविचारणार्थावधारणायेषु । बुद्धयङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ १॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरमनन्तम् ।
श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्धया मदं यान्ति ? ॥२॥" [मशमरतौ ९१-९२ ] ॥ १३॥ मानस्य स्वरूपं भेदांश्च प्रतिपाद्य, इदानीं मानप्रतिपक्षभूतं मार्दवं मानजयोपायमुपदिशति,
उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् ।
उन्मूलनीयो मानद्रस्तन्मार्दवसारत्प्लवेः ॥ १४ ॥ मान एव म उन्नतिविशेषधारित्वेन। मान-द्रमयोः साधर्म्यमाह-उत्सर्पयन्नूल नयन् , दोषा एव प्रसरणशीलत्वेन । शाखा दोषशाखास्ताः, गुणा एव मूलानि, गुणमूलानि, तान्यधो नयन् न्यक्कुर्वन् । कैरुन्मूलनीयः १ मार्दवसरित्सवैः, मार्दवमेव सततवाहितया सरित् , तस्याः प्लवैः प्रसरैः। मदद्रुमो हि यथा यथा वर्धते तथा तथा गुणमूलानि तिरोदधाति, दोषशाखाश्च विस्तारयति। तदयं कुठारादिभिरुन्मूलयितुमशक्यो मार्दवभावनासरित्प्रवाहेण समूलमुन्मूलनीय इत्यर्थः।।
१ ग्रहणोद्ग्राहनवकृति०-खं.॥ २ सततं-खं.॥
10
॥७९५॥
Jain Education Inte
For Private & Personal use only
2
ww.jainelibrary.org
Page #485
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ७९६ ॥
Jain Education Inte
अत्रान्तरश्लोकाः
---
मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ १ ॥ अन्तः स्पृशेद् यत्र यत्रौद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ॥ २ ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३ ॥
मार्दवात् तत्क्षणं मुक्तः सद्यः संत्राप केवलम् ॥ ४ ॥ भिक्षायै यात्यहो ! मानच्छेदायामृदु मार्दवम् ॥ ५ ॥ नमस्यति त्यक्तमानश्विरं च वरिवस्यति ॥ ६ ॥ एवं च मानविषयं परिमृश्य दोषं ज्ञात्वा च मार्दवनिषेवणजं गुणौघम् ।
मानं विहाय यतिधर्मविशेषरूपं, सद्यः समाश्रयत मार्दवमेकतानाः ॥ ७ ॥ १४ ॥
।
मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे ।
इदानीं मायाकषायस्वरूपमाह -
असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ १५ ॥
असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात्, 'माया' इति वक्ष्यमाणं संबध्यते, माया
१ संजात केवल:- संपू. मु. ॥
Bleeleela
चतुर्थ
प्रकाशः
श्लोक : १५
।। ७९६ ।।
5
मानजयो
| पायवर्णनम्
10
Page #486
--------------------------------------------------------------------------
________________
॥ ७९७॥
SHETCHEHREETISTERIENCHEMESHBHEEMETECHCHEHEHICKS
वञ्चनात्मकः परिणामः। तथा परशुः कुठारः, शीलं सुस्वभावता, तदेव शाखी, तस्य परशुरिव परशुः, छेदकत्वात् । तथा जन्मभूमिरुत्पत्तिस्थानम् , कासाम् ? अविद्यानां मिथ्याज्ञानानाम् । सा च दुर्गतेः कारणमिति प्रधानफलनिर्देशः ॥ १५ ॥ परवञ्चनार्थ प्रयुक्ताया मायायाः परमार्थतः स्ववचनमेव फलमित्याह
कौटिल्यपटवः पापा मायया बकवृत्तयः।
भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥ १६ ॥ मायया तृतीयकषायेण भुवनं जगद् वञ्चयमानाः प्रतारयन्तः स्वमेवात्मानमेव वश्चयन्ते, के ? पापाः पापकर्मकारिणः। पापकर्मनिवार्थमेव बकवृत्तयः, यथा बको मत्स्यादिवश्वनाथं मन्दं मन्दं विचेष्टते तथा तेऽपि जगद्वञ्चनार्थ तथा तथा चेष्टन्ते यथा बकसदृशा भवन्ति । ननु मायया जगद्वश्चनम् , तस्याश्च निवः, इति कुत इयन्तं भारं ते वोढुं समर्था इत्याहकौटिल्यपटवः कौटिल्ये पटवः, कौटिल्यपाटवरहितो हि न कदाचित् परं वञ्चयते, न वा कदाचिद् निह्नत इति । कौटिल्यपाटवे तु द्वयं भवति परवश्चनं वञ्चनाच्छादनं चेति ।
अत्रान्तरश्लोकाःकूटपाड्गुण्ययोगेन च्छलाद् विश्वस्तघातनात् । अर्थलोभाच राजानो वश्चयन्तेऽखिलं जगत् ॥१॥ १ इति-नास्ति शां. खं. हे.॥ २ अर्थलाभाच-खं. संपू.॥ ३ जनम्-मु. खं.॥
का ॥७९७॥
Jain Education Intel
Polww.jainelibrary.org
Page #487
--------------------------------------------------------------------------
________________
स्वोपश
वृत्ति
चतुर्थः प्रकाशः श्लोकः १६ ॥ ७९८॥
विभूषितं योगशास्त्रम्
॥ ७९८
मायादोषवर्णनम्
तिलकैर्मुद्रया मन्त्रैः क्षामतादर्शनेन च। अन्तः शून्या बहिः सारा वञ्चयन्ते द्विजा जनम् ॥ २॥ कूटाः कूटतुला-माना-ऽऽशुक्रिया-सातियोगतः। वञ्चयन्ते जनं मुग्धं मायामाजो वणिग्जनाः ॥ ३ ॥ जटा-मौण्ड्य-शिखा-भस्म-वल्क-नाग्न्यादिधारणैः। मुग्धं श्राद्ध गर्धयन्ते पाखण्डा हृदि नास्तिकाः॥४॥ अरक्ताभिभोव-हाव-लीला-गति-विलोकनैः। कामिनो रञ्जयन्तीभिर्वेश्याभिर्वञ्च्यते जगत् ॥ ५॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ॥ ६॥ दम्पती पितरः पुत्राः सोदाः सुहृदो निजाः। ईशा भृत्यास्तथान्येऽपि माययाऽन्योन्यवञ्चकाः ॥ ७ ॥ अर्थलुब्धा गतघृणा बन्दकारमलिम्लुचाः। अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ ८ ॥ कारवश्चान्त्यजाश्चैव खकर्मफलजीविनः। माययाऽलीकशपथैः कुर्वते साधुवचनम् ॥९॥ व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः। क्रूरा छलैबहुविधै धन्ते मानवान् पशून ॥ १० ॥ मत्स्यादयो जलचराश्छलात् खापत्यभक्षकाः। बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ॥ ११ ॥ नानोपायैZगयुभिर्वश्चनप्रवणैर्जडाः। निबध्यन्ते विनाश्यन्ते पाणिनः स्थलचारिणः ॥ १२ ॥ १०क्रियाकारियोगतः-मु.॥ दृश्यतां सूत्रकृताङ्गे पृ० १७६ पं. ४, पृ० १८१ पं. १। “उत्कुञ्चन-वचन-माया-निकृति-कूट-कपटादिभिः सहातिसम्प्रयोगो गाय॑म् [पृ० ३२९] ............. सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिः [[पृ० ३३१]" इति शीलाङ्काचार्यविरचितायां सूत्रकृताङ्गटीकायाम्॥ २ बन्दकारा मलिम्लुचाः-मु.॥ ३ “आनायस्तु मत्स्य जालम् ........" ॥९२९॥” इति अभिधानचिन्तामणी Menonal use only
Jain Education Inter
Coww.janentbrary.org
Page #488
--------------------------------------------------------------------------
________________
नभश्वरा भूरिभेदा वराका लावकादायः। बध्यन्ते माययाऽत्युग्रैः स्वल्पकग्रासगृध्नुभिः॥ १३ ॥ तदेवं सर्वलोकेऽपि परवञ्चकतापराः । स्वस्य धर्म सद्गतिं च नाशयन्तः स्ववश्चकाः ॥ १४ ॥
HIGHEREHEHREMEICHEHERERCHEREMEHCHEHREMICHERCHCHEMENT
तथातिर्यग्जातेः परं बीजमपवर्गपुरार्गला। विश्वासद्रमदावाग्निर्माया हेया मनीषिभिः ॥ १५ ॥ मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्खाय स्त्रीत्वं माप जगत्पतिः ॥ १६ ॥ १६ ॥ इदानीं मायाजयाय तत्प्रतिपक्षभूतमार्जवमुपदिशन्नाह
तदार्जवमहौषध्या जगदानन्दहेतुना।
जयेज्जगद्रोहकरी मायां विषधरीमिव ॥१७॥ यतो माया एवंविधा तत् तस्माद् मायां विषधरीमिव जयेत् । माया-विषधर्योः साधर्म्यमाह-जगद्रोहकरीम् , जगतो है जङ्गमलोकस्य द्रोहोऽपकारस्तं करोतीत्येवंशीला जगद्रोहकरी, ताम् । केन जयेत् ? आर्जवमहौषध्या, आर्जवमकौटिल्यं तदेव ।। महानुभावा औषधिर्महौषधिस्तया। उभयोः साधर्म्यमाह- जगदानन्दहेतुना, जगतो जङ्गमलोकस्य यथायथं य आनन्दः कायारोग्यप्रभवः प्रीतिविशेपो वञ्चकत्वपरिहारेण कषायजयाद् मोक्षरूपश्च तस्य हेतुना कारणेन ।
Jain Education Interna
For Private & Personal use only
jainelibrary.org
Page #489
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १७
॥ ८००॥
॥ ८००॥
CHEHENERREEDURELEHREETELEVEHICLEHEHRELETEREEK
अत्रान्तरश्लोकाःआर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः। आचार्यविस्तरः शेषो बाह्या अपि यदूचिरे ॥१॥ सर्व जिलं मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावाञानविषयः प्रलापः किं करिष्यति ॥ २ ॥ इति ॥ भवेयुरार्जवजुषो लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव ॥३॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥४॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वमेऽपि स्यात् कुतः सुखम् ॥ ५ ॥ समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ ६ ॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे। किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ॥ ७॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता। ततः स्वाभाविकं धर्म हित्वा का कृत्रिमं श्रयेत् १ ॥ ८ ॥ छल-पैशुन्य-वक्रोक्ति-वञ्चनाप्रवणे जने। धन्याः केचिद् निर्विकाराः सुवर्णप्रतिमा इव ॥ ९ ॥ श्रुताब्धिपारप्राप्तोऽपि गौतमो गणभृद्वरः। अहो! शैक्ष इवाश्रौषीदार्जवाद् भगवद्गिरः ॥ १० ॥ अशेषमपि दुष्कर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वनल्पीयोऽपि विवर्धयेत् ॥ ११ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥ १२ ॥ १ आचारविस्तरः-मु.॥
BHBHEENCHETHERCENEHEREHEHCHEHREERIEREHEICHEET
मायाजयो
पायः
Jain Education Internal
ainelibrary.org.
Page #490
--------------------------------------------------------------------------
________________
॥८०१॥
SHREEHEHIGHERECHEHECHECHEENCHCHCHCHCHCHECHES
इति निगदितमुग्रं कर्म कौटिल्यभाजामृजुपरिणतिभाजां चानवद्यं चरित्रम् ।
तदुभयमपि बुद्धया संस्पृशन् मुक्तिकामो निरुपममृजुभावं संश्रयेच्छुद्धबुद्धिः ॥ १३ ॥ १७ ॥ इदानीं लोभकषायस्वरूपमाह
आकरः सर्वदोषाणां गुणग्रसनराक्षसः।
कन्दो व्यसनवल्लीनां लोभः सर्वार्थवाधकः ॥ १८॥ आकरः खानिः सर्वदोषाणां प्राणातिपातादीनां 'लोहादीनामिव' इति गम्यते । गुणानां ज्ञानादीनां प्राणिनामिव यद् । आसनं कवलनं तत्र राक्षस इव राक्षसः। तथा कन्दो मूलाधोऽवयवः, कासाम् ? व्यसनवल्लीनाम् , व्यसनानि दुःखानि तान्येव | वल्लयस्तासाम्। लोभश्चतुर्थः कषायः। तस्य स्वरूपसंग्रहमाह-सर्वार्थबाधकः, सर्वेषामर्थ्यन्त इत्यर्था धर्मा-ऽर्थ-काम-मोक्षलक्षणास्तेषां बाधकः प्रतिकूलः । लोभस्य सर्वदोषाकरत्वं गुणघातकत्वं व्यसनहेतुस्वं सर्वपुरुषार्थघातकत्वं च प्रसिद्धमेव ॥१८॥ लोभस्य दुर्जयत्वं श्लोकत्रयेणाह--
धनहीनः शतमेकं सहस्रं शतवानपि ।
सहस्राधिपतिर्लक्षं कोटिं लक्षेश्वरोऽपि च ॥१९॥ १ श्चतुर्थकषायः-मु.॥
BHEHEHORSHIBHEHEHEHEREHEREHEREHEHEREHEREHCHHHHHHORE
॥८०१ ॥
Jain Education Interna
Pelainelibrary.org
Page #491
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकाः १९-२०-२१ ॥ ८०२॥
॥८०२ ॥
| 5
कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥२०॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते।।
मूले लघीयांस्तल्लोभः शराव इव वर्धते ॥२१॥ स्पष्टम् । अत्रान्तरश्लोकाःहिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः॥१॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधि प्राप्य पादैः पच्छादयन्ति यत् ॥२॥ अपि द्रविणलोभेन ते द्वि-त्रि-चतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्च्छया ॥३॥ भुजङ्ग-गृहगोधा-ऽऽखुमुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ४ ॥ पिशाच-मुद्गल-प्रेत-भूत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ॥५॥ भूषणोद्यान-वाप्यादौ मच्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ ६॥ प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ७ ॥ १ शान्तक्रोधत्वं-खं.॥
INEMSHEREHEREHEREHEKCHHOMEHEKHERHOIKREKRISHCHOTE
लोभदोष
वर्णनम
Jain Education Intem
6w.jainelibrary.org
Page #492
--------------------------------------------------------------------------
________________
11 203 11
Jain Education Intem
एकामिषामिलाषेण सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिघृक्षया ॥ ८ ॥ लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥ ९ ॥ हास-शोक-द्वेष- हर्षा नसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव ॥ १० ॥ आरभ्यते पूरयितुं लोभगर्तो यथा यथा । तथा तथा महच्चित्रं मुहुरेष विवर्धते ॥ ११ ॥ अपि नामैष पूर्येत पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते ॥ १२ ॥ अनन्ता भोजना - SSच्छाद - विषय - द्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ १३ ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥ १४ ॥ मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः ॥ १५ ॥ १९ ॥ २० ॥ २१ ॥
लोभस्वरूपं निरूप्य तज्जयोपायमुपदिशति-
लोभसागरमुद्वेलमतिवेलं महामतिः । संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ २२ ॥
लोभ एवाप्राप्तपरतीरत्वेन सागरस्तम्, उद्वेलमुद्गतवेलं तत्तदुत्कलिकावन्येन विवृद्धोच्छ्रायम्, अतिवेलं भृशम्,
१ ग्रामाद्रिसी० - मु. ॥
२ ०प्तपरपारत्वेन - संपू. ॥ तपरत्वेन - मु. ॥
एतच्च
eeeeeee
10
॥ ८०३ ॥
wjainelibrary.org
Page #493
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ८०४ ॥
Jain Education Interna
निवारयेत्' इति क्रियाया विशेषणम् । प्रसरन्तम्' इति लोभसागरस्य विशेषणम् । महामतिर्मुनिः । निवारणकारणमुपदिशति — संतोषसेतुबन्धेन, संतोषो लोभप्रतिपक्षभूतो मनोधर्मः, स एव सेतुबन्धो जलस्खलनार्थं पालीबन्धः, तेन प्रतिपक्षभूतेन संतोषेण लोभकषायं निरुन्ध्यादिति भावः ।
अत्रान्तरश्लोकाः-
।
यथा नृणां चक्रवर्ती सुराणां पाकशासनः । तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ १ ॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुख-दुःखयोः ॥ २ ॥ स्वाधीनं राज्यमुत्सृज्य संतोषामृततृष्णया । निस्सङ्गत्वं प्रपद्यन्ते तत्क्षणाञ्चक्रवर्त्तिनः ॥ ३॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः अङ्गुल्या पिहिते कर्णे शब्दद्वैतं हि जृम्भते ॥ ४ ॥ संतोषसिद्धौ संसिद्धाः प्रतिवस्तु विरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ ५ ॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः ९ । ननु संतोषमात्रेण मुक्तिश्रीर्मुखमीक्षते || ६ || जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किं वा विमुक्तेः शिरसि शृङ्गं किमपि वर्त्तते ? ॥ ७ ॥ किं राग-द्वेषसंकीर्णं किं वा विषयसंभवम् । येन संतोषजं सौख्यं हीयेत शिवसौख्यतः ? परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः । मीलिताक्षा विमृशन्तु संतोषावादजं सुखम् ॥ ९ ॥ ●रणकरणकारणमु० - शां. ॥ २० द्वैतं विजृम्भते - मु. ॥ २ शिवशर्मणः - शां. खं. हे ॥
Teddeduceeeeeeeाबाब
चतुर्थः प्रकाश:
श्लोकः २२
॥ ८०४ ॥
5
लोभजयो
पायः
jainelibrary.org
Page #494
--------------------------------------------------------------------------
________________
॥८०५॥
चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे। संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥१०॥ ननु तीव्र तपःकर्म कर्मनिर्मूलनं जगुः। सत्यं तदपि संतोषरहितं विफलं विदुः ॥ ११ ॥ कृषि-सेवा-पाशुपाल्य-वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निवृतिमाप्यते ? ॥१२॥ यत् संतोषवतां सौख्यं तृणसंस्तरशायिनाम् । क्व तत् संतोषवन्ध्यानां तूलिकाशायिनामपि ॥ १३ ॥ असंतुष्टास्तृणायन्ते धनिनोऽपीशिनां पुरः। ईशिनोऽपि तृणायन्ते संतुष्टानां पुरः स्थिताः ॥१४॥ आयासमात्रं नश्वर्यश्चक्रि-शक्रादिसंपदः। अनायासं च नित्यं च सुखं संतोषसंभवम् ॥ १५ ॥
इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्तः संतोषः परमसुखसाम्राज्यसुभगः ।
कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं, तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥ १६ ॥ २२ ॥ ‘एवं च' इत्यनेन वक्ष्यमाणसंग्रहश्लोकस्यावसरमाह--
क्षान्त्या क्रोधो मृदुत्वेन मानो मायार्जवेन च ।
लोभवानीहया जेयाः कषाया इति संग्रहः ॥२३॥ पूर्वोक्तस्यार्थस्य संग्रहणात् संग्रहः ॥ २३ ॥ १ सतर-.॥
MOHDHDSCHCHCHCHCHEHOSHINEHENDISHONCHCHEHCHCHEHDIKK
॥८०५॥
Jain Education Intere 1703
ainelibrary.org
Page #495
--------------------------------------------------------------------------
________________
स्वोपक्ष
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम् ॥ ८०६॥
२४-२५ ॥८०६॥
यद्यपि तुल्ययोगितया कषायेन्द्रियजयौ मोक्षरूपत्वेनोक्ती, तथाप्यनयोः कषायजयः प्रधानम् , तद्धेतुस्तु इन्द्रियजयः, तदेवाह--
प्रकाशः विनेन्द्रियजयं नैव कषायाओतुमीश्वरः ।
श्लोकी हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ २४॥ ___ समकालसंभविनोरपि कषायजयेन्द्रियजययोः प्रदीप-प्रकाशयोरिवास्ति कार्य-कारणभावः, अत उक्तम्-इन्द्रियजयं विना न कषायजयः। हन्यते इत्यादिना दृष्टान्तः। हैमनजाड्यसदृशाः कषायाः, ज्वलितानलपायश्चेन्द्रियजयः। हेमन्ते भवं ।
इन्द्रियाणाहैमनम् , “ हेमन्ताद् वा तलुक् च" [सि० ६।३६१] इत्यनेनाऽणि तलोपे वृद्धौ च सिद्धम् ॥ २४ ॥
मजितत्वे इन्द्रियजयः कषायजयहेतुत्वेनोक्तः, अजितानां त्विन्द्रियाणां न कषायजयहेतुत्वम् , प्रत्युतापायहेतुत्वमेवेत्याह
दोषाः अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः।
आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥२५॥ इन्द्रियाण्येव हया अश्वा इन्द्रियहयाः, तैश्चलैरेकत्रानवस्थायिभिः प्रकृत्या, अदान्तैरजितैः सद्भिरपथगामिभिरुन्मार्ग-| चारिभिराकृष्य बलात्कारेण कृष्ठा जन्तुः प्राणी, नरक एवारण्यं विविधभीतिहेतुत्वाद् नरकारण्यं तस्मिन, सपदि तत्क्षणाद्का
HIRSHISHEHARISHMIRCHISHEKSHITISHHHHHHHINCIEN
Jain Education Inter 13
w.jainelibrary.org
Page #496
--------------------------------------------------------------------------
________________
॥८०७॥
THEMERGICHHERHOICROREHICKETCHICHIHIGHERCISHMISHEHORE
नीयते प्राप्यते । यथाऽदान्तो हयोऽपथगामित्वेन स्वमारोहमरण्ये नयति तथैवाजितैरिन्द्रियैर्जन्तुर्विविधापायबहले नरके नीयत इत्यर्थः ॥ २५ ।। कथमजितानीन्द्रियाणि नरकं नयन्तीत्याह--
इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते।
वीरैः कृष्टेष्टकः पूर्वं वप्रः कैः कैर्न खण्डयते ॥२६॥ इन्द्रियाणि जेतुमशक्तोऽत एव तैर्विजितः, यान् जेतुमिन्द्रियजय उपदिश्यते तैरेव प्रत्युत कषायैरभिभूयते । कषाया| भिभूतश्च नरकं यातीति सुप्रसिद्धमेव । ननु यदीन्द्रियजयेऽशक्तो जन्तुः, तहीन्द्रियजनितैव बाधाऽस्तु, कोऽवसरः कषाय| बाधायाः? इत्याशङ्कामपनेतुं दृष्टान्तमाह--वीरैर्विक्रान्तैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः, पूर्व प्रथमम् , है पश्चात् कैः कैरवीरैरपि एकैकेष्टकाशकलकर्षणेन न खण्ड्यते न खण्डशः क्रियते?। अयमर्थः-यथा वीरपुरुषपातितच्छिद्रः । | प्राकारः कर्मकरमायाणामपि गम्यो भवति तथैव वप्रप्रायः प्राणी वीरमायैरिन्द्रियैर्भग्नप्राय इतरपुरुषमायैः कषायैर्वाध्यते, हे इन्द्रियानुसारित्वात् कषायाणाम् ।। २६ ॥
11८०७॥
___१ ०मारोहकम०-मु.॥ २ खण्डशों नीयते-संपू. मु.॥
Jain Education Intematonal
ww.jainelibrary.org
Page #497
--------------------------------------------------------------------------
________________
चतुर्थः प्रकाशः श्लोक: २७ ॥८०८॥
स्वोपश- न केवलमनिर्जितैरिन्द्रियैः कषायाभिभूतो जन्तुर्नरके नीयते, यावदिहलोकेऽपि अनिर्जितानीन्द्रियाण्यपायकारणान्येवेवृत्ति- त्याह--
कुलघाताय पाताय बन्धाय च वधाय च। विभूषितं
अनिर्जितानि जायन्ते करणानि शरीरिणाम ॥२७॥ योगशास्त्रम्
शरीरिणां जन्तूनां करणानीन्द्रियाणि अनिर्जितानि अदान्तानि जायन्ते । कस्मै ? कुलघाताय, कुलघातो वंशोच्छेदः। ॥ ८०८॥
पाताय, पातो राज्यादिभ्रंशः । बन्धाय, बन्धो नियमनम्। वधाय, वधः प्राणनिग्रहः।
तत्र कुलघातायेन्द्रियाणि रावणस्येव। तस्य ह्यनिर्जितेन्द्रियस्य परदारान् रिरंसमानस्य राम-लक्ष्मणाभ्यां कुलक्षयः कृत | इत्युक्तपूर्वम् । | पातायेन्द्रियाणि सोदासस्येव। स हि राज्यं पालयन् मांसप्रियतया नानाविधैर्मासैरात्मानं प्रीणयन्नेकदा सूपकारैः | संस्कृते मांसे विडालादिभिर्भक्षिते सति तस्मिन् दिने धार्मिकैः श्रावकजनै राजानं प्रसाद्यामारिपटहे दापिते जीववधाभावा
दन्यमांसाप्राप्तौ सुलभस्य कस्यचिड्डिम्भस्य मांसं परिवेष्य राजा परितोषितः। स चैकान्ते सूपकारान् शपथदानपूर्वकं पप्रच्छ। है तैश्च यथास्थिते कथिते मानुषमांसमृद्धया सकलनगरे डिम्भमानुषग्रहणाय स्वपुरुषान् नियुक्तवान्। एतच्च ज्ञात्वा पौर-जान
पदैर्मन्त्रिभिश्च भीतभीतैरेकमतीभूय मद्यपानप्रमत्तो बद्ध्वाऽरण्ये विमुक्तः। स च राज्यात् कुलात् परिवाराच्च पतितोऽरण्ये श्वापद इव दुःखमनुबभूव ।
१ तस्य निर्जिते०-मु.॥ २ सोदासस्य चरित्रं त्रिषष्टिशलाकापुरुषचरिते सप्तमे पर्वणि रामायणे चतुर्थे सर्गे विस्तरेण वर्तते श्लो०८६-९७॥ ३ प्रीणयते, कदाचित् सूपकारैः-शां.॥ ४ जनपदै०-खं. संपू. हे. ॥
HEREMETHEREIGRIHIREMEHNDISISHEIGHCHEHEREICHEREIGINE
इन्द्रियाणामजितत्वे दोषाः
Jain Education Inter
For Private & Personal use only
Sow.jainelibrary.org
Page #498
--------------------------------------------------------------------------
________________
॥८०९॥
RREENSHEREHCHEHCHEHCHEHCHHETRIEVE
बन्धायेन्द्रियाणि चण्डप्रद्योतस्येव। वधाय मृत्यवे इन्द्रियाणि रावणस्येवेत्युक्तपूर्वम् । अत्रान्तरश्लोकाः-- इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव ॥१॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुलिनि भरतोऽप्यस्खमक्षिपत् ॥ २॥ जयो यद् बाहुबलिनि भरते च पराजयः । जिता-जितानां तत् सर्वमिन्द्रियाणां विजृम्भितम् ॥ ३॥ यच्छनाशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः। दुरन्तानामिन्द्रियाणां महिम्नानेन लज्जिताः ॥ ४ ॥ दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो जनाः। शान्तमोहाः पूर्वविदो दण्ड्यन्ते यत् तदद्भतम् ॥ ५ ॥ जिता हृषीकैरत्यन्तं देव-दानव-मानवाः। जुगुप्सितानि कर्माणि ही ! तन्वन्ति तपस्विनः ॥ ६ ॥ अखाद्यान्यपि खादन्त्यपेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति हपीकवशगा नराः ॥ ७ ॥ वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुल-शीलोज्झितास्त्यक्तकरुणैः करणैर्हताः ॥ ८॥ परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्त्राणां विजृम्भितम् ॥ ९॥ पाणि-पादेन्द्रियच्छेद-मरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेम्यः करणेभ्यो नमो नमः ॥१०॥ विनयं ग्राहयन्त्यन्यान् ये स्वयं करणैर्जिताः। पिधाय पाणिना वक्त्रं तान् हसन्ति विवेकिनः ॥ ११ ॥ १ दृश्यतां प्र० ५८॥ २ दृश्यतां पृ० ३६५॥ ३ खादन्ति चाप्यपेयं पिबन्ति च। अगम्य चापि गच्छन्ति-यां.।।
E
Jain Education Internal
बख
nelibrary.org
Page #499
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ८१० ॥
seeeeeeeee
Jain Education Interna
आ विरञ्चादा च कीटाद् ये केचिदिह जन्तवः । विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥ १२ ॥ २७ ॥ एवं सामान्येनेन्द्रियदोषानभिधाय स्पर्शनादीन्द्रियाणां श्लोकपञ्चकेन दोषानाह -
वशास्पर्शसुखास्वादप्रसारितकरः करी । आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥ २८ ॥ पयस्यगाधे विचरन गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् ॥ २९ ॥ निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥ ३० ॥ कनकच्छेदसंकाशशिखालोकविमोहितः । रभसेन पतन् दीपे शलभो लभते मृतिम् ॥ ३१ ॥
१ विरिञ्चा०-मु.॥
२ दोषमाह - शां. । दोषामाह-खं. ॥
aaaaaaaaaaaaa
चतुर्थः
प्रकाशः
श्लोकाः २८
२९-३०-३१
11 280 11
5
इन्द्रियदोषवर्णनम्
10
w.jainelibrary.org
Page #500
--------------------------------------------------------------------------
________________
॥ ८११ ॥
HIREMEDIESERENCERENCHEMERICHRISHCHEHRIMARCHRIST
हरिणो हारिणीं गीतिमाकर्णयितुमुधुरः ।
आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् ॥ ३२ ॥ स्पष्टाः। नवरं वशा हस्तिनी, गलो रज्जुबद्धो लोहकण्टकः, मीनान् हन्तीति मैनिको धीवरः, कर्णताल एव तलचपेटस्तेनाघातः, गीतिर्गीतम् ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२॥ उपसंहरति
एवं विषय एकैकः पञ्चत्वाय निषेवितः ।
कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥ ३३ ॥ _ विषय इन्द्रियस्य गोचरः, इन्द्रियप्रकरणेऽपि यद् विषयस्य दोषदर्शनं तद् विषयद्वारेणैवेन्द्रियाणां दोषजनकत्वमिति दर्शनार्थम् । एकैको विषयो गजादीनां पञ्चत्वाय मरणाय। यस्तु पुमान् सर्वेषु विषयेष्वासक्तस्तं प्रत्याह-कथं हि युगपत् | पश्चापि विषयाः सेविताः पञ्चत्वाय न भवन्ति ? अपि तु भवन्त्येवेति। यदाह--
" पञ्चसु सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥१॥" [
]॥ ३३॥ १०मुद्धरः-खं. संपू.॥
CURREARRIERIENCINEHEREBERRHEIGHBHISHEHRSHEK
॥८११॥
Jain Education Intel
vw.jainelibrary.org
Page #501
--------------------------------------------------------------------------
________________
स्वोपक्ष
चतुर्थः
वृत्ति
विभूषितं पोगशास्त्रम्
॥८१२॥
इन्द्रियदोषानभिधाय तज्जयोपदेशमाहतदिन्द्रियजयं कुर्याद् मनःशुद्धया महामतिः ।
प्रकाशः यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥ ३४ ॥
श्लोकः ३४ यस्मादेवंविधानार्थसार्थसमर्थकानीन्द्रियाणि तत् तस्मादिन्द्रियाणां भावेन्द्रियाणां जयं कुर्यात् । द्विविधानि हीन्द्रियाणिद्रव्येन्द्रियाणि भावेन्द्रियाणि च । तत्र द्रव्येन्द्रियाणि स्पर्शेन्द्रियाद्याकारपरिणतानि पुद्गलद्रव्याणि, भावेन्द्रियाणि स्पर्शादिष्व
215 भिलाषोपायरूपाणि, तेषां जयो लौल्यपरिहारेणावस्थानम् ।
इन्द्रियजयो__ अत्रान्तरश्लोकाःअनिर्जितेन्द्रियग्रामो यतो दुःखैः प्रवाध्यते । तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये ॥ १ ॥
वर्णनम् न चेन्द्रियाणां विजयः सर्वथैवाप्रवर्तनम् । रागद्वेषविमुक्त्या तु प्रवृत्तिरपि तज्जयः ॥ २ ॥ अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः । रागद्वेषौ पुनस्तत्र मतिमान् परिवर्जयेत ॥ ३॥ हताहतानीन्द्रियाणि सदा संयमयोगिनाम् । अहतानि हितार्थेषु हतान्यहितवस्तुषु ॥ ४ ॥ जितान्यक्षाणि मोक्षाय संसारायाजितानि तु । तदेतदन्तरं ज्ञात्वा यद् युक्तं तत् समाचर ॥ ५ ॥ स्पर्शे मृदौ च तुल्यादेरुपलादेश्च कर्कशे। भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६ ॥ १ स्पर्शादिष्वपि अभिः-शां. ॥ २ प्रवृत्तिरिति तज्जयः-शां.॥ ३ हत्वा-शां.।।
पायादि
Jain Education Inter
For Private & Personal use only
jainelibrary.org
Page #502
--------------------------------------------------------------------------
________________
॥ ८१३ ।।
Jain Education Intern
रसे स्वादौ च भक्ष्यादेरितस्मिन्नथापि वा । प्रीत्यप्रीती विमुच्योच्चैर्जिह्वेन्द्रियजयी भव ॥ ७ ॥ घ्राणदेशमनुप्राप्ते शुभे गंधे परत्र वा । ज्ञात्वा वस्तुपरीणामं घ्राणेन्द्रियजयं कुरु ॥ ८ ॥ मैनो रूपमालोक्य यदि वा तद्विलक्षणम् । स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे कोsपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा शुभाशुभायन्ते शुभायन्तेऽशुभा अपि । स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः ।
।
।
त्यजन् हर्ष जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ९ ॥ रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भव ॥ १० ॥ य इन्द्रियैर्नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते १ ॥ ११ ॥ विषयास्तत् क्व रज्येत विरज्येत क्व चेन्द्रियैः ॥ १२ ॥ शुभाशुभत्वं भावानां तन्न तत्वेन जातुचित् ॥ १३ ॥
एवं विमृश्य विषयेषु शुभाशुभत्वमौपाधिकं तदधिमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं द्वेषं तथेन्द्रियजयाय कृताभिलाषः ॥ १४ ॥
अथैवं दुर्जयेन्द्रियं प्रति कोऽसाधारण उपाय इत्याह-- मनः शुद्धया, मनसो निर्मलत्वेन । सन्त्यन्यान्यपि यम-नियमवृद्धसेवा-शास्त्राभ्यासादीनीन्द्रियजयकारणानि, किन्तु साधकतमं मनः शुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा | अविशुद्धे हि मनसि यम-नियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह - यां बिना यमेत्यादि । यां मनःशुद्धिं विना २ गन्धेऽपरत्र - मु. ॥ ३ मनोज्ञरूप० - शां. ॥ ४ त्यज हर्ष - खं. ॥ ५ ०शुभायान्ते शुभा अपि-खं. ॥ ७ ० तदविमुक्ति० - मू ।। ८०करणानि-शां ॥ ९ ०कानि नात्यन्तिकानि - शां. ॥
T
१ च खं. ॥ ६ भव्यो- शां. ॥
ddddddde
10
॥ ८१३ ॥
w.jainelibrary.org
Page #503
--------------------------------------------------------------------------
________________
चतुर्थः
कायमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्धसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा। सा च मनःशुद्धिः स्वोपज्ञ
केपाश्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यम-नियमाद्युपायबलाद् नियन्त्रिते मनसि भवति ॥ ३४ ॥ वृत्ति
प्रकाशः विभूषितं ___ अनियन्त्रितं मनो यत् करोति तदाह--
श्लोको योगशास्त्रम् मनःक्षपाचरो भ्राम्यन्नपशङ्क निरङ्कुशः ।
३५-३६ ॥ ८१४॥ प्रपातयति संसारावर्तगर्ते जगत्त्रयीम् ॥ ३५ ॥
का॥८१४॥ ___इह द्विविधं मनः-द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः। भावमनस्तु तद्र्व्योपाधिः संकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात , भ्राम्यन् तत्र तत्र विषये अनियन्त्रिते स्थैर्यमनवलम्बमानः। कथं भ्राम्यन् ? अपशकं निर्भयं यथा भवति । तदपि कुतः ? निर्गतस्तत्त्वभावनादिनिवारकत्वात् अङ्कशो यस्मात् स तथा। प्रपातयति प्रकर्षेण पातयति संसार एवाऽऽवर्त्तप्रधानो गर्तस्तत्र जगत्त्रयीमिति, न स कश्चिद् दोषाः जन्तुर्जगत्त्रयेऽप्यस्ति, यो निरङ्कशेन मनसा संसारावर्त्तगर्ने न पात्यते। जगत्त्रयगतानां जन्तूनां संसारावर्तगर्ते पातनाद् जगत्त्रयीं पातयतीति उपचारादुक्तम् ॥ ३५ ॥ ____ पुनरनियन्त्रिते मनसि दोषामाह
तप्यमानांस्तपो मुक्तौ गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित् ॥ ३६॥
04iainelibrary.org
Jain Education Intem
Page #504
--------------------------------------------------------------------------
________________
॥८१५॥
तप्यमानान् कुर्वाणान् , किं तत् ? तपः। तथा मुक्ती मोक्षे गन्तुकामान् गन्तुमध्यवसितान् शरीरिणो जन्तून् तरलमेकत्रानवस्थायि चेतो भावमनः कर्तु क्षिपत्यन्यत्र कुत्रचित् मोक्षादन्यत्र नरकादौ। किंवद् ? वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् वातसमूहो विवक्षितात् देशात् अन्यत्र नयति एवं तरलं चेतोऽपि ॥ ३६ ॥ पुनरनियन्त्रितस्य मनसो दोषमाह
अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः ।
पद्भ्यां जिगमिषुग्राम स पङ्गरिव हस्यते ॥३७॥ न निरुद्ध चापलात् च्यावितं मनो येन सोऽनिरुद्धमनस्कः सन् योगश्रद्धाम् अहं योगीत्यभिमानं यो दधाति धारयति । स हस्यते विवेकिभिः। क इव कथम्भूतः ? पङ्गुरिव पद्भ्यां पादाभ्यां ग्रामान्तरं जिगमिषुः । पादप्रचाररूपो हि मनोरोधः, तदभावे कथं पङ्गुअामान्तरजिगमिषातुल्या योगश्रद्धेति ॥ ३७ ॥ | न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला, यावदशुभकर्माणि बहुतराण्यस्य प्रादुःपन्तीत्युत्तरार्द्धन प्रतिपादयितुं । पूर्वार्द्धन काक्का मनोरोधमुपदिशति--
मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्त प्रसरन्ति हि तान्यपि ॥ ३८ ॥
BHEHREENAHATEVEREHEIRTERMIRECRCHCHCHHEHERCICICICICINE
॥८१५॥
Jain Education Interna
2
For Privale & Personal Use Only
2lainelibrary.org
Page #505
--------------------------------------------------------------------------
________________
स्वोपशवृत्तिविभूषितं
योगशास्त्रम्
॥ ८१६ ॥
Jain Education Intem
मनसो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते आश्रवनिरोधात् कर्माण्यपि ज्ञानावरणादीन्यतिप्रचलानि समन्ततः सामस्त्येन । मनोरोवायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति-- अनिरुद्धमनकस्य पुंसस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥
तदेतन्निश्चित्य मनो नियन्त्रणाय यत्नः कार्य इत्येतदाह-मनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३९ ॥
मनो भावमन एव कपिर्मर्कटः । अयमिति सर्वेषां स्वसंवेदनसिद्धः । कपित्वंरूपणे साधर्म्यमाह – विश्वस्मिन् | जगति परिभ्रमणमन्यान्य विषयग्रहरूपमनवस्थानं तत्र लम्पटो लोलुपस्तदेवंविधो मनःकपिनियन्त्रणीयो निरोद्धव्यः चापलं परित्याज्योचिते विषये परिष्ठाप्यः । यत्नेन तत्त्वाभ्यासरूपेण । किं कुर्वद्भिः ? मुक्ति निर्मोक्षमिच्छन्तीत्येवंशीलास्तैरात्मनः स्वस्य । मनश्चापलनिरोधसाध्या हि मुक्तिरिति ॥ ३९ ॥ इदानीमिन्द्रियजयहेतुं मनः शुद्धिं प्रस्तौति-
दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः ॥ ४० ॥
१ प्ररूपणे हे । रूपेण - मु. ॥ २ परिस्थाप्यः - मु. ॥। ३ मुक्ति मोक्ष०- मु. शां. ॥
addeeeee
चतुर्थः
प्रकाशः
श्लोकौ
३९-४० ।। ८१६ ॥
5
मनः शुद्धौ
लाभाः
10
w.jainelibrary.org
Page #506
--------------------------------------------------------------------------
________________
akoleka
k
एकैव यमनियमादिरहितापि मनःशुद्धिः दीपिकेव दीपिका, किंविशिष्टा ? अनिर्वाणा अविध्याता, निर्वाणस्य मोक्षस्य पन्था निर्वाणपथस्तं दर्शयतीत्येवंशीला निर्वाणपथदर्शिनी, 'मुमुक्षोः' इति शेषः, समाम्नाता पारम्पर्येण कथिता, कैः ? मनीषिभिः पूर्वाचायः, यदाह
" ज्ञाने ध्याने दाने माने मौने सदोद्यतो भवतु ।
यदि निर्मलं न चित्तं तदा हुतं भस्मनि समग्रम् ॥ १॥" ४० ॥ [ ] मनःशुद्धरन्वय-व्यतिरेकाम्यां गुणान्तरदर्शनेनोपदेशमाह--
सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः।
सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः ॥४१॥ यद् यस्मात् सत्यां विद्यमानायां मनसः शुद्धावसन्तोऽप्यविद्यमाना अपि सन्तीव तत्फलसद्भावाद् गुणाः क्षान्त्यादयः। सन्तोऽपि विद्यमाना अपि गुणा असत्यां मनसः शुद्धौ नो सन्ति न सन्तीव, तत्कलाभावात् । ततः कारणादन्वय-व्यति|रेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या बुधैर्विवेकिभिः ॥ ४१ ॥ ये तु 'आस्तामेपा मनःशुद्धिः, तपोबलेनैव मुक्तिं वयं साधयिष्यामः' इति प्रतिपद्यन्ते तान् प्रत्याह--
मनःशुद्धिमबिभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ॥ ४२ ॥
eSHEREDIBIDIOBADISIBIDIERROREHRE
॥८१७॥
Jain Education Interes
22w.jainelibrary.org
Page #507
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ८१८ ॥
Jain Education
idealere
मनः शुद्धिमविभ्राणा अधारयन्तो ये मुक्तये मुक्तिनिमित्तं तपस्यन्ति तपः क्लेशमनुभवन्ति, ते दुर्ग्रहग्रहिलाः संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः तथा मनः शुद्धिमन्तरेण तपसा मुक्तिर्दुष्प्रापा ॥ ४२ ॥
ये 'ध्यानं तपः सहितं मुक्तिदम्' इति वदन्तो मनः शुद्धिमुपेक्षन्ते, 'ध्यानमेव तु कर्मक्षयकारणम्' इति प्रति
तु पन्नास्तान् प्रत्याह-
तपस्विनो मनःशुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥ ४३ ॥
तपखिनोऽपि ध्यानं खलु निश्चयेन सुधा । किंविशिष्टस्य ! सर्वथा मनः शुद्धिविना भूतस्य लेशेनापि मनःशुद्धि| रहितस्य । यद्यपि मनःशुद्धिरहितानामपि तपोध्यानवलेन नवमग्रैवेयकं यावद् गतिः श्रूयते तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम्, मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा । यथा दर्पणो रूपनिरूपणकारणमपि चक्षुर्विकलस्य सुधा तथा ध्यानमपीति भावः ॥ ४३ ॥
उपसंहरति
तदवश्यं मनः शुद्धिः कर्तव्या सिद्धिमिच्छता ।
तपः श्रुत-यमप्रायैः किमन्यैः कायदण्डनैः ॥ ४४ ॥
adalaleladeeeeeeeeeeeeeeeeeeee
चतुर्थः
प्रकाशः
श्लोकौ
४३-४४ ॥ ८१८ ॥
मनः शुद्धौ
लाभाः
10
Page #508
--------------------------------------------------------------------------
________________
॥ ८१९ ॥
Jain Education Inte
Badaledaeo
तत् तस्मात् अवश्यं निश्चयेन मनः शुद्धिः कर्त्तव्या सिद्धिं मोक्षमभिलषता । आवश्यकत्वे हेतुमाह - किमन्यैः कायदण्डनैः ? | कायो दण्ड्यत एभिरिति कायदण्डनास्तैः कैः ? तपः श्रुत-यममायैः, तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते ।
अत्रेदमनुयोक्तव्यम्–केयं मनसः शुद्धिः ? लेश्याविशुद्धया मनसो निर्मलत्वम् । काः पुनर्लेश्याः १ कृष्ण - नील- कापोत| तेज:-पद्म-शुक्लवर्णद्रव्यसाचिव्यादात्मनस्तदनुरूपः परिणामः, यदाह
“ कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्त्तते ॥ १ ॥ " [
]
१ लेश्यास्वरूपविषये विभिन्ना अभिप्रायाः शास्त्रेषु दृश्यन्ते । तत्रादौ श्वेताम्बरग्रन्थानुसारेण लेश्यास्वरूपमुपदर्श्यते
""लिश संश्लेषणे' [पा० धा० १५७५ ] संलिप्यते आत्मा तैस्तैः परिणामान्तरैः, यथा श्लेषेण वर्णसंबन्धो भवति एवं लेश्याभिरात्मनि कर्माणि संलिप्यन्ते, योगपरिणामों लेस्या, जम्हा अयोगिकेवली अलेस्सो । तत्थ कण्हलेस्सा इति द्विपदमिदं वचनं, कृष्णों द्रव्यपर्यायो वर्णः, लेश्या योग परिणामः, कृष्णद्रव्यसाचिव्याद्यः योगपरिणामः स कृष्णलेश्या, एवं नीललेश्यादीयाओ वि विभासितव्वाओं । अण्णे भणति - कृष्णवर्ण इव लेश्या कृष्णलेश्या एवं जाव सुक्कलेस्सा, नवरं पसत्थतरो परिणामो । " इति | आवश्यकसूत्रस्य प्रतिक्रमणाध्ययने आवश्यकचूर्णौ पृ. ११२-११३ ।
[
]।
"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः। स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १ ॥ कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्दभूतानि ” - इति आवश्यकसूत्रस्य प्रतिक्रमणाध्ययने हारिभद्रयां वृत्तौ पृ. ६४५ ।
10
॥ ८१९ ॥
Page #509
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृतिविभूषितं योगशास्त्रम्
।। ८२० ॥
Jain Education Inte
Seedenenerala
“इह च कर्मद्रव्यश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेइया, यदुक्तं प्रज्ञापनावृत्तिकृता“योगपरिणामो लेइया, कथं पुनर्योगपरिणामो लेश्या ! यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते - योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं " कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम् " [ ] इति, तस्मादौ दारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथैौदारिकवैक्रियाहार कशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीकव्यपारो यः स वाग्योगः, तथैवौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूह साचिव्याजीवव्यापारो यः स मनोयोग इति, ततौ यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्याऽपि " [ हारिभद्री प्रज्ञापनावृत्तिः पृ० ११०-१११] इति । गुरवस्तु व्याचक्षते - कर्मनिस्यन्दो लेश्या, यतः कर्मस्थितिहेतवो लेश्याः, यथोक्तम्-- “ ताः कृष्णनीलकापोततैजसी पद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ १ ॥ " [प्रशमरतौ ३८ ] इति । योगपरिणामत्वे तु लेश्यानां "योगा पयडिपएसं ठिइअणुभागं कसायओ | कुणति " [वन्ध शतक गा० ९९] त्ति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु यावत् | कषायोदयस्तावत्तन्निस्यन्दस्यापि सद्भावात् कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एवोपशान्त क्षीणमोहयोः कर्मबन्धसद्भावेऽपि न | स्थितिसम्भवः, यदुक्तम् - " तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निज्जिण्णं ” [ ]ति । आह-यदि कर्मनिस्यन्दो लेश्या तदा समुच्छिन्नक्रियं शुक्लध्यानं ध्यायतः कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं न लेश्यासद्भावः १ । उच्यते, नायं | नियमो यदुत निस्यन्दवतो निस्यन्देन सदा भाव्यं, कदाचिन्निस्यन्दवत्स्वपि वस्तुषु तथाविधावस्थायां तदभावदर्शनात् । यश्चोक्तम्अयोगिनो योगपरिणामाभावे लेश्या परिणामाभाव इति निश्चिनुमः - योगपरिणाम एव लेश्येति, तदप्यसाधकं यतो रश्म्यादयः सूर्याद्यभावे न भवन्ति, न च ते तद्रूषा एव, यत उक्तम् - " यच्च चन्द्रप्रभाद्यत्र शातं तज्ज्ञातमात्रकम् । प्रभा पुनलरूपा यत्तद्धम नोपपद्यते ॥ १ ॥ " [ ] । अन्ये त्वाहुः - कार्मणशरीरवत् पृथगेव कर्माष्टकात् कर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति, तत्त्वं पुनः केवलिनो विदन्ति । इत्युक्ता द्रव्यलेश्या । भावलेश्यामाह - द्विविधा च भावलेश्या- 'विशुद्धलेश्या' अकलुषद्रव्य| संपर्क जात्म परिणामरूपा तथैव 'अविशुद्धा' इत्यविशुद्धलेश्या । तत्र द्विविधा विशुद्धलेश्या
कषायोपशमजा कषायक्षयजा
aleleases
चतुर्थः
प्रकाशः
श्लोकः ४४
।। ८२० ।।
5
लेश्या
स्वरूपम्
10
15
20
ww.jainelibrary.org
Page #510
--------------------------------------------------------------------------
________________
॥ ८२१ ॥
Jain Education Int
aarale
dialeeel
च। .......... भावलेश्या उदयो विपाकः, इह तूपचारादुदयजनितपरिणामो भणितः षण्णां लेश्यानां जीवेषु ” इति वादिवेतालश्रीशान्तिसूरिविरचितायामुत्तराध्ययनटीकायां लेश्याध्ययने चतुस्त्रिंशत्तमे पृ० ६५०-६५१ ॥
“लेसासु पुग्वोववण्णा विसुद्धलेसा। कहं ? जेण तेसि अप्पसत्थकम्मले साणं किण्ह-नील-काऊणं असुभो तिव्वाणुभागोदओं भवावेक्खो। जति वि जीवविपाकि लेस्साकम्मं तहा वि 'जोगपरिणामो लेस्सा' इति विग्गहे वि कम्मतियकायजोगो अत्थि ति धुवोदयत्तं, धुवोदयत्तातो य भवावेक्खो इत्युक्तम् । तस्स वाणुभावो पुग्वोववण्णरहिं बहुं निज्जरिओ ति तेण विसुद्धलेस्सा" इति आचार्यश्री हरिभद्रसूरिविरचितायां प्रज्ञापनावृत्तौ पृ० १०७-१०८ ।।
“गति-कषाय-लिङ्ग-मिथ्यादर्शना-ज्ञानाऽसंयता- सिद्धत्व लेश्याश्चतुश्चतुस्त्र्येकैकैकषड्भेदाः || २ | ६ ||" इति तत्त्वार्थसूत्रे । " लेश्याः षड्भेदाः- कृष्णलेश्या, नीललेश्या, कापोतलेइया, तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या ।” इति तत्त्वार्थभाष्ये ।
" ननु च कर्मप्रकृतिभेदानां द्वाविंशत्युत्तरशतं प्रकृतिगणनया प्रसिद्धमाम्नाये । न च तत्र लेश्याः पठिताः, तत् कथम् ? उच्यते नामकर्मणि मनः पर्याप्तिर्नाम पर्याप्तिश्च करणविशेषो येन मनोयोग्यान् पुद्गलानादाय चिन्तयति । ते च मन्यमानाः पुद्गलाः सह करणेन मनोयोग उच्यते । मनोयोगपरिणामश्च लेश्याः । ताश्च नोपात्ताः सूत्रभाष्ययोरिहोत्तरोत्तरभेदत्वादिति । | अपरे मन्यन्ते - कर्माष्टकोदयादसिद्धत्व एव लेश्या ग्राह्याः । तदेतत् सर्व सूत्रकारेण लाघवमिच्छता लेशत उपात्तं न साक्षात् " इति तत्वार्थसूत्रस्य गन्धह स्तिवृत्तित्वेनाभिमतायां सिद्धसेनगणिविरचितायां वृत्तौ २६ ॥
'तत्र द्रव्यलेश्याः | “ लिश्यन्त इति लेश्या मनोयोगावष्टम्भजनितपरिणामः, आत्मना सह लिश्यते एकीभवतीत्यर्थः कृष्णादिवर्णमात्रम् । भावलेश्यास्तु कृष्णादिवर्णद्रव्यावष्टम्भजनिताः परिणामाः कर्मबन्धनस्थितेर्विधातारः श्लेषद्रव्यवद् वर्णकस्य | चित्राद्यर्पितस्येति । तत्राविशुद्धोत्पन्न [त्व ? ]मेव कृष्णवर्णः, तत्सम्बद्धद्रव्यावष्टम्भादविशुद्धपरिणाम उपजायमानः कृष्णलेश्येति व्यपदिश्यते " इति तत्त्वार्थसूत्रस्य सिद्धसेनगणिविरचितायां वृत्तौ २६ ।
10
15 ।। ८२१ ॥
Page #511
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
॥ ८२२ ॥
Jain Education Inte
“ तृतीयः पीतलेश्यः । ४ ।२।” इति तत्त्वार्थसूत्रे । “ज्योतिष्कदेवनिकायस्तृतीयः इत्युक्तम् । पीता लेश्या यस्यासौ पीत| लेश्यः । इह च द्रव्यलेश्या शरीरवर्णः प्रतिनियम्यते, नाध्यवसायविशेषः, लेश्याः षडपीष्यन्ते देवानां प्रतिनिकायमिति" इति | सिद्धसेनगणिविरचितायां तत्त्वार्थसूत्रस्य वृत्तौ ।
“ पीतान्तलेश्याः । ४ । ७ ।” इति तत्त्वार्थसूत्रे । “पीता अन्ते यासां लेश्यानां ताः पीतान्ताः कृष्ण-नील कापोत- तैजस्यः । ३२ पीतान्ता लेश्या येषां ते पीतान्तलेश्याः पूर्वयोर्निकाययोर्देवा भवन्ति । शरीरवर्णमात्रत्वाद् द्रव्यलेश्या एताः, भावलेश्यास्तु पडपि भवेयुरिति" इति सिद्धसेनगणिविरचितायां तत्त्वार्थसूत्रस्य वृत्तौ ।
“लिश्यते प्राणी कर्मणा यया सा लेश्या । यदाह-'श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः । ' [प्रशमरतौ ३७]। तथ "कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः। स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ॥ " [ ] इति । इयं च | शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता
"योग परिणामो लेश्या । कथं पुनर्योग परिणामो लेश्या ! यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्य अन्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते 'योगपरिणामो लेश्या' इति । स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम् - " कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम् " ] इति । तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथा औदारिक-वैक्रिया -ऽऽहारक शरीरव्यापाराहृतवाग्द्रव्यसमूह साचिव्यात् जीवव्यापारो यः स वाग्योगः २, तथा औदारिकादि शरीरव्यापाराहृतमनोद्रव्यसमूह साचिव्या जीवव्यापारो यः स मनोयोग इति ३ । ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्याऽपि " [ हारिभद्री प्रज्ञापनावृत्तिः पृ० ११०-१११] इति । अन्ये तु व्याचक्षते - " कर्मनिस्यन्दो लेश्येति । सा च द्रव्यभावभेदाद् द्विधा । तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणामः” [ उत्तराध्ययनसूत्र बृहद्वृत्तौ पृ० ६५१ ] इति ” इति अभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायाम् पृ० ३१-३२ ॥
चतुर्थः
प्रकाशः
श्लोक:
४४
॥ ८२२ ॥
05
लेश्या
स्वरूपम्
15
.
Page #512
--------------------------------------------------------------------------
________________
।। ८२३ ।।
Jain Education Inte
aaaaaaaa
"लेश्या कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामः । " इति भगवतीसूत्रे प्रथमे शतके प्रथम उद्देशके अभयदेवसूरिविरचितायां टीकायाम् ।
" कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम्" इति भगवतीसूत्रे प्रथमे शतके द्वितीये उद्देश के अभयदेवसूरिविरचितायां टीकायाम् ।
“आत्मनि कर्मपुद्गलानां लेशनात् संश्लेषणात् लेश्याः, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात्, योगश्च शरीरनामकर्मपरिणतिविशेषः” इति भगवतीसूत्रे प्रथमे शतके द्वितीय उद्देशके अभयदेवसूरिविरचितायां टीकायाम् ।
" कर्मणः सकाशाद्या लेश्या जीवपरिणतिः सा कर्मलेश्या भावलेश्येत्यर्थः, तामेव प्रतिपतति, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति" इति भगवतीसूत्रे चतुर्दशे शतके प्रथम उद्देशके अभयदेवसूरिविरचितायां टीकायाम् ।
" आत्मनः सम्बन्धिनीं, कर्मणो योग्या लेश्या कृष्णादिका कर्मणो वा लेश्या " लिश् लेषणे " [ पा० धा० ११७५ ] इति वचनात् सम्बन्धः कर्मलेश्या, तां न जानाति" इति भगवतीसूत्रे चतुर्दशे शतके नवमे उद्देशके अभयदेवसूरिविरचितायां टीकायाम्,
“ अपरस्त्वाह- ननु कर्मोदयजनितानां नारकत्वादीनां भवत्विहोपन्यासः, लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धम्, तत् किमितीह तदुपन्यासः ? सत्यम्, किन्तु योगपरिणामो लेश्या, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो | लेश्यानामपि तदुदयजन्यत्वं न विहन्यते । अन्ये तु मन्यन्ते कर्माष्टकोदयात् संसारस्थत्वा ऽसिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण, तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति ” - इति मलधारि हेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ सू० १२६ ॥
“ अथ लेश्येति कः शब्दार्थः ? उच्यते- लिप्यते श्लिष्यते आत्मा कर्मणा सह अनयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः । उक्तं च- " कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः। स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥” ] | अथ कानि कृष्णादीनि द्रव्याणि ! उच्यते- इह योगे सति लेश्या भवति, योगाभावे च न भवति, ततो योगेन
10
15
॥ ८२३ ॥
Page #513
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम् ।। ८२४ ।।
Jain Education Inte
सहान्वयव्यतिरेकदर्शनाद् योगनिमित्ता लेश्मेति निश्चीयते, सर्वत्रापि तन्निमित्तत्वनिश्चयस्यान्वय- व्यतिरेकदर्शन मूलत्वात् । | योगनिमित्तायामपि विकल्पद्वयमवतरति - किं योगान्तर्गतद्रव्यरूपा योगनिमित्तकर्मद्रव्यरूपा वा ? तत्र न तावद् योगनिमित्त कर्मद्रव्यरूपा, विकल्पद्वयानतिक्रमात् तथाहि - योगनिमित्तकर्मद्रव्यरूपा सती घातिकर्मद्रव्यरूपा अघातिकर्मद्रव्यरूपा वा ? न तावद् घातिकर्मद्रव्यरूपा, तेषामभावेऽपि सयोगिकेवलिनि लेश्यायाः सद्भावात् । नापि अघातिकर्मरूपा, तत्सद्भावेऽपि अयोगि| केवलिनि लेश्याया अभावात् । ततः पारिशेष्याद् योगान्तर्गतद्रव्यरूपा प्रत्येया । तानि च योगान्तर्गतानि द्रव्याणि यावत् कषाया|स्तावत् तेषामभ्युदयोपबृंहकाणि भवन्ति । दृष्टुं च योगान्तर्गतद्रव्याणां कषायोदयोपबृंहणसामर्थ्यम्, यथा पित्तद्रव्यस्य । तथाहि| पित्तप्रकोपवशादुपलक्ष्यते महान् प्रवर्धमानः कोपः । अन्यच्च, बाह्यान्यपि द्रव्याणि कर्मणामुदय-क्षयोपशमादिहेतव उपलभ्यन्ते, यथा ब्राह्म्योषधिर्ज्ञानावरणक्षयोपशमस्य, सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं | निद्रारूपदर्शनावरणोदयस्य तत् किं योगद्रव्याणि न भवन्ति । तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपन्नः, यतः स्थितिपाको नामानुभाग उच्यते, तस्य निमित्तं कषायोदयान्तर्गतकृष्णादि लेश्यापरिणामाः, ते च परमार्थतः कषायस्वरूपा एव तदन्तर्गतत्वात्, केवलं योगान्तर्गतद्रव्य सहकारिकारण भेदवैचित्र्याभ्यां ते कृष्णादिमेदैर्भिन्नाः तारतम्य मेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशर्माचार्येण शतकारूये ग्रन्थेऽभिहितम् - " ठिइअणुभागं कसायओ | कुणइ " [ बन्धशतके गा० ९९ ] इति, तदपि समीचीनमेव कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् । तेन यदुच्यते कैश्चिद् “योगपरिणामत्वे लेश्यानां “जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ ” [ बन्धशतके गा० ९९ ] | इति वचनात् प्रकृति-प्रदेशबन्धहेतुत्वमेव स्यात्, न कर्मस्थितिहेतुत्वम्” [उत्तराध्ययनसूत्रबृहद्वृत्तौ पृ० ६५१] इति तदपि न समीचीनं | यथोक्तभावार्थापरिज्ञानानात् । अपि च, न लेश्याः स्थितिहेतवः, किन्तु कषायाः । लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः । अत एव च "स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥" [प्रशमरतौ ३७ ] इत्यत्र अनुभागप्रतिपत्यर्थं पाकग्रहणम् । एतच्च सुनिश्चितं कर्मप्रकृतिटीकादिषु । ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति । यदप्युक्तम् “कर्मनिष्यन्दो लेश्या, निष्यन्दरूपत्वे
चतुर्थः
प्रकाशः
श्लोकः
ર
।। ८२४ ।।
5
लेश्या
स्वरूपम्
10
15
Page #514
--------------------------------------------------------------------------
________________
॥८२५॥
हि यावत् कषायोदयस्तावन्निष्यन्दस्यापि सद्भावात् कर्मस्थितिहेतुत्वमपि युज्यत एव" [उत्तराध्ययनसूत्रबृहद्वत्तौ पृ० ६५१ ]] इत्यादि, तदपि अश्लीलम् , लेश्यानामनुभागबन्धहेतुतया स्थितिबन्धहेतुत्वायोगात्। अन्यञ्च, कर्मनिष्यन्दः किं कर्मकल्क उत कर्मसारः? न तावत् कर्मकल्कः, तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसक्तः, कल्को हि असारो भवति, असारश्च कथमुत्कृष्टानुभागबन्धहेतुः? अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति। अथ कर्मसार इति पक्षः तर्हि कस्य कर्मणः सार इति वाच्यम् । यथायोगमष्टानामपीति चेत्, अष्टानामपि कर्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्मसारपक्षमंगीकुर्महे! तस्मात् पूर्वोक्त एव पक्षः श्रेयानित्यङ्गीकर्तव्यः, तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र तत्र प्रदेशे अङ्गीकृतत्वादिति" इति प्रज्ञापनासूत्रे सप्तदशे लेश्यापदे मलयगिरिसूरिविरचितायां टीकायाम् पृ० ३३०-३३१ ॥
"द्रव्यलेश्या नाम जीवस्य शुभाशुभपरिणामरूपायां भावलेझ्यायां परिणममानस्योपष्टम्भजनकानि कृष्णादीनि पुद्गलद्रव्याणि। ताभिश्च द्रव्यलेश्याभिः भावः शुभाशुभाध्यवसायरूपः साध्यते ॥१६४४॥” इति बृहत्कल्पभाष्यटीकायाम् पृ० ४८३॥ ___ अथ दिगम्बरग्रन्थानुसारेण लेश्यास्वरूपमुपदर्श्यते
“भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते” इति पूज्यपादाचार्यदेवनन्दिकृतायां तत्त्वार्थव्याख्यायां सर्वार्थसिद्धौ २।६॥
“कषायोदयरञ्जिता योगप्रवृत्तिर्लेश्या। द्विविधा लेश्या-द्रव्यलेश्या भावलेश्या चेति। तत्र द्रव्यलेश्या पुद्गलविपाकिकर्मोदयापादितेति सा नेह परिगृह्यते, आत्मनो भावप्रकरणात् । भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते। ननु च योगप्रवृत्तिरात्मप्रदेशपरिस्पन्दक्रिया, सा च वीर्यलब्धिरिति क्षायोपशमिकी व्याख्याता, कषायश्चौदयिको व्याख्यातः, ततो लेश्याऽनर्थान्तरभूतेति, नैष दोषः, कषायतीव्रमन्दावस्थापेक्षाभेदाद् अर्थान्तरत्वम्। सा षड्विधा-कृष्णलेश्या नीललेश्या । कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । तस्यात्मपरिणामस्याशुद्धिप्रकर्षाप्रकर्षापेक्षया कृष्णादिशब्दोपचारः क्रियते।
॥८२५॥
Jain Education Inter
2
28 jainelibrary.org
Page #515
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
।। ८२६ ॥
Jain Education Inte
Baddaleelaar
चतुर्थः
ननु च उपशान्तकषाये क्षीणकषाये सयोगिकेवलिनि च शुक्ला लेश्यास्तीति आगमः, तत्र कषायानुरञ्जनाभावादौदयिकीत्वं नोपपद्यते ; नैष दोषः, पूर्वभावप्रज्ञापननयापेक्षया यासौ योगप्रवृत्तिः कषायानुरक्षिता 'सैवेयम्' इत्युपचारादौ दयिकीत्युच्यते । प्रकाशः तदभावादयोगिकेवली अलेश्यः " इति तत्त्वार्थराजवार्तिके २६, पृ० १०७ ॥
"कायुक्त योग [प्र ] वृत्तिर्लेश्या । सा षड्विधा कृष्ण - नील- कपोत- तेजः - पद्म- शुक्लविकल्पात्। शरीरनामो| दयापादिता द्रव्यलेश्या ” इति तत्त्वार्थराजवार्तिके ९१७, पृ० ६०४ ॥
Baidaidioaaraaaaaaaa
“लिपs अप्पीकीरs पदीप णियअपुण्णपुण्णं च । जीवो ति होदि लेस्सा लेस्सागुणजाणयक्खादा || ४८९ ।। जोगपत्ती लेस्सा कसाय उदयानुरंजिया होइ। तत्तो दोण्णं कज्जं बंधचउकं समुद्दिनं ॥ ४९० ॥
नकसाये लेस्सा उच्चदि सा भूदपुव्वगदिणाया ।
वण्णोदयेण जणिदो सरीरवण्णो दु दव्वदो लेस्सा। सो सोढा किण्हादी अणेयभेया सभेयेण ॥ ४९४ ॥
अहवा जोगपउत्ती मुक्खो त्ति तहिं हवे लेस्सा ॥ ५३२ ॥
वण्णोदय संपादित सरीरवण्णो दु दव्वदो लेस्सा। मोहुदयखओवसमोवसमखयजजीवफंदणं भावो ॥ ५३५ ॥ ”
| इति नेमिचन्द्राचार्यविरचिते गोम्मटसारे जीवकाण्डे । Private & Personal Use Only
श्लोकः ४४
5
“ कषायोदयतो योगप्रवृत्तिरुपदर्शिता । लेश्या जीवस्य कृष्णादिषड्भेदा भावतोऽनयैः ॥ ११ ॥ " इति विद्यानन्दिविरचिते। लेश्यातत्वार्थश्लोकवार्तिके २६ |
Balalala
॥ ८२६ ॥
स्वरूपम्
10
Page #516
--------------------------------------------------------------------------
________________
॥ ८२७ ॥
Jain Education Inter
तत्र कृष्णवर्णपुद्गलसन्निधाने य आत्मनोऽशुद्धतमः परिणामः सा कृष्णलेश्या । नीलद्रव्यसन्निधाने य आत्मनोऽशुद्धतरः परिणामः सा नीललेश्या । कापोतवर्णद्रव्यसान्निध्यात्तदनुरूपोऽशुद्ध आत्मपरिणामः कापोतलेश्या । तेजोवर्णद्रव्य| सान्निध्यात्तदनुरूपः शुद्ध आत्मपरिणामस्तेजोलेश्या । पद्मवर्णद्रव्यसान्निध्यात्तदनुरूपः शुद्धतर आत्मपरिणामः पद्मलेश्या । शुक्लवर्णद्रव्यसान्निध्याच्छुद्धतम आत्मपरिणामः शुक्कलेश्या । कृष्णादिद्रव्याणि च सकलकर्मप्रकृतिनिः स्यन्दभूतानि, तदुपाधिजन्मानो भावलेश्याः कर्मस्थितिहेतवः । यदाह —
“ ताः कृष्ण-नील- कापोत- तैजसी - पद्म- शुक्लनामानः ।
श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ २ ॥ " [प्रशमरतौ ३८ ] एताश्वाऽशुद्धतमा-शुद्धतरा-शुद्ध-शुद्ध-शुद्धतर- शुद्धतमात्मपरिणामरूपा जम्बूफलखादकदृष्टान्ताद् ग्रामघातकदृष्टान्ताचावसेया: । आगमगाथाचात्र -
44
जैह जम्बुतरुवरेगो सुपकफलभरियनमियसालग्गो । दिट्ठो छहि पुरसेहिं ते बिंती जंबु भक्रखेो ॥ १ ॥ हि पुण ते बितेको आरुहमाणाण जीअसंदेहो । ता छिंदिऊण मूले पाडेउं ताहि भक्खेमो || २ ||
१ एता गाथा आवश्यकसूत्रे प्रतिक्रमणाध्ययनस्य हारिभद्रयां वृत्तौ [ पृ० ६४५ ] अपि क्वचित् किञ्चित्पाठभेदेन उद्धृताः ॥
२ यथा जम्बूतरुवर एकः सुपक्कफलभृतनमितशाखाग्रः । दृष्टः पभिः पुरुषैः ते ब्रुवन्ति जम्बूः भक्षयामः ॥ १ ॥ कथं पुनस्तान् ? ब्रवीत्येकः आरोहतां जीवसन्देहः । तस्मात् छित्त्वा मूले पातयित्वा तान् भक्षयामः ॥ २ ॥
5
10
॥ ८२७ ॥ w.jainelibrary.org
Page #517
--------------------------------------------------------------------------
________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
।। ८२८ ॥
Jain Education Intern
aaaaaa
बीयाऽऽह एद्दहेणं किं छिन्नेण तरुणा उ अहं ति । साहा महल छिंदह तहओ बेई पसाहाओ || ३ | गुच्छे उत्थओ पुण पंचमओ बेइ गेण्हह फलाई । छट्टो बेई पडिया एइच्चिय खायह पधेतुं ॥ ४ ॥ दि ंतस्सोवणओ जो बेई तरुं तु छिंद मूलाओ । सोहि साल हल्ला उ नीलाए ॥ ५ ॥ हवइ पैंसाहा काऊ गुच्छे तेऊ फलाणि पहाए । पडियाणि सुक्कलेसा अहवा अन्नं उआहरणं || ६ || चोरा गामवहृत्थं विणिग्गया एगु बेइ घाह । जं पेच्छह तं सव्वं दुपयं च चउप्ययं वा वि ॥ ७ ॥
१ द्वितीय आह- एतावता किं छिन्नेन तरुणा तु अस्माकम् इति ? । शाखा महती: छिन्त तृतीयो ब्रवीति प्रशाखाः ॥ ३ ॥ गुच्छान् चतुर्थः पुनः पञ्चमो ब्रवीति गृह्णीत फलानि । षष्ठो ब्रवीति पतितान् एतान् एव खादथ प्रगृह्य ॥ ४ ॥
तस्योपनयो यो ब्रवीति तरं तु छिन्त मूलात् । स वर्तते कृष्णायां शाखा महतीस्तु नीलायाम् ॥ ५ ॥ भवति प्रशाखाः कापोती, गुच्छान् तैजसी, फलानि पद्मायाम् । पतितानि शुक्लेश्या, अथवाऽन्यदुदाहरणम् ॥ ६ ॥ चौरा ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत । यं प्रेक्षध्वे तं सर्वं द्विपदं चतुष्पदं वापि ॥ ७ ॥ २ खायह य घेत्तुं मु. ॥ ३ महल्लाओ नीलाप-मु. ॥
४ पसाला - शां. खं. संपू, ॥ ५ बेअ - संपू. । बेय-खं. ॥
eeeeeeeeee
deeeeeeee
चतुर्थः
प्रकाशः
लोकः ४४
॥ ८२८ ॥ 5
लेश्यास्वरूपम्
10
vjainelibrary.org
Page #518
--------------------------------------------------------------------------
________________
॥ ८२९ ॥
Jain Education Int
addeeox
ओ माणूस पुरिसे अतइओ साउहे चउत्थो अ । पंचमओ जुज्यंते छट्टो उण तत्थिमं भणइ ॥ ८ ॥
एकं ता हरह धणं बीअं मारेह मा कुह एयं । केवल हरह धणं ती उवसंहारो इमो तेसिं ॥ ९ ॥ सच्चे मारेहं ती वट्टइसो किण्हले सपरिणामे । एवं कमेण सेसा जा चरमो सुक्कलेसाए १० ॥ "
[
एतास्वाद्यास्तिस्रोऽप्रशस्ताः, उत्तराः प्रशस्ताः । एताश्च मनुष्याणां परिवर्त्तमाना भवन्ति । ततश्च यदा उत्तरास्तिस्र आत्मनो भवन्ति तदा विशुद्धिरित्याख्यायते । यदा चैता मरणकाले भवन्ति, तदा तदनुरूपासु गतिष्वात्मा प्रयाति । तत्र कृष्ण-नील-कापोतलेश्यापरिणतो नरकेषु तिर्यक्षु चोत्पद्यते । पीत-पद्म-शुक्ललेश्यापरिणतस्तु मनुष्येषु देवेषु चोत्पद्यते ।
१. द्वितीयो मनुष्यान् पुरुषांश्च तृतीयः सायुधान् चतुर्थश्च । पञ्चमो युध्यतः, षष्ठः पुनः तत्रेदं भणति ॥ ८ ॥ एकं तावद् हरथ धनं द्वितीयं मारयथ मा कुरुत एतत् । केवलं हरत धनमिति उपसंहारः अयं तेषाम् ॥ ९ ॥ सर्वान् मारयत इति वर्तते कृष्णलेश्यापरिणामे । एवं क्रमेण शेषा यावच्चरमः शुक्ललेश्यायाम् ॥ १० ॥
२ मारेहिं ती वट्ट - संपू. । मारेह ति-मु. ॥
३
एव कमेणं - शां. संपू. हे. ॥
5
10
॥ ८२९ ।।
Page #519
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥। ८३० ॥
Jain Education Inte
यदाहुर्भगवन्तः
लौकिकास्त्वाहु:--
" अन्ते च भरतश्रेष्ठ ! या मतिः सा गतिर्नृणाम् ॥ " [
] इति ।
अत्र यदि मतिचेतनामात्रं तदा या मतिः सा गतिरिति किं केन संगतम् । अथाऽशुद्धतमादिपरिणामयुक्ता मतिर्व्याख्यायते तदमेव पारमर्षं वचनं साध्वित्यलं प्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्धलेश्यापरिग्रहेण च मनसः शुद्धिरुक्ता ।। ४४ ।।
41
'जलसे मरह तल्लेसेसु उववज्जइ ।
इदानीं मनःशुद्धिनिमित्तमीपत्करमुपायान्तरमुपदिशति—
[
]
मनः शुद्धयै च कर्तव्यो राग-द्वेषविनिर्जयः ।
कालुष्यं येन हित्वाss मा स्वस्वरूपेऽवतिष्ठते ॥ ४५॥
मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो राग-द्वेषयोः प्रीत्यप्रीत्यात्मकयोर्विनिर्जयो निरोधः, उदितयोर्विफलीकरणेन अनुदितयोश्चानुत्पादनेन । तथा सति किं स्यात् ? कालुष्यमशुद्धत्वं हित्वा आत्मा भावमनोरूपः स्वकीये स्वरूपे | परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ।। ४५ ।।
१ यल्लेश्यो म्रियते तल्लेश्येषु उपपद्यते । "जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेस्सेसु उववजह " इति भगवतीसूत्रे तृतीये शतके चतुर्थ उद्देशके ॥ २ ०परिणामादियुक्ता- शां. संपू. ॥
aladaaee00898e
Helelelelek
चतुर्थः
प्रकाशः
श्लोकः ४५
।। ८३० ।।
5
रागादिदोषवर्णनम्
10
Page #520
--------------------------------------------------------------------------
________________
।।८३१॥
अथ राग-द्वेषयोर्दुर्जयत्वं श्लोकत्रयेणाह
आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् ।
रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ४६॥ आत्मायत्तमपि आत्मनि निमग्नमपि वान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी राग-द्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्तं द्विष्टं मढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥ तथा
रक्ष्यमाणमपि स्वान्तं समादाय मनाग् मिषम् ।
पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥४७॥ ___ रक्ष्यमाणमपि गोप्यमानमपि यम-नियमादिभिर्मन्त्र-तन्त्रमायैः स्वान्तं भावमनः समादाय पुरस्कृत्य मनार मिषं स्वल्पं छलं प्रमादरूपं छलयन्ति आत्मवशं कुर्वन्ति। क एते ? रागादयः। क इव ? पिशाचा इव। मुहुर्मुहुरिति यदा यदा प्रमादलेशो भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिकृतरक्षमपि साधकं छलं प्राप्याऽऽत्मवशं कुर्वन्ति तथा रागादयोऽपि योगिमन इति ॥४७॥
॥८३
१०लेशोऽपि-मु.॥
Jain Education Inte
ww.jainelibrary.org
Page #521
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ८३२॥
तथा
चतुर्थः रागादितिमिरध्वस्तज्ञानेन मनसा जनः ।
प्रकाशः अन्धेनान्ध इवाऽऽकृष्टः पात्यते नरकावटे ॥४८॥
श्लोकः ४८ रागादय एव सम्यग्दर्शनविघातहेतुत्वात् तिमिरमक्ष्णोविप्लवः, तेन ध्वस्तं ज्ञानं तत्त्वालोको यस्य तेन तथाविधेन । ॥ ८३२ ॥ मनसा आकृष्टो जनो नरकावटे नरककूपे पात्यते। केन क इव ? अन्धेनाऽन्ध इव। रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः । तस्यैव मार्गदर्शकत्वात् । ततो यथाऽन्धेनाऽन्धः समाकृष्याऽवटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकाटे पात्यते।
अत्रान्तरश्लोकाःद्रव्यादिषु रति-प्रीती राग इत्यभिधीयते। तेष्वेवाऽरतिमप्रीतिं चाहुद्वेषं मनीषिणः॥१॥
दोषवर्णनम् उभावेतौ दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोकहानां मूलकन्दौ प्रकीर्तितो ॥२॥ कः मुखे विस्मयस्मेरो दुःखे कः कृपणो भवेत । मोक्षं को नाप्नुयाद राग-द्वैषौ स्यातां न चेदिह ? ॥३॥ रागेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः। तयोरेकतरत्यागे परित्यक्तावुभावपि ॥ ४ ॥ दोषाः स्मरप्रभृतयो रागस्य परिचारकाः। मिथ्याभिमानप्रमुखा द्वेषस्य तु परिच्छदः॥५॥ तयोर्मोहः पिता बीजं नायकः परमेश्वरः। ताभ्यामभिन्नस्तंद्रक्षः सर्वदोषपितामहः ॥६॥ १०वटे नरककूपे पात्यते-शां.॥ २ 'तयो रक्षा अस्ति यस्य स तद्रक्षः' इत्यर्थः। मुमध्ये तु 'तद्रक्ष्यः' इति पाठः ॥
रागादिः
Jain Education in
|
Page #522
--------------------------------------------------------------------------
________________
८3३॥
एवमेते त्रयो दोषा नातो दोषान्तरं क्वचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ॥ ७ ॥ खभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरेतैस्तु तादात्म्येनाऽवभासते ॥ ८ ॥ अराजकमहो ! विश्वं यदेभिः पश्यतोहरैः। ह्रियते ज्ञानसर्वस्वं स्वरूपमपि जन्मिनाम् ॥९॥ ये जन्तवो निगोदेषु येऽपि चासन्नमुक्तयः। सर्वत्रास्पृष्टकरुणा पतत्येषां पताकिनी ॥ १० ॥ मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा। येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते ॥ ११ ॥ दोषक्षयक्षमाणां हि किमुपेक्षा क्षमाऽर्हताम् । जगद्दाहकरं यन्न शान्तं दोषप्रदीपनम् ॥ १२ ॥ व्याघ्र-व्याल-जला-ऽग्निभ्यो न बिभेति तथा मुनिः। लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा ॥ १३ ॥ वाऽतिसंकटमहो ! योगिभिः समुपाश्रितम् । राग-द्वेषो व्याघ्र-सिंहौ पार्श्वतो यस्य तिष्ठतः ॥ १४ ॥४८॥ अथ राग-द्वेषजयोपायमुपदिशति--
अस्ततन्नैरतः पुंभिर्निर्वाणपदकाङ्क्षिभिः ।
विधातव्यः समत्वेन राग-द्वेषद्विषज्जयः॥ ४९ ॥ ___ यत एवंविधौ रागद्वेषौ अतः कारणादस्ततन्द्रनिरस्तप्रमादैः पुंभिः पुरुषधर्मोपेतैयोगिभिः, किंविशिष्टैः ? निर्वाणपदकानिभिः, निर्वान्ति राग-द्वेषोपतप्ताः शीतीभवन्त्यस्मिन्निति निर्वाणम् , तदेव पद्यमानत्वात् पदम् , तत्काङ्क्षणशीला निर्वाण
पदकानिणः, तैर्विधातव्यो विधेयो राग-द्वेषावेवोपतापकारित्वाद् द्विषन्तौ तयोर्जयोऽभिभवः, केनोपायेनेत्याहू-समत्वेन, हैरागहेतुषु द्वेषहेतुषु च माध्यस्थ्येनौदासीन्येनेति यावत् ।। ४९ ॥
10
Jain Education Inte2
For Private & Personal use only
Elw.jainelibrary.org
Page #523
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥८३४॥
यथा साम्यं राग-द्वेषजयोपायस्तथाऽऽह
चतुर्थः अमन्दानन्दजनने साम्यवारिणि मज्जताम् ।
प्रकाशः
श्लोको जायते सहसा पुंसां राग-द्वेषमलक्षयः ॥५०॥ साम्यमेवातिशीतीभावजनकत्वाद् वारि, तत्र । किंविशिष्टे ? अमन्दस्तीवो य आनन्दो आह्लादस्तस्य जनने, मज्जतां | तन्मध्यमवगाहमानानाम् , सहसा अकस्मात् । केषां ? पुंसां। राग-द्वेषावेव मलस्तस्य क्षयः। प्रसिद्धमेतद् यथा वारिणि मज्जतां मलक्षयो भवति, एवं साम्ये मेज्जतां लीयमानानां राग-द्वेषक्षयो भवति ।। ५० ॥ ____ न परं राग-द्वेषयोरेवापनायकं साम्यम् , अपि तु सर्वकर्मणामपीत्याह--
रागादिजयो
पायवर्णनम् प्रणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत् ।
यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥५१॥ प्रणिहन्ति हन्ति क्षणार्धनान्तर्मुहर्तन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किम् ? यत् कर्म, न हन्याद् नापनयेद् नरः पुमान् तीव्रतपसा तीव्रण शरीरमनसोः संतापहेतुनाऽनशनादिरूपेणार्थात् साम्यरहितेन । जन्मकोटिभिर्बहुभिरपि जन्मभिः ॥५१ ।।
१ निमजतां-मु.॥
HEHSHEHEREMIERENEMIERENCIENCHEICHEMEREMIERENCHEHEHEHEK
Jain Education Intem
EClw.jainelibrary.org
Page #524
--------------------------------------------------------------------------
________________
८३५॥
TECHEHEYESTEHSHSHEHEHEHEREMEMEHEEREYEHEHEREMICHEHCHIEVE
कथमन्तर्मुहूर्त्तमात्रेण साम्यं सर्वकर्मापनायकमित्याह--
कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः ।
विभिन्नीकुरुते साधुः सामायिकशलाकया ॥५२॥ सामायिकमेव समत्वमेव शलाका वंशादिमयी, तया विभिन्नीकुरुते पृथक् करोति साधुर्यतिः । किं विभिन्नीकुरुते ? कर्म जीवं च संश्लिष्टं संपृक्तम् , यथा श्लेषद्रव्यसंपृक्तानां पत्रादीनां शलाकया पृथग्भावः क्रियते तथा जीव-कर्मणोरपि तादात्म्येन संवद्धयोः सामायिकेनेति । अयमेव कर्मक्षयः। न हि कर्मपुद्गलानामात्यन्तिकः क्षयः संभवति, नित्यत्वात् तेषाम् , आत्मनस्तु पृथग्भूतानि कर्माणि क्षीणानि इत्युच्यन्ते ।
ननु वाङ्मात्रमेतद् यत् सामायिकशलाकया साधुः कर्माणि पृथक् करोतीत्याह--परिज्ञातात्मनिश्चयः, परिज्ञातः पुनः पुनः संविदित आत्मनिश्चय आत्मनिर्णयो येन स तथा । अयमर्थः--आत्मज्ञानमभ्यस्यंस्तथाविधावरणापगमेन तथा पुनः
पुनः स्वसंवेदनेनात्मनिश्चयं दृढं करोति यथात्मरूपाद् भिन्नरूपाणि आत्मरूपावारकाणि च कर्माणि परमसामायिकबलेन | निर्जरयति ॥ ५२ ॥ न केवलमात्मनिश्चयवलेन कर्माणि पृथक् करोति यावदात्मनि परमात्मदर्शनमपि भवतीत्याह--
रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥५३॥
Jain Education Intem
w.jainelibrary.org
Page #525
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ८३६ ॥
रागादय एव स्वरूपतिरोधायकत्वाद् ध्वान्तम् , तस्य विध्वंसः, तस्मिन् कृते । केन? सामायिकमेवांशुरादित्यस्तेन ।।
चतुर्थः ततः किं स्यात् ? स्वस्मिन्नात्मनि परमात्मनः स्वरूपं योगिनः पश्यन्ति । सर्वेऽपि ह्यात्मानस्तत्त्वतः परमात्मान एव, केवल
प्रकाशः ज्ञानस्य येन तेनांशेन सर्वत्र भावात् , यत् परमार्षम्--
श्लोकः ५४ "सेव्वजीवाणं पि अ णं अक्खरस्साणंतभागो निच्चुग्धाडियओ चेव" [नन्दीसूत्रे सू० ७७] ।
।। ८३६॥ है केवलं रागद्वेषादिदोषकलुषितत्वाद् न साक्षात् परमात्मस्वरूपाभिव्यक्तिः। सामायिकांशुमत्प्रकाशनेन तु रागादितिमिरेऽपगते । आत्मन्येव परमात्मखरूपमभिव्यक्तं भवति ॥ ५३॥
ससाम्यप्रभावइदानीं साम्यप्रभावं व्यनक्ति--
वर्णनम् स्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् ।
अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः ॥५४॥ अपि स्वार्थकृते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद् नित्यवैरिणोऽप्यहि-नकुलादयः स्निह्यन्ति परस्परं मैत्री 10 कुर्वन्ति ।
१ पारमर्षम्-मु.॥ २ सर्वजीवानमपि च अक्षरस्यानन्तभागो नित्योद्घाटित एव ॥ ३०स्सणंत-शां. खं. संपू.।।
Jain Education Intel
Elww.jainelibrary.org
Page #526
--------------------------------------------------------------------------
________________
॥८३७॥
BHEHEREHEREHEREHEHEKHETHEHREHEREHEARTHEHETRIBHEHCHCHET
अयमर्थः-ईदृशः साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्यवैरिषु पर्यवस्यति, यत् स्तुवन्ति विद्वांसः
" देवाकृष्य करेण केशरिपदं दन्ती कपोलस्थली
कण्डूयत्यहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः । व्याघ्रव्यात्तविशालवक्त्रकुहरं जिघ्रत्यजस्रं मृगो
यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भुवम् ॥ १॥" [ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा--
"तत्सन्निधौ वैरत्यागः" [ पातञ्जलयोगदर्शने २ । ३५ ] इति । अत्रान्तरश्लोकाः-- चेतनाचेतनभावरिष्टानिष्टतया स्थितैः। न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥ १॥ गोशीर्षचन्दनालेपे वासीच्छेदे च वाहयोः। अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तरम् ॥ २ ॥ अभिष्टोतरि च प्रीते रोषान्धे चाभिशप्तरि। यस्याविशेषणं चेतः स साम्यमवगाहते ॥ ३ ॥
HCHCHEIGHSHSHISHEHICHCHIGHSHISHERSHISHEKSHEKSHISHISHMISHERE
॥ ८३७॥
१ “अहिंसाप्रतिष्ठायां तत्सान्नधौ वैरत्यागः" इति सम्पूर्ण सूत्रम् ॥ २ ०च्छेदेथवानयोः-शां.। “भुजो बाहुः प्रवेष्टो कदोर्वाहा........ ।। ५८९ ॥” इति अभिधानचिन्तामणी॥
Jain Education Intemats
jainelibrary.org
Page #527
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः ५४ | ॥८३८॥
॥३३८॥
साम्यप्रभाव
वर्णनम्
हृयते न तप्यते न दीयते वा न किञ्चन । अहो ! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥ ४ ॥ प्रयत्नकृषैः क्लिौश्च रागाद्यैः किमुपासितैः । अयत्नलभ्यं हृद्यं च श्रय साम्यं सुखावहम् ॥ ५ ॥ परोक्षार्थप्रतिक्षेपात स्वर्ग-मोक्षावपहृताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निहते ॥ ६ ॥ कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यसि ? स्वसंवेद्यरसं मूढ ! पिब साम्यरसायनम् ॥ ७ ॥ खाद्य-लेह्य-चूष्य-पेयरसेभ्यो विमुखा अपि । पिबन्ति यतयः स्वैरं साम्यामृतरसं महः ॥ ८॥ कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च। यस्याप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः ॥९॥ न गूढं किञ्चनाचार्यमुष्टिः काचिन्न चापरा। बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥ १० ॥ अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रेण रागादीनां कुलान्यपि ॥ ११ ॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत् पापिनः क्षणेनापि पदमियूति शाश्वतम् ॥ १२ ॥ यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं नमस्तस्मै समत्वाय महोजसे ॥ १३ ॥ विगाह्य सर्वशास्त्रार्थमिदमुच्चैस्तरां ब्रुवे । इहामुत्र ख-परयोर्नान्यत् साम्यात् सुखाकरम् ॥ १४ ॥ संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । न तत्कालोचितं किञ्चित् साम्यादौपयिकं वरम् ।। १५ ॥ १ न हूयते न तप्यते दीयते-संपू.। न हूयते तप्यते न दीयते-मु.॥ २ निवृत्तिः-शां.॥ ३ कुलानि ते-मु.॥ परम्-मु.॥
हे
Jain Education Inter
T
rainelibrary.org
Page #528
--------------------------------------------------------------------------
________________
॥ ८३९ ॥
Jain Education Internat
रागद्वेषादिशत्रुप्रतिहतिनिपुणां साम्यसाम्राज्यलक्ष्मी,
भुक्त्वा भुक्त्वा निरन्ताः शुभगतिपदवीं लेभिरे प्राणभाजः । तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैर्निकामं,
साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः ॥ १६ ॥ ५४ ॥
नववगतमेतत् सर्वदोषनिवारणकारणं समत्वम्, प्रीताः स्मः, यदि तु साम्यं प्रत्यप्युपायः कश्चन स्यात्, तदुपायेऽ|प्युपायान्तरमीषत्करं स्यात् तदा निराकाङ्क्षाः प्रमोदामहे, इत्यतेद् मनसि कृत्वा श्लोकद्वयमाह-साम्यं स्याद् निर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ ५५ ॥ अशौचमाश्रवविधिं संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं द्वादशीं बोधिभावनाम् ॥ ५६ ॥
साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्य - निर्ममत्वयोः को भेदः ?
योरुभयोरपि प्रतिपक्षभूतम्, निर्ममत्वं तु रागस्यैकस्य प्रतिपक्षभूतम् । तद्दोषद्वयनिवारणाय साम्ये चिकीर्षिते भवति बलवत्त| रस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां चलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय तथा रागनिग्रहहेतुर्निर्ममत्वं हीनबलानां द्वेषादीनां विनाशायेति अलं प्रसङ्गेन ।
उच्यते-- साम्यं राग-द्वेष
Blalalalalalalalalaladde
5
10
॥ ८३९ ॥
jainelibrary.org
Page #529
--------------------------------------------------------------------------
________________
स्वोपश
चतुर्थः
वृत्ति
प्रकाशः श्लोकाः ५७
विभूषितं योगशास्त्रम्
॥ ८४०॥
॥८४०॥
BIHSHORIGIMERCISHMISSIOHERSIONRCHCHEATRIGHEREHSIL
निर्ममत्वस्याप्युपायं दर्शयति--तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगीति प्रकृतम्। भावना नामतः कथयति-अनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६॥ । तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमा भावनां दर्शयति--
यत् प्रातस्तन्न मध्याह्ने यन्मध्याह्ने न तनिशि। निरीक्ष्यते भवेऽस्मिन् ही! पदार्थानामनित्यता ॥ ५७॥ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्धृतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वमसंनिभाः।
वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥ ५९॥ श्लोकत्रयं स्पष्टम् , नवरं शरीरमित्यादि श्लोके पूर्वाः यदिति शेषः, उत्तरार्द्ध तदिति शेषः ॥ अत्रान्तरश्लोकाःखतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः। कृतान्तदन्तयन्त्रस्थाः कष्टं जीवन्ति जन्तवः ॥१॥ वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता। रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ॥२॥
THEREHEHEHEREHENSHCHECHEHEHESHEHEREIN
द्वादश
भावनानिरूपणम्
Jain Education Intem
For Private & Personal use only
Charary.org
Page #530
--------------------------------------------------------------------------
________________
HEIGHERRHEMERGINEERINGINEERI
असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्णशीर्णपलालोत्थे चश्चापुंसि करोतु सः ॥ ३॥ न मन्त्र-तन्त्र-भैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ ४ ॥ प्रवर्द्धमानं पुरुषं प्रथमं ग्रसते जरा। ततः कृतान्तस्त्वरते धिगहो ! जन्म देहिनाम् ॥ ५॥ यद्यात्मानं विजानीयात् कृतान्तवशवर्तिनम् । को ग्रासमपि गृह्णीयात् पापकर्मसु का कथा ? ॥ ६॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुद्धदाः। यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ७॥ आढयं निःस्वं नृपं रकं ज्ञं मूर्ख सज्जनं खलम् । अविशेषेण संहर्तुं समवर्ती प्रवर्तते ॥ ८॥ न गुणेष्वस्य दाक्षिण्यं द्वेषो दोषेषु चास्ति न । दवाग्निवदरण्यानीं विलुम्पत्यन्तको जनम् ॥९॥ इदं तु मा स्म शकिष्ठाः कुशास्त्रैरपि मोहितः। कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥ १० ॥ ये मेरुं दण्डसात् कर्तुं पृथ्वीं वा छत्रसात् क्षमाः। तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥ ११ ॥ आ कीटादा च देवेन्द्रात् प्रभावन्तकशासने। अनुन्मत्तो न भाषेत कथञ्चित् कालवञ्चनम् ॥ १२ ॥ पूर्वेषां चेत् क्वचित् कश्विज्जीवन् दृश्येत तद् वयम् । मनोरथातीतमपि प्रतीमः कालवञ्चनम् ॥ १३ ॥ अनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बलरूपापहारिण्या जरसा जर्जरीभवेत् ॥ १४ ॥ यौवने कामिनीभिर्ये काम्यन्ते कामलीलया। निकामकृतथूत्कारं त्यज्यन्ते तेऽपि वाईके ॥ १५ ॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ १६ ॥
VERaaaaaEETENCERTRENEHEHCHCHCHEHERREE
10.2
Jain Education Intel 28
Page #531
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ८४२ ॥
Jain Education I
उपमानेपदं किं स्यात् फेन-बुद्बुद-विद्युताम् । समागमाः सापगमाः सुहृद्भिर्बन्धुभिर्निजैः । ध्यायन्ननित्यतां नित्यं मृतं न शोचति ।
१
धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ॥ १७ ॥ स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥ १८ ॥ नित्यताग्रह मूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ १९ ॥
एतच्छरीरधनयौवनबान्धवादि, तावद् न केवलमनित्यमिहासुभाजाम् ।
विश्वं सचेतनमचेतनमप्यशेषमुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥ २० ॥ ५७ ॥ ५८ ॥ ५९ ॥
अनित्यताभावनामुपसंहरन्नुपदर्शयति
इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् ।
तृष्णाकृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥ ६० ॥
इति पूर्वोक्तप्रकारेण जगद्वत्तं जगत्स्वरूपमनित्यं प्रतिक्षणं चिन्तयेदवधारयेत्, स्थिरचित्तो निश्चलचित्तः सन् । किमर्थम् ? | निर्ममत्वाय, अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम् । किंविशिष्टाय ? तृष्णाकृष्णाहिमन्त्राय, तृष्णा रागः, सैव कृष्णाहिः, तस्या मन्त्राय मन्त्रस्वरूपाय । अहिशब्दः स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोर्भिन्नलिङ्गत्वम् । अनित्यता ॥ १ ॥ ६० ॥
१ ० नमिदं खं. ॥
Beeded
चतुर्थः
प्रकाशः
श्लोकः ६०
॥ ८४२ ॥
5
अनित्य
भावना
वर्णनम्
10
Page #532
--------------------------------------------------------------------------
________________
11 483 11
Jain Education Inte
adeeeeeeeeeeeee dacodaiadiade
अथाशरणभावनामुपदिशति-
इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् ।
अहो ! तदन्तकातङ्के कः शरण्यः शरीरिणाम् ? ॥ ६१ ॥
इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवः, तावादी येषां सुर- मनुष्यादीनाम्, चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले शरणत्वोपहासपरम्, तेऽपि यद् यस्माद् मृत्योर्गोचरं वशं यान्ति, अहो इति विस्मये, तत् तस्मादन्तकातङ्के मृत्युभये | उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ? कोऽपि नास्तीत्यर्थः ॥ ६१ ॥ तथापितुर्मातुः स्वसुर्भ्रातुस्तनयानां च पश्यताम् ।
अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ ६२ ॥
पित्रादीनां पश्यतां ताननादृत्यैवात्राणोऽशरणो जन्तुः कर्मभिः परभववेदनीयैः शुभाशुभैर्यमसद्मनि यमालये नीयते एतच्च लोकप्रसिद्धयपेक्षम्, न पुनर्यमसद्मनि कश्चिद नीयते, अपि तु चतुर्गतिस्वरूपे संसारे तत्तद्गत्युचितैः कर्मभिस्तत्र तत्र नीयत इति परमार्थः ।। ६२ ।। तथा-
शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं मूढबुद्धयः ॥ ६३॥
acade
5
10
॥ ८४३ ॥
Page #533
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ८४४ ॥
Jain Education Int
शोचन्ति शोकविषयतां नयन्ति स्वजनान् बन्धून्, अन्तमवसानं नीयमानान् स्वकर्मभिर्भवान्तरभेदनीयैः 'मूढबुद्धयः ' | इत्युत्तरेण योगः । आत्मानं तु स्वकर्मभिरेवान्तं नेष्यमाणं न शोचन्ति । संनिहितपरित्यागे हि व्यवहितं प्रति कारणं वाच्यम्, संनिहितश्रात्मा, तस्य शोचनीयतां मुक्त्वा व्यवहितस्य स्वजनादेः शोचनं बुद्धिमोहनिबन्धनमेव ॥ ६३ ॥
अशरणभावनामुपसंहरति-
संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते ।
वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥ ६४ ॥
संसारे शरणं देहिनो नास्ति । कस्येव कुत्र ? वने मृगार्भकस्येव । किंविशिष्टे संसारे ? दुःखमेव दावाग्निस्तस्य ज्वलन्त्यो या ज्वाला दुःखस्यैव प्रभेदास्तैः करालिते रौद्रे । वने किंविशिष्टे ? दुःखो दुःखहेतुर्यो दावाग्निस्तस्य ज्वलन्त्यो या ज्वालास्ताभिः करालिते । अर्भकग्रहणमतिमौग्ध्यख्यापनार्थम् । अशरणभावना ।
nal
अत्रान्तरश्लोकाः
अष्टाङ्गेनायुर्वेदेन जीवातुभिरथागंदैः । मृत्युंजयादिभिर्मन्त्रैस्त्राणं नैवास्ति मृत्युतः ॥ १ ॥ खड्गपञ्जरमध्यस्थश्चतुरङ्गचमृवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिङ्करैः ॥ २ ॥ जलमध्यस्थितस्तम्भमूर्धपञ्जरमध्यगम् । राज्ञः प्रियसुतं मृत्युश्वकर्षाऽन्यस्य का कथा ? ॥ ३ ॥ १ ० मूर्ध्वप०- मु. ॥
Heeeeeeeeeedaaaaaaaaaaaaaaaa
चतुर्थः
प्रकाशः
श्लोकः ६४
11 288 11
5
अशरण
भावना
वर्णनम्
10
Page #534
--------------------------------------------------------------------------
________________
।। ८४५ ।।
Beeeeee
вые
Jain Education Interio
षष्टिं पुत्रसहस्राणि सगरस्यापि चक्रिणः । तृणवत् त्राणरहितान्यदहज्ज्वलनप्रभः ॥ ४ ॥ आस्कन्द्य स्कन्दकाचार्य मुनिपञ्चशतीं नतः । न कश्चिदभवत् त्राता पालकादन्तकादिव ॥ ५ ॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतिकारमूढताम् || ६ || येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् । यमभ्रूभङ्गभीतास्तेऽप्यस्ये निदधतेऽङ्गुलीः ॥ ७ ॥ स्नेहादाश्लिष्य शक्रेणार्द्धासनेऽध्यास्यते स्म यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ॥ ८ ॥ मुनीनामप्यपापानामसिधारोपमैर्व्रतैः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ॥ ९ ॥ अशरण्यमहो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ॥ १० ॥ योsपि धर्मः प्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ ११ ॥
एवं विश्वमनाकुलः कवलयनाब्रह्म कीटावधि,
श्रान्तिं याति कथञ्चनापि न खलु त्रैलोक्यभीमो यमः । नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलं भूष्णुता
१ दृश्यतां पृ० ३९७ ॥ ३ धर्मप्रतीकारो - संपू. हे. मु. ॥
मालम्बेत शरण्यवर्जितमिदं हा ! हा ! जगत् ताम्यति ॥ १२ ॥
अशरणभावना ॥ २ ॥ ६४ ॥
२ दृश्यतां त्रिषशिला कापुरुषचरित्रे सप्तमे पर्वणि जैनरामायणे पञ्चमे सर्गे श्लो० ३३५-३६२ ।।
eeeeee
10
॥। ८४५ ॥
Page #535
--------------------------------------------------------------------------
________________
स्वोपक्ष
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम्
REHEICHERRIERRECTETCHEIRIGHREHEHOREGIENETEL
अंथ भवभावनां श्लोकत्रयेणाह-- श्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः ।
प्रकाशः संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते ॥६५॥
श्लोको संसारो नानायोनिषु सञ्चरणं स एव नाटयं नटकर्म तत्र नटवन् नर्तकवत् संसारी जन्तुचेष्टते विविधां चेष्टां
।। ८४६॥ । हन्तेत्यामन्त्रणे। केनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति. स्वामी प्रभुः स एव पत्तिर्भवतिक ब्रह्मा प्रजापतिः स एव कृमिर्भवति । यथेष्टं च विध्यनुवादो, तेन श्वपचः श्रोत्रियः, पत्तिः स्वामी, कृमिब्रह्मा, इत्यपि द्रष्टव्यम् । यथा हि नाटथे विविधवर्णकादियोगाद् भूमिकान्तरं नटाः प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधेः श्रोत्रियादितां प्रतिपद्यते, भवभावनान पुनरस्य तथाविधं परमार्थतो रूपमस्ति ।। ६५॥ तथा--
स्वरूपम् न याति कतमां योनि कतमां वा न मुञ्चति ।
संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ ६६ ॥ योनिमेकेन्द्रियादिलक्षणां कतमां न याति ? सर्वामपि यातीत्यर्थः, कतमा वा योनि न मुञ्चति ? सर्वामपि मुञ्चतीत्यर्थः, संसारी जन्तुः । कुतो हेतोरित्याह-कर्मसम्बन्धात् , अवक्रयकुटीमिव भाटककुटीमिव । यथा हि तथाविधोयोगहेतोय॒हमेधी एका कुटीं प्रविशति, उपयोगाभावे तां मुश्चति; उपयोगान्तराञ्च कुट्यन्तरमादत्ते परिहरति च, एवं नियतकर्मोपभोगहेतोरेका
१ अथ संसारभावनां-संपू. मु.॥ २ करोतीति-मु.॥ ३ ०पाधिः-शां. विना ॥ ४ ०पयोगाद्धेतो०-खं. हे. ॥
MEHEHCHEHREACHEHERRIERREHEREHEHEHREEHCHEHETEST
Jain Education Inten
FEww.jainelibrary.org
Page #536
--------------------------------------------------------------------------
________________
८४७॥
CIENCHSEECHEHEHEHEHENGEREHEHEHCHEHEHREEHCHEHENET
योनि जन्तुः प्रविशति, तद्योग्यकर्मोपभोगानन्तरं तु तां विमुञ्चति, योन्यन्तर चोपादत्ते पुनश्च परिहरति, न पुनर्नियतः कोऽपि योनिपरिग्रहोऽस्तीति ॥ ६६ ॥ तथा
समस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः ।
वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥ ६७॥ इहाकाशं द्विविधम्-लोकाकाशमलोकाकाशं च। यत्र धर्मा-ऽधर्म-जीव-पुद्गलानां सम्भवोऽस्ति तल्लोकाकाशम् , इतरत्त्वलोकाकाशम् , यदाह
"धमादीनां वृत्तिव्याणां यत्र भवति तत् क्षेत्रम् ।।
तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।। १॥" [ ततः समग्रेऽपि लोकाकाशे चतुर्दशरज्ज्वात्मके वालाग्रमपि वालाग्रप्रमाणमपि तत् क्षेत्रं नास्ति यत् शरीरिभिरुत्पद्यमानर्विपद्यमानैश्च न स्पृष्टम् । अत्र हेतुमाह-किंविशिष्टैः शरीरिभिः? सूक्ष्म-बादर-प्रत्येक-साधारणैकेन्द्रियभेदतो द्वि-त्रि-चतु- पञ्चेन्द्रियभेदतश्च यथायोग्यं नानारूपैः। नानारूपत्वमपि कुतः ? स्वकर्मतः, न त्वीश्वरादिप्रेरणया, यथाहुः परे--
" अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः।।
ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥१॥" [महाभारते आरण्यकपर्वणि ३१-२७] १ यथायोग्यनानारूपैः-शां. खं.॥ २ “अशो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग नरकमेव च॥” इति महाभारते पाठः ।।
HEHEREHENSICICISHCHCHEHCHCHRISIONEVEREHENSHISHCHERENCE
10
॥८४७॥
Jain Education Internal
jainelibrary.org
Page #537
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
11 282 11
Taaaaaaaa
Jain Education Inter
तत्रेश्वरप्रेरणा यदि कर्मनिरपेक्षा तदा विश्वस्य वैश्वरूप्यं विलीयेत । कर्मसापेक्षतायां त्वीश्वरस्यास्वातन्त्र्यं वैफल्यं वा स्यादिति कर्मैवास्तु प्रेरकम्, किमीश्वरेण ? यदवोचाम वीतरागस्तोत्रे
" कर्मापेक्षः स चेत् तर्हि न स्वतन्त्रोऽस्मदादिवत् ।
कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना १ ॥ १ ॥ " [ वीतरागस्तोत्रे ७ / ५ ]
अत्रान्तरश्लोकाः
संसारिणचतुर्भेदाः श्रि-तिर्यग् - नरा-मराः । प्रायेण दुःख बहुलाः कर्मसम्बन्धवाधिताः ॥ १ ॥ आद्येषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ॥ २ ॥ नरकेषुष्णशीतेषु चेत् पतेल्लोहपर्वतः । विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ॥ ३ ॥ उदीरितमहादुःखा अन्योन्येनाऽसुरैश्व ते । इति त्रिविधदुःखार्त्ता वसन्ति नरकावनौ ॥ ४ ॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वाराद् यथा सीसशलाकिका ।। ५ ।। गृहीत्वा पाणि-पादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥ ६ ॥ दारुदारं विदार्यन्ते दारुणैः क्रकचैः क्वचित् तिलपेषं च पिष्यन्ते चित्रयन्त्रैः क्वचित् पुनः ॥ ७ ॥ पिपासार्त्ताः पुनस्तप्तत्रपु-सीसकवाहिनीम् । नदीं वैतरणीं नामाऽवतार्यन्ते वराककाः ॥ ८ ॥ छायाभिकाङ्क्षिणः क्षिप्रमसिपत्रवनं गताः । पत्रशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥ ९ ॥ १ प्रेरणापि - शां. ॥ २ वैरूप्यं शां. ॥ ३ श्वभ्र० - संपूसं. मु. ॥ ४०द्वारा यथा-संपू. ॥
।
alelecticide
चतुर्थः
प्रकाशः
श्लोकः ६७
।। ८४८ ।।
5
भवभावनास्वरूपम्
10
ww.jainelibrary.org
Page #538
--------------------------------------------------------------------------
________________
॥ ८४९ ॥
Jain Education I
alalele
Baaraart
।
संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्तायः पुत्रिकाः क्वापि स्मारितान्यवधूरतम् ॥ १० ॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपु ॥ ११ ॥ भ्राष्ट्र-कन्दु- महाशूल-कुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ १२ ॥ छिन्नभिन्नशरीराणां भूयोमिलितवर्ष्मणाम् । नेत्राद्यङ्गानि कृष्यन्ते वक कङ्कादिपक्षिभिः ॥ १३॥ एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालमात्रैयस्त्रिशिसागरम् ॥ १४ ॥ तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यै केन्द्रियादिताम् तत्रापि पृथिवीकायरूपतां समुपागताः ।। १५ ।। हलादिशस्त्रैः पाठ्यन्ते मृद्यन्तेऽश्व-गजादिभिः । वारिप्रवाहैः प्लाव्यन्ते दह्यन्ते च दवाग्निना ॥ १६ ॥ व्यथ्यन्ते लवणा-ऽऽचाम-मूत्रादिसलिलैरपि । लवणक्षारतां प्राप्ताः कथ्यन्ते चोष्णवारिणि ॥ १७ ॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च प्राप्ताः कर्दमरूपताम् ॥ १८ ॥ केचिच्छाणैर्निघृष्यन्ते विपच्य क्षारमृत्पुटैः । टेङ्कान्दुकैर्विदार्यन्ते पाठ्यन्तेऽद्रिसरित्प्लवैः ॥ १९ ॥ अकायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांशुभिः ॥ २० ॥ क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् । स्थाल्यन्तःस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ २१ ॥ तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुट्यन्ते ज्वाल्यन्ते चेन्धनादिभिः ॥ २२ ॥
१ आश्लेष्यन्ते संपू. मु. ॥ २०राणां पुनर्मिलित० - मु. ॥ ३ ० त्रयस्त्रिंशसा० - संपू. मु. ॥ ४ लवणाचाम्लमूत्रा० - मु. ॥ ५ प्राप्ता कर्दम० - शां. संपू. । कृत्वा कर्दम० - मु. ॥
६ टंकांडुकै ० - शां. खं. ॥
७० तस्था संपू. मु. ॥
Cididicisicicia CiccicicK
reeeeeeeeee
10
॥ ८४९ ॥
Page #539
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः ६७ ॥८५०॥
॥८५०॥
भवभावना
SHENEMIEKHIHEREHENSHEREKHEHEREHCHEHEROHIBHEMEMEENSHES
वायुकायत्वमप्याप्ता हन्यन्ते व्यजनादिभिः। शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥ २३॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्वाध्यन्ते पीयन्ते चोरगादिभिः ॥ २४ ॥ वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः। छिद्यन्ते चाथ भिद्यन्ते पच्यन्ते चाग्नियोगतः ॥२५॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यधर्षणैः। क्षारादिभिश्च दह्यन्ते संधीयन्ते च भोक्तृभिः ॥२६॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः। क्रियन्ते भस्मसाद् दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ २७॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः। सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ।। २८ ॥ द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः। चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ २९ ॥ शङ्खादयो निखन्यन्ते निःकृष्यन्ते जलौकसः। गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥३०॥ श्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदी-मत्कुणादयः। विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥ ३१ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मथ्यन्ते चासनादिभिः ॥ ३२ ॥ चतुरिन्द्रियताभाजः संरघा-भ्रमरादयः। मधुमक्षैर्विराध्यन्ते यष्टि-लोष्टादिताडनैः ॥ ३३ ॥ ताड्यन्ते तालवृन्तायैाग् दंश-मशकादयः । ग्रस्यन्ते गृहगोधायैर्मक्षिका-मर्कटादयः ॥ ३४ ॥ पञ्चेन्द्रिया जलचराः खादन्त्यन्योन्यमुत्सुकाः। धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५ ॥ निकृष्यन्ते-मु. शां. खं. ॥ २ “सरघा मधुमक्षिका ॥ १२१३॥” इति अभिधानचिन्तामणौ ॥ ३ गल्यन्ते-शां. संपूमु.॥
HONEYCHERMISHCHCHEHRIDHSHEHCHCHCHCHCHCHRISHCRevera
स्वरूपम्
|
Page #540
--------------------------------------------------------------------------
________________
॥ ८५१ ।।
Jain Education Inte
3888888GE
उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वैसार्थिभिः ॥ ३६ ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैर्मायन्ते मांसकाङ्क्षिभिः ॥ ३७ ॥ मृगयासक्तचित्तैश्च क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ ३८ ॥ क्षुधा पिपासा - शीतोष्णाऽतिभारारोपणादिना । कंसा-ऽङ्कुश-प्रतोदैश्च वेदनां प्रसहन्त्यमी ।। ३९ ।। खेचरास्तित्तिर-शुक-कपोत-चटकादयः । श्येन - सिश्चान-गृधाद्यैर्ग्रस्यन्ते मांसगृध्नुभिः ॥ ४० ॥ मांसलुब्धैः शाकुनिकैर्नानोपायप्रपञ्चतः । संगृह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥ ४१ ॥ जला-ऽग्नि-शस्त्रादिभवं तिरवां सर्वतो भयम् । कियद् वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ ४२ ॥ मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ॥ ४३ ॥ उत्पन्ना आर्यदेशेऽपि चण्डाल-श्वपचादयः । पापकर्माणि कुर्वन्ति दुःखान्यनुभवन्ति च ॥ ४४ ॥ आर्यवंशसमुद्भता अप्यनार्यविचेष्टिताः । दुःख-दारिद्र्य दौर्भाग्यनिर्दग्धा दुःखमासते || ४५ ॥ परसम्पत्प्रकर्षेणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ।। ४६ ।। रुग्-जरा-मरणैस्ता नीचकर्मकदर्शिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ ४७ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भे वासो यथा वोरनरके वाससन्निभः ॥ ४८ ॥ १ वशार्थिभिः- शां. संपू. हे. ॥ २ कशा० - मु.॥ ३ ०डम्बितैः - खं. संपू. ॥ ४ दुःखं स्वस्वकर्मनिबन्धनम् - मु. ॥ ५ गर्भवासो - मु. ॥
alalala
10
।। ८५१ ।।
Page #541
--------------------------------------------------------------------------
________________
स्वोपश
वृि विभूषितं योगशास्त्रम्
॥ ८५२ ॥
Jain Education Inter
aaaaaaaa
aadaaeele
सूचीभिरग्निवर्णाभिर्भिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः || ४९ ॥ योनियन्त्राद् विनिष्क्रामन् यद् दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ ५० ॥ बाल्ये मूत्र-पुरीषाभ्यां यौवने रतचेष्टितैः । वार्द्धके श्वास- कासाद्यैर्जनो जातु न लज्जते ॥ ५१ ॥ पुरीषसूकरः पूर्वं ततो मदन गर्दभः । जराजरद्भवः पश्चात् कदापि न पुमान् पुमान् ॥ ५२ ॥ स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूर्खो नान्तर्मुखः क्वचित् ॥ ५३ ॥ सेवा - कर्षण-वाणिज्य-पाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविहलो जनः ॥ ५४ ॥ कचिच्चर्यं क्वचिद् द्यूतं क्वचिद् नीचैर्भुजङ्गता । मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् ॥ ५५ ॥ सुखित्वे कामललितैर्दुःखित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनर्धर्मकर्मभिः ॥ ५६ ॥ अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ॥ ५७ ॥ ज्ञान- दर्शन - चारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ ५८ ॥ संसारसागरगतैः शमिलायुगयोगवत् । लब्धं कथञ्चिद् मानुष्यं हा ! रत्नमिव हार्यते ॥ ५९ ॥ लब्धे मानुष्यके स्वर्ग- मोक्षप्राप्तिनिबन्धने । हा! नरकाप्त्युपायेषु कर्मसूत्तिष्टते जनः ॥ ६० ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः प्रपञ्चेन किमर्थमुपवर्ण्यते ॥ ६२ ॥
६१ ॥
१ सूचिभिरग्निवर्णा० - मु.। सूचीभिरक्तवर्णा० - संपू. ॥
चतुर्थः
प्रकाशः
श्लोकः ६७
॥ ८५२ ॥
5
भवभावना
स्वरूपम्
10
Page #542
--------------------------------------------------------------------------
________________
॥८.३॥
शोकामर्षविषादेादैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ ६३ ॥ दृष्टा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्पसुकृतं शोचन्ति सुचिरं सुराः ॥ ६४ ॥ विराद्धा बलिनान्येन प्रतिकर्तुं तमक्षमाः। तीक्ष्णेनामर्षशल्येन दोदूयन्ते निरन्तरम् ॥ ६५ ।। न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥६६॥ दृष्टान्येषां विमान-स्त्री-रत्नोपवनसम्पदम् । यावज्जीवं विपच्यन्ते ज्वलदानलोमिमिः ॥ ६७ ।। हा प्राणेश ! प्रभो ! देव ! प्रसीदेति सगद्गदम् । परैर्मुषितसर्वस्वा भाषन्ते दीनवृत्तयः ॥ ६८॥ प्राप्तेऽपि पुण्यतः स्वर्गे कामक्रोधभयातुराः। न स्वस्थतामश्नुवते सुराः कान्दर्पिकादयः ॥ ६९॥ अथ च्यवनचिह्नानि दृष्टा दृष्टा विमृश्य च । विलीयन्तेऽथ जल्पन्ति क्क निलीयामहे वयम् ? ॥ ७० ॥ तथाहि-- अम्लाना अपि हि मालाः सुरद्रुमसमुद्भवाः । म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ॥७१॥ हृदयेन समं विष्वग् विश्लिष्यत्सन्धिबन्धनाः। महाबलैरप्यकम्प्याः कम्पन्ते कल्पपादपाः ॥ ७२ ॥ आकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्री-हीभ्यां परिमुच्यन्ते कृतागस इवामराः॥७३॥ अम्बरश्रीरपमला मलिनीभवति क्षणात् । अप्यकस्माद्विसमरैरघौधैर्मलिनघनैः ॥ ७४ ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया। आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ॥ ७५ ॥
EMIERCISHEHEHEHEREISHEHEREHISHEHEREHEHEKSHISHEROIGHCHCHERE
॥८५३॥
Jain Education in
nal
Page #543
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥। ८५४ ॥
Jain Education I
Beeeeeee
विषयेष्वतिरज्यन्ते न्यायधर्मविबाधया । अपध्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ॥ ७६ ॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भावि दुर्गतिपातोत्थवेदनाविवशा इव ॥ ७७ ॥ पदार्थग्रहणेऽस्माद्भवन्त्यपटुदृष्टयः । परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ॥ ७८ ॥ गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भाययन्ति परानपि ॥ ७९ ॥ निश्चितच्यवनाश्विद्वैर्लभन्ते न रतिं क्वचित् । विमाने नन्दने वाप्यामङ्गारालिङ्गिता इव ॥ ८० ॥ हा ! प्रिया ! हा ! विमानानि ! हा वाप्यो ! हा ! सुरद्रुमाः ! । क द्रष्टव्याः पुनर्यू हतदैववियोजिताः १ ॥ ८१ ॥ अहो ! स्मितं सुधावृष्टिरहो ! बिम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ॥ ८२ ॥ हा ! रत्नघटिताः स्तम्भाः ! हा ! श्रीमन्मणिकुट्टिम ! | हा ! वेदिका रत्नमय्यः ! कस्य यास्यथ संश्रयम् १ || ८३ ॥ ही ! रत्नसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः १ ॥ ८४ ॥
! पारिजात ! मन्दार ! सन्तान ! हरिचन्दन ! कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः ? ॥ ८५ ॥
१ ०र्भापर्यान्ति संपू. हे । ०र्भापयन्ते मु. खं । ०र्भीषयन्ति शां. । “बिमेतेर्भीप् च । ३ । ३ । ९२ । प्रयोक्तः सकाशात् स्वार्थे । वर्तमानाण्ण्यन्ताद् विमेतेः कर्तर्यात्मनेपदं भवति, अस्य च भीषादेशः । पक्षेऽन्तस्य आकारश्च अकर्तर्यपि भवति । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्कुः स्वार्थ इत्येव, कुञ्चिकया भाययति" इति सिद्धहेमशब्दानुशासनवृहद्वत्तौ । यद्यपि संपू. हे. मध्ये 'भापयन्ति' इति पाठोऽत्र दृश्यते तथापि हस्तलिखितादर्शेषु 'प-य' - इत्यक्षरयोर्बहुषु स्थलेषु व्यत्यासदर्शनात् 'भाययन्ति' इति पाठोऽत्र समीचीनो भाति ।।
२ हा मु. ॥
चतुर्थः
प्रकाशः
लोकः ६७
॥ ८५४ ॥
5
भवभावना
स्वरूपम्
10
Page #544
--------------------------------------------------------------------------
________________
।। ८५५ ।।
deeeeeeeeeeeeee
Jain Education Inter
हा ! स्त्री गर्भनरके वस्तव्यमवशस्य मे । हहाऽशुचिरसास्वादः कर्तव्यो मयका मुहुः ॥ ८६ ॥ हा हा ! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विसोढव्यं बद्धेन निजकर्मणा ॥ ८७ ॥ तेरिव निधानानि क्वतास्ताः सुरयोषितः ? । काऽशुचिस्यन्दबीभत्सा भोक्तव्या नरयोषितः १ ॥ ८८ ॥ एवं स्वर्लोकवस्तूनि स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ॥ ८९ ॥ नवभिः कुलकम् ।।
एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां,
दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । ज्ञात्वैवं ममतानिरासविधये ध्यायन्तु शुद्धाशया
अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ॥ ९० ॥ ॥ भवभावना ३ ॥ ६७ ॥
arrantari लोकद्वयेनाह-
एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८ ॥
एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरणीयादीनि
१ हा हा ह. मु. ॥ २ संसारभावना - संपू. मु. ॥
10
॥ ८५५ ॥
Page #545
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
चतुर्थः प्रकाशः श्लोकः ६९ ॥ ८५६ ॥
विभूषितं पोगशास्त्रम्
भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहणमुपलक्षणम् , इहजन्मकृतानामप्यनुभवात् , यदाहुभगवन्तः-" परलोअकडा कम्मा इहलोए वेइज्जति, इहलोअकडा कम्मा ईहलोए वेइज्जति" [ ] इत्यादि ॥६८॥ तथा
अन्यैस्तेनार्जितं वित्तं भूयः संभूय भुज्यते ।
स त्वेको नरककोडे क्लिश्यते निजकर्मभिः ॥ ६९ ॥ तेनैकेन जन्तुनाऽर्जितं महारम्भपरिग्रहादिनोपार्जित वित्तमन्यैः सम्बन्धि-बन्धु-भृत्यप्रभृतिभिः सम्भूय मिलित्वा भूय पुनः पुनर्भुज्यते वित्तस्य विनियोगः क्रियते । स तु वित्तस्यार्जयिता एको भोक्तृलोकविरहितो नरकक्रोडे नरकोत्सङ्गे क्लिश्यते वाध्यते निजकर्मभिर्धनार्जनकालप्रचितैः पापकर्मभिः ॥
अत्रान्तरश्लोकाःदुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने। बम्भ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः ॥ १॥ ननु जीवस्य मा भूवन् सहाया बान्धवादयः। शरीरं तु सहायोऽस्तु सुखदुःखानुभूतिदम् ॥२॥ नायाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् संफेटमिलितः कथम् ॥ ३ ॥ १ परलोककृतानि कर्माणि इहलोके वेद्यन्ते, इहलोककृतानि कर्माणि इहलोके वेद्यन्ते ॥ २ परलोए-खं.॥
RSNEHEHREMEMERGREHERPREMIERRENCHERRHETRACHCHEMISHCHEIK
एकत्व
भावना
स्वरूपम्
Jain Education Inte
Page #546
--------------------------------------------------------------------------
________________
H
॥८५७॥
SHCHEMEHEHEHEHCHCHEHEENCHEHEHCHEHEREHEHEHEREHEENCHE
धर्माधर्मो समासन्नौ सहायाविति चेद् मतिः। नैषा सत्या न मोक्षेऽस्ति धर्माधर्मसहायता ॥ ४ ॥ तस्मादेको बम्भ्रमीति भवे कुर्वन् शुभाशुभे। जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ॥ ५॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ॥६॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुड़े तद् न सहायोऽस्ति कश्चन ॥७॥ यथैवैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्-पाणि-पादादिसंयोजितपरिग्रहः ॥ ८॥ तथैव धन-देहादिपरिग्रहपराङ्मुखः। स्वस्थ एको भवाम्भोधिपारमासादयत्यसौ ॥९॥
एकः पापात् पतति नरके याति पुण्यात् स्वरेकः,
पुण्यापुण्यपचयविगमाद मोक्षमेकः प्रयाति । एवं ज्ञात्वा चिरमवितथा निर्ममत्वस्य हेतोरेकत्वाख्यामवहितधियो भावनां भावयन्तु ॥१०॥
॥ एकत्वभावना ४ ॥ ६९॥ अथान्यत्वभावनामाह
यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः ।
धन-बन्धु-सहायानां तत्रान्यत्वं न दुर्वचम् ॥ ७०॥ १ भवाम्भोघेः पार०-मु.॥
OMHEMIEREHICHHEHCHCHEHRENCYCHEHCHEMEHENOMICHRONICE
॥८५७॥
Jain Education Internal
hinelibrary.org
Page #547
--------------------------------------------------------------------------
________________
॥ ८५८॥
॥८५८ ॥
म यत्रेति प्रक्रमार्थमव्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्माद् भेदः? शरीरिण आत्मनः सकाशात् । कुतो हेतोः । स्वोप
चतुर्थः वृत्तिवैसदृश्यात् । प्रतीतमेव हि वैसदृश्यं शरीर-शरीरिणोर्मूर्तत्वा-ऽमूर्तत्वाभ्याम् , अचेतनत्व-चेतनत्वाभ्याम् , अनित्यत्व-नित्यत्वा |
प्रकाशः विभूषितं भ्याम् , भवान्तरेष्वगमन-गमनाभ्यां च। तोति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न दुर्वचं न दुर्भणम् । केषाम् ?
श्लोकः ७१ योगशास्त्रम्
है धन-बन्धु-सहायानां धनानां धन-धान्यादिभेदैर्नवविधानाम् , बन्धूनां मातृ-पितृ-पुत्रादीनाम् , सहायानां सुहृत्-सेवकपत्यादीनाम् । अयमर्थः-यो जीवात् शरीरस्योपपत्त्या भेदं ग्राहितः स धनादिभ्यो भेदं ग्राहयितुं सुशक एवेति ॥ ७० ॥ न केवलमन्यत्वभावनाया निर्ममत्वमेव फलम् , किन्तु फलान्तरमप्यस्ति, तदेवाह
अन्यत्वयो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते।
भावनाक शोकशङ्कुना तस्य हन्तातङ्कः प्रतन्यते ॥ ७१॥
सवर्णनम् यः प्राणी देहाद् धनाद् बन्धुभ्यश्च भिन्नमन्यमात्मानं स्वमीक्षते विवेकालोकेन, तस्य भेदप्रेक्षितुः, क? नैवेत्यर्थः, शोकशङ्कना शोकशल्येन, हन्तेति हार्थमव्ययम् , आतङ्कः पीडा, प्रसन्यते क्रियते ।
अत्रान्तरश्लोकाःइहान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्म-देहादिभावानां साक्षादेव प्रतीयते ॥ १॥ देहाद्या इन्द्रियग्राह्या आत्माऽनुभवगोचरः। तदेतेषामनन्यत्वं कथं नामोपपद्यते ॥२॥
HENDISHCHHEHEREHENSHOICICIREHSHRISHCHCHCHCHCHSHBHSHDVISH
Jain Education Intel
ww.jainelibrary.org
Page #548
--------------------------------------------------------------------------
________________
॥ ८५९ ॥
Jain Education
sees
onal
आत्म-देहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहमहारादौ कथमात्मा प्रपीड्यते ॥ ३ ॥
सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहमहारादावात्मपीडोपजायते ॥ ४ ॥ ये तु देहात्मनोर्भेदं सम्यगेव प्रपेदिरे। तेषां देहप्रहारादावपि नात्मा प्रपीड्यते ॥ ५ ॥ तथाहि लोहचक्रेण क्षैरेयी पचनेन च । देहबाधेऽप्यबाधात्मा तद्भेदज्ञोऽन्तिमो जिनः ॥ ६ ॥ नेमिर्धना-ऽऽत्मभेदज्ञः पूर्दाहेऽपीन्द्रमत्रवीत् । दाहेऽपि मिथिलापुर्या न मे किमपि दह्यते ॥ ७ ॥ भेदं विद्वान् न पीडयेत पितृदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ॥ ८ ॥ अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ ९ ॥
ममेति मतिमाश्रिताः परतरेऽपि वस्तुन्यहो !, निवध्य दधतेतरां खमिह कोशकारा इव ।
विविच्य तदिदं मुहुर्वितथभावनावर्जनाद्,
भजेत ममताच्छिदे सततमन्यताभावनाम् ॥ १० ॥
|| अन्यत्वभावना ५ ॥ ७१ ॥
१ दृश्यताम् उत्तराध्ययनसूत्रे नवमे नमिप्रव्रज्याध्ययने गाथा १४ ।।] २ ० मन्यत्वभा०- मु. ॥
5
10
॥। ८५९ ।।
Page #549
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
चतुर्थः प्रकाशः श्लोको ७२-७३
॥ ८६०॥
KHMIRICISHISHEHEREHICHCHCHCHEHEHEREHEHENSI
अथाशुचित्वभावनामाह
रसा-ऽसृग्-मांस-मेदोऽस्थि मज्जा-शुक्रा-ऽन्त्र-वर्चसाम् ।
अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? ॥ ७२ ॥ रसो भुक्तपीतान्न-पानपरिणामजो निस्यन्दः, असृग् रक्तं रससम्भवो धातुः, मांसं पिशितमसृग्भवम् , मेदो वपा मांससम्भवम् , अस्थि कीकसं मेदःसम्भवम् , मज्जा सारोऽस्थिसम्भवः, शुक्रं रेतो मज्जसम्भवम् , अन्त्रं पुरीतत् , व! विष्टा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः। तत् तस्मात् तस्य कायस्य कथं शुचित्वम् ? न कथश्चिदित्यर्थः ॥ ७२ ॥ ये त्वत्रापि शुचित्वमानिनस्तानुपालभते
नवस्रोतःस्रवद्विखरसनिःस्यन्दपिच्छिले ।
देहेऽपि शौचसङ्कल्पो महन्मोहविजृम्भितम् ॥ ७३ ॥ नवभ्यो नेत्र २-श्रोत्र २ नासा २-मुख-पायूपस्थेभ्यः स्रोतोभ्यो निर्गमद्वारेभ्यः स्रवन् क्षरन् विस्र आमगन्धिर्योऽसौ
१ "मजा तु कौशिकः ........... ॥ ६२८ ।। मजति अस्थनि मजा " उक्षि-तक्षि-" [उणादि० ९००] इत्यन् , नन्तः पुंसि अयम् । वाचस्पतिस्तु “अथ मजा द्वयोः" [ ] इति स्त्रियामप्याह" इति अमिधानचिन्तामणौ स्वोपज्ञवृत्तिसहिते ॥ र वसा-मु.॥ ३ "शुक्रं रेतो बलं बीजं वीर्य मज्जसमुद्भवम् ................ ॥ ६२९ ॥” इति अभिधानचिन्तामणौ ॥ का पिच्छले-शां.॥ ५ नाशा०-हे.॥
RECERENCRELEHREEEEEEEEEEEEEEECHEESE
अशुचित्वभावनावर्णनम्
Jain Education Inter
7
ww.jainelibrary.org
Page #550
--------------------------------------------------------------------------
________________
॥ ८६१ ॥
alaale
Jain Education Internat
| रसस्तस्य निःस्यन्दो निर्यासस्तेन पिच्छिलो विजिविलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् ।
Goo
अत्रान्तरश्लोकाः
शुक्रशोणितसम्भूतो मलनिः स्यन्दवर्धितः । गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् १ ॥ १ ॥ मातृजग्धान्नपानोत्थरसं नाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनोः १ ॥ २ ॥ दोषधातुमलाकीर्णे कृमिगण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेत् शुचि ॥ ३ ॥ सुखान्यन्नपानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्टायै तच्छरीरं कथं शुचि १ ॥ ४ ॥ विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राशु क्व शौचं तत्र वर्ष्मणि ? ॥ ५ ॥ जग्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्त्रगन्धं यत्र तत् किं वपुः शुचि १ ।। ६ । स्वतः सुगैन्धयो गन्ध-धूप-पुष्पस्रगादयः । यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ॥ ७ ॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः । न याति शुचितां कायः शुण्डाघट इवाशुचिः ॥ ८ ॥ मृज्जलानलवातांशुस्नानैः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥ ९॥
१ विजिलो-हे । “पिच्छिलं तु विजिबिलं विजिलं च तत् । ॥ ४१४ ॥ " इति अभिधानचिन्तामणौ ॥ २ कस्तनौ - मु. ॥ ३ सुगन्धिनो- शां. ॥
daaaaaa
10
॥ ८६१ ॥
jainelibrary.org
Page #551
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ८६२ ॥
Jain Education Int
sealedeese
शरीरकस्यैवमशौचभावनां, मदाभिमानस्मरसाददायिनीम् ।
विभावयन् निर्ममतामहाभरं, वोढुं दृढः स्याद् बहुनोदितेन किम् १ ॥ १० ॥ अशौचभावना ।। ६ ।। ७३ ॥
अथाश्रवभावनामाह
मनोवाक्कायकर्माणि योगाः कर्म शुभाशुभम् । यदास्रवन्ति जन्तूनामात्रवास्तेन कीर्तिताः ॥ ७४ ॥
मनश्च वाक् च कायश्च मनोवाक्कायाः, तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते । तत्रात्मना शरीरवता सर्वप्रदेशै - गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थं करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः, स च पञ्चेन्द्रियाणां समनस्कानां भवति । तथा आत्मना शरीरवता वाग्योग्यं पुद्गला गृहीता विसृज्यमाना वाक्त्वेन करणतामापद्यन्ते, तेन वाकरणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । सा च द्वीन्द्रियादीनाम् । कायः शरीरमात्मनो निवासः, | तद्योगाज्जीवस्य वीर्यपरिणामः काययोगः । ते चामी त्रयोऽपि मनोवाक्काय सम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवाऽऽत्मनो । वीर्यपरिणतिविशेषा योगा इत्युच्यन्ते, यदाह
“ योगो वीरिअं थामो उच्छाह परकमो तहा चेट्ठा | सत्ती सामत्थं चिय जोगस्स हवंति पज्जाया ॥ १ ॥ " २ योगो वीर्य स्थामोत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमेव योगस्य भवन्ति पर्यायाः ॥
[ पञ्चसंग्रहे गा० ३९६ ]
१०ग्या पुद्गला - शां. ॥
चतुर्थः
प्रकाशः
श्लोकः ७४
॥। ८६२ ॥
5
आस्रव
भावना
वर्णनम्
10
Page #552
--------------------------------------------------------------------------
________________
॥ ८६३॥
BREMEHIHEREHEREHENSIREHERRIGHERCHCHHHHHHHHHHOTE
____एते च स्थविरस्य दुर्बलस्य वा आलम्बनयष्टयादिवज्जीवस्योपग्राहकाः। तत्र मननयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः। एते योगाः, यद् यस्मात् शुभं सद्वद्यादि अशुभमसद्वद्यादि कास्रवन्ति प्रेसुवन्ति, तेन कारणेनारवा इति कीर्तिताः, आम्रयते कमैभिरि-1 त्याश्रवाः। एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तं स्वातन्त्र्यविवक्षणात् , यथा असिन्छिनत्ति इति ॥७४॥ ___योगाः कर्म शुभाशुभमाश्रवन्ति' इत्युक्तम् , कार्याणां च कारणानुकारित्वं दृष्टम् , इति शुभानां शुभकर्महेतुत्वम् । अशुभानामशुभकर्महेतुत्वं च विवेकेन दर्शयति--
मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् ।
कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ ७५ ॥ 'मैत्री-मुदिता-करुणोपेक्षालक्षणाभिश्चतसृभिर्भावनाभिर्वासित भावितं चेतो मनः कर्तृ, शुभात्मकं कर्म सूते । तच्च सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्रलक्षणम् । तदेव मनः, कषायाः क्रोधादयः, विषिण्वन्ति बध्नन्ति संसारिणं काम्यमानाः सन्तः इन्द्रियार्थाः स्पर्शादयो विषयाः, कषायाश्च विषयाश्च, तैराक्रान्तं वशीकृतं वितनोति करोत्यशुभमसद्वद्यादि कर्म ॥ ७५॥
१ काययोग्यपुद्गलात्मप्रदेश-मु.॥ २ प्रसुवन्ति-शां. हे.॥ प्रसुवते-संपू. मु.। "पुंक् प्रसवैश्वर्ययोः" धा० पा०२।२०। अस्य 'प्रसुवन्ति' इति रूपम्। “घुडोक् प्राणिगर्भविमोचने"-धा० पा०२।४९ । अस्य 'प्रसुवते' इति रूपम्। अत्र प्राणिगर्भविमोचनस्याभावात् 'प्रसुवन्ति' इति शां. हे. पाठ आहतोऽस्माभिः॥
EHCHERRIERRENERGREHHHHHHHHHHHHHHHHEME
Jain Education in
For Private
Personal Use Only
Page #553
--------------------------------------------------------------------------
________________
तथा
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥८६४॥
चतुर्थः शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः ।
प्रकाशः विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥ ७६ ॥
श्लोको
७६-७७ निर्मिथ्यमवितथम् , तच्च जैनमेव वचनं भवतीत्याह--श्रुतज्ञानाश्रितं वचः, श्रुतज्ञानं द्वादशाङ्गं गणिपिटकम् , तदा
।। ८६४ ॥ श्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोधि चाशुभस्य कर्मणोऽर्जनाय ॥ ७६ ॥
आस्रवशरीरेण सुगुप्तेन शरीरी चिनुते शुभम् ।
भावना
वर्णनम् सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ७७ ॥ शरीरेण कायेन मुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्चेष्टेन च शरीरी जन्तुश्चिनुते करोति शुभं सद्वद्यादि कर्म। सततारम्भिणा पुनमहारम्भेण अत एव जन्तुघातकेन प्राणिव्यापादकेनाशुभं कर्मासद्वेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद् न कार्यकारणभावविरोधः ॥ ७७ ॥
१ मिथ्याश्रुतज्ञानं विरोधि-संपू.॥ २ रम्भिणा-मु.॥
तथा--
Jain Education Interna
Sr.jainelibrary.org
Page #554
--------------------------------------------------------------------------
________________
॥। ८६५ ।।
Jain Education
शुभयोगानां शुभफलहेतुत्वं प्रसङ्गादुक्तम् । भावनाप्रकरणे त्वशुभयोगानामशुभफलहेतुत्वं वैराग्योत्पादनाय प्रतिपादनीयम्, इत्युक्तानुक्तान शुभहेतून संगृह्णाति --
कषाया विषया योगाः प्रमादा- विरती तथा । मिथ्यात्वमार्त- रौद्रे चेत्यशुभं प्रति हेतवः ॥ ७८ ॥
कषायाः क्रोध-मान- माया -लोभलक्षणाः, नोकषायाश्च कषायसहचरिता हास्य- रत्यरति-भय-शोक- जुगुप्सा-पुं-स्त्रीनपुंसक वेदलक्षणा नव कैपायशब्देन गृह्यन्ते, विषयाः काम्यमानाः स्पर्शादयः, योगा मनोवाक्कायकर्मलक्षणाः, प्रमादोऽज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदुष्प्रणिधानभेदैरष्टधा, अविरतिर्नियमाभावः, मिध्यात्वं मिथ्यादर्शनम्, आर्त-रौद्रे च ध्यानभेदायुक्तपूर्वी, इत्येतेऽशुभं कर्म प्रति हेतवः ।
aaleideodeedeeodeocoodaedeode
नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यद् वाचकमुख्यः -- “ मिथ्यादर्शना - ऽविरति - प्रमाद - कषाय-योगा बन्धहेतवः " [ तत्वार्थ० ८1१] इति, तत् किमास्रवभावनायां बन्धहेतुनामेतेषामभिधानम् ? सत्यम्, आस्रवभावनेव बन्धभावनापि न | महर्षिभिर्भावनात्वेनोक्ता, आस्रवभावनयैव गतार्थत्वात् । आस्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना सम्बध्यमाना बन्ध इत्यभिधीयते, यदाह -- “ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः " [ तत्त्वार्थ० ८|२| ३ ] इति । ततश्च बन्धाऽऽस्रवयोर्भेदो न विवक्षितः । ननु कर्मपुद्गलैः सह क्षीरनीरन्यायेनात्मनः सम्बन्धो बन्ध उच्यते, तत् कथमास्रव एव
1
१ नोकषाय०- शां. ॥
5
10
॥ ८६५ ॥
Page #555
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं
योगशास्त्रम्
॥ ८६६ ॥
Jain Education
बन्धः १ युक्तमेतत्, तथाप्यास्त्रवेणानुपात्तानां कर्मपुद्गलानां कथं बन्धः स्यात् ? । इत्यतोऽपि कर्मपुद्गलादानहेतावात्रवे बन्धहेतूनामभिधानमदुष्टम् । ननु तथापि बन्धहेतुनां पाठो निरर्थकः । नैवम्, बन्धाऽऽस्रुवयोरेकत्वेनोक्तत्वात् आस्रवहेतु - नामेवायं पाठ इति सर्वमवदातम् ।
अत्रान्तरश्लोकाः-
यः कर्म पुद्गलादानहेतुः प्रोक्तः स आस्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ १ ॥ ज्ञान-दर्शनयोस्तद्वत् तद्धेतूनां च ये किल । विघ्न-निह्नव-पैशून्याऽऽशातना- घात-मत्सराः ॥ २ ॥ ते ज्ञान-दर्शनावारकर्महेतव आस्रवाः । देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ॥ ३ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्यस्य स्युरास्रवाः ॥ ४॥ दुःख-शोक-वधास्तापाऽऽक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः ॥ ५ ॥ अवर्णवादिता तीव्रमिथ्यात्वपरिणामता ॥ ६ ॥ उन्मार्गदेशनाऽनर्थाग्रहो ऽसंयत पूजनम् ॥ ७ ॥ इत्यादयो दृष्टिमोहस्यास्रवाः परिकीर्तिताः ॥ ८ ॥ चारित्रमोहनीयस्य स आस्रव उदीरितः ॥ ९ ॥ बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युरास्रवाः ॥ १० ॥
वीतरागे श्रुते संघे धर्मे सर्वसुरेषु च । सर्वज्ञ-सिद्ध-देवापह्नवो धार्मिक दूषणम्। असमीक्षितकारित्वं गुर्वादिष्ववमानना । कषायोदयतस्तीत्रः परिणामो य आत्मनः उत्पासनं सकन्दर्पोपहासो हासशीलता ।
।
anal १ ०परिणामिता - संपू. मु. ॥
Bediadaieeeeeeeeeeeeeeeeededicat
चतुर्थः
प्रकाशः श्लोकः ७८
॥ ८६६ ॥
5
आस्रव
भावना
वर्णनम्
10
Page #556
--------------------------------------------------------------------------
________________
८६७॥
देशादिदर्शनोत्सुक्यं चित्रे रमण-खेलने। परचित्तावर्जनं चेत्यानवाः कीर्तिता रतेः॥११॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चारतेरास्रवा अमी ॥ १२ ॥ स्वयं भयपरीणामः परेषामथ भापनम् । त्रासनं निर्दयत्वं च भयं प्रत्यास्रवा अमी ॥ १३ ॥ परशोकाविष्करणं खशोकोत्पाद-शोचने। रोदनादिप्रसक्तिश्च शोकस्यैते स्युरास्रवाः ॥ १४॥ चतुर्वर्णस्य सङ्घस्य परिवाद-जुगुप्सने। सदाचारजुगुप्सा च जुगुप्सायाः स्युरास्त्रवाः ॥ १५॥ ईर्ष्या-विषयगाद्धर्थे च मृषावादोऽतिवक्रता। परदाररतासक्तिः स्त्रीवेदस्यास्रवा इमे ॥ १६ ॥ खदारमात्रसन्तोषोऽनीर्ष्या मन्दकषायता। अवक्राचारशीलत्वं पुंवेदस्यास्रवा इति ॥ १७ ॥ स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीवकामता। पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदास्रवा अमी ॥ १८ ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता। मधु-मांसविरतानामविरत्यभिवर्णनम् ॥ १९ ॥ विरताविरतानां चान्तरायकरणं मुहुः। अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ २० ॥ कषाय-नोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनास्रवा अमी ॥२१॥ पञ्चेन्द्रियप्राणिवधो बह्वारम्भ-परिग्रहौ। निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ २२ ॥ रौद्रध्यानं मिथ्यात्वा-ऽनन्तानुबन्धिकषायता। कृष्ण-नील-कपोताश्च लेश्या अनृतभाषणम् ॥ २३॥ परद्रव्यापहरण मुहुमैथुनसेवनम् । अवशेन्द्रियता चेति नरकायुष आस्रवाः ॥ २४ ॥ १ सेवोग्रा-खं. संपू.॥ २ ०कापो०-मु.॥
Jain Education Inte
Page #557
--------------------------------------------------------------------------
________________
स्वोपच
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः ७८ ॥८६८ ॥
॥८६८॥
BHBEHCHCHECHHETRIEVEHICHCHHETRIEVEMEHEHREEHEHEHER
उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता। आर्तध्यानं सशल्यत्वं मायाऽऽरम्भ-परिग्रहौ ॥ २५ ॥ शीलवते सातिचारे नील-कापोतलेश्यता। अप्रत्याख्यानाः कषायास्तिर्यगायुष आस्रवाः ॥ २६ ॥ अल्पौ परिग्रहा-ऽऽरम्भौ सहजे मार्दवा-ऽऽर्जवे । कापोत-पीतलेश्यत्वं धर्मध्यानानुरागिता ॥ २७ ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः। संविभागविधायित्वं देवता-गुरुपूजनम् ॥ २८॥ पूर्वालाप-प्रियालापौ सुखप्रज्ञापनीयता। लोकयात्रासु माध्यस्थ्यं मानुषायुष आस्रवाः ॥ २९ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा। कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ॥ ३० ॥ पात्रे दानं तपःश्रद्धा रत्नत्रयाविराधना। मृत्युकाले परिणामो लेश्ययोः पद्म-पीतयोः ॥ ३१ ॥ चालं तपोऽग्नि-तोयादिसाधनोल्लम्बनानि च। अव्यक्तसामायिकता देवस्यायुष आस्रवाः ॥ ३२ ॥ मनोवाककायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशुन्यं चलचित्तता ॥३३॥ सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता। वर्ण-गन्ध-रस-स्पर्शाद्यन्यथापादनानि च ॥ ३४॥ अङ्गोपाङ्गच्यावनानि यन्त्रपञ्जरकर्म च । कूटमानतुलाकर्माऽन्यनिन्दाऽऽत्मप्रशंसनम् ॥ ३५ ॥ हिंसा-ऽनृत-स्तेया-ऽब्रह्म-महारम्भ-परिग्रहाः। परुषासभ्यवचनं शुचिवेषादिना मदः॥ ३६॥ मौखर्या-ऽऽक्रोशौ सौभाग्योपघातः कार्मणक्रिया। परकौतूहलोत्पादः परहास-विडम्बने ॥ ३७॥ १ मूढ-मु.॥ २ रत्नत्रय्या विरा-मु.॥ ३ बालतपो-मु.॥
NCHCHEHEACHERSHSHEHEHCHEHCHESHSHCHCHEHEHCHRISHCHHeal
| आस्वभावनावर्णनम्
Javrww.jainelibrary.org
Jain Education Inte
Page #558
--------------------------------------------------------------------------
________________
॥८६९॥
वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकषायता ॥ ३८ ॥
चैत्य-प्रतिश्रया-ऽऽराम-प्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आस्रवाः ॥ ३९ ॥ एते एवान्यथारूपास्तथा संसारभीरता। प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ ४० ॥ दर्शने धार्मिकाणां च संभ्रमः स्वागतक्रिया। आस्रवाः शुभनाम्नोऽथ तीर्थकन्नाम्न आस्रवाः ॥ ४१ ॥ भक्तिरर्हत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु ॥ ४२ ॥ आवश्यके व्रतशीलेष्वप्रमादो विनीतता। ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ष्यानं प्रभावना ॥४३॥ संधे समाधिजननं वैयापृत्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥ ४४ ॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः। एको द्वौ वा त्रयः सर्वे वाऽन्यः स्पृष्टा जिनेश्वरैः॥ ४५ ॥ परस्य निन्दा-ऽवज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ ४६ ॥ सदसद्गणशंसा च सदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचे!त्रास्रवा अमी ॥ ४७ ॥ नीचे!त्रास्रवविपर्यासो विगतगर्वता। वाक्-काय-चित्तैर्विनय उच्चैर्गोत्रास्रवा अमी ॥ ४८ ॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयोः। सव्याजा-ऽव्याजविघ्नोऽन्तरायकर्मण आस्रवाः ॥ ४९ ॥ १ वैयावृत्यं-हे.॥
ETRIEVEMEMEREMEHEIREMEMEHEREMEEREMEMEHEMEHEHEROERENCH
॥८६
Jain Education Intem
ww.jainelibrary.org
Page #559
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोको ७९-८० ॥८७०॥
॥ ८७०॥
संवर
प्रस्तावतः खलु शुभास्रव एष उक्तो
वैराग्यकारणमसौ न तु देहभाजाम् । ज्ञात्वा तदेवमशुभास्रव एव भाव्यो भव्यैर्जनैः सपदि निर्ममतानिमित्तम् ॥५०॥
॥ आस्रवभावना ॥ ७ ॥ ७८ ॥ अथ संवरभावनामाह
सर्वेषामाश्रयाणां तु निरोधः संवरः स्मृतः।
स पुनर्भिद्यते द्वेधा द्रव्य-भावविभेदतः ॥ ७९ ॥ सर्वेषां पूर्वोक्तानामाश्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवरः स्मृतः, संवियतेऽनेनेति कृत्वा। स चायोगिकेवलिजीनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एक-द्वि-त्र्याद्यास्रवनिरोधस्तु सामर्थ्याद् देशसंवरः। स चायोगिकेवलिनः प्राग्गुण स्थानकेषु । सर्वसंवरो देशसंवरश्च प्रत्येकं द्रव्य-भावभेदेन द्विविधः ॥ ७९ ॥ द्वैविध्यमेवाह
यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः ।
भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ८॥ १ संवर उक्तः-शां. विना ॥
SHBHEHETRIEURICHEIGHERISTRICKETCHERCHOICIRCEIGHSSCREEK
भावना
वर्णनम
Jain Education Int
Page #560
--------------------------------------------------------------------------
________________
कर्मपुद्गलानामास्रवद्वारेणादानं प्रवेशनं तस्य यन्छिद्यतेऽनेनेति च्छेदः स द्रव्याणां संवरो द्रव्यसंवरः । भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्त्याग इति ॥ ८॥
इदानीं 'कषाया विषया योगाः' [४।७८] इत्यादिनाऽभिहितानामशुभकर्महेतूनां प्रतिपक्षभूतानुपायान् प्रस्तौति
येन येन ह्युपायेन रुध्यते यो य आस्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ८१ ॥
MOHIBHISHEHHHHHHHHHHHHHHHHHHHHHHHETHER
स्पष्टः॥८१॥
उपायानाह
क्षमया मृदुभावेन ऋजुत्वेनाऽप्यनीहया।
क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम् ॥ ८२ ॥ क्षमया प्रतिपक्षभूतया क्रोधम् , मृदुभावेन मानम् , ऋजुत्वेन मायाम् , अनीहया लोभं रुन्ध्यात् ‘संवरार्थ कृतोद्यमः' bol[४।८५] इति चतुर्थश्लोकपदेन योगः ॥ ८२ ॥
10
॥८७१॥
Jain Education Internal
ainelibrary.org
Page #561
--------------------------------------------------------------------------
________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोको ८३-८४ ॥८७२॥
॥८७२॥
RORESCENCERNETEHRIRRRRRRRRRREEN
कपायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाह
असंयमकृतोत्सेकान विषयान् विषसंनिभान् ।
निराकुर्यादखण्डेन संयमेन महामतिः ॥ ८३ ॥ असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्य येषां तान् विषयान् स्पर्शादीन् , किंविशिष्टान् ? विषसन्निभान्, आपातरम्यत्वेन परिणामदारुणत्वेन च विषतुल्यान् , निराकुर्याद् निवारयेत् । केन ? संयमेनेन्द्रियजयेन। किविशिष्टेन ? अखण्डेनाऽप्रतिहतेन ॥ ८३ ॥ इदानीं योग-प्रमादा-विरतीनां प्रतिपक्षानाह
तिसृभिर्गुप्तिभियोगान प्रमादं चाप्रमादतः।
सावद्ययोगहानेनाऽविरतिं चापि साधयेत् ॥ ८४ ॥ गुप्तिभिर्मनो-चाक्-कायरक्षणलक्षणाभिः, तिसृभिरिति तासां संख्यावचनम् , योगान् मनो-वाक्-कायव्यापारलक्षणान् , प्रमादं मद्य-विषय-कषाय-निद्रा-विकथालक्षणं पञ्चविधम् , अज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदप्रणिधानरूपतयाऽष्टविधं वाऽप्रमादेन तत्प्रतिपक्षभूतेन साधयेव; सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाऽविरतिमनियमं साधयेत् जयेत् ।। ८४ ॥
BHEHRECEICHERCHEHRTCHEICHESISEISHEHEIGHBHISHEKSHEHE
संवर
भावना
वर्णनम्
Jain Education Intel
For.Private &Personal use only
कि
Page #562
--------------------------------------------------------------------------
________________
॥८७३॥
इदानीं मिथ्यात्वा-ऽऽर्त-रौद्रध्यानानां प्रतिपक्षानाह
सदर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः ।
विजयेताऽऽर्तरौद्रे च संवरार्थं कृतोद्यमः ॥ ८५॥ सद्दर्शनेन सम्यग्दर्शनेन मिथ्यात्वं मिथ्यादर्शनं विजयेत, शुभं धर्म-शुक्लध्यानरूपं यच्चेतसः स्थैर्य तेनाऽऽर्त-रौद्रध्याने विजयेत, संवरार्थ संवरनिमित्तं कृतोद्यमः प्रयत्नवान् योगी।
BMatkaHEREISHEIRGHAKHISHEHHRISHMIREMEHREHEHERE
अत्रान्तरश्लोकाः-- यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः। अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ।। १ ॥ प्रविष्टं स्नेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥२॥ यथा वा सरसि क्वापि सईद्वारैर्विशेज्जलम् । तेषु तु प्रतिरुद्धेषु प्रविशेद् न मनागपि ॥३॥ यथा वा यानपात्रस्य मध्ये रन्धैर्विशेज्जलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत् ॥ ४॥ योगादिष्वास्रवद्वारेष्वेवं रुद्वेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे संवरशालिनि ॥५॥ संवरादास्रवद्वारनिरोधः संवरः पुनः। क्षान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः ॥ ६॥ १ यथा च-खं.॥
HETCHEHEHREERREVERENEURRENEVEREARREENERRHEARLERICH
॥८७३॥
Jain Education Intern
w.jainelibrary.org
Page #563
--------------------------------------------------------------------------
________________
स्वोपज्ञ
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम्
प्रकाशः श्लोकः ८६ ॥ ८७४॥
॥८७४॥
निर्जरा
गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते। मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंबरः ॥७॥ तथा देशविरत्यादौ स्यादविरतिसंवरः। अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥ ८॥ प्रशान्तक्षीणमोहादी भवेत् कषायसंवरः। अयोग्याख्यकेवलिनि सम्पूर्णो योगसंवरः॥९॥
एवमाश्रवनिरोधकारण, संवरः प्रकटितः प्रपञ्चतः । भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः ॥ १०॥
॥ संवरभावना ॥८॥८५॥ अथ निर्जराभावनामाह--
संसारबीजभूतानां कर्मणां जरणादिह ।
निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ ८६ ॥ जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशटनादिह प्रवचने निर्जरोच्यते । सा निर्जरा द्वेधा-सह कामेन 'निर्जरा मे भूयात् ' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोक-परलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् , यदाहुः-"-नो इहलोगट्ठयाए तवमहिद्विज्जा, नो परलोग
१ अयोगाख्य०-हे. मु.॥
RIBICHCHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHE
भावनावर्णनम्
Jain Education Intem
vw.jainelibrary.org
Page #564
--------------------------------------------------------------------------
________________
॥८७५॥
याए तवमहिद्विज्जा, नो कित्तिवण्णसद्दसिलोगट्टयाए तवमहिडिज्जा नण्णत्थ निज्जरट्ठयाए तवमहिद्विज्जा" [दशवकालिके ९।४] इत्येका निर्जरा। द्वितीया तु कामवर्जिता, कामेन पूर्वोक्तेन वर्जिता। अत्र चकारमन्तरेणापि समुच्चयो गम्यते इति | चकारो नोक्तः, यथा--
"अहरहनयमानो गामश्वं पुरुषं पशुम् ।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ १॥" [पातञ्जलमहाभाष्ये २।२।२९] ॥८६॥ उभयीमपि निर्जरां व्याचष्टे
ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् ।
कर्मणां फलवत् पाको यदुपायात् स्वतोऽपि च ॥ ८७ ॥ सकामा निर्जराऽभिलाषवती यमिनां यतीनां विज्ञेया। ते हि कर्मक्षयार्थ तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां माणिनाम् ; तथाहि-एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः है। शीतोष्ण-वर्ष-जला-ऽग्नि-शस्त्राद्याभिघात-च्छेद-भेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं कर्म स्वदेशेभ्यः परिशाटयन्ति। विकलेन्द्रियाश्च क्षुत्-पिपासा-शीतोष्णादिभिः, पञ्चेन्द्रियतिर्यश्चश्च छेद-भेद-दाह-शस्त्रादिभिः, नारकाश्च त्रिविधया वेदनया, मनुष्याश्च । क्षुत्-पिपासा-व्याधि-दारिद्रयादिना, देवाश्च पराभियोग-किल्बिषकत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । है
१ स्वतोऽपि हि-मु.॥ २ वर्षा-मु.॥ ३०किल्बिषिक०-खं.॥
HRIENCERRHEEHEIRTEECHNICHEHEHRECENEHEYENEETS
॥८७५॥
Jain Education Inter
w.jainelibrary.org
Page #565
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ८७६ ॥
Jain Education Inter
| इत्येषामकामा निर्जरा । ननु सकामत्वा-कामत्वरूपेण निर्जराया द्वैविध्यं कुत्र दृष्टम् ? इति प्रश्ने स्पष्टं दृष्टान्तमाह — कर्मणामसद्यादीनां फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवातप्रदेश-पलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं फलानां पाकस्य स्वत उपायतश्च द्वैविध्यं दृश्यते तद्वत् कर्मणामपि इत्युक्तम् - - सकामा कामवर्जिता च निर्जरा इति । ननु फलपाकस्य द्वैविध्ये कर्मणां पाकस्य किमायातम् ? नैवम्, पाकस्य निर्जरारूपत्वात् । ततो यथा फलपाको द्वेधा | भवति तथा कर्मनिर्जरापि ॥ ८७ ॥
अथ सकामनिर्जराया हेतुं स्पेष्टं दृष्टान्तेनाह
सदोषमपि दीप्तेन सुवर्ण वह्निना यथा ।
तपोनिना तप्यमानस्तथा जीवो विशुध्यति ॥ ८८ ॥
सदोषमपि किट्टिकादिदोषयुक्तमपि सुवर्ण दीप्तेन वह्निना तप्यमानं यथा विशुध्यति तथा जीवोऽप्यसद्वेधादिकर्म| दोषयुक्तस्तपोऽग्निना तप्यमानो विशुध्यति । तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात्, यदाह-
" रस- रुधिर-मांस - मेदोsस्थि-मज्ज- शुक्राण्यनेन तप्यन्ते । कर्माणि चाशुभानीत्यतस्तपो नाम नैरुक्तम् ॥ १ ॥ ' [
१ स्पष्टदृष्टान्तेनाह-मु. ॥
]
चतुर्थः
प्रकाशः
श्लोक ८८
॥ ८७६ ॥
5
निर्जरा
भावना
वर्णनम्
10
Page #566
--------------------------------------------------------------------------
________________
1८७७॥
NEETECHHETRIGHEHREECHESHCHRICHEHREERICHETE
तच्च निर्जराहेतुः, यदाह
" यद् विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः।
तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१॥" [प्रशमरतौ १५९] ॥ ८८ ॥ तच्च बाह्याभ्यन्तरंभेदेन द्विविधम् । तत्र बाह्यं तपस्तावद् भेदेनाह--
अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा ।
रसत्यागस्तनुक्लेशो लीनतति बहिस्तपः ॥ ८९ ॥ अशनमाहारः, तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्महावीरतीर्थे पण्मासपर्यन्तम् , श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम् , मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । यावज्जीविकं तु पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदात् त्रिविधम् । । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु
"निप्फाइआ य सीसा गच्छो परिपालिओ महाभागो।
अब्भुज्जओ विहारो अहवा अब्भुज्जयं मरणं ॥ १॥ [ १०रयोगेन-खं. ॥२ निष्पादिताश्च शिष्या गच्छः परिपालितो महाभागः। अभ्युद्यतो विहारः अथवा अभ्युद्यतं मरणम् ॥
Jain Education in
2nal
|
Page #567
--------------------------------------------------------------------------
________________
चतुर्थः
वृत्ति
इति देशा-वयःपरिणामे सति त्रस-स्थावरविरहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्तध्यानव्यापृतान्तःस्वोपक्षकरणस्य प्राणोत्क्रान्तिं यावदवस्थितिरिति । तदेतद् द्विविधमपि पादपोपगमनम् ।
प्रकाशः विभूषितं | इङ्गिनी श्रुतविहितः क्रियाविशेषः, तद्विशिष्टमनशनमिङ्गिनी। अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य श्लोकः ८९ योगशास्त्रम् तथाविध एव स्थण्डिले एकाकी कृतचतुर्विधाहारप्रत्याख्यान छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ध्यानपरायणः
।।८७८॥ ।। ८७८॥
प्राणान् जहाति इत्येतदिङ्गिनीरूपमनशनम् । | यस्तु गच्छमध्यवर्ती समाश्रितमृदृसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वय
निर्जरामेवोद्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वोद्वर्तन-परिवर्तनादि कुर्वाणः समाधिना कालं करोति, तस्य भक्तमत्या
भावनायां
बाह्यतपःख्यानमनशनम् ।
स्वरूपम् है अथौनोदर्यम्-ऊनमवममुदरं यस्य स ऊनोदरः, तस्य भाव औनोदर्यम्। तच्च चतुर्धा-अल्पाहारौनोदर्यम् , उपाधौं
नोदर्य्यम् , अनोदर्यम् , प्रमाणप्राप्तात् किश्चिदूनौनोदयं च*। तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः। कवलश्चोत्कृष्टावकृष्टौ । वर्जयित्वा मध्यम इह गृह्यते । स चाविकृतस्वमुखविवरप्रमाणः । तत्र कवलाष्टकाभ्यवहारोऽल्पाहारीनोदर्य्यम् । अर्धस्य समीपमुपाधं द्वादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो द्वादश कवला उपाधौनोदर्यम् । षोडश कवला है
१ दिशावयः-खं. संपू. हे.॥ २ * * एतदन्तर्गतपाठस्थाने हे. मध्ये ईदृशः पाठ उपलभ्यते-'तञ्च पञ्चधा अल्पाहारौबिनोदर्यम् , उपाधौनोदर्यम् , अधौनोदर्यम् , प्रमाणप्राप्तौनोदर्यम् , किञ्चिदूनौनोदर्य च'-हे. ॥ ३ ०टापकृष्टौ-मु.॥
Jain Education Inten
4w.jainelibrary.org
Page #568
--------------------------------------------------------------------------
________________
॥ ८७९ ॥
Jain Education Inte
OBEDAAR
अधौंनोदर्य्यम् । प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः *से चैकादिकवलैरून चतुर्विंशतिक वलान् यावत् प्रमाणप्राप्तात् किञ्चिदूनौनोदर्य्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन बहूनि स्थानानि जायन्ते । सर्वाणि चामृन्यौनादर्य्यविशेषाः । योषितस्तु अष्टाविंशतिः कवला आहारप्रमाणम्, यदाह
:I
" बत्तीसं खलु कवला आहारो कुच्छिपूरओ भणिओ ।
पुरिसस महिलिया अट्ठावीसं भवे कवला ॥ १ ॥ " [ पिण्डनिर्युक्तौ गा० ६४२ ]
तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् ।
तथा वर्ततेऽनयेति वृत्तिर्भैक्षम्, तस्याः संक्षेपणं ह्रासः । तच्च दत्तिपरिमाण करणरूपम् एक-द्वि- त्र्याद्यगारनियमो रथ्याग्रामार्ध - ग्रामनियमश्च । अत्रैव द्रव्य-क्षेत्र - काल- भावाभिग्रहा अन्तर्भूताः ।
तथा रसानां मतुलोपाद् विशिष्टरसवतां वृष्याणां विकारहेतुनाम् अत एव विकृतिशब्दवाच्यानां मद्य-मांस-मधु-नवनीतानां दुग्ध-दधि घृत-तैल-गुडाऽवगाह्यादीनां च त्यागो वर्जनं रसत्यागः ।
१ प्रमाणप्राप्त आहारो-मुः ॥ २ ** एतदर्न्तगतपाठस्थाने हे मध्ये ईदृशः पाठ उपलभ्यते
' स च चतुर्विंशतिकवलैश्चतुर्भागोनत्वात् प्राप्त इव प्राप्तः स चासावौनोंदर्य च प्राप्तौनोदर्यम् । किञ्चदूनौनोदर्यमेकत्रिंशत् कवलाः, यदागमः- “अप्पाहार अवढे दुगपत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस चडवीस तहिक्कतीसा य ॥ " [ इति । पञ्चविधेऽप्यस्मिन्नेकैककवलहानेन बहूनि स्थानानि जायन्ते ' - हे. ॥ ३ ० विंशतिकव० - है, विना ॥ ४ द्वात्रिंशत् खलु कवला आहारः कुक्षिपूरको मणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः ॥
10
॥ ८७९ ॥
Page #569
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ८८० ॥
Jain Education Inter
तथा तनुः कायः तस्य क्लेशः शास्त्राविरोधेन बाधनं तनुक्लेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भवः ? उच्यते| शरीर- शरीरिणोः क्षीर- नीरन्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टास न करणेना| प्रतिकर्मशरीरत्व- केशोल्लुश्चनादिना चावसेयः । ननु परषहेभ्यः कोऽस्य विशेषः ? उच्यते - स्वकृतक्लेशानुभवरूपस्तनुक्लेशः, परीषहास्तु स्वपरकृतक्लेशरूपा इति विशेषः ।
तथा लीनता विविक्तशय्यासनता । सा चैकान्तेऽनावाधेऽसंसक्ते स्त्री-पशु-पण्डकविवर्जिते शून्यागार - देवकुल-सभा| पर्वत- गुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं मनो- वाक्- काय - कषायेन्द्रियसंवृतता च ।
इति षट्द्मकारं बहिस्तपो बाह्यं तपः । वाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्, परप्रत्यक्षत्वात्, कुतीर्थिकैर्गृहस्थैश्च कार्य्यत्वाच्च । अस्मात् षड्विधादपि बाह्यात् तपसः सङ्गत्याग - शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ॥ ८९ ॥
आभ्यन्तरं तप आह-
प्रायश्चित्तं वैयापृत्यं स्वाध्यायो विनयोऽपि च ।
व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ॥ ९० ॥
मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारश्चित्तं मलिनयतीति तच्छुद्ध्यर्थं प्रायश्चित्तम्, प्रकर्षेण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकस्तेन चिन्त्यते स्मर्य्यतेऽतिचारविशुद्धयर्थमिति निरुक्तात् प्रायश्चित्तमनुष्ठानविशेषः । अथवा प्रायो बाहुल्येन १ दृश्यतां तत्त्वार्थसूत्रे [ ९/१९ ] तद्भाष्ये सिद्धसेनगणिविरचितायां तद्वृत्तौ च ॥ २ वैयावृत्यं शां. हे । वैयावृत्त्यं-मु.॥ ३ विचिन्त्यते - मु. ॥
चतुर्थः
प्रकाशः
श्लोकः ९०
॥ ८८० ॥
5
निर्जरा
भावनायां
बाह्यतपः
स्वरूपम्
10
Page #570
--------------------------------------------------------------------------
________________
८८१ ॥
SHEEHRISESERECENERGRICHEECHEHEHEHREHENSHOT
व्रतातिक्रमं चेतति सञ्जानीते चेतंश्च न पुनराचरतीत्यतः प्रायश्चित्तम्। अथवा प्रायोऽपराध उच्यते, स येन चेतति विशुध्यति तत् प्रायश्चित्तम् । भीमसेनात् पूर्वे आचार्याः ‘चित'धातुं विशुद्धावपि पठन्ति, यदाहुः--
"चिंती संज्ञान-विशुद्धयोः" [तत्त्वार्थभाष्ये ९।२२ ] । प्रायश्चित्तं च दशविधम्-आलोचनम् , प्रतिक्रमणम् , मिश्रम् , विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम् , अनवस्थाप्यता, पाराश्चिकमिति ।
तत्रालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् । तच्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च। आसेवनानुलोम्यं येन क्रमेणातिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गीतार्थस्य शिष्यस्य भवति । स हि |
१ चेतश्च-मु.॥ २ “चितै संज्ञाने"-धा. पा. २७८ । ३ तुला-"चिती संज्ञाने"-पा. धा. ३९॥ ४ “चिती संज्ञानविशुद्धयोः धातुः। तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च। एवमेभिरालोचनादिभिः कृच्,स्तपोविशेषैनिताप्रमादः तं के व्यतिक्रमं प्रायश्चेतयति, चेतयंश्च न पुनराचरतीति अतः प्रायश्चित्तम्। अपराधो वा प्रायस्तेन विशुध्यत इति अतश्च प्रायश्चिकत्तमिति" इति तत्त्वार्थभाष्ये ९।२२। “चिती संज्ञान-विशुद्धयोर्धातुरित्यादि। भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वये पठितो
धातुः संज्ञाने विशुद्धौ च। इह विशुद्धयर्थस्य सह संज्ञानेन ग्रहणम्। .................अतश्च अस्माञ्च हेतोः प्रायश्चित्तमिति" इति के सिद्धसेनगणिविरचितायां तत्वार्थभाष्यटीकायाम् पृ० २५४॥ ५ प्रायश्चित्तादेः पड्विधस्य आभ्यन्तरतपसः किञ्चित् समान स्वरूप तत्त्वार्थभाष्ये [९।२९] सिद्धसेनगणिविरचितायां तवृत्तौ [पृ० २२०-२६०] च विलोकनीयम् ॥
For Private & Personal use only
॥८८१ ॥
Jain Education in
nal
|
Page #571
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोप
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः ९० ॥८८२ ॥
॥८८२॥
HEMETREMEMARRIERRIERMERICHEHEREIGICHRISHBHISHESH
पञ्चक-देशक-पञ्चदशकक्रमेण प्रायश्चित्तानि गुरु-लघ्वपराधानुरूपाणि विज्ञाय यो योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चाल्लघु लघुतरं च।
अतीचाराभिमुख्यपरिहारेण प्रतीपंक्रमणमपसरणं प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तेन पश्चात्तापेन 'पुनरेवं न करिष्यामि' इति प्रत्याख्यानम् ।
मिश्रमालोचन-प्रतिक्रमणरूपम्, प्रागालोचनं पश्चाद् गुरुसन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तान-पानो-पकरण-शय्यादिविषयस्त्यागः।
व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमन-सावद्य-स्वप्नदर्शन-नौसन्तरणोच्चार-प्रस्रवणेषु च विशिष्टः प्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः।
तपस्तु च्छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित् तपसा पिशुद्धिर्भवति तत् तद् देयमासेवनीयं च । छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं महाव्रतानां मूलत आरोपणम् ।
तथा अवस्थाप्यत इत्यवस्थाप्यः, तनिषेधादनवस्थाप्यः, तस्य भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याऽकृततपोविशेषस्य बतानामनारोपणम् , तपःकर्म चास्योत्थान-निषदनादिकर्मकरणाशक्तिपर्यन्तम् । स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान प्रार्थयते--'आयाः! उत्थातुमिच्छामि' इत्यादि। ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, यदाह
१ दशकक्रमेण-शां. संपू.॥ २ विशिष्टप्रणि-मु.॥
निर्जराभावनायामाभ्यन्तरतपास्वरूपम्
Jain Education Intel
70w.jainelibrary.org
Page #572
--------------------------------------------------------------------------
________________
"उद्विज्ज निसीअज्ज व भिक्खं हिंडिज्ज मत्तगं पेहे।
कुविअपिअबंधवस्स व करेइ इयरो वि तुसिणीओ ॥ १॥" [व्यवहारभाष्ये प्रथमे उद्देशके गाथा ३६८ ] एतावति तपसि कृते तस्योत्थापना क्रियते ।
तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरमायश्चित्ताभावात् , अपराधानां वा पारमञ्चति गच्छतीत्येवंशीलं पाराश्चि, तदेव पाराश्चिकम् । तच्च महत्यपराधे लिङ्ग-कुल-गण-संघेभ्यो बहिष्करणम् ।
एतच्च छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्वसरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुद्धियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पत्वात् । द्वितीये तु लग्नोद्धतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते। तृतीये तु दूरतरगतशल्ये शल्योद्धार-मलन-कर्णमलपूरणानि क्रियन्ते। चतुर्थे तु शल्यकर्षण-मर्दन रुधिरगालनानि वेदनापहारार्थ क्रियन्ते । पञ्चमे तु गाढतरावगाढशल्योद्धरणम् , ततो गमनादिचेष्टा निवार्यते। षष्ठे हित-मितभोज्यभोजनो वा शल्योद्धारानन्तरं भवति । सप्तमे तु शल्योद्धारानन्तरं यावच्छल्येन मांसादि दूषितं तावत् छिद्यते, गोनसभक्षितादौ पादवल्मीके वा पूर्वोक्त क्रियाभिरनुपशमाद् विसर्पति अङ्गच्छेदः सहास्थ्ना शेषरक्षार्थ विधीयते च । एवं
॥८८३॥
म
१ उत्तिष्ठेद निषीदेद्वा भिक्षां हिण्डेत् मात्रकं प्रेक्षेत। कुपितप्रियबान्धवस्येव करोति इतरोऽपि तूष्णीकः ॥ तुसीणीओ-शां.। तुसणीओ-खं.॥ ३ 'हितमितभोजी अभोजनो वा' इति भावः॥ ४ शेषरक्षणार्थ विधीयते। एवं-मु.॥
For Private & Personal use only
Jain Education Inter
2
ww.jainelibrary.org
Page #573
--------------------------------------------------------------------------
________________
स्वोपच
वृत्तिविभूषितं योगशास्त्रम्
द्रव्यव्रणदृष्टान्तेन मूलोत्तरगुणरूपस्य चारित्रपुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः, यदाहुर्भगवद्भद्रबाहुस्वामिपादाः;--
" तणुओ अतिक्खतुंडो असोणिओ केवलं तयालग्गो। उद्धरिउ अवयज्झइ सल्लो न मलिज्जइ वणो उ ॥१॥
चतुर्थः प्रकाशः श्लोकः ९० निर्जराभावनायामाभ्यन्तरतपःस्वरूपम् ॥८८४॥
॥८८४॥
BHERCISHEIKCHROMEREMORSEENETICKETRICKSHEKSHEELERStevel
१ "तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना। नास्मिन् शोणित विद्यत इत्यशोणितम् , केवलं नवरं त्वग्लग्नम्, उद्धृत्य अवउज्झति सल्लो त्ति परित्यज्यते शल्यम् , प्राकृतशैल्या तु पुल्लिङ्गनिर्देश: मसलो, न मलिजा वणो य', न च मृद्यते व्रणः अल्पत्वात् शल्यस्येति गाथार्थः। प्रथमशल्यजे अयं विधिः, द्वितीयादि शल्यजे
पुनरयम-लग्गुद्धियम्मि, लग्नमुद्धृतं लग्नोद्धृतम्, तस्मिन् द्वितीये, कस्मिन् ? अदूरगते शल्य इति योगः, मनाग दृढलग्न इति भावना। अत्र 'मलिजइ परं' ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः । ‘मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे। रुज्झउ लहुँ ति चिट्ठा वारिज्जइ' इति मा वेदना भविष्यतीति तत उद्धत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति। तथा रुह्यतां शीघ्रमिति चेष्टा परिस्पन्दादिलक्षणा वार्यते निषिध्यते। पञ्चमे शल्ये उद्धते व्रणोऽस्यास्तीति वणी, तस्य व्रणिनः रोद्रतरत्वाच्छल्यस्येति गाथार्थः ॥ 'रोहेइ वर्ण छट्टे' इति रोहयति व्रणं षष्ठे शल्ये उद्धते सति हितमितभोजी, हितं पथ्यं मितं स्तोकम् , अभुञ्जन वेति। यावच्छल्येन दूषितं तत्तियमित्तं ति तावन्मानं छिद्यते सप्तमे शल्ये उद्धते, किम् ? पूतिमांसादीति गाथार्थः । तहवि य अठायेति तथापि च अट्टायमाणे त्ति अतिष्ठति सति विसर्पति इत्यर्थः, गोनसभक्षितादौ रुष्क रुम्फ)कैवापि, क्रियते तदङ्गच्छेदः सहास्थिकः शेषरक्षार्थमिति गाथार्थः । एवं तावद् द्रव्यवणस्तचिकित्सा च प्रतिपादिता। अधुना भावणः प्रतिपाद्यते-'मूलुत्तरगुणरुवस्स' गाहा। इय
Jain Education Internet
ww.jainelibrary.org
Page #574
--------------------------------------------------------------------------
________________
॥८८५॥
लग्गुद्धियम्मि बीए मलिज्झइ परं अदूरगे सल्ले । उद्धरण-मलण-पूरण दूरयरगए तइयगम्मि ॥२॥ मा वेयणा उ तो उद्धरित्तु गालिंति सोणिअ चउत्थे । रुज्झउ लहुं ति चेट्ठा वारिज्जइ पंचमे वणिणो ॥ ३ ॥
१ रुज्झइ-मु.॥
5
MCHCHCHCHEHEHEREHREHCHEHEHDHEHCHCHCHCHCHEHICHCHHER
के मन्यकर्तृकी सोपयोगा चेति व्याख्यायते। मूलगुणाः प्राणातिपातादिविरमणलक्षणाः, पिण्डविशुद्धयादयस्तु उत्तरगुणाः, एते एव करूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः, तस्य अपराधाः गोचरादिगोचराः, त एव
शल्यानि, तेभ्यः प्रभवः सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्यः इति गाथार्थः। साम्प्रतमस्य अनेकमेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र 'भिक्खायरियाइ' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद् विकटक नयैव आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूमिगमनजो गृह्यते, इह चातिचार एव वणः २ = अतिचारव्रणः?], एवं सर्वत्र योज्यम् । बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौ हा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः। शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा गतः, अत्र तइओ तृतीयो व्रणः मिश्रभैषजविचिकित्स्यः,
आलोचनाप्रतिक्रमणशोध्य इत्यर्थः । ज्ञात्या अनेषणीयं भक्तादिविगिश्चना चतुर्थ इति गाथार्थः । उस्सग्गेण वि सुज्झइ, कायों मत्सर्गेणापि शुद्धयति अतिचारः कश्चित् , कश्चित् तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विगतिकादिना षण्मासान्तेन, तेनाप्यशुद्धय
मानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः" - इति आवश्यकसूत्रस्य हारिभद्रयां वृत्ती पृ० ७६५-७६६ ॥ १४ अवउज्झइ-मु.॥
CHCHEHENSISTRICIENCYCYCreverRISHCHEMICHEHINDICHEHEIGN
Jain Education in
Page #575
--------------------------------------------------------------------------
________________
स्वोपज्ञ
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम्
प्रकाशः श्लोकः ९० ॥ ८८६ ॥
ETCHEHEHCHHETETTEHEICHEHEREIGRIEVEMEMOREHEHREHENDHI
रोहेइ वणं छठे हिअमिअभोई अजमाणो वा । तत्तियमेत्तं छिज्जइ सत्तमए पूइमंसाइ ॥ ४ ॥ तह वि अठायमाणे गोणसखड्याइ रप्फए वा वि । कीरइ तयंगछेओ सअटिओ सेसरक्सट्ठा ॥ ५॥ मृलोत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपहवो भाववणो होइ नायव्वो ॥ ६ ॥ भिक्खेरियाइ सुज्झइ अइयारो कोइ वियडणाए उ । वीओ हाऽसमिओ मि त्ति कीस सहसा अगुत्तो अ॥७॥ सद्दाइएसु राग दोसं च मणे गओ तइअगम्मि। नाउं अणेसणिज्जं भत्ताइविगिंचण चउत्थे ॥ ८॥
HEHREENSHEREHENEVEREMETRIEVESHCHCHEREMEHEHCHEHEHEYE
निर्जराभावनायामाभ्यन्तरतपःस्वरूपम्
१ तित्तिय-शां.॥ २ मंसाई-मु.॥ ३ अट्ठाय०-संपू. मु.॥ ४ भिक्खायरियाइ-मु.॥ भिक्खारियाइ-हे.॥ ५ अईयारो-हे.॥ ६ बीओ उ असमिओ ति कीस-संपू.। बीओ उ त्ति समिओ उ कीस-शां.। बीओ उ ति समिओ छ उ ति कीस-ख.। बीओ ह असमिओ मि त्ति कीस-मु.॥ ७ अगुत्तो वा-मु.॥ ८ मणा-मु.॥
Jain Education Inte
l
|
Page #576
--------------------------------------------------------------------------
________________
11 249 11
Jain Education Inter
उस्सग्गेण वि सुज्झइ अइयारो कोइ कोइ उ तवेणं ।
तेण वि अमुज्झमाणे छेर्यावसेसा बिसोर्हिति ॥ ९ ॥" [ आवश्यकनिर्युक्तौ गाथाः १४३४-१४४२ ] प्रमाददोषव्युदास- भावप्रसाद -नैः शल्या ऽनवस्थाव्यावृत्ति मर्यादाअत्याग-संयमदाढर्या -ऽऽराधनादि प्रायश्चित्तफलम् ।
अथ वैयत्यम् । व्यापृतो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरः, तस्य भावः कर्म वा वैयावृत्यम् । व्याधि- परीषह| मिथ्यात्वाद्युपनिपाते तत्प्रतीकारो वाह्यद्रव्यासंभवे स्वकायेन तदानुकूल्यानुष्ठानं च । तच्चाचार्योपाध्याय-स्थविर-तपस्वि-शैक्षग्लान-साधर्मिक-कुल- गण - सङ्घलक्षण विषयभेदेन दशधा । तत्र स्वयमाचरति परांचाचारयति, आचर्यते सेव्यत इति वाऽऽचार्यः । स पञ्चधा - प्रव्राजकाचार्य:, दिगाचार्य:, उद्देशाचार्यः, समुद्देशानुज्ञाचार्यः, आम्नायार्थवाचकाचार्य इति । तत्र सामायिक| व्रतादेरारोपयिता प्रव्राजकाचार्यः । सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्यः । प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्यः । | उद्देष्टृगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समुद्देशानुज्ञाचार्यः । आम्नायमुत्सर्गा - ऽपवादलक्षणमर्थं वक्ति यः स प्रवचनार्थकथने नानुग्राहकोऽक्षनिषद्याद्यनुज्ञायी आम्नायार्थवाचकः । आचारगोचरविनयं स्वाध्यायं चाचार्याील्लब्धानुज्ञाः साधव
१०माणं- मु. ॥ २ विसोहंति - खं. ॥ ३ मर्यादात्याग० - संपू० विना ॥ ४ वैयावृत्यम्-हे. ॥ 'वैयानृत्यम्-मु. ॥ ५ व्यावृतो हे । व्यावृत्तो- मु. ॥ दृश्यतां तत्त्वार्थभाष्ये [ ९।२४ ] सिद्धसेनगणिविरचितायां तद्वृत्तौ च पृ० २५६ ॥ ६ वैयावृत्यम् - हे । वैयावृत्त्यम् - मु. ॥ तत्वार्थभाष्ये [९।७] सिद्धसेनगणिविरचितायां तद्वृत्तौ च पृ० २०८ ॥ ८ उद्देशकाचार्य:- मु. ॥ ९ समुद्देष्टृ ०-खं. ॥
७
यतां
5
10
॥ ८८७ ॥
Page #577
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ८८८ ॥
Jain Education Inter
lelelelelels
| उप समीपेऽधीयतेऽस्मादित्युपाध्यायः । स्थविरो वृद्धः । स श्रुत- पर्याय - वयो भेदात् त्रिविधः । श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थ विरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि वयःस्थविरः सप्तत्यादिवर्षजीवितः । विकृष्टं दशमादि किञ्चिन्न्यूनषण्मासान्तं तपः कुर्वस्तपस्वी । अचिरप्रव्रजितः शिक्षाहः शैक्षः । रोगादिक्लिष्टशरीरो ग्लानः । साधर्मिकाः समानधर्माणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चान्द्रादि । गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः । कुल| समुदायो गणः कोटिकादिः । साधु-साध्वी श्रावक-श्राविकासमुदायः सङ्घः । एषामाचार्यादीनामन्न-पान-वस्त्र- पात्र -प्रतिश्रयपीठ- फलक-संस्तार कादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भैषजक्रिया कान्ताररोगोपसर्गेषु परिपालनम् एवमादि वैयापृत्यम् ।
अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः । स पञ्चविधः - वाचनम्, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेशश्चेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितबलाधानाय वा परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनम् गुणनम्, रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णनमिति यावत् ।
अथ विनयः। विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः । स चतुर्धा ज्ञान-दर्शन- चारित्रोपचारभेदात् । तत्र सबहुमानं ज्ञानग्रहणा - Sभ्यास - स्मरणादिज्ञान विनयः । सामायिकादौ लोकबिन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानिः शङ्कितत्वादिना दर्शनविनयः । चारित्रवतश्चारित्रे समाहितचित्तता चारित्रविनयः, प्रत्यक्षेष्वाचार्यादि१ चन्द्रादि - संपू. मु. ॥ २ फलक- शय्या संस्तारका० शां० ॥ ३ वैयावृत्यम् - हे. । वैयावृत्त्यम्-मु.॥
adddd8!
चतुर्थः
प्रकाश:
श्लोकः ९०
11 666 11
5
निर्जरा
भावनायामाभ्यन्तर
तपः स्वरूपम्
10
Page #578
--------------------------------------------------------------------------
________________
॥ ८८९॥
BHISHCHOICHERCHOICHCHHUCHCHEHEHEREHEHEHEREHENSHEHERE
प्वभ्युत्थाना-ऽभिगमना-ऽञ्जलिकरणादिरुपचारविनयः, परोक्षेष्वपि काय-वाग्-मनोभिरजलिक्रिया-गुणसंकीर्तना-ऽनुस्मरणादिरुपचारविनयः। | * अथ व्युत्सर्गः । व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः। स द्विविधः-बाह्य आभ्यन्तरश्च। तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्य, अनेषणीयस्य संसक्तस्य वाऽन्न-पानादेर्वा त्यागः। आभ्यन्तरः कषायाणाम् , मृत्युकाले शरीरस्य च त्यागः । ननु व्युत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? सत्यम् , सोऽतिचारविशुद्धयर्थ उक्तः, अयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् ।
अथ शुभध्यानम् । शुभमार्त-रौद्रविवेकेन शुभरूपं धर्म्य-शुक्लरूपं ध्यानं शुभध्यानम् । अत्रात-रौद्रध्याने उक्तपूर्वे, धयं शुक्लं च शुभध्याने वक्ष्येते। इत्यनेन प्रकारेण पोढाऽऽभ्यन्तरं तपः। इदं चाभ्यन्तरस्य कर्मणस्तापकत्वात् , अभ्यन्तरैरेवान्तर्मुखैभगवद्भिायमानत्वाच्चाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थः, यदाह
"संवर-विणिज्जराओ मोक्खस्स पहो तवो पहो तासि ।
ज्झाणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ॥ १॥" [ध्यानशतके गा० ९६ ] ॥९० ॥ ** एतदन्तर्गतपाठस्थाने हे. मध्ये ईदृशः पाठः-'अथ व्युत्सर्गः। व्युत्सर्जनीयानेषणीयादिषु त्यक्तेषु गमनागमन-0 सावद्यस्वधनदर्शन-नौसन्तरणो-चार-प्रश्रवणेषु च विशिष्टः प्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः'-हे. ॥ २ धर्म्यशुक्लध्यान १ शुभध्यानम्-शां.॥ ३ संघर-विनिर्जराः मोक्षस्य पन्थाः तपः पन्थास्तासाम्। ध्यानं च प्रधानाङ्गं तपसस्ततो मोक्षहेतुस्तत् ।।
WHEREARSHISHEHEHEREKEHEIGHEIRECHEHEHESHCHEIGHCHEMEHERE
९॥
Jain Education Intel
Elww.jainelibrary.org
Page #579
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ८९० ॥
Jain Education Int
अथ तपसो निर्जराहेतुत्वं प्रकटयन्नाह-
aaaaaa
दीप्यमाने तपोवा चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ९१ ॥
तप एव बहिः पापवनदाहकत्वात् तपोवह्निः, तस्मिन् दीप्यमाने मबलीभूते । किंविशिष्टे ? बाह्येऽनशनादौ, आभ्यन्तरे प्रायश्चित्तादौ सति । यमी संयमवान् जरति भस्मसात् करोति । अन्तर्भूतण्यर्थत्वात् सकर्मकता । कर्माणि ज्ञानावरणीयादीनि दुर्जराण्यपि दुःखक्षय्याण्यपि । निर्जराहेतुत्वं तपस उपलक्षणम्, संवरहेतुत्वादप्यस्य यदाह वाचकमुख्य: - " तपसा निर्जरा च " [ तत्त्वार्थ० ९१४], तपसा निर्जरा संवरथ भवतीत्यर्थः । तपश्च संवरत्वादभिनवकर्मोपचयप्रतिषेधकम्, निर्जरण| फलत्वाच्चिरन्तनकर्मनिर्जरकम्, तथा च निर्वाणप्रापकमिति ।
अत्रान्तरश्लोकाः—
यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा ॥ १ ॥ तथैवावरोधेन कर्मद्रव्यै नवैर्नवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥ २ ॥ यथैव सरसस्तोयं संशुष्यति पुरा चितम् । दिवाकरकरालातपातसन्तापितं म्रुहुः ।। ३ ।। १ ०क्षय्यान्यपि खं. ॥ २ दिवाकरकरा एवं अलातानि तेषां पातेन सन्तापितमित्यर्थः ॥
dailadaaaaaaaaaaaaaaaa
चतुर्थः प्रकाशः श्लोकः ९१
॥ ८९० ॥
5
निर्जरा
भावना
वर्णनम्
10
Page #580
--------------------------------------------------------------------------
________________
5
SHEHICHCHECERECEREMEHEREHEREHEHEREHCHEHEREHEREHREK
तथैव पूर्वसम्बद्धं सर्वकर्म शरीरिणाम् । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ ४॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५॥ चिरार्जितानि भूयांसि प्रबलान्यपि तत्क्षणात । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः॥६॥ यथैवोपचितो दोषः शोषमायाति लङ्घनात् । तथैव तपसा कर्म क्षीयते पूर्वसञ्चितम् ॥ ७॥ यथा वा मेघसङ्घाताः प्रचण्डपवनैर्हताः। इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ॥ ८ ॥ प्रतिक्षणं प्रेभवन्त्यावपि संवर-निर्जरे। प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ॥ ९ ॥ निर्जरां निर्जरां कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमामोति शुद्धधीः ॥ १० ॥
एवं तपोभिरभितः परिचीयमाना स्थानिर्जरा सकलकर्मविघातहेतुः । सेतुर्भवोदधिसमुत्तरणे ममत्वव्याघातकारणमतः खलु भावयेत् ताम् ॥ ११ ॥
॥निर्जराभावना ९॥ ९१॥ अथ धर्मखाख्यातताभावना
स्वाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः ।
यं समालम्बमानो हि न मज्जेद् भवसागरे ॥ ९२ ॥ १ सम्भवन्त्यावपि-मु.॥
HEHEREHEEEEEEEEEEEEEEEEEEEEEEEHEREHCHEEN
O
Jain Education Inte
Page #581
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ८९२ ॥
Jain Education Inte
aaaa
Bleededaeecele
सुष्ठु तीर्थकापेक्षया प्राधान्येन, आ विधि प्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टैः केवलिभिः । कथम्भूतैः ? भगवद्भिर्व्याख्यात| स्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह--यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन, जन्तुरिति गम्यते, न मज्जेद् न ब्रुडेद् भवसमुद्रे ॥ ९२ ॥
स्वाख्यातं धर्ममाह-
संयमः सूनृतं शौचं ब्रह्माऽ किञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ९३ ॥
स तु धर्मो दशधा दशप्रकारः । तत्र संयमः प्राणिदया, स सप्तदशविधः । तंत्र पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पश्चेन्द्रियाणां मनो-वाक् कायकर्मभिः करण- कारणानुमतिभिश्च संरम्भ- समारम्भा - ऽऽरम्भवर्जनमिति नवधा । अजीवरूपाण्यपि पुस्तकादीनि दुःषमादोषात् प्रज्ञाबलहीन शिष्यानुग्रहार्थं यतनया प्रतिलेखना - प्रमार्जनापूर्वं धारयतोऽजीवसंयमः । तथा प्रेक्ष्य चक्षुषा स्थण्डिलं बीज-जन्तु - हरितादिरहितं तत्र शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः । गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाणस्योपेक्षासंयमः । प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादीन् कुर्वतः स्थण्डिला१ कुतीर्थिका० - मु. ॥ २ तथा पृथि० - शां. ॥ दृश्यतां तत्त्वार्थभाष्ये [ ९/६ ] सिद्धसेनगणिविरचितायां तद्वृत्तौ पृ० १९७-१९८ ॥ ३ शयनादीनि - शां. ॥। ४ शयनादीन् खं. ॥
च
adaaek
चतुर्थः
प्रकाशः
श्लोकः ९३
॥ ८९२ ॥
5
निर्जरा
भावना
वर्णनम्
10
Page #582
--------------------------------------------------------------------------
________________
८१३॥
HENGHerHHHORTCHCHEHRTCHRISHCHISHEHCHEHCHEHENGICHE
दस्थण्डिलमस्थण्डिलाच्च स्थण्डिलं संक्रामतः सचित्ता-ऽचित्त-मिश्रासु पृथिवीषु रजोऽवगुण्ठितौ चरणौ प्रमाय गच्छतो वा । प्रमार्जनासंयमः। भक्त पानादिकमनेषणीयं वस्त्र पात्रादिकं चानुपकारकं संसक्तं वा निर्जन्तुके स्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः। मनसोऽभिद्रोहा-ऽभिमानेादिभ्यो निवृत्तिधर्मध्यानादिषु च प्रवृत्तिर्मनःसंयमः। वाचो हिंस्र-परुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वासंयमः। कायस्य धावन-वल्गनादिभ्यो निवृत्तिः शुभक्रियासु च प्रवृत्तिः कायसंयम इति । एवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमः, यदाहुः--
" पुढविदगअगणिमारुययणस्सइबितिचउपणिंदिअज्जीवे ।
पेहोपेहपमज्जणपरिट्ठवणमणोबइकाए ॥ १॥" [ आवश्यकसं० ] तथा "ऊनण् परिहाणे" [धा० पा० १०॥३२० ], अस्य धातोः सुष्टु उन्यतेऽप्रियपरिहारेण प्रियमात्राश्रयणाद् मितीक्रियते इति सून् , सून् च तदृतं च सूनृतं प्रियं सत्यं च । तच्च पारुष्य-पैशुन्या-ऽसभ्यत्व-चापला-ऽऽविलत्वविरलत्व-संभ्रान्तत्व-सन्दिग्धत्व-ग्राम्यत्व-रागद्वेषयुक्तत्वो-पधा-ऽवद्य-विकत्थनपरिहारेण माधुयौदार्य-स्फुटत्वा-ऽऽभिजात्य
१ परुषादिवचोभ्यो-मु.॥ २ संयमादिदशविधधर्मस्वरूपं तत्त्वार्थभाष्ये [९।६] सिद्धसेनगणिविरचितायां तद्वत्ती च[पृ० १८९-२०८ ] विस्तरेण विलोकनीयम् ॥ ३ पृथिव्युदकाग्निमारुतवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाजीवे। प्रेक्षोपेक्षाप्रमार्जन-10 परिष्ठापनमनोवचःकाये ॥ ४ ०पणिदिअजीवे-शां. । पणिदियअज्जीवो-खं.। पणिदिअजीवा-इति आवश्यकसूत्रस्य संग्रहणीगाथायाम् ॥ ५ ०बई०-संपू. विना॥ ६ आवश्यकसूत्रे प्रतिक्रमणाध्ययने 'सत्तरसविहे असंजमे' इति सूत्रस्य संग्रहणीगाथा | इयम् ।
॥८२३॥
Jain Education Intera
75
ainelibrary.org
Page #583
--------------------------------------------------------------------------
________________
स्वोपन
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः ९३ ॥ ८९४॥
HEENETBHEMORRHEMEICHERCISHERSXEHRIRIKCHRIKRISHCHIKERSIS
पदार्थाभिव्याहारा-ऽर्हद्वचनानुसारा-ऽर्थ्यत्वा-र्थिजनभावग्राहकत्व-देशकालोपपन्नत्व-यत-मित-हितत्वैर्युक्तं याचन-प्रच्छनप्रश्नव्याकरणादिरूपमिति मृषावादपरिहाररूपं सूनृतम् ।
शौचं संयम प्रति निरुपलेपता। सा चादत्तादानपरिहाररूपा। लोभातॊ हि परधनं जिघृक्षन् संयमं मलिनयति । लौकिका अप्याहु:
“सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थेषु शुचिः स शुचिर्न मृद्वारिशुचिः शुचिः॥१॥" [ मनुस्मृतौ ५।१०६] ___ अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुमं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादानपरिहाररूपं शौचम् ।
नवब्रह्मचर्यगुप्तिसनाथमुपस्थसंयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्यम् । बृहत्त्वाद् ब्रह्मात्मा, तत्र चरणं ब्रह्मचर्यमात्मारामतेत्यर्थः। तदर्थ गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम्।
१०सारार्थत्वा०-संपू. विना । सारार्थित्वा०-शां. ॥ "सत्यर्थे भवं वचः सत्यम् । तदननृतम् अपरुषम् अपिशुनम् अनसभ्यम् अचपलम् अनाविलम् अविरलम् अभ्रान्तम् मधुरम् अभिजातम् असन्दिग्धम् स्फुटम् औदार्ययुक्तम् अग्राम्यपदार्थाभिव्याहारम असीभरम् अरागद्वेषयुक्तम् सूत्रमार्गानुसारप्रवृत्तार्थम् अयम् अर्थिजनभावग्रहणसमर्थम् आत्मपरार्थानुग्राहकं निरुपधं देश-कालोप
पन्नम् अनवद्यम् अर्हच्छासनप्रशस्तं यतं मितं याचनप्रच्छनं प्रश्नव्याकरणमिति सत्यधर्मः" इति तत्त्वार्थभाष्ये [९।६]। विशेषाजर्थिभिः सिद्धसेनगणिविरचिता तत्त्वार्थभाष्यटीका विलोकनीया पृ० १९६-१९७॥ २ वाचन०-मु.॥ ३ ब्रह्मगुप्ति-मु.॥
धर्मस्वाख्यातताभावनायां दशविधयतिधर्मवर्णनम्
Jain Education Inter
2ww.jainelibrary.org
Page #584
--------------------------------------------------------------------------
________________
।। ८९५ ॥
Jain Education Interna
नास्य किञ्चनं द्रव्यमस्तीत्यकिञ्चनः, तस्य भावोऽकिञ्चनता । उपलक्षणं चैतत् तेन शरीर-धर्मोपकरणादिष्वपि निर्ममत्वमकिञ्चनत्वम् । शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत्परिग्रहरहिता भोजनादिकमपि संयमयात्रार्थं शकटाक्षलेप नवत् कुर्वन्ति, न मूर्च्छया । उपकरणमपि च रजोहरणादिकं संयमरक्षार्थं वस्त्र पात्रादिकं तु संयमशरीर परित्राणार्थं धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिञ्चनता ।
तप उक्त निर्वचनम्, उक्तस्य संयमादेर्वक्ष्यमाणस्य च क्षान्त्यादेः संवर- हेतोर्धर्मस्य मध्ये पठितम्, संवर- निर्जराहेतुत्वात् तच्च द्वादशप्रकारं पूर्वमुक्तम् । प्रकीर्णकं चेदमनेकविधम्, तद्यथा - यवमध्यं वज्रमध्यं च चान्द्रायणं कनक- रत्न- मुक्तावल्यस्तिस्रः सिंहविक्रीडिते द्वे, सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः, सर्वतोभद्रम्, भद्रोत्तरम्, आचाम्लवर्धमानमित्येवमादि । तथा द्वादश भिक्षुप्रतिमा मासिक्याद्या आ सप्तमासिक्याः सप्त सप्तरात्रिक्यस्तिस्रः, अहोरात्रिकी, एकरात्रिकी च ।
क्षान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात्, क्रोधदोषचिन्तनात्, बालस्वभाव चिन्तनात् स्वकृतकर्मफलाभ्यागमचिन्तनात्, क्षमागुणानुप्रेक्षणाच्च ।
,
तत्र येन दोषेण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थ प्रकाशयतः कोऽपराध: ? । अथ नास्ति, तर्हि मृषाऽसौ वदतीति भावाभावचिन्तनात् क्षमितव्यमेव, यदाह-
" आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या ।
यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ॥ १ ॥
"1
१ किञ्चनद्रव्य० - मु. ॥ २ ०दिक व संयम० - मु. । ३ भावविचिन्तनात् - मु. ॥
[ ]
10
।। ८९५ ॥ ww.jainelibrary.org
Page #585
--------------------------------------------------------------------------
________________
क्रोधदोषचिन्तनादपि क्षमितव्यमेव। क्रुद्धस्य तावद् ध्रुवः कर्मबन्धः, ततः पराभिघातः, ततोऽप्यहिंसाव्रतलोपः, स्वोपक्ष
चतुर्थः वृत्तिक्रुद्धस्य चापवदतः सूनृतव्रतलोपः, विस्मृतप्रव्रज्याप्रतिपत्तिश्चादत्तमपि गृह्णीयात् ततोऽस्तेयव्रतलोपः, द्वेषात् परपाखण्डिनी
प्रकाशः विभूषितं विब्रह्मासेवमानस्य ब्रह्मचर्यव्रतलोपः, प्रद्विष्टस्याविरतेषु गृहस्थेषु सहायबुद्धया मूर्छापि स्यादित्यपरिग्रहव्रतलोपः। उत्तरगुण
श्लोकः ९३ योगशास्त्रम्
भङ्गप्रसङ्गे तु का कथा ? क्रुद्धश्च गुरूनप्यासातयेदधिक्षिपेद् वा। इति क्रोधदोषचिन्तनम् ।
बालस्वभावचिन्तनाच्च क्षन्तव्यम्। बालोऽज्ञः, तत्स्वभावचिन्तनं पुनर्वालः कदाचित् परोक्षमाक्रोशति कदाचित् । प्रत्यक्षम्। आक्रोशन्नपि कश्चित् ताडयति, कश्चिद् मारयति, कश्चिद् धर्मभ्रंशमपि चिकीर्षति, तद् दिष्टया वर्धामहे मामेष ।
धर्मस्वाख्या. परोक्षमाक्रोशति न प्रत्यक्षम, प्रत्यक्षं वाऽऽक्रोशति न ताडयति, ताडयति वा न मारयति, मारयति वा न धर्माद
तताभाव
मनायां दशभ्रंशयति, इत्युत्तरस्योत्तरस्याभावे लाभ एष ममेति मन्यते, यदाहुः
विधयति"अकोस-हणण-मारण-धम्मभंसाण बालसुलहाण ।
धर्मवर्णनम् लाभं मन्नइ धीरो जहोत्तराणं अभावम्मि ॥१॥ इति बालस्वभावचिन्तनम् ।
स्वकृतकर्मफलाभ्यागमचिन्तनादपि क्षमितव्यमेव । पूर्वकृतकर्मणां फलाभ्यागम एषः, फलभोगं तपो वा विना न निकाचितस्य कर्मणः क्षय इत्यवश्यभोक्तव्ये फले निमित्तमात्रमेव परः, यदाहुः--
१०सादयेद-शां. खं. संपू.॥ २ कश्चिच्च धर्म-शां.॥ ३ आक्रोश-हनन-मारण-धर्मभ्रंशाना बालसुलभानाम् । लाभं मन्यते धीरो यथोत्तराणामभावे || ४ क्षन्तव्यमेव-मु.॥
10
Jain Education Inte
!
For Private & Personal use only
ww.jainelibrary.org
Page #586
--------------------------------------------------------------------------
________________
॥ ८९७ ॥
dialeeeeeee
Jain Education Inter
16
'सेव्वो पुव्वकयाणं कम्माणं पावए फलविवागं ।
Bea
अवराहेसु गुणेसु अनिमित्तमित्तं परो होइ ॥ १ ॥ " [
| इति स्वकृतकर्मफलाभ्यागमचिन्तनम् ।
J
क्षमागुणानुप्रेक्षणाच्च क्षन्तव्यम् । अनायासः क्रोधनिमित्तप्रायश्चिताभावः, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम्, स्तिमितप्रसन्नान्तरात्मत्वम्, प्रहरणसहायान्वेषणाभाव:, असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अस्वेदता, निष्कम्पता, परप्रहारवेदनाऽभाव इति क्षमागुणाः । इति क्रोधप्रतिपक्षः क्षमाधर्मः ।
अथ मार्दवम् । मृदुरस्तब्धः, तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्थ, तदुभयमपि मदनिग्रहाद् भवति | मदाश्र जातिमदादयः पूर्वमुक्ताः । ततश्च
" जाति-कुल- रूप-बल-लाभ-बुद्धि-वाल्लभ्यक- श्रुतमदान्धाः । क्लवाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ।। " [ प्रशमरतौ ८० ] |इत्यादिमददोषपरिहारहेतुर्मानप्रतिपक्षो मार्दवम् ।
अथ ऋजुता । ऋजुरवक्रमनोवाक्कायकर्मा, तस्य भावः कर्म वा ऋजुता, मनोवाक्कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशङ्कनीयो भवति, यदाह-
१ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥
Meletele!
5
10
11 28911
Page #587
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं
योगशास्त्रम्
॥ ८९८ ॥
Jain Education Inter
“ मायाशीलः पुरुषो यद्यपि न करोति काञ्चदपराधम् ।
"
सर्प इवाविश्वास्यो भवति तथाह्या (प्या)त्मदोपहतः ॥ १ ॥ [प्रशमरतौ २८ ]
| इति मायाप्रतिपक्षभूता ऋजुता ।
अथ मुक्तिः । सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोध-मान-माया| हिंसा नृत- स्तेयाऽब्रह्म-परिग्रहदोषजालेनोपंचीयते, यदाह-
“ सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य ।
लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ " [प्रशमरतौ ३० ]
इति लोभपरिहाररूपा निर्भयत्व - स्वपरहितात्मप्रवृत्तिमत्त्व - ममत्वाभाव- निस्सङ्गताऽपरद्रोहकत्वादिगुणयुक्ता रजोहरणादिकेष्व|प्युपकरणेष्वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धर्मः ।
तु संयम सूनृत शौच-ब्रह्म- किश्चनतानां महात्रतेषु क्षमा मार्दवाऽऽर्जव मुक्तीनां संवरप्रकरणे, तपसश्च संवरनिर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते-नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादनप्रकारेण भगवतामर्हतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव इति धर्माणां गुणभावेन तदाख्यातॄणां भगवता - मनुप्रेक्षानिमित्तं स्तुतिरिति सर्वं समञ्जसम् ॥ ९३ ॥
१ ०पधीयते-खं. ॥ २ दोषान्तर० - संपू. ॥
चतुर्थः
प्रकाशः
श्लोक : ९३
॥ ८९८ ॥
5
धर्मस्वाख्या. तताभाव
नायां दश
| विधयति
| धर्मवर्णनम्
10
Page #588
--------------------------------------------------------------------------
________________
अथास्य धर्मस्य माहात्म्यमाह
धर्मप्रभावतः कल्पद्रमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ॥ ९४ ॥
REHCHEMEHEHREMEHCHEHRIGHEHEHREICHETACHEHRTCHRCH
कल्पद्रुमः कल्पवृक्षः, आदिशब्दाचिन्तामण्यादयः परिगृह्यन्ते, ते वनस्पतिरूपा उपलरूपाश्च धर्मवद्भयः सुषमादिकालभाविभ्योऽभीष्टफलदायिनो भवन्ति । ते एव च धर्महीनानां दुःपमादिकालभाविनाम् , आस्तामभीष्टं न ददति, गोचरेऽपि न । भवन्ति। अत्रार्थप्राप्तिः फलम् ॥ ९४ ॥
तथा--
अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् ।
सदा सविधवत्येकबन्धुर्धर्मोऽतिवत्सलः ॥ ९५॥ स्पष्टः। अत्रानर्थपरिहारः फलम् ॥ ९५ ॥ १ च-नास्ति संपू. मु.॥
८९९॥
Jain Education Interna
v.jainelibrary.org
Page #589
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ९०० ॥
Jain Education Inter
alalalarial
तथा-
आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ ९६ ॥
स्पष्टः । अत्रानर्थपरिहारोऽर्थप्राप्तिश्च फलम् ॥ ९६ ॥
इदानीं साधारणस्य धर्मस्य साधारणं फलमाह
न ज्वलत्यनलस्तिर्यग् यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥ ९७ ॥
स्पष्टः। मिथ्यादृशोऽप्याहुः- “ अग्नेरूर्ध्वज्वलनं, वायोस्तिर्यक् पवनमदृष्टकारितम् " [वैशे० ५।२।१४] इति ॥ ९७ ॥
तथा
निरालम्बा निराधारा विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥ ९८ ॥
१ “अग्नेरूर्ध्वज्वलनं वायोश्च तिर्यक् पवनमणु-मनसोश्चाद्यं कर्मेत्यदृष्टकारितानि” इति वैशेषिकदर्शने सूत्रपाठः ॥
eeeee8888
चतुर्थः
प्रकाशः
श्लोकाः
९६-९७-९८
॥ ९०० ॥
5
धर्मस्वाख्या
तताभाव
नायां धर्म
माहात्म्य
वर्णनम्
10
Page #590
--------------------------------------------------------------------------
________________
॥ ९०९ ॥
Jain Education
Keteldieretet
निरालम्बा आलम्बनस्य रज्ज्वादेरभावात्, निराधारा आधारस्य शेष - कूर्म - वराह - दिक् कुञ्जरादेः प्रमाणानुपपन्नत्वेनाभावात्, विश्वस्य चराचरभेदस्य जगत आधारः, वसुन्धरा पृथ्वी यदवतिष्ठते, नाधः पतति, तत्र धर्मान्यद् न कारणम्, | अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥ ९८ ॥
तथा-
सूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे ।
उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ९९ ॥
स्पष्टः ।। ९९ ।। तथा-
अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथ धर्मो विश्वैकवत्सलः ॥ १०० ॥
अन्धूनां बन्धुरहितानामसौ धर्मो बन्धुः बन्धुकार्यस्य विपदुत्तारणादेः करणात् । असखीनां मित्ररहितानामसौ सखा, प्रीत्युत्पादकत्वात् । अनाथानामस्वामिकानामसौ नाथः, योगक्षेमकारित्वात्, यदाह -- " योगक्षेमकृद् नाथः " [[ ललितविस्तरा ] इति । अत्र हेतुः - विश्वैकवत्सलः । वत्सं लाति स्नेहेनादत्ते वत्सला गौः, तद्वत् सकलजगत्प्रीतिहेतुत्वाद् धर्मोऽपि वत्सलः ॥ १०० ॥
anal
10
॥ ९०९ ॥
Page #591
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ९०२ ॥
Jain Education Int
addle
इदानीमनर्थनिवृत्तेः प्राकृतैरप्याकाङ्क्षयमाणत्वाद् धर्मफलत्वमाह-रक्षो-यक्षोरग-व्याघ्र व्याला- ऽनल-गरादयः । नापकर्तुमलं तेषां यैर्धर्मः शरणं श्रितः ॥ १०१ ॥
स्पष्टः ।। १०१ ।।
इदानीं प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्तिं च धर्मस्य फलमाह-धर्मो नरकपातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥ १०२ ॥
नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिश्चार्थप्राप्तिः प्रधानभूता धर्मस्य फलम् शेषं त्वानुषङ्गिकमुक्तमिति ।
अत्रान्तरश्लोकाः-
अयं दशविधो धर्मो मिथ्यादृग्भिर्न वीक्षितः । योऽपि कश्चित् क्वचित् प्रोचे सोऽपि वाङ्मात्र नर्तनम् ॥ १ ॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्यपि । क्रियायामपि नर्नर्ति नित्यं जिनमतस्पृशाम् ॥ २ ॥ १० मात्रवर्तनम् - खं. । ०मात्रदर्शनम् - संपू. । ० मात्रवर्णनम् - मु. ॥ २ क्रिययापि नरीनति-खं. संपू. मु.॥
dalaldar 888888
चतुर्थः
प्रकाशः
लोकौ
१०१-१०२
॥ ९०२ ॥
5
धर्मस्वाख्या
तताभाव
नायां धर्म
माहात्म्य
वर्णनम्
.
Page #592
--------------------------------------------------------------------------
________________
॥९०३॥
un
वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः। न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः॥३॥ गोमेध-नरमेधा-ऽश्वमेधाद्यध्वरकारिणाम । याज्ञिकानां कुतो धर्मः पाणिधातविधायिनाम् ॥ ४॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च। वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ॥५॥ असद्भूतव्यवस्थाभिः पराद् द्रव्यं जिघृक्षताम् । मृत्पानीयादिभिः शौचं स्मातादीनां कुतो ननु ? ॥ ६॥ ऋतुकाले व्यतिक्रान्ते भ्रणहत्याविधायिनाम । ब्राह्मणानां कुतो ब्रह्म ब्रह्मचर्यापलापिनाम् ॥ ७॥ अदित्सतोऽपि सर्वस्वं यजमानाजिघृक्षताम। अर्थार्थे त्यजतां प्राणान् काऽऽकिञ्चन्यं द्विजन्मनाम् ? ॥ ८॥ दिवसे च रजन्यां च मुखमापृच्छय खादताम् । भक्ष्याभक्ष्याविवेकानां सौगतानां कुतस्तपः ? ॥ ९॥ मृद्वी शय्या प्रातः पेया मध्ये भक्तं सायं पानम् । द्राक्षाखण्डं रात्रेमध्ये शाक्योपज्ञः साधुधर्मः॥ १० ॥ खल्पेष्वप्यपराधेषु क्षणात् शापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते ॥ ११ ॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क्व मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ॥ १२ ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां बहिः। भवेदार्जवलेशोऽपि पाषण्डव्रतिनां कथम् ? ॥ १३ ॥ गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा। द्विजन्मनां कथं मुक्तिोमैककुलवेश्मनाम् ? ॥ १४ ॥ अरक्तद्विष्टमूढानां केवलज्ञानशालिनाम् । ततो भगवतामेषा धर्मस्वाख्याततार्हताम् ॥ १५ ॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता। तदभावे कथं नामाऽर्हतां वितथवादिता ? ॥ १६ ॥ १ भक्षताम्-मु.॥ २ साधुर्धर्म:-हे. मु.॥ ३०गर्तानां-खं.॥ ४ पाषण्डि०-शां.॥ ५ वितथा वादिता-शां. खं.॥
॥९०३॥
Jain Education Inter
For Private & Personal use only
Relww.jainelibrary.org
Page #593
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
॥ ९०४ ॥
Jain Education I
ये तु रागादिभिर्दोषैः कलुषीकृतचेतसः । न तेषां सूनृताः वाचः प्रसरन्ति कदाचन ॥ १७ ॥ तथाहि या होमादिकर्माणीष्टानि कुर्वताम् । वापी-कूप-तडागादीन्यपि पूर्वान्यनेकशः ॥ १८ ॥ पशूपघाततः स्वर्गिलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृतृप्तिं चिकीर्षताम् ॥ १९ ॥ घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पश्चस्वापत्सु नारीणां पुनरुद्वाहकारिणाम् ॥ २० ॥ अपत्यासम्भवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ २१ ॥ श्रेयोबुद्धयाऽध्वरहतच्छागशिनोपजीविनाम् । सौत्रामण्यां सप्ततन्तौ सीधुपानविधायिनाम् ॥ २२ ॥ गुथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिस्नानमात्रेण पापशुयभिधायिनाम् ॥ २३ ॥ वटाश्वत्थामलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रीणनमानिनाम् || २४ ॥ गोदोहरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्रायत्रतधर्मोपदेशिनाम् ।। २५ ।।
तथा
जटापटल-भस्मा-ऽङ्गराग-कौपीनधारिणाम् । अर्क-धतूर - मालूरैर्देवपूजाविधायिनाम् ॥ २६ ॥ कुर्वतां गीत-नृतादितौ वादयतां मुहुः । मुहुर्वदननादेनातोद्यनादविधायिनाम् || २७ ॥ असत्यभाषापूव्वं च मुनीन् देवान् जनान् प्रताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ।। २८ ।। गृहतां मुञ्चतां भूयो भूयः पाशुपतव्रतम् । भेषजादिप्रयोगेण यूकालिक्षं प्रणिताम् ॥ २९ ॥
१ स्वगलोक० - मु. हेमू. ॥ २०मलकादि० शां० ॥ ३०पतं व्रतम् - मु. ॥
aaaaaaaaaaaaakee
aaeededaaraat
चतुर्थः
प्रकाशः
श्लोकः १०२ ॥ ९०४ ॥ 5
धर्मस्वाख्या
तताभावना
10
Page #594
--------------------------------------------------------------------------
________________
॥ ९०५ ॥
aaaa
Jain Education Inter
नरास्थिभूषणभृतां शूल- खट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टा-नूपुरधारिणाम् ॥ ३० ॥ मद्य-मांसा ऽङ्गनाभोगप्रसक्तानां निरन्तरम् । पुतानुबद्धघण्टानां गायतां नृत्यतां मुहुः ॥ ३१ ॥ तथा-
अनन्तकायकन्दादि-फल-मूल- दलाशिनाम् । कलत्र- पुत्रयुक्तानां वनवासजुषामपि ॥ ३२ ॥
तथा-
भक्ष्या-ऽभक्ष्ये पेया-ऽपेये गम्या - गम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् || ३३ || अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क्व फलं तस्य तस्य स्वाख्यातता कथम् ॥ ३४ ॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्षते ॥ ३५ ॥ सस्यहेतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् || ३६ ॥ स्वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति ॥ ३७ ॥ धर्मस्वाख्यातताभावना १० ॥ १०२ ॥
अथ लोकभावनामाह-
कटिस्थकरवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ १०३ ॥
Only
deeeeeeex
10
॥ ९०५ ॥
Page #595
--------------------------------------------------------------------------
________________
स्वोपक्ष
चतुर्थः
वृत्ति
विभूषितं पोशास
प्रकाशः श्लोकः १०४ ॥९०६ ॥
॥९०६॥
5
CICICHRISHCHCHCHCHCHEHICHCHHICHCHRISHCHEICHERCICISINDURIK
____ कटिः श्रोणिः, तत्र तिष्ठत इति कटिस्थौ करौ यस्यासौ कटिस्थकरः, वैशाखं प्रसारितपादं तच्च तत् स्थानकं च तत्र तिष्ठति तत्स्थः, स चासौ नरश्च, तद्वदाकृतिर्यस्य तं लोकमाकाशक्षेत्रं चतुर्दशरज्जुप्रमाणं स्मरेदनुप्रेक्षेत । किंविशिष्टम् ? द्रव्यैर्धर्मा-ऽधर्म-काल-जीव-पुद्गलैः पूर्णम् , किंविशिष्टैर्द्रव्यैः ? स्थित्युत्पत्तिव्ययात्मकैः, स्थितिधौव्यम् , उत्पत्तिरुत्पादः, व्ययो विनाशः, ते आत्मानः स्वरूपं येषां तानि तथा । सर्वमपि हि वस्तु स्थित्युत्पादव्ययात्मकम् , यदाह--
" उत्पाद-व्यय-ध्रौव्ययुक्तं सत् " [तत्त्वार्थ० ५।२९] । आकाशादयोऽपि हि नित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते विपद्यन्ते च। प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पाद-विनाशयोगि वा किश्चिदस्ति, यदवोचाम
"आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु ।
तन्नित्यमेवैकमनित्यमन्यदिति त्वादाज्ञाद्विषतां प्रलापाः॥ १॥" [अन्ययोगव्यवच्छेदद्वात्रिंशिका ५] इति ॥ १०३॥ . लोकस्वरूपमेवाह
लोको जगत्त्रयाकीर्णो भुवः सप्तात्र वेष्टिताः । __ घनाम्भोधि महावात-तनुवातैर्महाबलैः ॥ १०४ ॥
BHEHEKSHEKSHEKSHEKCHEREICHEREMEMOREMCHEMIEREHEKCIRCHCHER
भावनावर्णनम्
Jain Education Inter
Page #596
--------------------------------------------------------------------------
________________
BHENEMIERENCHCHCHEMEHENSHCHCHEMEICHEHCHCHEHENSIBICHHI
___ लोक उक्तस्वरूपो जगतां लोकदेशानां त्रयेणाऽधस्तिर्यगूर्ध्वरूपेणाऽऽकीर्णो व्याप्तः, वदन्ति हि ‘अधोलोकः, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । अत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा-धूमप्रभा-तमःप्रभा-महातमःप्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च तद्यथा-धर्मा, वंशा, शैला, अञ्जना, रिष्टा, माधव्या, माधवी च । ताश्च प्रत्येकं रत्नप्रभाद्या अधोऽधः पृथुतराः। तासु त्रिंशत् , पञ्चविंशतिः, पञ्चदश, दश, त्रीणि, एकं पञ्चोनं नरकावासशतसहस्रम् , पञ्चैव नारकावासा यथाक्रमम् । ताश्च वेष्टिताः परिवृता अधः पार्श्वतश्च । कैः ? घनो निबिडो न तु द्रवो योऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः, तनुश्वासौ वातश्च तनुवातः, तैः। किंविशिष्टैः ? महाबलैः पृथ्वीधारणसमर्थैः । तत्र सर्वासां पृथिवीनामधो घनोदधयः मध्योत्सेधे विंशतियोजनसहस्राणि, महावाताः उत्सेधे घनोदधितोसंख्यानि योजनसहस्राणि, तनुवाताश्च महावातेभ्योऽसंख्यानि योजनसहस्राणि, ततोऽप्यसंख्येयानि योजनसहस्राण्याकाशम् , एतच्च मध्ये उत्सेधमानम् । ततः परं क्रमेण हीयमानं प्रान्ते वलयतुल्यमानमिति । घनोदधिवलयविष्कम्भमानं रत्नप्रभायाः | षड् योजनानि, धनवातवलयविष्कम्भमानमर्धपञ्चमयोजनानि, तनुवातवलयविष्कम्भमानं सार्ध योजनम् । रत्नप्रभावलयमाना
१ तत्र-मु.॥ २ रिष्टा मघा माधवती च-हे.॥ अरिष्टा माघव्या माधवी च-मु.। अत्रेदं ध्येयम्-मु. मध्ये तत्त्वार्थभाष्ये च 'माघष्या माधवी' इति नामोल्लेखो दृश्यते तथापि अस्मत्समीपवर्तिषु प्राचीनतालपत्रात्मकेषु चतुर्पु हस्तलिखितादर्शषु 'माधव्या माधवी' इति पाठदर्शनात् स पाठोऽस्माभिरत्र मूले स्थापितः॥ ३ प्रभाया-शां. विना॥ ४ नरका-मु.॥
For Private & Personal use only
॥९०७॥
Jain Education Intema
Page #597
--------------------------------------------------------------------------
________________
चतुर्थः प्रकाशः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
श्लोकः १०४
॥९०८॥
॥९०८॥
लोक
HEHEREHENSHINDICHICHCHCHCHCHCHCHCHHEHENSHCHCHCHEHRIME
दुपरि योजनविभागो घनोदधौ, घनवाते गव्यूतम् , तनुवाते च गव्यूतत्रिभागो वर्तते । एतच्छर्करामभायां वलयमानम् । एवं शर्कराप्रभावलयमानादुपर्ययमेव प्रक्षेपः । एवं पूर्वपूर्ववलयमानादुपर्ययमेव प्रक्षेपः सप्तमपृथ्वी यावत् , यदाह
"तिभागो गाउयं चेव तिभागो गाउयस्स य ।
आइधुवे पक्खेवो अहो अहो जाव सत्तमिआ ॥ १॥" [ बृहत्संग्रहणी गा० २४५ ] प्रक्षेपे सति वलयविष्कम्भमानमाभ्यो गाथाभ्योऽवसेयम् , तद्यथा--
"छस्सतिभाग पउणा य पंच वलयाण जोअणपमाणं । एगं बारसभागा सत्त कमा बीयपुढवीए ॥१॥ जोअण सत्त तिभागोण पंच एग च वलयपरिमाणं ।
बारस भागा अट्ठ उ तइयाइ जहक्कम नेयं ॥२॥ १ पृथिवीं-मु.॥ २ त्रिभागो गव्यूतं चैव त्रिभागो गब्यूतस्य च । आदिध्रुवे प्रक्षेपः अधोऽधो यावत् सप्तमी। ३ षट् सत्रिभागाः पादोनाः पञ्च वलयानां योजनप्रमाणम्। एकं द्वादशभागाः सप्त क्रमेण द्वितीयपृथिव्याम् ॥
योजनानि सप्त त्रिभागोनानि पञ्चैकं च वलयपरिमाणम्। द्वादशभागा अष्ट तु तृतीयायां यथाक्रमं ज्ञेयम् ॥ ४ भागा पउणा पंच-संपू.। भागा पउणा यं पंच-खं.॥
भावनायां लोकस्वरूपवर्णनम्
Jain Education Inten
22 ww.jainelibrary.org
Page #598
--------------------------------------------------------------------------
________________
॥९०९॥
BEHCHCHEHEHEENCHHETRICHCHEIGHEHEIGHCHCHCHCHEHCHCHEH
सत्त सवाया पंच उ पउणा दो जोअणा चउत्थीए । घणउअहिमाइयाणं वलयाणं माणमेयं तु ॥३॥ सतिभाग सत्त तह अद्धछट वलयाण माणमेयं तु । जोअणमेगं बारसभागा दस पंचमाइ तहा ॥ ४ ॥ अट्ठ तिभागोणाई पउणाई छच्च वलयमाणं तु । छट्ठीए जोअणं तंह बारसभागा य एक्कारा ॥५॥ अट्ठ य छ च्चिय दु चिय घणोअहीमाइयाण माणं तु ।
सत्तममहीए नेयं जहासंखेण तिण्हं पि ॥६॥" [बृहत्संग्रहणी गा० २४६-२५१] एतानि च वलयानि पृथिव्याधारभूतघनोदध्यादिभ्यः पृथिवीपर्यन्तपरिधिप्रान्तेषु वलयाकारतया एतावद्विष्कम्भाणिक पृथिव्युत्सेधसमोत्सेधानि च ॥ १०४ ॥ १ सप्त सपादाः पञ्च तु पादोने द्वे योजने चतुर्थ्याम्। घनोदध्यादिकानां वलयानां मानमेतत्तु ॥
सत्रिभागाः सप्त तथा अर्धषष्ठानि वलयानां मानमेतत्तु । योजनमेकं द्वादशभागाः दश पञ्चम्यां तथा।। अष्ट त्रिभागोनानि पादोनानि षद् च वलयमानं तु। षष्ठयां योजनं तथा द्वादशभागाश्च एकादश। अष्ट च षडेव द्वावेव घनोदध्यादिकानां मानं तु। सप्तमपृथिव्यां ज्ञेयं यथासङ्ग्रेन त्रयाणामपि॥ २ यर्द्ध छ?-शां.॥ ३ पंचमीए-मु.॥
BHBHBHBHIBHEIGHBHBICHCHCHACHCHCHCHCHCHCHEHICHCHISHETCH
॥९०९॥
Jain Education Inter!
For Private & Personal use only
w.jainelibrary.org
Page #599
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः १०५
॥९१०॥
लोक
BISTRIBROTEIGHHETHERSHERCHOIROMCHHORIGHEHICHCHHO
पुनर्लोकस्वरूपमाह--
वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिमः।
अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ १०५॥ अधस्तादधोभागे वेत्रासनमधस्ताद् विस्तीर्णमुपर्युपरिसङ्कोचवत् तत्समस्तदाकारः, मध्यतो मध्ये झल्लरी वाद्यविशेषस्तसदृशः, अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः। एवमधोमध्योद्धेषु आकारत्रययोगी लोकः। यदाहुः--
" तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् ।
स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ १॥" [प्रशमरतौ २११ ] ___ इह चाधस्तिर्यगूर्ध्वलोका रुचकापेक्षया। रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोर्ध्वम् , एवमष्टप्रदेशः, यदाहुः--
“ अट्ठपएसो रुअगो तिरियलोगस्स मज्झयारम्मि ।
एस पवो दिसाणं एसेव भवे अणुदिसाणं ॥ १॥" [ आचाराङ्गनियुक्तौ गा० ४२] । १ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये। एष प्रभवो दिशाम् एष एव भवेदनुविशाम्॥ २ तिरियलो०-९० ।।
TECHCHHEMERCISTRICISISNEHEIGHCISHCHEREIGRICHEICHERE
भावनायां लोकस्वरूपवर्णनम्
Jain Education Inten
For Private & Personal use only
ww.jainelibrary.org
Page #600
--------------------------------------------------------------------------
________________
॥ ९११ ॥
Jain Education Interna
तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षबाहल्यायामुपर्यधश्च योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्राधिके योजनलक्षे भवनपतीनां भवनानि । ते चासुर-नागविद्युत्-सुपर्णाऽग्नि-वात- स्तनितोदधि - द्वीप - दिक्कुमाराः । ते च चूडामणि- फणि-वज्र - गरुड - घटा-ऽश्व-वर्धमान-मकर-सिंह- हस्ति| चिह्नाः । तत्र भवनपतयो दक्षिणोत्तरदिग्व्यवस्थिताः । तत्रासुरकुमाराणां द्वाविन्द्रौ चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरसह । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च। अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जन । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलमभश्च । द्वीप - कुमाराणां पूर्णो वशिष्ठश्च । दिक्कुमाराणाममितो मितवाहनश्च । अस्यामेव रत्नप्रभायामुपरितनयोजनसहस्रस्याध उपरि च योजनशतं मुक्त्वा मध्येऽष्टासु योजनशतेष्वष्टविधानां पिशाच-भूत-यक्ष-राक्षस - किन्नर - किम्पुरुष- महोरग- गन्धर्वाणां कदम्बवृक्ष- मुलसवृक्ष-वटवृक्ष-खट्टाङ्ग-शोकवृक्ष- चम्पकवृक्ष- नागवृक्ष-तुम्बरुवृक्षचिह्नानां तिर्यग्लोकवासिनां व्यन्तराणां नगराणि । तेष्वपि दक्षिणोत्तर दिग्व्यवस्थितेषु द्वौ द्वाविन्द्रौ । तत्र पिशाचानामिन्द्रौ कालो महाकालव । भूतानां सुरूपः प्रतिरूपश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । किन्नराणां किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । | महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिर्गीतयशाश्च ।
१ ०दाली च खं । ०दालिश्च मु.। “वेणुदारी च” इति तत्त्वार्थभाष्ये ४ | ६ ॥ २ तुम्बुरवृक्ष० - शां. संपू. हे. ॥ ३ ०र्गीतरसाश्च - संपू. ॥
alalalalalalaaaaaaaaaaaan
5
10
॥ ९११ ॥
ainelibrary.org
Page #601
--------------------------------------------------------------------------
________________
स्वोपड़
वृत्तिविभूषितं योगशास्त्रम्
॥९१२॥
BHBHICHCHHCHEHREHRUBHBHICHCHCHIRIDDEHCHCHCHCHEHCHCHOTION
रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दश दश योजनानि मुक्त्वा मध्येऽशीतौ योजनेषु अणपन्निध-पणपन्नि
चतुर्थः प्रभृतयस्तथैव दक्षिणोत्तरव्यवस्थिता अष्टौ व्यन्तरनिकायाः तथैव द्वौ द्वाविन्द्रौ ।
प्रकाशः तथा रत्नप्रभायाः पृथिव्याः समतलादुपरि सप्तसु नवत्यधिकेषु ज्योतिषामधस्तलपदेशः, तदुपरि दशयोजनेषु सूर्यः |
श्लोकः १०५ तदुपर्यशीतियोजनेषु चन्द्रः, तदुपरि विंशतियोजनेषु तारा ग्रहाश्च। एवमयं ज्योतिर्लोको दशोत्तरं योजनशतं बाहल्येन । | ॥९१२॥ एकादशभिर्योजनशतैरेकविंशत्युत्तरैर्जम्बूद्वीपकमेरुमस्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितं ज्योतिश्चक्रं ध्रुववज भ्राम्यति, लोकान्तं च एकादशभिर्योजनशतैरेकादशोत्तरैरस्पृशद् मण्डलिकया तिष्ठति, यदाह
लोक" एकारसेकवीसा सयमेक्काराहिआ य एक्कारा।।
भावनायां मेरु-अलोगाबाहं जोइसचकं चरइ ठाइ ॥१॥" [बृहत्संग्रहणी गा० १०५]
लोकस्वरूपअत्र सर्वोपरि किल स्वातिनक्षत्रम् , सर्वेषामधो भरणिनक्षत्रम् , सर्वदक्षिणो मूलः, सर्वोत्तरश्चाभीचिः।।
वर्णनम् तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ च सूर्यो। लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे द्वादश चन्द्राः सूर्याश्च । १ ०शीतियोज०-खं.॥ २,३०पत्तिअ०-संपू. खं.॥
४ एक्कारमेक-खं. संपू.। एक्कारमिकवीसा य समेक्कारा०-शां.। "इह यथासङ्ग्रेन पदानां योजना, सा चैवम्-एकादश योजनशतानि एकविंशत्यधिकानि मेरोरवाधामपान्तरालरूपां कृत्वा मनुष्यलोकवर्ति चरं ज्योतिश्चक्रं चरति। तथा एकादश योजनशतानि एकादशाधिकानि अलोकाकाशस्याबाधामपान्तरालरूपां कृत्वा एतावद्भिर्योजनशतैरलोकाकाशादर्वाक स्थित्वेत्यथः स्थिरं ज्योतिश्चक्रं तिष्ठति" इति मलयगिरिसूरिविरचितायां वृहत्संग्रहणीवृत्तौ॥
Норююююююююююююююююююююююююю
10
Jain Education Intel
For Private & Personal use only
Sww.jainelibrary.org
Page #602
--------------------------------------------------------------------------
________________
॥ ९९३ ॥
Jain Education Inte
कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च । पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति ।
अष्टाशीतिर्ग्रहाः, अष्टाविंशतिर्नक्षत्राणि, षट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारकाकोटीकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । तत्र एकषष्टिभागीकृतस्य योजनस्य षट्पञ्चाशद्भागा आयामविष्कम्भाभ्यां चन्द्रविमानम्, अष्टचत्वा रिंशत् सूर्यविमानम्, ग्रहाणामर्धयोजनम्, नक्षत्राणां गव्यूतम्, आयुषा सर्वोत्कृष्टायास्ताराया अर्धक्रोशः, सर्वजघन्यायाः पञ्च धनुःशतानि, बाहल्यं तु सर्वेषामायामार्धेन । एते च पञ्चचत्वारिंशल्लक्षयोजनप्रमिते मनुष्यक्षेत्रे भवन्ति ।
चन्द्रादिविमान वाहनानि च पुरतः सिंहाः, दक्षिणतो गजाः, अपरतो वृषभाः, उत्तरतोऽश्वाः । ते चाभियोगिका | देवाश्चन्द्र-सूर्ययोः षोडश सहस्राणि ग्रहाणामष्टौ नक्षत्राणां चत्वारि, तारकाणां द्वे, स्वरसमवृत्तगतीनामपि चन्द्रादीनामाभियोग्यकर्मवशात्तत्रोपतिष्ठन्ते ।
मानुषोत्तरात् परतः पञ्चाशता योजन सहस्रैः परस्परमन्तरिताः सूर्यान्तरिता चन्द्राः चन्द्रान्तरिताः सूर्याः मनुष्यक्षेत्रीयचन्द्र-सूर्यप्रमाणादर्धप्रमाणा यथोत्तरं क्षेत्रपरिधिवृद्धया संख्यया वर्धमानाः शुभलेश्या ग्रह-नक्षत्र - तारापरिवारा घण्टाकारा असंख्येया आ स्वयंभूरमणाल्लक्षयोजनान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति ।
१ पुष्करवरार्धे - मु. ॥ २ द्वासप्तति० - मु. खं• ॥ ३ ० तिन०-खं. ॥ ० सप्ताधिकानि हे ॥ ६०काकोटीनामे०-खं. ॥ ७ पञ्चाशत्योजन० - शां० ॥
४ ० षष्टिः सह० मु० ॥ ५०सप्ततानि - संपू. खं. ॥
10
॥ ९९३ ॥
Page #603
--------------------------------------------------------------------------
________________
चतुर्थः प्रकाशः श्लोकः १०५ ॥ ९१४ ॥
॥ ९१४॥
मध्यलोके तु जम्बूद्वीप-लवणादयः शुभनामानो द्वीप-समुद्रा असङ्ख्याता द्विगुणद्विगुणविस्ताराः पूर्वपूर्वपरिक्षेपिणो स्वोपक्ष
है वलयाकृतयः। अन्त्यः स्वयंभूरमणः समुद्रः॥ वृत्तिविभूषितं ___जम्बूद्वीपमध्ये मेरुः काञ्चनस्थालमिव वृत्तो योजनसहस्रमधो धरणितलमवगाढः, नवनवतियोजनसहस्रोच्छ्रितः, दश योगशास्त्रम् योजनसहस्राणि सातिरेकनवत्यधिकानि कन्दे विस्तृतः, धरणितले दश योजनसहस्राणि विस्तृतः, उपरि योजनसंहस्रविस्तृतः
त्रिकाण्डः, त्रिलोकप्रविभक्तमूर्तिः, चतुर्भिर्वनैर्भद्रशाल-नन्दन सौमनस-पाण्डकैः परिवृतः। तत्र शुद्धपृथिव्युपल-वज्र-शर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डम् , द्वितीयं त्रिषष्टियोजनसहस्राणि रजत-जातरूपा-क-स्फटिकबहुलम् , तृतीयं षट्त्रिंशयोजन- सहस्राणि जाम्बूनदबहुलम् , वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशयोजनानि उच्छ्रायेण, मूले द्वादश विष्कम्भेण, मध्येष्टी, उपरि चत्वारीति। मेरोर्मूले भूमौ वलयाकृति भद्रशालवनं । भद्रशालवनात् पञ्चभ्यो योजनशतेभ्य ऊवं पञ्चयोजनशतविस्तारं मेखलायां वलयाकृति नन्दनवनम् , ततः सार्धद्विषष्टियोजनसहस्रेभ्य ऊर्ध्व द्वितीयमेखलायां पश्चयोजनशतविस्तार वलयाकृति सौमनसं वनम् , ततोऽपि षट्त्रिंशद्योजनसहस्रेभ्य ऊर्ध्व तृतीयमेखलायां चतुर्नवत्यधिकचतुर्योजनशतविस्तार वलयाकृति मेरोः शिरसि पाण्डकवनम् ।
तत्र जम्बूद्वीपे सप्त वर्षाणि । 'तत्र दक्षिणतो भरतक्षेत्रम् , तदुत्तरतो हैमवतम् , ततोऽपि हरिवर्षम् , ततोऽपि विदेहाः, ततोऽपि रम्यकक्षेत्रम् , ततोऽपि हैरण्यवतम्, ततोऽप्यैरावतमिति । क्षेत्रविभागकारिणस्तु हिमवन्महाहिमवनिषधनीलरुक्मि
१ सहस्र-मु॥. २ त्रिषष्टियोज०-मु०॥ ३ मेरोर्मूलभूमौ-नु- Mnal use only
SSIGHEHEIGHEHEREIGNETBHERCISHCHEHEREHENSIKCAKCHEHERENCIES
लोकभावनायां लोकस्वरूपवर्णनम्
Jain Education in
|
Page #604
--------------------------------------------------------------------------
________________
॥ ९१५ ।।
Jain Education Inter
seeeeeeeeeeeeeee
aederedeliaSH
शिखरिणो वर्षधरपर्वताः, ते च यथाक्रमं हेमा-ऽर्जुन- तपनीय बैडूर्य-रजत- तपनीयमया मणिविचित्रपार्श्वा मूलोपरि तुल्यविस्ताराः । तत्र पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्रायो हिमवान्, तद्विगुणो महाहिमवान्, ततोऽपि द्विगुणो निषधः, तत्समो नीलः, महाहिमवत्समो रुक्मी, हिमवत्समः शिखरी । तदुपरि पद्म- महापद्म-तिर्गिच्छि केसरि-महापुण्डरीक-पुण्डरीका हृदाः । योजनसहस्रायामस्तदर्द्धविस्तीर्णः प्रथमः, तद्विगुणद्विगुणायामविस्तारौ परौ, उत्तरे पुण्डरीकादयो दक्षिणतुल्याः । सर्वेष्वपि च
१ हेमार्जुनरजतवैडूर्यरजततपनीयमया - खं. संपू. । “ हेमार्जुन तपनी यवैदूर्यरजतहेममयाः ३ । १२ । त एते हिमवदादयः पर्वता | हेमादिमया वेदितव्याः । मयट् प्रत्येकं परिसमाप्यते । यथाक्रमं हिमवदादयः सम्बध्यन्ते । हेममयो हिमवान् चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लः । तपनीयमयो निषधः तरुणादित्यवर्णः । वैदूर्यमयो नीलः मयूरग्रीवाभः । रजतभयो रुक्मी शुक्लः । | हेममयः शिखरी चीनपट्टवर्ण इति ।" इति दिगम्बराचार्येण अकलङ्कदेवेन विरचिते तत्त्वार्थराजवार्तिके । ३ । १२ ॥
रुक्म
" जोयणसय मुव्विद्धा कणगमया सिहरिचुल्लहिमवंता । रुप्पिमहाहिमवंता दुसउच्चा रुष्पकणगमया ॥ १३० ॥ चतारि जोअण|सए उब्विद्धा निसहनीलवंता वि । सिहो तवणिज्जमओ वेरुलिओ नीलवंतगिरी ॥ १३१ ॥ " इति जिनभद्रगणिक्षमाश्रमणविरचिते बृहत् क्षेत्रसमासे । “कनकमयौ पीतसुवर्णमयौ शिखरि क्षुल्लहिमवन्तौ रुक्मिमहाहिमवन्तौ | कनकमयौ । रुक्मं श्वेतं कनकम्, पीतं सुवर्णम्, तन्मयौ । किमुक्तं भवति । श्वेतसुवर्णमयो रुक्मी, पीतसुवर्णमयो महाहिमवान् । केचित् पुनः रुक्मिपर्वतं रुक्ममयमिच्छन्ति, अपरे महाहिमवन्तं सर्वरत्नमयम् । ...... निषधस्तपनीयमयः | आरक्तच्छाय सुवर्णमयः । नीलवन्नामा च गिरिर्वैडूर्यरत्नमयः " - इति मलयगिरिसूरिविरचितायां बृहत्क्षेत्र समासवृत्तौ ॥
२ तिंगिच्छि० - शां. संपू. । तिगिच्छि०-मु. ॥
5
10
॥ ९१५ ॥
Page #605
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपज्ञ-
वृत्तिविभूषितं योगशास्त्रम्
KEHARSICHEMISHRSHIRKHEREHERENCHEHREHEHERE
पद्मानि दशयोजनावगाहानि। तन्निवासिन्यः क्रमेण श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्म्यः पल्योपमस्थितयः सामानिक-पारि
मा पद्या-ऽऽत्मरक्षा-ऽनीकपरिवृताः।
प्रकाश तत्र भरते गङ्गासिन्धू महानद्यौ, हैमवते रोहिता-रोहितांशे, हरिवर्षे हरिद्धरिकान्ते, महाविदेहे शीता-शीतोदे, रम्यके श्लोकः १०५ नर-नारीकान्ते, हैरण्यवते सुवर्णकूला-रूप्यकूले। ऐरावते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दश- ॥९१६ ॥
१०त्मरक्षपरिवृताः-खं. संपू.॥ २ अत्र हस्तलिखितादर्शषु मु. मध्ये च विविधाः पाठा उपलभ्यन्ते
हैमवते रोहिता-रोहितांशे, हरिवर्षे हरिद्धरिकान्ते, महाविदेहे सीता-शीतोदे, रम्यके नर-नारीकान्ते, हैरण्यवते सुवर्णकला छ रूप्यकले, ऐरावते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू,
लोकयथोत्तरं द्विगुण-द्विगुणनदीपरिवृते द्वे द्वे नद्यौ सीतासीतोदाभ्यामक् । ते तु प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षपरिवृते।
भावनायां उत्तरास्तु दक्षिणाभिस्तुल्याः-हे.।
लोकस्वरूप। हैमवते रोहितांशा-रोहिते, हरिवर्षे हरिकान्ताहरितौ महाविदेहे शीतोदा-शीते रम्यके नारी-नरकान्ते हरण्यवते रूप्यकल
वर्णनम् सुवर्णकले ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू यथोत्तर द्विगुणद्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीतोदा-शीते यावत्। उत्तरास्तु दक्षिणाभिस्तुल्याः-खं. संपू.। । हैमवते रोहितांशा-रोहितो, हरिवर्षे हरिकान्ता-हरितौ, महाविदेहे शीतोदा-शीते, रम्यके नारी-नरकान्ते, हैरण्यवते रूप्यकुलसुवर्णकले, ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू यथोत्तरंक द्विगुणद्विगुणनदीपरिवृते हे हे नद्यौ शीतोदा-शीते यावत् तेषु प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः-शां.।
Jain Education Int3622
For Private & Personal use only
Page #606
--------------------------------------------------------------------------
________________
॥ ९१७॥
हैमवते रोहितांशा-रोहिते, हरिवर्षे हरिकान्ता-हरिते, महाविदेहे शीता-शीतोदे, रम्यके नारी-नरकान्ते, हैरण्यवते सुवर्णकूला-रूप्यकूले, ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिंधू यथोत्तरं द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीता-शीतोदाभ्यामर्वाक् । ते तु प्रत्येक द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः-मु.।
एतेषु हे. पाठोऽस्माभिर्मूले स्वीकृतोऽस्ति ।
"गङ्गासिन्धूरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णकूलारूप्यकूलारक्तारक्तोदासरितस्तन्मध्यगाः। ३। २०। द्वयोद्धयोः पूर्वाः पूर्वगाः ३।२१। शेषास्त्वपरगाः । ३। २२। चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः । ३।२६।” इति दिगम्बरपरम्परासम्मते तत्त्वार्थसूत्रे पाठः॥ श्वेताम्बरपरम्परायां त्वेतानि सूत्राणि नैव सन्ति तत्त्वार्थसूत्रे ॥
| "गङ्गा ......... पूर्वाभिमुखी, ......। सिन्धू ...... पश्चिमाभिमुखं गच्छति। ........" रोहितांशा ........ 'पश्चिमाभिमुखं परावर्तते। .........रक्ता ...... पूर्वेण। रक्तवती अपरेण .........। सुवर्णकूला ...... पूर्वदिग्भागेनोदधि समवगाढा ........."। रोहिता ......... पूर्वाभिमुखं परावर्तते .......... | हरिकान्ता ......... पश्चिमाभिमुखं परावर्तते ........ | | रूप्यकूला ...... पश्चिमदिग्भागेनोदधिं लवणसमुद्र गता। नरकान्तापि ....... पूर्वदिग्भागेन समुद्रमाधिगता। ..... हरिसलिला......... पूर्वदिग्भागेन लवणसमुद्र प्राप्ता। ........."शीतोदा ........... पश्चिमदिग्भागेन उदधिं लवणसमुद्रमनुप्राप्ता।
शीता ..... पूर्वेण दिग्भागेन लवणसमुद्रमभ्येति। ... नारीकान्ता . . पश्चिमाभिमुखं परावर्तते।” इति कमलयगिरिसूरिविरचितायां बृहत्क्षेत्रसमासटीकायाम् पृ० ९२-१०७, गा० २१२-२५१ ॥
॥९१७॥
Jain Education Inter
Salww.jainelibrary.org
Page #607
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
॥९१८॥
नदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू । यथोत्तरं द्विगुण-द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीता-शीतोदाभ्यामक्।ि ते तु प्रत्येकं । द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः।
प्रकाशः तत्र भरतक्षेत्रं विष्कम्भतः पञ्च योजनशतानि षड्विंशानि एकोनविंशतीभागीकृतस्य योजनस्य पड् भागाः, तद्- श्लोकः १०५ द्विगुणद्विगुणविष्कम्भा यथोत्तरं वर्षधर-वर्षा विदेहान्ताः। उत्तरा दक्षिणतुल्याः ।
विदेहेषु निषधस्योत्तरतो मेरोदक्षिणतो विद्युत्मभ-सौमनसाभ्यां पश्चिमपूर्वाभ्यां निषध-मेन्तर्वर्तिभ्यां गजदन्ताकृतिभ्यां पर्वताभ्यामावृताः शीतोदाभिन्नह्रदपञ्चकोभयपार्श्वव्यवस्थितैर्दशमिर्दशमिः काञ्चनपर्वतैर्विराजिताः शीतोदानदीपूर्वापरकूलस्थिताभ्यां योजनसहस्रोच्चाभ्यां तावदधोविस्तृताभ्यां तदोपरिविस्तृताभ्यां च विचित्रकूट-चित्रकूटाभ्यां शोभिताश्च है भावनायां देवकुरवः विष्कम्भेणैकादश योजनसहस्राणि अष्टौ च शतानि द्विचत्वारिंशानि ।
तियग्लोकमेरोरुत्तरतो नीलादक्षिणतो गन्धमादन-माल्यवत्पर्वताभ्यां गजदन्ताकृतिभ्यां मेरु-नीलान्तरस्थाभ्यामावृताः शीतानदी
स्वरूपम् विभिन्नह्रदपञ्चकोभयपार्श्वस्थितकाञ्चनपर्वतशतेन शीतानद्युभयकूलस्थाभ्यां काञ्चनाभ्यां यमकपर्वताभ्यां विचित्रकूट-चित्रकूटमानाभ्यां च विराजिता उत्तराः कुरवः ।
देवकुरूत्तरकुरुभ्यः पूर्वतः पूर्वविदेहाः, पश्चिमतोऽपरविदेहाः। पूर्वविदेहेषु चक्रवर्तिविजेतव्या नदी-पर्वतविभक्ताः परस्परमगम्याः षोडश विजयाः, एवमपरविदेहेष्वपि ॥
१०न्तव०-संपू.॥ २ ०दानदीभिन्न-मु.॥
BHEHCHEHEREHENRICHEMOIREMIEREHEIGHCHCHEICHEREHENSIBHBIEl
Jain Education Inter
Jww.jainelibrary.org
Page #608
--------------------------------------------------------------------------
________________
भरतक्षेत्रमध्ये च पूर्वापरायत उभयतः समुद्रमवगाढो दक्षिणोत्तरार्धविभागकारी तमिस्रा-खण्डप्रपातागुहाद्वयोषशोभितः षड् योजनानि सक्रोशानि धरणितलमवगाढः पश्चाशयोजनविस्तृतः पञ्चविंशतियोजनोच्छ्रितो वैताढ्यपर्वतः। अत्र च दक्षिणोत्तरपार्श्वभ्यां भूमितो दशयोजनेभ्य ऊर्ध्व दशयोजनविस्तृते विद्याधरश्रेण्यौ। तत्र दक्षिणस्यां सजनपदानि पञ्चाशनगराणि उत्तरस्यां तु षष्टिः। विद्याधरश्रेणिभ्यामूर्ध्वमुभयतो दशयोजनान्ते व्यन्तरश्रेण्यौ, तयोर्व्यन्तरावासाः। व्यन्तरश्रेण्योपरि पञ्चसु योजनेषु नव कूटानि। वैताढ्यवक्तव्यता ऐरवतक्षेत्रेऽपि समाना वक्तव्या।
जम्बूद्वीपस्य च प्राकारभूता वज्रमयी अष्टयोजनोच्छ्राया जगती, द्वादश योजनान्यस्या मूले विष्कम्भः, मध्येऽष्टौ । योजनानि, उपरि चत्वारि योजनानि, तदुपरि द्विगव्यूत्युच्छायो जालकटको विद्याधरक्रीडास्थानम्। तस्याप्युपरि पद्मवर*वेदिका देवभोगभूमिः। अस्याश्च जगत्याः पूर्वादिषु दिक्षु विजय-वैजयन्त-जयन्ता-ऽपराजिताख्यानि चत्वारि द्वाराणि, हिमवन्महाहिमवतोरन्तरे शब्दापाती नाम वृत्तवताठ्यपर्वतः। रुक्मि-शिखरिणोर्मध्ये विकटापाती। महाहिमवन्निषधयोरन्तरे । गन्धापाती। नील रुक्मिणोरन्तरे माल्यवान् । सर्वेऽपि योजनसहस्रोच्छ्रायाः पल्याकृतयः।
तथा जम्बूद्वीपपरिक्षेपी तद्विगुणविस्तारो योजनसहस्रावगाढो मात्रया पश्चनवतियोजनसहस्राणि यावदुभयत उच्छयेण प्रवर्धमानजलो मध्ये दशसहस्रविस्तारे पोडशयोजनसहस्रोच्छ्यशिखः तदुपरि कालद्वयेऽपि गव्यूतद्वितयं यावत् ह्रास-वृद्धिमान् लवणोदः समुद्रः। तत्र मध्ये चतुर्दिशि योजनलक्षप्रमाणाः प्राक्क्रमात् वडवामुख-केयूप-यूपक ईश्वराख्याः साहस्रवज्रमयकुड्या
१ ऐरावत०-मु०॥ २ दिशे-खं.। दिशं-मु.॥ ३ सहस्र०-मु. खं. ॥
EHSHISHEICHEHEREMEHEHEREHEREHEREMECHEHEREMEHEREMBHEHREE
Jain Education Intem
SAww.jainelibrary.org
Page #609
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
।।९२०॥
दशयोजनसहस्राण्यधो मुखे च विस्तृताः काल-महाकाल-वेलम्ब-प्रभञ्जनसुरावासा वायुधृतत्रिभागजला महालञ्जराकृतयः पातालकलशाः। क्षुल्लकाश्चान्ये साहस्राः, अधो मुखे च शत्याः, दशयोजनकुड्याः, वायून्नामितमध्यमिश्रोपरिजलाः, चतुरशीत्यधिकाष्ट
जाप्रकाशः शतान्वितसप्तसहस्रसङ्ख्याः (७८८४ )। तथा द्विचत्वारिंशत्सहस्रसङ्ख्या (४२००० ) नागकुमारा अन्तर्वेलाधारिणः,
श्लोकः १०५ | द्विसप्ततिसहस्राणि (७२०००) बाह्यवेलाधारिणः, षष्टिसहस्राणि (६००००) शिखावेलाधारिणः। गोस्तूपोदकाभास
॥ ९२०॥ शङ्खोदकसीमानो वेलाधारीन्द्रगिरयः कनका-ऽङ्क-रजत-स्फटिकमया गोस्तूप-शिवक-शङ्ख-मैनोइदावासाः द्विचत्वारिंशद्योजनसहस्रेषु दिश्याः। एकविंशसप्तदशयोजनशतोच्चाः (१७२१), अधो द्वाविंशत्यधिकयोजनसहस्रविस्ताराः (१०२२), उपरि चतुर्विंशचतुःशतयोजनाः (४२४ ) तदुपरि प्रासादाः। कर्कोटक-कार्दम-कैलासा-ऽरुणप्रभा अणुवेलाधारीन्द्रगिरयः सर्वरत्न
भावनायां मयाः कर्कोट-विद्युजिह्न-कैलासा-ऽरुणप्रभावासाः। तथा विदिक्षु द्वादशयोजनसहस्रेषु प्राच्यामिन्दुद्वीपौ तावद्विस्तारायामो, तिर्यग्लोकतावत्परेण सवित्रोः। तथा गौतमद्वीपः सुस्थितावासस्तावति। तथा अन्तर्बाह्यलावणकचन्द्रसूर्याणां सर्वेषु च प्रासादाः। लवणो लवणरसः।
लवणोदधिपरिक्षेपी तद्विगुणो धातकीखण्डः। य एते मेरु वर्षधर-वर्षादयो जम्बूद्वीपेऽभिहिता एते द्विगुणा धातकी
१ मनशिलावासाः-संपू.। मनःशिलावासा-मु.॥ “गोस्तूप-शङ्ख-मनोह(ह्दसुराश्रयाः" इति त्रिषष्टिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे श्लो० ६३२॥
“गोत्थुभ सिवए संखे मणोसिले नागरायाणो" इति जिनभद्रगणिक्षमाश्रमणविरचिते बृहत्क्षेत्रसमासे ॥४१९॥ “दकसीम्नो मनःशिलः" इति मलयगिरिसूरिविरचितायां बृहत्क्षेत्रसमासटीकायाम् पृ० १८९॥ २ लावणिक-मु.॥
MEACHERSKRISHISHNICISTERIENCHEIRISHCHEMERGREENSHERSIK
स्वरूपम्
Jain Education Inter
Eaw.jainelibrary.org
Page #610
--------------------------------------------------------------------------
________________
९२१ ॥
खण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः। एभिरेव नामभिर्जम्बूद्वीपकसमसङ्ख्याः , पूर्वार्धे चापरार्धे च चक्रारसंस्थिता निषधसमोच्छ्रायाः कालोद-लवणजलस्पर्शिनो वर्षधराः सेष्वाकारपर्वताः, अरविवरसंस्थिताश्च वर्षा इति । ___ धातकीखण्डपरिक्षेपी अष्टयोजनलक्षविष्कम्भः कालोदः समुद्रः । । कालोदपरिक्षेपी तद्विगुणविस्तारः पुष्करवरद्वीपः, तदर्धं यावन्मानुषं क्षेत्रम्। यश्च धातकीखण्डे मेर्वादीनां सेष्वाकार-2 पर्वतानां सङ्ख्याविषयनियमः स एव पुष्करा वेदितव्यः, धातकीखण्डक्षेत्रादिविभागतो द्विगुणक्षेत्रादिविभागश्च। धातकी-है। खण्ड-पुष्करार्धयोश्च क्षुद्रमेरवश्चत्वारोऽपि महामेरोः पञ्चदशभिर्योजनसहहीनोच्छ्रायाः (८५०००) षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः। तेषां प्रथम काण्डं महामेरुतुल्यम् (१०००), द्वितीयं सप्तभिर्योजनसहस्रहीनम् (५६०००), ततीयमष्टाभिः (२८००)। भद्रशाल-नन्दनवने महामेरुवत् । सार्धपञ्चपञ्चाशयोजनसहस्रोपरि पञ्चयोजनशतविस्तृतं सौमनसम। ततोsटाविंशतियोजनसहस्रोपरि चतुर्णवत्यधिकचतुर्योजनशतविस्तृतं पाण्डकवनम्। उपरि चाधश्च विष्कम्भोऽवगाहश्च (१०००१००००-१००० ) तुल्यो महामेरुणा, चूलिका चेति ।
तदेवं मानुषं क्षेत्रमर्धतृतीया द्वीपाः, समुद्रद्वयम् , पञ्च मेरवः, पञ्चत्रिंशत् क्षेत्राणि, त्रिंशद्वर्षधरपर्वताः, पञ्च देवकुरवः, पञ्चोत्तराः कुरवः, शतं षष्टयधिकं विजयानामिति ।
ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी महानगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्चनमयः सप्तदश योजनशतान्येकविंशान्युच्छ्रितः, चत्वारि योजनशतानि त्रिंशानि क्रोशं चाधो धरणितलमवगाढः, योजनसहस्रं द्वाविंश
१ तदेव-खं. संपू.॥
॥ ९२१॥
Jain Education Inte2
21 ww.jainelibrary.org
Page #611
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥९२२॥
मधस्ताद्विस्तृतः, सप्त योजनशतानि त्रयोविंशतानि मध्ये, चत्वारि योजनशतानि चतुर्विंशान्युपरीति। न कदाचिदस्मात् परतो
चतुर्थः मनुष्या जायन्ते वा म्रियन्ते वा। येऽपि चारणविद्याधरर्द्धिमाप्ता मनुष्यास्तमुल्लङ्ध्य परतो गतास्तेऽपि तत्र न म्रियन्ते, अत है।
प्रकाशः एव मानुषोत्तर इत्युच्यते। न च तत्परतो बादराग्नि मेघ-विद्युम्नदी-काल-परिवेषादयः। मानुषोत्तरादाक् पुनः पञ्चविंशति ।
श्लोकः १०५ क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति, संहरणविद्यर्द्धियोगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समेवादिशिखरेषु समुद्रद्वये चेति।
॥९२२॥ ___भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन, जम्बूद्वीपका लवणका इत्यादयो द्वीप-समुद्रविभागेन मनुष्या इति ।25 ते च द्विविधा आर्या म्लेच्छाश्च । तत्रार्याः सार्धपश्चविंशतिजनपदप्रभवाः । जनपदास्तु विशिष्टनगरोपलक्षिता इमे, तद्यथा-- लोकरायगिह मगह १ चंपा अंगा २ तह तामलित्ति वंगा य ३ ।
भावनायां
तिर्यग्लोककंचणपुरं कलिंगा ४ वाणारसी चेव कासी अ ५ ॥१॥ साकेय कोसला ६ गयपुरं च कुरु ७ सोरिअं कुसट्टा य ८ । कंपिल्लं पंचाला ९ अहिछत्ता जंगला १० चेव ॥ २॥
१ इमाः षड् गाथाः सूत्रकृताङ्गवृत्ति [पृ० १२३०]-बृहत्कल्पसूत्रवृत्ति [पृ० ९१३] प्रभृतिग्रन्थेष्वपि उद्धृताः। प्रवचनसारोद्धारेऽपि [गा० १५८६-१५९२] संगृहीताः॥ "राजगृहं नगरम् , मगधो देशः, चम्पानगरी, अङ्गदेशः। तथा तामलिप्ती नगरी, वङ्गा जनपदः । काञ्चनपुरं नगरम् , कलिङ्गदेशः। वाणारसी नगरी, काशयो देशः। साकेतं नगरम् , कोशला जनपदः। गजपुरं नगरम् , कुरबो देशः। सौरिकं नगरम् , कुशा” देशः। काम्पिल्यं नगरम् , पाञ्चालो देशः। अहिच्छत्रा नगरी, जङ्गलो देशः।
Jain Education Inten
"म
" "Ba
w.jainelibrary.org
Page #612
--------------------------------------------------------------------------
________________
।। ९२३ ॥
Jain Education Interna
बारवई असुरट्ठा ११ मिहिल विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भद्दिलपुरमेव मलया य १५ ।। ३ ।। वइराड मच्छ १६ वरणा अच्छा १७ तह मित्तियावइ दसण्णा १८ ।
सुत्तीमई य चेदी १९ वीअभयं सिंधुसोवीरा २० ॥ ४ ॥
महुरा य सरसेणा २१ पावा भंगी अ २२ मासपुरि बट्टा २३ । साथी कुणाला २४ कोडीवरिसं च लाढा य २५ ॥ ५ ॥
१ वीरभयं - मु. विना ।।
द्वारवती नगरी, सुराष्ट्रो देशः । मिथिला नगरी, विदेहा जनपदः । वत्सा देशः, कौशाम्बी नगरी । नन्दिपुरं नगरम्, शण्डिल्यो शाण्डिल्या वा देशः । भद्दिलपुरं नगरम्, मलया देशः । वैराटो देशः, वत्सा राजधानी । अन्ये तु वत्सा देशः, वैराटं पुरं नगरमित्याहुः । वरुणा नगरम्, अच्छा देश: । अन्ये तु वरुणेषु अच्छपुरीत्याहुः । तथा मृत्तिकावती नगरी, दशार्णो देश । शुक्तिमती नगरी, चेदयो देशः । वीतभयं नगरम्, सिन्धुसौवीरा जनपदः । मथुरा नगरी, सूरसेनाख्यो देशः । पापा नगरी भङ्गयो देशः । मासपुरी नगरी, वर्तो देशः । अन्ये त्वाहुः - चेदिषु सौक्तिकावती, वीतभयं सिन्धुषु, सौवीरेषु मथुरा, सूरसेनेपु पापा, भङ्गिषु मासपुरीवट्टेति । तदतिव्यवहृतम्, परं बहुश्रुतसम्प्रदायः प्रमाणम्। तथा श्रावस्ती नगरी, कुणाला देशः । कोटी वर्ष नगरम्, लाढा देशः। श्वेतम्बिका नगरी, केकयजनपदस्यार्धम् । एतावदर्धषड्विंशतिजनपदात्मकं क्षेत्रमा भणितम् । कुत इत्याह- जत्थुष्पत्तीत्यादि । यस्मादत्र एतेषु अर्धषड्विंशतिसङ्घयेषु जनपदेषु उत्पत्तिर्जिनानां तीर्थकराणां चक्रिणां चक्रवर्तिनां रामाणां बलदेवानां कृष्णानां वासुदेवानां च तत आर्यम्” इति सिद्धसेनसूरिविरचितायां प्रवचनसारोद्धारवृत्तौ ॥ | त्रिषष्टिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे आर्यदेशानां म्लेच्छदेशानां च नामानि आचार्यश्री हेमचन्द्रसूरिभिरित्थं
S
10
॥ ९२३ ॥
vjainelibrary.org
Page #613
--------------------------------------------------------------------------
________________
| चतुर्थः
प्रकाशः श्लोकः १०५ ॥९२४॥
लोकभावनायां तिर्यग्लोकस्वरूपम्
स्वोपश- वर्णितानिवृत्ति
"द्विधाऽऽय-म्लेच्छभेदात् ते, तत्रार्याः षड्डिधा इह । क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाविभेदतः ॥ ६६४ ।। विभूषितं
क्षेत्रार्याः पञ्चदशसु जायन्ते कर्मभूमिषु। तत्रेह भारते सार्धपञ्चविंशतिदेशजाः ॥ ६६५॥ योगशास्त्रम्
ते चार्यदेशा नगरैरुपलक्ष्या इमे यथा। राजगृहेण मगधा अङ्गदेशस्तु चम्पया ॥६६६॥ ॥९२४॥
वङ्गाः पुनस्ताम्रलिप्त्या, वाराणस्या च काशयः। काञ्चनपुर्या कलिङ्गाः, साकेतेन च कोसलाः ॥६६७॥ कुरवो गजपुरेण, शौर्येण च कुशार्तकाः। काम्पील्येन च पश्चाला अहिच्छत्रेण जाङ्गलाः ॥६६८॥ विदेहास्तु मिथिलया, द्वारवत्या सुराष्ट्रकाः। वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥ ६६९ ॥ नान्दीपुरेण सन्दर्भा वरुणाः पुनरच्छ्या । चैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेदयः ॥ ६७० ॥ दशार्णा मृत्तिकावत्या, वीतभयेन सिन्धवः। सौवीरास्तु मथुरया, सूरसेनास्तु पापया ॥ ६७१ ।। भङ्गया मासपुरीवर्ताः, श्रावस्त्या च कुणालकाः। कोटीवर्षेण लाटाश्च श्वेतव्या केतकार्धकम् ॥ ६७२ ॥ आर्यदेशा अमी एभिनगरैरुपलक्षिताः। तीर्थकच्चक्रभृत्-कृष्ण-बलानां जन्म येषु हि ॥ ६७३॥ म्लेच्छास्तु शाका यवनाः शबरा बर्बरा अपि। काया मुरुण्डा उड्राश्च गोड्राः पक्वणका अपि ।। ६७९ ॥ अरपाकाश्च एणाश्च, रोमकाः पारसा अपि। खसाश्च खासिका डोम्बिलिकाश्च लकुसा अपि ॥ ६८०।। भिल्ला अन्ध्रा बुक्कसाश्च पुलिन्दाः क्रीञ्चका अपि। भ्रमररूताः कुश्चाश्च, चीन-चञ्चुक-मालवाः ।। ६८१॥ द्रविडाश्च कुलक्षाश्च, किराताः कैकया अपि। हयमुखा गजमुखास्तुरगा-जमुखा अपि ॥ ६८२॥
हयकर्णा गजकर्णा अनार्या अपरेऽपि हि। मां येषु न जानन्ति धर्म इत्यक्षराण्यपि ।। ६८३॥" १२ तामलत्ति-मु. विना ।। ३ ०रसि-खं. संपू. हे.॥ ४ चेअ-शां. सं. पू.॥
Jain Education Inter
22ww.jainelibrary.org
Page #614
--------------------------------------------------------------------------
________________
॥९२५॥
सेयविया वि य नयरी केअयअद्धं च २६ आरिअं भणिअं ।
जत्थोप्पत्ति जिणाणं चक्कीणं राम-कण्हाणं ॥६॥ शक-यवनादयस्तु म्लेच्छाः । तद्यथा
संग-जवण-सबर-बब्बर-काय-मुरुडोड-गोड-पक्कणया। अरवाग-हूण-रोमस-पारस-खस खासिआ चेव ॥ १ ॥ डुम्बिलिअ-उस-बुक्कस भिल्लंघ-पुलिंद-कुंच-भमररुआ। कुंचा य चीण-चंचुअ-मालव-दमिला कुलक्खा य ॥ २ ॥ केकय किराय हेयमुह गयमुह तह तुरग-मेंढगमुहा य ।
हयकण्णा गयकण्णा अण्णे अ अणारिआ बहवे ॥३॥ १ सेअविआ-शां.। सेअवीआ-हे.॥ २ जत्थोपत्ति-संपू. हे.॥ ३ इमाश्चतस्रो गाथाः सूत्रकृताङ्गवृत्तौ पृ० १२३, २७७] अपि उद्धताः। प्रवचनसारोद्धारेऽपि [गा० १५८३-१५८६] संगृहीताः। “शकाः यवनाः शबराः बर्बराः कायाः मुरुण्डाः उड्डा: गौडाः पक्कणगाः अरवागाः हणाः रोमकाः पारसाः खसाः खासिकाः दुम्बिलकाः लकुशाः बोकसाः बोक्कशाः भिल्लाः अन्ध्राः पुलिन्द्राः कुञ्चाः भ्रमररुचाः कोर्पकाः चीनाः चञ्चुकाः मालवा द्रविडाः कुलाघोंः केकयाः किराताः हयमुखाः खरमुखाः गजमुखाः |तुरङ्गमुखाः मिण्ढकमुखाः हयकर्णा गजकर्णाश्चेत्येते देशा अनार्याः " " अपरेऽपि एवंप्रकारा बहवोऽनार्या देशाः प्रश्नव्याकर
WATCHCHHETRIEVEMEHEREHEHENRICHEICHERRICHEHEHEHRTEHRIST
॥९२५॥
Jain Education Inteze
|
Page #615
--------------------------------------------------------------------------
________________
चतुर्थः
वृत्ति
लोक
स्वोपज्ञ
पावा य चंडकम्मा अणारिआ निधिणा निरणुतावा । धम्मो त्ति अक्खराइं जत्थ न नजंति सिविणे वि ॥ ४ ॥
प्रकाशः विभूषितं
श्लोकः १०५ योगशास्त्रम् तथाऽन्तरद्वीपजा अपि म्लेच्छाः। अन्तरद्वीपाच षट्पञ्चाशत् । तद्यथा--
॥९२६॥ हिमवतः प्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतसृषु त्रीणि योजनशतानि लवणजलधिमवगाह्य पूर्वोत्तरस्यां । ॥ ९२६॥
दिशि योजनशतत्रयायामविष्कम्भः प्रथमोऽन्तरद्वीपः एकोरुकाभिधानः स्थितः, स चैकोरुकपुरुषाणामधिवासः, द्वीपनामतश्च । पुरुषनामानि, पुरुषास्तु सर्वाङ्गोपाङ्गसुन्दरा नैकोरुका एव, एवं शेषा अपि । दक्षिणपूर्वस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भ आभाषिकपुरुषाधिवासः आभाषिकोऽन्तरद्वीपः। तथा दक्षिणापरस्यां त्रीणि योजन
भावनायां
तिर्यग्लोक१ पाव य चंडदंडा-खं.। पावा य चंडकम्मा-मु.॥ २ निरणुकंपा-शां. खं. हे.॥ ३ सुविणे वि न नजए ताण-मु.॥
स्वरूपम् ४ सुविणे वि-खं.॥ ५ वासः प्रथम आभा०-मु.॥ हणादिग्रन्थोक्ता विज्ञेयाः । ... एते सर्वेऽप्यनार्यदेशाः पापाः ......" चण्डं कोपोत्कटतया रौद्राभिधानरसविशेषप्रवर्तितत्वा
दतिरौद्रं कर्म समाचरणं येषां ते चण्डकर्माणः . .. निघृणाः ...."निरनुतापिनः ." येषु धर्म इत्यक्षराणि स्वप्नेऽपि सर्वथा न शायन्ते" इति सिद्धसेनसूरिविरचितायां प्रवचनसारोद्धारवृत्ती॥ ४ मुरंडो-संपू०॥ ५ रोमय-शां. । गोमय-शां.॥ ६ डुविलिअ-संपू.॥ ७०रुअं-शां. ॥ ८ कापोअ चीण-मु.॥ ९ दविडा-मु.॥ १० कुलत्था-मु.॥ 'क्खा' इत्यस्य अधस्तात् | |'ग्या' इति हे० मध्ये लिखितमस्ति॥ ११ केकय-खं. संपू. हे.॥ १२ हयमुह खरमुह गयतुरगमढपमुहा य । -मु.॥ १३ अन्ने है य अ अणा-मु.॥
Jain Education Intel
Hirww.jainelibrary.org
Page #616
--------------------------------------------------------------------------
________________
| ९२७॥
शतानि लवणजलधिमयगाह्य त्रिशतायामविष्कम्भो लाङ्गुलिकमनुष्यावासो लाङ्घलाभिधानः प्रथमोऽन्तरद्वीपः । तथोत्तरा परस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य त्रिशतायामविष्कम्भो वैषाणिकमनुष्यावासो वैषाणिकाभिधानः प्रथमोऽन्तरद्वीपः।
ततश्चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भा एवमेव हयकर्णानां गजकर्णानां गोकर्णानां शकुलिकर्णानां चत्वारोऽन्तरद्वीपाः।
ततः पञ्च शैतान्यवगाह्य पञ्चयोजनशतायामविष्कम्भा आदर्शमुखानां मेषमुखानां हयमुखानां गजमुखानामन्तरद्वीपाः । ततः षट् योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखाणामन्तरद्वीपाः । ततः सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वकर्णानां सिंहकर्णानां हस्तिकर्णानां कर्णभावरणानामन्तरद्वीपाः । ततोऽष्टौ योजनशतान्यवगाह्य तावदायामविष्कम्भा उल्कामुखानां विद्युज्जिह्वानां मेषमुखाणां विद्युदन्तानामन्तरद्वीपाः । ततो नव योजनशतान्यवगाव तावदायामविष्कम्भा घनदन्तानां गूढदन्तानां श्रेष्ठदन्तानां शुद्धदन्तानामन्तरद्वीपाः।
एतेषु च मनुष्या युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चा भवन्ति । तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽपि पूर्वोत्तरादिविदिक्षु अमनैव क्रमेण नामकलापेन चान्तरद्वीपकानामष्टाविंशतिर्भवति, मिलिताः षट्पञ्चाशदन्तरद्वीपका भवन्ति ।
१ योजनत्रिशता-मु.॥ २ योजनत्रिशता-मु.॥ ३ योजनशता०-मु.॥
॥ ९२७॥
Jain Education Inter
pw.jainelibrary.org
Page #617
--------------------------------------------------------------------------
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
॥९२८॥
लकि
THEHREERIEHENERRIERTEREHENSIBIRTERRISHCH
मानुषोत्तरात् परतस्तु पुष्करबरद्वीपस्य द्वितीयमर्धम् । पुष्करद्वीपात् परतस्तत्परिक्षेपी द्वीपद्विगुणविस्तारः पुष्करोदः । समुद्रः। ततो वारुणिवरद्वीप-समुद्रौ, क्षीरवरद्वीप-समुद्रौ, घृतवरद्वीप-समुद्रौ, इक्षुवरद्वीप-समुद्रौ च भवतः।
चतुर्थः
प्रकाशः अष्टमो नन्दीश्वरद्वीपः, स च चतुरशीतिलक्षोपेतत्रिषष्टिकोट्यधिकयोजनकोटिशतप्रमाणवलयविष्कम्भो विविधविन्यासो
श्लोकः १०५ द्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपाताभिरुचिरः स्वेच्छाविविधक्रियादेवसंभोगरम्यः । तत्र तस्य मध्यभागे ।
॥९२८॥ चतुसृषु दिक्षु चत्वारोऽञ्जनगिरयोऽञ्जनवर्णा बाह्यमेरुसमुच्छ्याः (८४०००), दशयोजनसहस्रातिरिक्तविस्तारा मृले, साहस्राः । ते च क्रमाद्देवरमण-नित्योद्योत-स्वयंप्रभ-रमणीयनामानः। तेषु जिनायतनानि योजनशतायामानि तदर्धविस्ताराणि द्विसप्ततियोजनोचानि। तत्र षोडशयोजनोच्चानि अष्टयोजनविस्ताराणि अष्टयोजनप्रवेशानि देवा-ऽसुर-नागसुपर्णाख्यामरनिवासानि तन्नामानि च चत्वारि द्वाराणि, तन्मध्ये मणिपीठिकाः षोडशयोजनायामविस्तारा अष्टयोजनोत्सेधाः, भावनाया
तिर्यग्लोकतदुपरि देवच्छन्दकाः साधिकार्यामोच्चाः, तेषु प्रत्येकमृषभा-वर्धमाना-वारिषेणा-चन्द्राननाभिख्यानां शाश्वतजिनप्रतिमानां
स्वरूपम् पर्यङ्कनिषण्णानां स्वपरिवारवृतानामष्टोत्तरं शतम् । प्रतिप्रतिमं च द्वे नागप्रतिमे यक्षप्रतिमे भूतप्रतिमे कुण्डधरमतिमे चामरधरप्रतिमे च भवतः, पृष्ठत छत्रधरप्रतिमैका। तानि च दाम-घण्टा-धूपटिका-ऽष्टमङ्गलक-तोरण-ध्वज-पुष्पचङ्गेरिका-पटल च्छत्रा
सनादिमन्ति तपनीयरुचिररजोवालुकाप्रैस्तृतानि षोडशपूर्णकलशादिभूषितानि आयातनमानमुखमण्डप-प्रेक्षामण्डपा-ऽक्षवाटक-मणिपीठिका-स्तूप-प्रतिमा-चैत्यवृक्षेन्द्रध्वज-पुष्करिणीक्रमरचनानि ।
१ वरद्वीपात्-मु.॥ २ ०पातातिरुचिर:-मु. खं॥ ३ ०च्छाया-मु.॥ ४ मोचकाः-मु.॥ ५ ०धूपघंटिका-हे. मु. विना ॥ ६ प्रमृष्टानि-शां.॥ ७ पिठिका०-संपू. खं.। ०पीठका०-शां.॥
Jain Education InteSu2
For Private & Personal use only
FAlww.jainelibrary.org
Page #618
--------------------------------------------------------------------------
________________
॥ ९२९॥
HREEHOMEHEHENSHEHCHEHENGEEHETCHEHEREICHERRIERREVE
___ अञ्जनगिरीणां चतुसृषु दिक्षु प्रत्येकं प्रत्येकं लक्षयोजनमानाः पुष्करिण्यः, तद्यथा-नन्दिषेणा, अमोघा, गोस्तूपा, सुदर्शना। नन्दोत्तरा, नन्दा, सुनन्दा, नन्दिवर्धना। भद्रा, विशाला, कुमुदा, पुण्डरीकिणी। विजया, वैजयन्ता, जयन्ता, अपराजिता। प्राक्क्रमाद् गण्याः। तासां च प्रत्येकं पञ्चयोजनशत्याः परतो लक्षयोजनायामानि पञ्चयोजनशतीपृथूनि अशोकसप्तच्छद-चम्पक-चूताभिधानान्युद्यानानि । वापीनां च मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाञ्छनाश्चतुःषष्टियोजनसहस्रोचा योजनसहस्रमवगाढा देश अधो विस्तृताः तावदुपरि पल्याकृतयः। केचित्तु पुष्करिणीनामन्तरे द्वौ द्वौ रतिकर
पर्वतावाहुः। ते च द्वात्रिंशद्भवन्ति । दधिमुखेषु रतिकरेषु चाञ्जनवदायतनानि । द्वीपविपिक्षु रतिकराश्चत्वारो दशयोजनहै. सहस्रायामविष्कम्भा योजनसहस्रोच्चाः सर्वरत्नमया झल्लाकृतयः । तत्र दक्षिणयोः शक्रस्य उत्तरयोरीशानस्य अष्टाष्टानां
महादेवीनां योजनशतसहस्राबाधस्थाना दिक्षु जम्बूद्वीपसमाः प्रत्येकं जिनायतनभूषिता अष्टाष्ट राजधान्यः-सुजाता सौमनसा अचिर्माली प्रभाकरा पद्मा शिवा शुचिरञ्जना, चूता चूतावतंसा गोस्तूपा सुदर्शना अमला अप्सरा रोहिणी नवमी चेति, तथा रत्ना रत्नोच्चया सर्वरत्ना रत्नसंचया वसुः वसुमित्रा वसुभागा वसुन्धरा, नन्दोत्तरा नन्दा उत्तरकुरुः देवकुरुः कृष्णा कृष्णराजी रामा रामरक्षिता चेति प्रागदक्षिणक्रमात् । तत्र देवाः सर्वसम्पद्वन्तः खपरिवारानुगताः पुण्यतिथिषु सुरासुरविद्याधरादि
RCHEHEEHHETRIEVESHETROHCHETHERHETEHRISHERE
१ प्रत्येक लक्ष०-मु.॥ २ बैजयन्ती-शां. हे. विना ।। ३ जयन्ती-मु.॥ ४ दशयोजनसहस्राधोविस्तृताः-मु.॥ ५ साबाधास्थाना०-शां. खं.॥ ६ भूता भूतावतंसा-मु.॥ ७ कुरु देवकुरु-शां. विना॥
।। ९२९॥
Jain Education Intem
$2
w
.jainelibrary.org
Page #619
--------------------------------------------------------------------------
________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥ ९३० ॥
Jain Education Inter
aaaaaaaaaak
पूज्यानां जिनानामायतनेषु प्रमुदितमनसोऽष्टाहिकीः पूजाः कुर्वन्ति । इह चाञ्जनेषु ( ४ ) दधिमुखेषु (१६) च विंशतिर्जिनायतनानि, रतिकरेषु द्वात्रिंशत् । एवं गिरिशिखरेषु द्विपञ्चाशत् । राजधानीषु द्वात्रिंशजिनायतनानि, केचित्तु षोडश मन्यते ।
एतदर्थसंवादिन्यो गाथाः --
'जोयणकोडिसयतिसङ्घचउरी सीलक्खवलयविक्खंभो । अहमदीवो नंदीसरोऽत्थि सह विलसिरसुरोहो ॥ १ ॥ तत्थ हु मज्झे चउरो दिसासु अंजणगिरी गवलवन्ना । जोयणसहस्स चुलसी मूसिया सहसमवगाढा || २ ||
66
भूमितले दस सहसा (१००००) चउनउइ सया च (९४००) सहसमुवरितले (१०००) । पिहुला अडवीसंसत्तिगं (३) दसंसो वै खयवुड्ढी || ३ |
५ य क्षय० - मु. ॥
१० हिकीपूजा:- संपू. सु. । ०हिकी पूजा हे । हिकीपूजां खं. ॥ २ ०सी० - संपू. हे ॥ ३ तत्थ मज्झे-मु. ॥ ४ व शां. खं । य-मु. ॥ दृश्यतां स्थानाङ्गवृत्तौ पृ० २३१ B पं० ११ ।। योजनकोटिशतत्रिषष्टिचतुरशीतिलक्षवलयविष्कम्भः । अष्टमद्वीपो नन्दीश्वरोऽस्ति सदा विलसत्सुरौघः ॥ १ ॥ तत्र हु मध्ये चत्वारो दिक्षु अञ्जनगिरयो गवलवर्णाः । योजनसहस्रचतुरशीतिमुच्छ्रिताः सहस्रमवगाढाः ॥ २॥ भूमितले दश सहस्राः चतुर्नवतिः शतानि च सहस्रमुपरितले । पृथुला अष्टाविंशांशत्रिकं दशांशश्च क्षयवृद्धी ॥ ३ ॥
*
heleelacier
aererere
चतुर्थः
प्रकाशः
श्लोकः १०५
॥ ९३० ॥
5
लोक
भावनायां
तिर्यग्लोक
स्वरूपम्
10
15
w.jainelibrary.org
Page #620
--------------------------------------------------------------------------
________________
॥९३१ ।
5
MEHETRICHRCHCHCHEHCHEREHEICHETCHETCHENEVERENCHCHCHHA
पुव्वदिसि देवरमणो निच्चुज्जोओ अ दाहिणदिसाए । अवरदिसाए सयंपभ रमणिज्जो उत्तरे पासे ॥४॥ अंजणयाण चउदिसि जोयणलक्खम्मि लक्खविखंभा। पुस्खरिणीउ सहस्सोवेहा निम्मच्छसच्छजला ॥५॥ नंदिसेणा १ अमोहा य २ गोत्थुभा य ३ सुदंसणा ४ । नंदुत्तरा य १ नंदा २ मुनंदा ३ नंदिवद्धणा ४ ॥ ६ ॥ भद्दा १ विसाला २ कुमुया ३ बारसी पुंडरिंगिणी ४ । विजया १ वेजयंती य २ जयंती ३ अपराजिया ४ ॥ ७॥ पुव्वाइकमा नामा पुक्खरिणीणं तओ अ पंच सए।
गंतूण लक्खदीहा वणसंडा पंचसयपिहुला ॥ ८॥ १ नंदवद्धणा-शां.॥ २ पुंडरीगिणी-मु.॥ ३ विजयंती-संपू.॥ * पूर्वदिशि देवरमणो नित्योद्योतश्च दक्षिणदिशि। अपरदिशि स्वयंप्रभो रमणीय उत्तरे पार्थे ॥४॥ अञ्जनकानां चतुर्दिक्षु योजनलले लक्षविष्कम्भाः। पुष्करिण्यः सहस्रोद्वेधा निर्मत्स्यस्वच्छजलाः ॥५॥ नन्दिषेणा अमोघा च गोस्तूपा च सुदर्शना। नन्दोत्तरा च नन्दा सुनन्दा नन्दिवर्धना ॥६॥ भद्रा विशाला कुमुदा द्वादशी पुण्डरीकिणी। विजया वैजयन्ती च जयन्ती अपराजिता ॥७॥ पूर्वादिक्रमात् पुष्करिणीनां ततश्च पश्च शतानि। गत्वा लक्षदीर्घा वनखण्डाः पञ्चशतपृथुलाः ॥ ८ ॥
॥ ९३१॥
Jain Education Internat
2 Lainelibrary.org
Page #621
--------------------------------------------------------------------------
________________
स्वोvaवृत्ति
विभूषितं योगशास्त्रम्
॥ ९३२ ॥
Jain Education Inter
पुवेण असोगवणं दक्खिणओ ताण सत्तिवन्नवणं । 'चंपगवणमवरेणुत्तरेण सव्वाण चूअवणं ॥ ९ ॥ पलसमा जोयणदससहस्सपिहुला सहस्समोगाढा । चउससिहस्सुच्चा फलिहमया पुक्खरिणिमज्झे ॥ १० ॥ सोलस दहिमुहगिरिणो अंजणदहिमुहन गोवरितले । जो सयदीह तयद्धवित्थडा दुगसयरिमुच्चा ॥ ११ ॥ बहुविविहरूवरूवग विचित्तविच्छित्तिभत्तिसयकलिया । पत्तेयं जिणभवणा तोरणझयमंगेलाइजुआ ॥ १२ ॥ देवासुरनागसुवण्णनामगा नामसममुरारक्खा । दारा सोलडडुच्चपिहुपवेसा य चैउरो सिं ॥ १३ ॥
१ ०णओ वा सत्तवन्न० - मु. ॥ २ ०गलाणिजुआ-खं. ॥ ३ चउरेसु- मु. ॥
* पूर्वेण अशोकवनं दक्षिणतो वा सप्तपर्णवनम्। चम्पकवनमपरेणोत्तरेण सर्वेषां चूतवनम् ॥ ९ ॥ पल्यसमा योजनदशसहस्रपृथुलाः सहस्रमवगाढाः । चतुःषष्टिसहस्रोच्चाः स्फटिकमयाः पुष्करिणीमध्ये ॥ १० ॥ षोडश दधिमुखगिरयः अखनदधिमुखनगोपरितलेषु । योजनशतदीर्घतदर्धविस्तृतानि द्वासप्ततिमुच्चानि ॥ ११ ॥ बहुविविधरूपरूपकविचित्रविच्छिन्तिभक्तिशतकलितानि । प्रत्येकं जिनभवनानि तोरणध्वजमङ्गलादियुतानि ॥ १२ ॥ देवासुरनागसुपर्णनामकानि नामसमसुरारक्ष्याणि । द्वाराणि षोडशाष्टाष्टोच्च पृथुप्रवेशानि च चत्वारि एषाम् ॥ १३ ॥
Baalalalaladddddd
चतुर्थः
प्रकाशः
लोकः १०५
॥ ९३२ ॥
5
लोकभावनायां
तिर्यग्लोक.
स्वरूपम्
10
w.jainelibrary.org
Page #622
--------------------------------------------------------------------------
________________
॥९३३॥
पइदारं कलसाई-मुहमंडव-पेच्छमंडव-ऽक्खाडा। मणिपीढ-धूभ-पडिमा-चिइतरु-ज्झय-पुस्खरिणिओ अ॥ १४ ॥ अट्टच्चसोलसाययपिडुला मणिपीढिया जिणहरंतो। तदुवरि देवच्छंदा रयणमया साहियपमाणा ॥१५॥ तत्थुसभ-वद्धमाणय-चंदाणण-वारिसेणनामाणं । सासयजिणपडिमाणं पलियंकनिसण्णमट्ठसयं ॥१६॥ पडपडिम पुरो दो दो नागपडिम-जक्ख-भय-कंडधरा । दहओ दो चमरधरा पिटे छत्तधरपडिमेगा ॥ १७॥ तह घंटाचंदणघडभिंगारायरिसयाइसुपइट्ठा।
पुप्फाइणेगचंगेरिपडलच्छत्तासणाइ इह ॥ १८ ॥ १ कलसाई-शां. खं.॥ * प्रतिद्वारं कलशादिमुखमण्डपप्रेक्षामण्डपाक्षवाटाः। मणिपीठ-स्तूप प्रतिमा-चैत्यतरु-ध्वज-पुष्करिण्यश्च ॥१४॥
अटोच्चषोडशायतपृथुला मणिपीठिका जिनगृहान्तः। तदुपरि देवच्छन्दा रत्नमयाः साधिकप्रमाणाः ॥ १५॥ तत्र ऋषभ-वर्धमान-चन्द्रानन-वारिषेणनाम्नाम् । शाश्वतजिनप्रतिमानां पर्यङ्कनिषण्णमष्टशतम् ॥१६॥ प्रतिप्रतिम पुरोद्वौ द्वौ नागप्रतिमा-यक्ष-भूत-कुण्डधराः। उभयतों द्वी चामरधरी पृष्ठे छत्रधरप्रतिमैका ॥१७॥ तथा घण्टा-चन्दन-घट भृङ्गारा-ऽऽदर्शकादिसुप्रतिष्टाः। पुष्पाद्यनेकचङ्गेरीपटलच्छवासनादि इह ॥१८॥
For Private & Personal use only
॥९३३॥
Jain Education Inte
22ww.jainelibrary.org
Page #623
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः १०५
॥ ९३४ ॥
॥९३४॥
लोक
इय मुत्तवृत्तमाएसओ दपुक्खरिणिअंतरे दो दो। रइकरगनगा बत्तीसमेसु पुव्वं व जिणभवणा ॥ १९ ॥ वंदंतनमंतअभित्थुगुंतपूर्यतइंतजंतेहिं । खयरसुरेहिं अरहिआ पुन्नतिहिमहामहकरेहिं ॥ २० ॥ तह जोयणसहसुच्चा विक्खंभायामसमदससहस्सा। झल्लरिनिभा रइकरा रयणमया विदिसि दीवंतो ॥ २१ ॥ तेसु चउण्ह दिसासुं जोयणलक्खम्मि जंबुदीवसमा । अट्ठ रायहाणी सकेसाणग्गमहिसीणं ॥ २२ ॥ विमलमणिसालवलयाण ताण मज्झे पुढो जिणाययणा ।
जिणपडिमा पव्वमिवेह अणुवमा परमरमणिज्जा ॥ २३ ॥ १ इह-हे. मु.॥ २ पूइंतइंत०-संपू.॥ * इति सूत्रोक्तादेशतो द्विपुष्करिण्यन्तरे द्वौ द्वौ। रतिकरकनगी द्वात्रिंशत् एषु पूर्ववजिनभवनानि ॥ १९ ।। वन्दमान-नमदभिस्तुवत्-पूजयद्-आगच्छद्-गच्छद्भिः। खचरसुरैः अरहिताः पुण्यतिथी महामहकरैः ।। २० ।। तथा योजनसहस्रोच्चा विष्कम्भायामसमदशसहस्राः। झल्लरीनिभा रतिकरा रत्नमया विदिक्षु द्वीपान्तः ॥ २१ ॥ तेषां चतुर्णा दिक्षु योजनलक्षे जम्बूद्वीपसमाः। अष्टाष्ट राजधान्यः शक्रेशानाग्रमहिषीणाम् ॥२२॥ विमलमणिशालवलयानां तासां मध्ये पृथक् जिनायतनानि। जिनप्रतिमाः पूर्वमिवेह अनुपमाः परमरमणीयाः ॥२३॥
भावनायां तिर्यग्लोकस्वरूपम्
10
Jain Education Inte
X
w.jainelibrary.org
Page #624
--------------------------------------------------------------------------
________________
इय वीसं बावन्नं च जिणहरे गिरिसिरेसु संथुणिमो।
इंदाणिरायहाणिसु बत्तीस सोलस व वंदे ॥ २४ ॥" [ नन्दीश्वरद्वीपपरिक्षेपी नन्दीश्वरः समुद्रः । ततः परमरुणो द्वीपः, अरुणोदः समुदः। ततोऽरुणवरो द्वीपः, अरुणवरः ।। समुद्रः। ततोऽरुणाभासो द्वीपः, अरुणाभासः समुद्रः। तथा कुण्डलो द्वीपः, कुण्डलोदः समुद्रः। ततो रुचको द्वीपः, रुचकः समुद्रः । एवं प्रशस्तनामानो द्विगुणद्विगुणमाना द्वीप-समुद्राः। अन्त्यः स्वयम्भूरमणः समुद्रः।
एषां च मध्येऽर्धतृतीयद्वीपेषु भैरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरूभ्यः। कालोद-पुष्कर-स्वयंभूरमणा उदकरसाः। लवणोदो लवणरसः। वारुणोदश्चित्रपानवत् । क्षीरोदः खण्डादिमिश्रघृतचतुर्भागगोक्षीररसवान् । घृतोदः सुक्कथितसद्योविस्यन्दितगोघृतरसः। शेषाश्चतुर्जातकयुक्तंत्रिभागच्छिन्नेक्षुरसवज्जलाः। लवण-कालोद-स्वयंभूरमणा बहुमत्स्य-कच्छपाः, नेतरे।
तथा जम्बूद्वीपे जघन्येन चत्वारस्तीर्थकृतः चक्रवर्तिनो बलदेवा वासुदेवाश्च सदा भवन्ति । उत्कर्षेण चतुस्त्रिंशज्जिनाः त्रिंशच क्षितीशाः। धातकीखण्डे पुष्कराधे च द्विगुणाः ॥
१ इति विंशतिं द्विपञ्चाशतं च जिनगृहाणि गिरिशिरःसु संस्तुवीमः। इन्द्राणीराजधानीषु द्वात्रिंशतं षोडश वा वन्दे ॥२४॥ २ सोलसं च वंदे-शां. ॥ ३ नन्दीश्वरसमुद्रः-खं. ॥ ४ भरतैरवत०-मु.॥ ५ ०पानवान्-मु.॥ ६०त्रिभागत्रिभागच्छिन्ने०-खं.॥
Jain Education Intemos
Ww.jainelibrary.org
Page #625
--------------------------------------------------------------------------
________________
तिर्यग्लोकादूर्ध्वं नवयोजनशतोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः । तत्र सौधर्मेशान - सनत्कुमार- माहेन्द्र-ब्रह्मलोक लान्तक-महाशुक्र -सहस्रारा ऽऽनत-प्राणता-ऽऽरणाऽच्युता द्वादश कल्पाः । तदुपरि नव ग्रैवेयकाः । तदुपरि विजय - वैजयन्त-जयन्ताविभूषितं | sपराजितानि विमानानि प्राक्क्रमात्, मध्ये सर्वार्थसिद्धम् । तदुपरि द्वादशसु योजनेषु पञ्चचत्वारिंशद्यो जनलक्षायामविष्कम्भा ईषत्प्राग्भारा नाम पृथ्वी, सा सिद्धशिला । ततोऽप्युपरि गव्यूतत्रयादूर्ध्वं चतुर्थगव्यूतपष्ठभागे आ लोकान्तात् सिद्धाः ।
योगशास्त्रम्
॥ ९३६ ॥
स्वोपज्ञ
वृत्ति
Bleeeeer
Jain Education Inte
श्लोकः १०५
॥ ९३६ ॥
5
लोक
सौधर्मेशानी वृत्तौ चन्द्रमण्डलाकारौ । तत्र दक्षिणार्धे शक्र इन्द्रः, उत्तरार्धे ईशानः । सनत्कुमार- माहेन्द्रावप्येवम्, तत्र हे भावनायां दक्षिणाधें सनत्कुमार उत्तरार्धे माहेन्द्रः । तत ऊर्ध्वं लोकमध्यभागे लोकपुरुषकूर्परसमप्रदेशे ब्रह्मलोकः, तन्नामेन्द्रः, तदेकै
तिर्यग्लोक
स्वरूपम्
10
तत्र धरणितलात् समभागात् सौधर्मेशानौ यावत् सार्धा रज्जुः । सनत्कुमार- माहेन्द्रौ यावत् सार्धं रज्जुद्वयम् । सहस्रारं यावत् पञ्च रज्जवः । अच्युतं यावत् पट् रज्जवः । लोकान्तं यावत् सप्त रज्जवः ।
१ सार्धरज्जुः - हे. मु. ॥ २ ० महेन्द्रा० -खं. ॥ ३ " प्रान्ते सारस्वता-SS-दित्या ऽग्न्यरुण-गर्दतोयकाः । तुषिताऽव्याबाध| मरुद्- रिष्टा लोकान्तिकामराः ॥ ७६३ ॥” इति त्रिपटिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे ॥
चतुर्थः
प्रकाशः
अत्रेदमवधेयम्-मु० विना योगशास्त्र वृत्तेः सर्वेष्वपि हस्तलिखितादर्शेषु 'सारस्वताऽऽदित्य - वह्नयरुण-गर्दतोय-तुषिताऽव्याबाध-रिष्टानाम्' इति अष्टानामेव लौकान्तिकानां नामोल्लेखो दृश्यते । यद्यपि 'नव लोकान्तिका:' इति प्रसिद्धिरस्ति, तथापि अष्टानामपि कथञ्चिदुल्लेखो दृश्यते । तथाहि
" बंभम्मि य कप्पम्मि बोद्धव्वा कण्हराइणो मज्झे। लोगंतिया विमाणा अट्टसु वत्था असंखेजा ॥ " इति आचाराङ्गसूत्रे द्वितीये श्रुतस्कन्धे पञ्चदशेऽध्ययने सू० ७.१, पृ० २६७ ।
Page #626
--------------------------------------------------------------------------
________________
९३७॥
"एतेसि णं अटुण्हं कण्हराइणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पण्णत्ता, तंजहा- १ अञ्ची, २ अच्चिमाली, ३ वइरोयणे, ४ पभंकरे, ५ चंदामे, ६ सूरामे, ७ सुक्कामे, ८ सुपतिट्ठामे, ९ मझे रिटामे। कहि णं भंते ! अच्चीविमाणे पण्णत्ते? गोयमा! उत्तरपुरच्छिमेणं । कहि णं भंते! अश्चिमालीविमाणे पण्णते? गोयमा! पुरच्छिमेणं, एवं परिवाडीए नेयव्वं जाव कहिण भंते ! रिटे विमाणे पण्णत्ते? गोयमा। बहुमज्झदेसभागे। एएसु णं अट्ठसु लोगंतियविमाणेसु अट्टविहा लोगंतियदेवा | परिवसंति, तंजहा-सारस्सयमाइच्चा वही वरुणा य गद्दतोया य। तुसिया अब्वाबाहा अग्गिच्चा चेव रिहा य॥१॥" इति भगवतीसूत्रे षष्ठे शतके पञ्चमे उद्देशके सू० २४३ । | "इह चावकाशान्तरवर्तिवष्टासु अञ्चिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिष्टं विमानं नवम
मुक्तं तद्विमानप्रस्तावादवसेयम्।" इति अभयदेवसूरिविरचितायां भगवतीसूत्रवृत्तौ। तत्त्वार्थसूत्रस्य दिगम्बरसम्मतपाठपरम्पमरायां "ब्रह्मलोकालया लौकान्तिकाः ४।२४। सारस्वता-ऽऽदित्य-वह्नयरुण-गर्दतोय-तुषिता-ऽव्यायाधा-ऽरिष्टाश्च ४।२५" इति
पाठः। श्वेताम्बरसम्मतपाठपरम्परायां तु “ब्रह्मलोकालया लो(लौ-प्रत्यन्तरे)कान्तिकाः ४।२५। सारस्वता-ऽऽदित्य-चह्नयरुण
गर्दतोय-तुषिता-ऽव्यावाध-मरुतोऽरिष्टाश्च (-ऽव्याबाधा-अरिष्टा मरुतः-प्रत्यन्तरे) ४।२६” इति पाठः। “ब्रह्मलोकालया लोकाकन्तिकाः ४।२५। ब्रह्मलोकालया एव लोकान्तिका भवन्ति, नान्यकल्पेषु, नापि परतः। ब्रह्मलोकं परिवृत्याष्टासु दिक्ष अष्टविकल्पा
भवन्ति। तद्यथा-सारस्वताऽऽदित्य-वह्नयरुण-गर्दतोय-तुषिता-ऽव्यायाध-मरुतो-ऽरिणाश्च । एते सारस्वतादयोऽधविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासङ्ख्यम्। तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्या इत्येवं, शेषाः" इति ससूत्रे तत्त्वार्थसूत्रभाष्ये पाठः। "ब्रह्मलोकं परिवृत्य अष्टासु दिक्षु अष्टविकल्पा भवन्ति। अत्र दिग्ग्रहणं सामान्येन के दिग्विदिक्प्रतिपत्त्यर्थम् । ब्रह्मलोकाधोव्यवस्थितरिएविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भता अतिवहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति यासां मध्येन प्रयान् देवोऽप्येकः संक्षोभमापद्यतेति। तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभागे पते भवन्ति। ........."विमानसाहचर्याद देवानां सारस्वतादिसंज्ञाः। एते सारस्वतादयोऽष्टविधा देवा इत्यादि सुगमम् । पूर्वो
O
वन्तिण गर्दतोय-तुषिता अल्पेषु, नापि परतः । २६ ” इति पा
॥९३७॥
Jain Education Internal
Onlyww.jainelibrary.org
Page #627
--------------------------------------------------------------------------
________________
चतुर्थः
लोक
स्वोपज्ञ
है देशवासिनः सारस्वतादित्यवहयरुणगर्दतोयतुषिताव्याबाधरिष्टाख्या लौकान्तिका देवाः। ततोऽप्युपरि लान्तकः, तन्नामेन्द्रः । वृत्ति- ततोऽप्युपरि महाशुक्रः, तन्नामेन्द्रः । ततोऽप्युपरि सहस्रारः, तन्नामेन्द्रः। ततोऽप्युपरि सौधर्मेशानवच्चन्द्राकारावानत-प्राणतो । प्रकाशः विभूषितं कल्पो, तत्र प्राणतवासी तन्नामा तयोरेक इन्द्रः। ततोऽप्युपरि प्राग्वच्चन्द्राकारावारणा-ऽच्युतो, तत्राच्युतनिवासी तन्नामा श्लोकः १०५ योगशास्त्रम् तयोरेक इन्द्रः । ततः परमहमिन्द्रा देवाः ।
॥९३८॥ ॥९३८ ॥
१०याबाधमरुतारिष्टाख्या-मु.॥ २ लोका-शां. हे. विना॥ तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, पूर्वदक्षिणस्यां वह्नयः, दक्षिणस्यामरुणाः, दक्षिणापरस्यां गर्दतोयाः, अपरस्यां तुषिताः, भावनायाम् अपरोत्तरस्यामव्याबाधाः, उत्तरस्यां मरुतः, मध्येऽरिष्टाः। नन्वेवमेते नवभेदा भवन्ति, भाष्यकृता चाष्टविधा इति मुद्रिताः, उच्यते
उर्वलोकलोकान्तवर्तिन एतेऽष्टभेदाः सूरिणोपात्ताः, रिधविमानप्रस्तारवर्तिभिनवधा भवन्तीत्यदोषः” इति सिद्धसेनगणिविरचितायां
स्वरूपम् तत्त्वार्थभाष्यटीकायाम् पृ० ३०६-३०७ ॥
"पूर्वोत्तरकोणे सारस्वतविमानम् , पूर्वस्यां दिशि आदित्यविमानम् , पूर्वदक्षिणस्यां वह्निविमानम् , दक्षिणस्यामरुणविमानम् , दक्षिणापरकोणे गर्दतोयविमानम् , अपरस्यां दिशि तुषितविमानम् , उत्तरापरस्यामव्याबाधविमानम् , उत्तरस्यामरिएविमानम्" इति दिगम्बराचार्येण अकलङ्कदेवेन विरचिते तत्त्वार्थगजवार्तिके ४।२५॥
इदमप्यत्र बोध्यम्---दिगम्बरपरम्परानुसारे अरिष्ट इति पाठः, श्वेताम्बरग्रन्थेष्वपि तत्त्वार्थटीकादिषु अरिष्ट इति शब्दो यद्यपि मुद्रितः तथापि तत्रत्यवर्णनानुसारेण रिष्ट इति पाठो ग्रन्थकृतां सम्मत इति प्रतिभाति। तत्त्वार्थटीकायाम् ऽरिष्ठ इति अवग्रहस्तु सम्पादककल्पनया मुद्रितो भवेदित्यपि सम्भाव्यते ॥
10
Jain Education Interesha
For Private & Personal use only
Page #628
--------------------------------------------------------------------------
________________
॥९३९॥
तत्र प्रथमौ कल्पौ घनोदधिप्रतिष्ठानौ। तदुपरि त्रयो वायुप्रतिष्ठानाः। ततः परं त्रयो घनोदधि-घनवातप्रतिष्ठानाः।। तदुपर्याकाशप्रतिष्ठानाः तेष्विन्द्र-सामानिक-त्रायस्त्रिंश-पारिषद्या-ऽऽत्मरक्ष-लोकपाला-ऽनीक-प्रकीर्णका-ऽऽभियोग्य-किल्बिषिका देवाः। तत्रेन्द्राः सामानिकादिभेदानां नवानामधिपतयः। इन्द्रसमानाः सामानिका अमात्य-पितृ-गुरूपाध्याय-महत्तरवत् । केवलमिन्द्रत्वहीनाः १। बायस्त्रिंशा मन्त्रि-पुरोहितस्थानीयाः २। पारिषद्या वयस्यस्थानीयाः ३। आत्मरक्षा अङ्गरक्षस्थानीयाः ४। लोकपाला आरक्षिकार्थचरस्थानीयाः ५। अनीकान्यनीकस्थानीयानि, तदधिपतयो दण्डनायकस्थानीया अप्यनीकानि ६। प्रकीर्णकाः पौर-जनपदस्थानीयाः ७। आभियोग्या दासस्थानीयाः ८। किल्लिषिका अन्तस्थस्थानीयाः ९। त्रायस्त्रिंश-लोकपालवर्जा व्यन्तर-ज्योतिष्काः।
सौधर्म विमानानां द्वात्रिंशल्लक्षाः। ऐशानेऽष्टाविंशतिः। सनत्कुमारे द्वादश। माहेन्द्रेऽष्टौ। ब्रह्मलोके चत्वारः। लान्तके पञ्चाशत् सहस्राणि । महाशुक्रे चत्वारिंशत् सहस्राणि, सहस्रारे षट् । आनत-प्राणतयोश्चत्वारि शतानि, आरणा-ऽच्युतयोस्त्रीणि। प्रथमे ग्रैवेयकत्रिके एकादशोत्तरं शतम् । मध्यमत्रिके सप्तोत्तरम् । उपरित्रिके एकमेव शतम् । अनुत्तरविमानानि पश्चैव इति।
१ किल्बिषा देवाः-खं. ॥ २ आरक्षकार्थ-मुः। तत्त्वार्थभाष्ये [४।४] 'आरक्षिकार्थचरस्थानीयाः' इत्येव पाठः। "लोकपाला आरक्षकार्थचरस्थानीयाः, स्वविषयसन्धिरक्षणनिरूपिता आरक्षकाः, अर्थचराश्चौरोद्धरणिकराजस्थानीयादयः, तत्सदृशा लोकपालाः" इति तु सिद्धसेनगणिविरचितायां तत्त्वार्थटीकायाम् पृ० २७६॥ ३ अन्तजस्थानीयाः-शां.। “अन्तस्थाः चण्डालादयः, तद्वत् किल्बिषिका देवानां मध्ये" इति तत्त्वार्थटीकायां सिद्धसेनगणिविरचितायाम् ४॥४॥ ४ मध्यमे त्रिके-मु. शां.॥
॥९३९॥
Jain Education Intem
e
ww.jainelibrary.org
Page #629
--------------------------------------------------------------------------
________________
वृत्तिविभूषितं योगशास्त्रम्
॥ ९४०॥
लोक
एवं विमानानां चतुरशीतिर्लक्षाः सप्तनवतिश्च सहस्राणि त्रयोविंशानीति। विजयादिषु चतुर्खनुत्तरविमानेषु द्विचरमा देवाः।।
चतुर्थः सर्वार्थसिद्धे त्वेकचरमाः।
प्रकाशः ___एतेषु च सौधर्मादारभ्य सर्वार्थसिद्धं यावद्देवाः स्थित्या प्रभावेण सुखेन दीप्त्या लेश्यया विशुद्धया इन्द्रियविषयेण
श्लोकः १०५ अवधिज्ञानविषयेण च पूर्वपूर्वेभ्य उत्तरोत्तरेऽधिकाः, गत्या शरीरेण परिग्रहेणाभिमानेन च हीनहीनतराः। उच्छ्रासः ॥ ९४०॥ सर्वजघन्यस्थितीनां भवनपत्यादीनां देवानां सप्तस्तोकान्ते, आहारश्वतुर्थान्ते । पल्योपमस्थितीनामन्तर्दिवसस्योच्छ्रासः, दिवसपृथक्त्वतश्चाहारः। यस्य यावन्ति सागरोपमाणि तस्य तावत्स्वर्धमासेपूच्छ्रासः, तावत्स्वेव वर्षसहस्रेष्वाहारः। देवाश्च सद्वेदनाः । प्रायेण भवन्ति, यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहूर्तमेव, न परतः।
भावनायाम्
उर्वलोक___उत्पत्तिर्देवीनामा ईशानात् , गमनं च आ अच्युतात् । तापसानामा ज्योतिष्कादुत्पत्तिः। आ ब्रह्मलोकाचरकपरिबाज
स्वरूपम् कानाम् । पञ्चेन्द्रियतिरश्वामा सहस्रारात्। मनुष्यश्रावकाणामा अच्युतात् । मिथ्यादृष्टीनां प्रतिपन्नजिनलिङ्गानां यथोक्तसामाचारीपरिपालकानामा नवमग्रैवेयकात् । चतुर्दशपूर्वधराणां ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धात् । अविराधितव्रतानां साधूनां श्रावकाणां च जघन्येन सौधर्मे । ___भवनवास्यादयो देवा आ ऐशानात् कायमवीचाराः। ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्ते इति। शेषाः स्पर्श-रूप-शब्दप्रवीचारा द्वयोर्द्वयोः, चतुर्प
१ हीना हीनतरा:-खं.॥ २ ईशानात्-मु.॥ ३ इति-नास्ति खं.॥
Jain Education Internal
For Private & Personal use only
Page #630
--------------------------------------------------------------------------
________________
।। ९४१ ।।
Jain Education Int
| मनःप्रवीचाराः परेष्यप्रवीचाराः प्रवीचारवद्भ्यो देवेभ्योऽनन्तगुणमुखा इति । अयमधस्तिर्यगूर्ध्वभेदो लोकः । अस्य च मध्ये | रज्जुप्रमाणायामविष्कम्भा ऊर्ध्वाधचतुर्दशरज्ज्वात्मिका त्रसनाडी, वसा: स्थावराश्च जीवा अत्र भवन्तीति कृत्वा । त्रसनाब्या बहि: स्थावरा एव जीवा भवन्तीति ॥ १० ॥
लोकस्यैव स्वरूपविशेषमाह-
निष्पादितो न केनापि न धृतः केनचिच्च सः । स्वयंसिद्ध निराधारो गगने किं त्ववस्थितः ।। १०६ ॥
निष्पादितः कृतो न केनापि प्रकृती - वर - विष्णु-ब्रह्म- पुरुषप्रभृतीनामन्यतमेन । प्रकृतेरचेतनत्वात् कर्तुत्वानुपपत्तेः । ईश्वरादीनां च न कर्तृत्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेत् न, क्रीडायाः कुमारकाणामिव रागिणामेव संभवात्, क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात्, क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तत्वमसङ्गः । कृपया प्रवृत्तिरिति चेत् तर्हि मुख्येव सर्गः स्यात्, न दुःखी । कर्मापेक्षः सुख-दुःखमयः सर्ग इति चेत् तर्हि कर्मैव कारणमस्तु । कर्मापेक्षत्वे चैषां | स्वातन्त्र्यविघातः । कर्मजन्ये च वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? । अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमः, तदयुक्तम्, न हि प्रयोजनमन्तरेण बालोऽपि किञ्चित् करोति, तस्मान्न केनचिदयं लोको निष्पादित इति ।
१ एतच लोकस्वरूपं त्रिशलाकापुरुषचरितेऽपि द्वितीये पवणि तृतीये सर्गे [ श्लो० ४७९-८०० ] प्राय ईशमेव वर्णित मस्ति । जिज्ञासुभिस्तत्र द्रव्यम् ॥ २ विशेषस्वरूपमाह-मु.॥ & Personal Use Only
10
|| 3.82 ||
Page #631
--------------------------------------------------------------------------
________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥ ९४२ ॥
reeeeeeeee
coeelee
1
न च केनचिदयं धियते, शेष- कूर्म - वराहादयस्तस्य धारका इति चेत् तेषामपि किं धारकमिति वाच्यम्, आकाशमिति चेत् तस्यापि किं धारकम् ? स्वप्रतिष्ठमेवेदमिति चेत्, लोकोऽपि तथास्तु । एवं च सति केनचिदनुत्पादितत्वात् स्वयंसिद्धः, केनचिदधृतत्वान्निराधारः । ननु निराधारस्यापि तस्य कुत्रावस्थानम् ? इत्याह- गगने किं त्ववस्थितः, आकाशरूप एवायमाकाशे च प्रतिष्ठितः इत्यर्थः । अत्रान्तरश्लोकाः-
सुखहेतौ क्वचिद्भावे मनो रज्यन्मुहुर्मुहुः । भू-द्वीप-सागरादीनि धर्मध्यानस्य गोचरः । जिनोक्ते लोकरूपे च संवादिनि विनिश्चिते ।
ननु लोकभावनाया भावनात्वं कथं भवेत् । उच्यते निर्ममत्वं स्यादितोऽपि हि निशम्यताम् ॥ १ ॥ लोकभावनयाऽत्यर्थं विप्रकीर्णं विधीयते ॥ २ ॥ इत्युक्तं ध्यानशतके नर्ते तल्लोकभावनाम् || ३॥ अतीन्द्रिये मोक्षमार्गेऽप्याधत्ते प्रत्ययं जनः ॥ ४ ॥ लोकभावना ॥ ११ ॥ १०६ ॥
अथ बोधिदुर्लभत्वभावनां श्लोकत्रयेणाह-
अकामनिर्जरारूपात् पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥ १०७ ॥
१ “ खिइवलयदीव सागरनरय विमाणभवणाइसठाणं । वोमाइपरट्ठाणं निययं लोगट्ठिइविहाणं ॥ ५४ ॥” इति ध्यानशतके ॥ Jain Education Inter २ इति लोकभावना - मु.॥
sedeat
चतुर्थः
प्रकाशः
लोकः १००
॥ ९४२ ॥
5
बोधिदुर्लभ
त्वभावना
वर्णनम्
10
.
Page #632
--------------------------------------------------------------------------
________________
॥ ९४३ ॥
Jain Education Internation
eeeeeee
अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलनाकल्पेनाकामस्य निरभिलाषस्य या निर्जरा कर्मप्रदेश विचटनरूपा सैव रूपं यस्य तस्मात् । पुण्यादिति पुण्यं न पुण्यप्रकृतिरूपम्, किन्तु कर्मलाघवरूपम्, तस्मात् । जन्तोः शरीरिणः प्रजायते | भवति । किं तदित्याह - स्थावरत्वादेकेन्द्रियजातिसह चारिस्थावरनामकर्मोदयकृतात् पर्यायविशेषात् त्रसत्वं वा त्रसनामकर्मा| दयजं द्वीन्द्रियत्वादिसहचारि तिर्यक्त्वं वा पञ्चेन्द्रियतिर्यग्रूपता, कथञ्चन विशिष्टात् कर्मलाघवात् ॥ १०७ ॥
तथा-
मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् ।
आयु प्राप्यते तत्र कथञ्चित् कर्मलाघवात् ॥ १०८ ॥
मानुषस्य भावो मानुष्यं कुतोऽपि कर्मलाघवात् युगच्छिद्रे शमिला प्रवेशन्यायेन । ततोऽपि शक- यवनाद्यनार्यदेशपरि| हारेणाऽऽर्यदेशो मगधादिः । ततोऽप्यार्यदेशप्राप्तावपि जाति: अन्त्यजादिपरिहारेणोत्तमजातिः, जात्या कुलमुपलक्ष्यते । जातिकुल प्राप्तावपि सर्वाक्षपाटवमहीनपञ्चेन्द्रियता । तत्र सर्वाक्षपाटवेऽपि दीर्घमायुः कथञ्चित्कर्मलाघवात् अशुभस्य कर्मणो लाघवात् अपचयात्, उपलक्षणात् पुण्यस्योपचयाच्च प्राप्यते, न ह्यल्पायुः किञ्चनैहिकामुष्मिकं वा कार्य कर्तुं शक्तः, भगवन्तोऽपि वीतरागा " हे आयुष्मन् ! गौतम !" इत्यादि वदन्तो दीर्घायुष्टुं सर्वगुणेभ्योऽधिकमाचचक्षिरे ॥ १०८ ॥
तथा-
प्राप्तेषु पुण्यतः श्रद्धा कथक - श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद्बोधिरत्नं सुदुर्लभम् ॥ १०९ ॥
daaraalaaicode
Belodiese
10
॥ ९४३ ॥ ainelibrary.org
Page #633
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥९४४॥
पुण्यतः कर्मलाघवलक्षणात् शुभकर्मोदयलक्षणाच्च प्राप्तेष्वासादितेषु । केषु? इत्याह--श्रद्धा धर्माभिलाषः, कथको है। धर्मोपदेष्टा गुरुः, श्रवणं तद्वचनाकर्णनम् , एतेषु सत्स्वपि । तदिति प्रसिद्धम्, बोधिरत्नं सुदुर्लभम् , बोधिस्तु तत्त्वनिश्चयः,
प्रकाशः तत्त्वस्य देव-गुरु-धर्मरूपस्य निश्चयो दृढोऽभिनिवेशः, तदेव रूपं यस्य तत् तत्त्वनिश्चयरूपम् । स्थावरत्वात् त्रसत्वादीन्यपि दुर्ल
श्लोकः १०९ भानि, तेभ्योऽपि बोधिरत्नं दर्लभमिति 'सु'शब्देनाह। यतो मिथ्यादृशोऽपि त्रसत्वादीनि श्रवणान्तान्यनन्तशः प्राप्नुवन्ति, ॥ ९४४॥ बोधिरत्नं तु न लभन्ते, तच्चाविघ्नं मोक्षतरुवीजमिति । अत्रान्तरश्लोकाः--
बोधिदुर्लभराज्यं वा चक्रभृत्त्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा ॥१॥
त्वभावनासर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः। बोधिर्न जातुचित प्राप्ता भवभ्रमणदर्शनात् ॥ २ ॥
वर्णणम् पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह । उपाधं पुद्गलावर्ते शेषे सर्वशरीरिणाम् ॥ ३ ॥ सर्वेषां कर्मणां शेषे कोटीकोटीप्रमाणके । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ॥ ४॥ यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥५॥ कुशास्त्रश्रवणं सङ्गो मिथ्यादृग्भिः कुवासना । प्रमादशीलता चेति स्युधेिः परिपन्थिनः ॥६॥
चरित्रस्यापि संप्राप्तिर्दुलभा यद्यपीरिता। तथापि बोधिप्राप्ती सा सफला निष्फलाऽन्यथा ॥ ७ ॥ १०रत्नसुदुर्लभ०-शां॥ २ उपाधपुद्गला-मु.॥ ३ कोटिकोट्यन्तरस्थिती-मु.॥ ४ चारित्र-मु.॥
MEHCHEHCHCHRISHCHCHEMERGENCERRIERRECTREETEHRIST
Jain Education Inter
For Private & Personal use only
2w.jainelibrary.org
Page #634
--------------------------------------------------------------------------
________________
।। ९४५ ॥
Jain Education Inter
elaieeeet
अभव्या अपि चारित्रं प्राप्य ग्रैवेयकादिषु । उत्पद्यन्ते विना बोधिं त्वाप्नुवन्ति न निर्वृतिम् ॥ ८ ॥ असंप्राप्ते बोधिरत्ने चक्रवर्त्यपि रङ्कवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात्ततोऽधिकः ॥ ९ ॥ संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥ १० ॥ ये प्राप्ताः परमं पदं तदपरे प्राप्स्यन्ति ये केऽपि वा, ये वा केचिदवाप्नुवन्ति विकसत्पुण्यर्द्धयः संप्रति । सर्वेऽप्यप्रतिमप्रभावविभवां बोधिं समासाद्य ते, तस्माद्बोधिरुपास्यतां किमपरं संस्तूयतां स्तूयताम् ॥ ११ ॥ भावना १२ ॥ १०९ ॥ ॥
भावनां निर्ममत्वहेतुकामुपसंहरन् प्रकृते समत्वे योजयति--- भावनाभिरविश्रान्तमिति भावितमानसः । निर्ममः सर्वभावेषु समत्वमवलम्बते ॥ ११० ॥
स्पष्टः ॥ ११० ॥
साम्यस्यैव फलमाह --
विषयेभ्यो विरक्तानां साम्यवासितचेतसाम् ।
उपशाम्येत् कषायाभिर्बोधदीपः समुन्मिषेत् ॥ १११ ॥
१ निवृतिम् - संपू. । निवृत्तिम्-हे . ॥ २ स्तूयतां नास्ति खं । श्रूयताम् मु. ॥ इति बोधि० - मु. ॥ ४ ० बधिदीप:-मु. ॥
10
119.84 11
Page #635
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपज्ञबृत्तिविभूषितं
योगशास्त्रम्
॥९४६॥
BEHCHEHERSHERMELEHREACHERCHRISHCHETHERENCHHEHENSIK
साम्यवासितचेतसां योगिनामत एव विषयेभ्यो विरक्तानामुपशाम्येत् कषायाग्निरित्यनर्थनिषेधः, बोधदीपः समुन्मिषेदित्यर्थप्राप्तिः ॥ १११॥
प्रकाशः तदेवं कषायजयमिन्द्रियजयेन, इन्द्रियजयं मनःशुद्धया, मनःशुद्धिं राग-द्वेषजयेन, राग-द्वेषजयं समत्वेन, समत्वं च
इस श्लोकः ११२ भावनाहेतुकनिर्ममत्वेन प्रतिपाद्योत्तरं प्रकरणं प्रक्रमते
॥ ९४६॥ समत्वमवलम्ब्याथ ध्यानं योगी समाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्ब्यते ॥ ११२ ॥
साम्यफला
भिधानम् ___ अथानन्तरं योगी मुनिः समत्यमवलम्ब्य दृढं चेतसि व्यवस्थाप्य ध्यानं वक्ष्यमाणलक्षणं समाश्रयेत् कुर्यात् । यद्यपि है। ध्यानमपि समत्वरूपमेव, तथापि विशिष्टतरं साम्यं ध्यानमुच्यते, ध्यानरूपतायोग्यं त्वाभ्यासिकं साम्यमिति न पौनरुक्त्यम् । व्यतिरेकमाह--अनुप्रेक्षादिबललब्धं समत्वं विनाऽऽरब्धे ध्याने स्वकीय एवात्मा विडम्ब्यते । तथाहि--
इन्द्रियाणि न गुप्तानि मनःशुद्धिर्न वा कृता। राग-द्वेषौ न च जितौ निर्ममत्वं न निर्मितम् ॥ १॥ ___ नाभ्यस्ता समता किन्तु गतानुगतिकत्वतः। मूढरारभ्यते ध्यानं लोकद्वयपथच्युतैः ॥२॥ यथाविधि तु ध्यानं विधीयमानं न विडम्बनाय, प्रत्युतात्महिताय ॥११२॥
१ बोधिदीपः-हेसं. मु.॥ २ कुर्यात्-नास्ति मु.॥ ३ समत्वमेव-मु.॥ ४ रागद्वेषौ जितौ नैव-मु.॥ ५ यथाविधि ध्यानं तु विधीयमानं न विडम्बना, प्रत्युतात्महिताय-मु.॥
Jain Education Inter
ww.jainelibrary.org
Page #636
--------------------------------------------------------------------------
________________
॥९४७॥
एतदेवाह
मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत् ।
ध्यानसाध्यं मतं तच्च तद्धयानं हितमात्मनः ॥ ११३ ॥ मोक्षः खरूपलाभलक्षणः कर्मणां खरूपावरणीयानां क्षयादेव, नान्यथा इत्येतदविवादसिद्धम् । स च कर्मक्षय आत्मज्ञानादेव भवतीत्यत्राप्यविवादः। तच्चात्मज्ञानं ध्यानसाध्यं 'ध्यानेनैव साध्यते, ध्यानस्य साध्यमेव' इत्यन्ययोगव्यवच्छेदस्वयोगव्यवस्थाभ्यां ध्यानसाध्यता। तत् तस्माद्धेतोर्ध्यानमात्मनो हितमिति प्रकृतम् ॥ ११३॥
ननु पूर्वमर्थप्राप्तयेऽनर्थपरिहाराय च साम्यमुक्तम् , इदानीं तु ध्यानस्यात्महितत्वमुच्यते, तत् कस्य प्राधान्यम् ? उच्यतेद्वयोरपि प्राधान्यं नान्तरीयकत्वात् ॥ ११३ ॥ एतदेवाह--
न साम्येन विना ध्यानं न ध्यानेन विना च तत् ।
निष्कम्पं जायते तस्माद् द्वयमन्योन्यकारणम् ॥ ११४ ॥ साम्यं विना न ध्यानं भवति, न च ध्यानं विना साम्यं भवति । एवं तह-तरेतराश्रयम् ? नैवम् , साम्यमन्तरेण है ध्यानं न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीति इतरेतराश्रयदोपाभावः। एवं च सति द्वयमन्योन्यस्य हेतुत्वेनावतिष्ठते ॥ ११४ ॥
॥९४७॥
Jain Education Intera
Sewjainelibrary.org
Page #637
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
चतुर्थः
साम्यं पूर्वमेव व्याख्यातम् , इदानीं ध्यानस्य स्वरूपं व्याख्यायते___ मुहूर्तान्तर्मनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् ।
এন্ধাহা: विभूषितं धम्यं शुक्लं च तद् द्वेधा योगरोधस्त्वयोगिनाम् ॥ ११५॥
श्लोको योगशास्त्रम् इह द्वये ध्यातारः-सयोगा अयोगिनश्च । संयोगा अपि द्विविधाः-छमस्थाः केवलिनश्च। तत्र छद्मस्थयोगिनां ध्यानस्य है। ११५-१६
लक्षणमेतत्- यदुतान्तर्मुहूर्त कालमेकस्मिन्नालम्बने चेतसः स्थितिः, यदाह--" उत्तमसंहननस्यैकाग्रचिन्तानिरोधो 15 ध्यानमा मुहूर्तात् " [ तत्त्वार्थ० ९।२७-२८] । तच्च छद्मस्थयोगिनां ध्यानं द्वेधा-धयं शुक्लं च । तत्र धर्माद् दशविधा
॥९४८॥ दनपेतं धर्मेण प्राप्यं वा धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्ममलक्षयहेतुत्वात । यद्वा शुग दुःखं तत्कारणं वाष्टविधं कर्म, शुचं क्लमयतीति शुक्लम् । अयोगिनां तु अयोगिकेवलिनां ध्यानं योगनिरोधः, योगानां मनोवाकायानां निरोधो निग्रहः। ध्यान
स्वरूपाभिहै सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसंभव इति पृथग् नोक्तं, ते हि देशोनपूर्वकोटी यावन्मनोवाक्कायव्यापार- धानम् यक्ता एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति ॥ ११५॥
10 ननु छद्मस्थयोगिनां यदि मुहूर्त्तकालं ध्यानं तर्हि ततः परं किं स्यादित्याह--
मुहूर्तात् परतश्चिन्ता यद्वा ध्यानान्तरं भवेत् ।
बह्वर्थसंक्रमे तु स्यादीर्घाऽपि ध्यानसंततिः ॥ ११६ ॥ १ ०मान्तर्मुहुर्तात्-मु.॥ २ तत्र-खं. ॥ ३ कोटिं-मु.। ४ संगमे-शां.। संज्ञमे-ख. ॥
Jain Education Inte
Page #638
--------------------------------------------------------------------------
________________
11:388 11
Jain Education Int
मुहूर्त्तात् परतो मुहूर्तोत्तरकालं चिन्ता भवेत्, यद्वा ध्यानान्तरं आलम्बनमेदेन भिन्नं ध्यानं भवेत् न पुनरेकमेव ध्यानं मुहूर्त्तात् परतो भवति तत्स्वाभाव्यादिति । एवं चैकस्मादर्थाद् द्वितीयमर्थमालम्बमानस्य पुनस्तृतीयं चतुर्थं च दीर्घाऽपि दीर्घकालाऽपि ध्यानसंततिर्भवेत्, मुहूर्त्तानन्तरं च प्रथमे ध्याने समाप्तप्राये आलम्बनान्तरे तद्विवृद्धयर्थं ध्यानभावनाः कुर्वीत ॥ ११६ ॥
तदेवाह --
मैत्री प्रमोद - कारुण्य- माध्यस्थ्यानि नियोजयेत् । धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥ ११७ ॥
64
जिमिदाच स्नेहने " [ धा० पा० ४ ३७ ], मेद्यति स्निह्यतीति मित्रम् तस्य भावः समस्तसत्त्वविषयः स्नेह| परिणामो मैत्री । प्रमोदनं प्रमोदो वंदनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः । करुणैव कारुण्यं दीनादिष्व - | नुकम्पा रागद्वेषयोरन्तरालं मध्यम्, तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यमुपेक्षा । तानि आत्मनि नियोजयेत् । किमर्थम् ? धर्म्यध्यानमुपस्कर्तुं त्रुट्यतो ध्यानस्य पुनर्ध्यानान्तरेण सन्धानं कर्तुम् । कुत इत्याह- तद्धि तस्य रसायनम्, तत् मैत्र्यादिनियोजनं हिर्यस्मात्तस्य ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुय्यतो रसायनमिव रसायनम् ॥ ११७ ॥
१ मनःप्रसादा० - शां. ॥ २ धर्मध्यान० - शां. ॥
aaaaaaaaaaan
10
॥ ९४९ ॥
Page #639
--------------------------------------------------------------------------
________________
चतुर्थः
।। ९५०॥
तत्र मैत्रीस्वरूपमाहस्वोप
मा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । वृत्ति
प्रकाशः विभूषितं मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥ ११८ ॥.
श्लोको योगशास्त्रम् ___ कोऽपि जन्तुरुपकार्यनुपकारी या पापानि दुःखनिबन्धनानि मा कात्,ि पापकरणनिषेधात् मा च भूत् कोऽपि ११८-११९
॥९५०॥ दुःखितः। जगदिति तांस्तान् देव-मानुष-तिर्यग-नारकपर्यायानत्यर्थ गच्छतीति जगत् प्राणिजातम् । अपिशब्दान्नैकः कश्चित् , 15 किन्तु सकलं जगत् मुच्यतां मोक्षमाप्नुयादित्यर्थः । एषा उक्तस्वरूपा मतिमैत्रीशब्देनोच्यते। न हि कस्यचिदेकस्य मित्रं ।
धर्मध्यानार्थ मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात् , तस्मादशेषसत्वविषया मैत्री मैत्री। एवं 'कृतापकाराणामपि सर्वसत्त्वानां मत्र्यादिकामित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाकायैर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहम्' इति मैत्रीभावना ॥११८॥ भावना
चतुष्टयस्य अथ प्रमोदस्वरूपमाह
| स्वरूपम् अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् ।
गुणेषु पक्षपातो यः स प्रमोदः प्रीतितः ॥ ११९ ॥ अपास्ता अशेषा दोषाः प्राणिवधादयो यस्तेषाम् । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषाम् । अनेन ज्ञान-क्रियाद्वयं मोक्षहेतुमाह, यदाह भाष्यकारः
१ दविशेषतया मैत्री मैत्री-शां. ॥
HOMENSIGHCHCHEREMCHOICHCHEHREECEREMIRREGISTEREMEEN
10
Jain Education in 22nal
Page #640
--------------------------------------------------------------------------
________________
॥९५१ ॥
"नाणकिरियाहि मोक्खो" [विशेषावश्यकभाष्ये गा० ३] इति । एवंविधानां मुनीनां गुणेषु क्षायोपशमिकादिभावावर्जितेषु शम-दमौचित्य-गाम्भीर्य-धैर्यादिषु यः पक्षपातो विनयप्रयोग-वन्दन-स्तुति-वर्णवाद-वैयापृत्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्षः स प्रमोदः । मप्रकीर्तितः ॥ ११९॥ अथ कारुण्यस्वरूपमाह
दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् ।
प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ १२०॥ ____दीनेषु मतिश्रुताज्ञान-विभङ्गबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एव दयास्पदत्वाद्दीनेषु । तथाऽऽर्तेषु नवनवविषयार्जन-पूर्जितपरिभोगजनिततृष्णाग्निना दन्दह्यमानेषु, हिताहितप्राप्तिपरिहारविपरीतवृत्तिषु अर्थार्जनरक्षण-व्यय-नाशपीडावत्सु च। तथा भीतेषु विविधदुःखपीडिततया अनाथ-कृपण-बाल-वृद्ध-प्रेष्यादिषु सर्वतो विभ्यत्सु । तथा वैरिभिराक्रान्तेपु रोगपीडितेषु मृत्युमुखमधिशयितेष्विव याचमानेषु पार्थयमानेषु जीवितं प्राणत्राणम् । एषु दीनादिषु 'अहो है। कुशास्त्रप्रणेतारः तपस्विनो यदि कुमार्गप्रणयनान्मोच्येरन् , भगवानपि हि भुवनगुरुः उन्मार्गदेशनात् सागरोपमैकोटीकोटी
यावद्भवे भ्रान्तः, तत् काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिः?,' तथा ' धिगमी विषयार्जनभोगतरलहृदया अनन्तके १ ज्ञानक्रियाभ्यां मोक्षः॥ २ वैयावृत्य०-हे। वैयावृत्त्य-मु.॥ ३ वृत्तिषु रोगपीडितेषु अर्थार्जन०-शां.॥
४ ०बाल-नास्ति मु. ॥ ५ एतेषु-मु.॥ ६ ०कोटिकोटिं-मु.॥
Jain Education Inten
For Private & Personal use only
Jww.jainelibrary.org
Page #641
--------------------------------------------------------------------------
________________
स्वोपक्ष
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १२१ ॥९५२॥
। 5
॥ ९५२॥
भवानभूतेष्वपि विषयेष्वसंतृप्तमनसः कथं नाम प्रशमामृततृप्ततया वीतरागदशां नेतुं शक्याः ?' इति, तथा 'बाल-वृद्धादयोऽपि विविधभयहेतुभ्यो भीतमनसः कथं नामैकान्तिकात्यन्तिकभयवियोगभाजनीकरिष्यन्ते? ' इति, तथा 'मृत्युमुखमधिशयिताः स्वधन-दार-पुत्रादिवियोगमुत्प्रेक्षमाणा मारणान्तिकी पीडानुभवन्तः सकलभयरहितेन पारमेश्वरवचनामृतेन सिक्ताः कथमजरामरीकरिष्यन्ते ?' इत्येवं प्रतीकारपरा या बुद्धिः, न तु साक्षात्मतीकार एव, तस्य सर्वेष्वशक्यक्रियत्वात् , सा कारुण्यमभिधीयते। या तु अशक्यप्रतीकारेषु ‘सर्वान् जन्तून् मोचयित्वा मोक्षं यास्यामि' इति सौगतानां करुणा न सा करुणा, वामात्रत्वात् , न ह्येवं शक्यं भवितुं 'सर्वसंसारिषु मुक्तेषु मया मोक्तव्यम्' इति, संसारोच्छेदप्रसङ्गेन सर्वसंसारिणां मुक्त्यभावात् , तस्माद्वामात्रमेतत् मुग्धजनप्रतारकं सौगतानां कारुण्यम् । एतच्च कुर्वन् हितोपदेश-कालापेक्षान-पाना-ऽऽश्रय-वस्त्रभेषजैरपि ताननुगृह्णातीति ॥ १२० ॥ अथ माध्यस्थ्यस्वरूपमाह
क्रूरकर्मसु निःशङ्कं देवता-गुरुनिन्दिषु ।
आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥ क्रूराणि अभक्ष्यभक्षणा-ऽपेयपाना-अगम्यागमन-ऋषिबालस्त्रीभ्रूणघातादीनि कर्माणि येषां तेषु, तेऽपि कदाचिदवाप्तसंवेगा नोपेक्षणीयाः स्युरत आह- देवता-गुरुनिन्दिषु, देवताश्चतुस्त्रिंशदतिशयादियुक्ता वीतरागाः, गुरवः तदुक्तानुष्ठानस्य पालका
१ भैषजै०-शांखं. ॥
MOHCHHTHHHHEGHEHEHEHEHEREHEHREHEHENGHEHCHERENCHEHER
धर्मध्यानार्थ मैत्र्यादिभावनाचतुष्टयस्य स्वरूपम्
10
Jain Education in
Page #642
--------------------------------------------------------------------------
________________
॥९५३॥
उपदेष्टारश्च, तान् रक्त-द्विष्ट-मूढ-पूर्वव्युद्ग्राहिततया निन्दन्तीत्यवंशीलाः तेषु, तथाविधा अपि कथञ्चन वैराग्यदशापन्ना आत्मदोषदर्शिनो नोपेक्षणीयाः स्युरित्याह-आत्मशंसिषु, आत्मानं सदोषमपि शंसन्ति प्रशंसन्तीत्येवंशीला आत्मबहुमानिन इत्यर्थः, तेषु मुद्गशैलेष्विव पुष्करावर्त्तवारिभिर्मूदूकर्तुमशक्येषु देशनाभिः योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥ __ अथ यदुक्तं 'धर्मध्यानमुपस्कर्तुम्' [४।११७] इति तद्विवेचयति
आत्मानं भावयन्नाभिर्भावनाभिर्महामतिः।
त्रुटितामपि संधत्ते विशुद्धध्यानसंततिम् ॥ १२२ ॥ स्पष्टम् ॥ १२२ ॥ ध्यानसाधनाय स्थानं निर्दिशति
तीर्थं वा स्वस्थताहेतुं यत्तद्वा ध्यानसिद्धये ।
कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ १२३ ॥ तीर्थ तीर्थकृतां जन्म-दीक्षा-ज्ञान-निर्वाणभूमिम् , तदभावे स्वास्थ्यहेतुं यत्तद्वा गिरिगुहादि विविक्तं स्त्री-पशु-पण्डकादिकरहितं स्थानमाश्रयेत। यदाहहे १०ततिप्रसंसया निन्दन्ती०-शां. ॥ २ ल्हामुनिः-खं. ॥ ३ निर्वाणहेतुं-खं. ॥
॥९५३॥
Jain Education Int
For Private & Personal
soww.jainelibrary.org
Page #643
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
॥ ९५४ ॥
Jain Education Internal
“ निच्चं चिअ जुवइ-पनू-नपुंसग-कुसीलवज्जियं जइणो । ठाणं विअणं भणिअं विसेसओ झाणकालम्मि ॥ १ ॥ थिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामम्मि जाणे सुन्नेऽरणे व न विसेसो ॥ २ ॥ तो जत्थ समाहाणं होइ मणो-वयण-कायजोगाणं ।
ओरोहरहिओ सो देसो झायमाणस्स ॥ ३ ॥ " [ ध्यानशतके गा० ३५-३७]
स्थानग्रहणेन कालोऽप्युपलक्ष्यते । यदाह
“कालो वि सोच्चिय जहिं जोगसमहाणमुत्तमं लहइ ।
न उ दिवसनिसावेलाए निअमणं झाइणो भणिअं ॥ १ ॥
"
[ ध्यानशतके गा० ३८ ]
१ नित्यमेव युवति-पशु-नपुंसक - कुशीलवर्जितं यतेः । स्थानं विजनं भणितं विशेषतो ध्यानकाले । स्थिरकृतयोगानां पुनर्मुनीनां ध्याने सुनिश्चलमनसाम् । ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः ॥ ततो यत्र समाधानं भवति मनोवचनकाययोगानाम् । भूतोपरोधरहितः स देशो ध्यायतः || २ जो जस्थ - खं. ॥ ३ कालोऽपि स एव यत्र योगसमाधानमुत्तमं लभते । न तु दिवसनि शावेलाया नियमनं ध्यायिनो भणितम ॥
awasee
चतुर्थः
प्रकाशः
श्लोकः १२३
।। ९५४ ।।
5
ध्यानोप
योगि
स्थान
| स्वरूपम्
10
Page #644
--------------------------------------------------------------------------
________________
।।९५५॥
ध्यानसिद्धये योगी स्थानमाश्रयेदिति संबन्धः । किंविशिष्टः कृतासनजयः, कृत आसनानां कायसन्निवेशविशेषाणां वक्ष्यमाणस्वरूपाणां जयोऽभ्यासो येन स तथा ॥ १२३ ॥ अथासनान्येवाह
पर्यक-वीर-चाऽब्ज-भद्र-दण्डासनानि च ।
उत्कटिका गोदोहिका कायोत्सर्गस्तथासनम् ॥ १२४ ॥ पर्यङ्कादिषु प्रत्येकमासनशब्दः संबध्यते ॥ १२४ ।। क्रमेणासनानि व्याचष्टे
स्याज्जवयोरधोभागे पादोपरि कृते सति ।
पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ १२५ ॥ जङ्घन्योरधोभागे पादोपरि कृते सति पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र, दक्षिण उत्तर उपरिवर्ती यत्र तत्तथा, एतत् पर्यङ्को नाम शाश्वतप्रतिमानां श्रीमहावीरस्य च निर्वाणकाले आसनम् , यथा-पर्यङ्कः पादोपरि भवति तथाऽयमपीति पर्यः । “जानुप्रसारितबाहोः शयनं पर्यङ्कः" [ पातञ्जल० तत्त्ववैशारदी २।४६] इति पातञ्जलाः ॥ १२५॥
१ दक्षिणोत्तरोपरिवर्ती-मु.॥ दक्षिण उत्तरपरिवर्ती-खं. हे. ॥ २ “स्थिरसुखमासनम् ॥ २॥४६॥” इति पातञ्जलयोगसूत्रे।
॥
५५॥
Jain Education Internal
Page #645
--------------------------------------------------------------------------
________________
चतुर्थः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १२५ ॥ ९५६ ॥
॥९५६॥
ध्यानसाधनोपयोगि
"उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्यामः । तत्र-स्थिरसुखमासनम् ॥२१४६ । तद्यथा-पद्मासनं वीरासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यत कौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि ॥२॥४६॥” इति पातञ्जलयोगदर्शनस्य व्यासप्रणीते भाष्ये।
“उत्तरसूत्रमवतारयति-उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्याम इति। तत्र स्थिरसुखमासनम्। स्थिरं निश्चलं यत् सुखं सुखावहं तदासनमिति सूत्रार्थः। आस्यतेऽत्र आस्ते वानेनेत्यासनम् ।
तस्य प्रभेदानाह-तद्यथेति। पद्मासनं प्रसिद्धम्। स्थितस्यैकतरः पादो भून्यस्त एकतरश्चाकुञ्चितजानोरुपरि न्यस्त इत्ये तद् वीरासनम्। पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात् तद् भद्रासनम् । सव्यमाकुञ्चितं चरणं दक्षिणजजोर्वन्तरे निक्षिपेत् , दक्षिणं चाकुश्चितं चरणं वामजङ्घोर्वन्तरे निक्षिपेत् , एतत् स्वस्तिकम् । उपविश्य श्लिष्टाङ्गुलिको श्लिष्टगुल्फी भूमिश्लिपृजङ्घोरुपादौ प्रसार्य दण्डासनमभ्यसेत् । योगपट्टकयोगात् सोपाश्रयम् । जानुप्रसारितबाहोः शयनं पर्यङ्कः। क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि। पाणिपादाग्राभ्यां द्वयोराकुञ्चितयोरन्योन्यसंपीडनं समसंस्थानम्। येन संस्थानेनावस्थितस्य स्थैर्य सुखं च सिध्यति तदासनं स्थिरसुखम्। तदेतत्तत्रभगवतः सूत्रकारस्य संमतम् । तस्य विवरणम्-यथासुखं चेति ॥२॥४६॥” इति पातञ्जलयोगदर्शनभाष्यस्य वाचस्पतिमिश्रविरचितायां तत्त्ववैशारद्यां टीकायाम्।
“सूत्रान्तरमवतारयति-उक्ता इति । स्थिरसुखमासनम्। स्थिरं निश्चलं सुखकरं च यत्तदासनम् , आस्यतेऽनेन प्रकारेणेत्यासनमित्यर्थः।"
NEHEHEYENERRHEHEREMEENARRHEHCHEHHHHHHHHHHHHere
नामा
सनानां
स्वरूपम्
10
Jain Education
anal
Page #646
--------------------------------------------------------------------------
________________
॥९५७ ॥
आसनस्य भेदानाह--तद्यथेति। तत्र पद्माद्यासनचतुष्टयस्य लक्षणं वसिष्ठेनोक्तम्“अगुष्ठौ सन्निबध्नीयाद् हस्ताभ्यां व्युत्क्रमेण तु। ऊर्वोरुपरि विप्रेन्द्र ! कृत्वा पादतले उमे॥ पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् । एकपादमथैकस्मिन् विन्यस्योरौ च संस्थितः॥ इतरस्मिंस्तथा पादं वीरासनमुदाहृतम्।” [ ] अस्यैवार्द्धम सनमप्युच्यते। तथा"गुल्फी च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्। पार्श्वपादौ च पाणिभ्यां दृढ़ बद्धा सुनिश्चलः॥ भद्रासनं भवेदेतत् सर्वव्याधिविषापहम्। जानूऊरन्तरे सम्यक् कृत्वा पादतले उमे॥ ऋजुकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते।" [ ] इतराण्यासनानि योगप्रदीपायुक्तानि संक्षेपात् कथ्यन्ते
दण्डासनम् = उपविश्य क्लिष्टाङ्गुलिको श्लिष्टगुल्फो भूमिश्लिष्टजवोरुपादौ प्रसार्य दण्डवच्छयनम् , सोपाश्रयं योगपट्टयोगेनोपवेशनम्, पर्यढुंच जानुप्रसारितबाहोः शयनम् , क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येत.
व्यानि, जानुनोरुपरि हस्तौ कृत्वा कायशिरोग्रीवस्यावक्रभावेनावस्थानं समवस्थानम् , स्थिरसुखं च सूत्रोपात्तम्। तस्य व्याख्यानं कायथासुखमिति । आदिशब्देन मायूराद्यासनानि ग्राह्याणि । यावत्यो जीवजातयस्तावन्त्येवासनानीति संक्षेपः ॥२॥४६॥” इति कपातञ्जलयोगदर्शनभाष्यस्य विज्ञानभिक्षुविरचिते योगवार्तिके॥
“अनशना-ऽवमौदर्य वृत्तिपरिसङ्ख्यान-रसपरित्याग-विविक्तशयनासन-कायक्लेशा बाह्य तपः॥९.१९॥” इति तत्त्वार्थसूत्रे॥
"कायक्लेशोऽनेकविधः। तद्यथा-स्थान-वीरासनोत्कटुकासनैकपार्श्वदण्डायतशयना-ऽऽतापना-ऽप्रावृतादीनि ॥” इति तत्त्वार्थभाष्ये ॥
॥ ९५७॥
Jain Education Internatio
ainelibrary.org
Page #647
--------------------------------------------------------------------------
________________
| चतुर्थः
स्वोपक्षवृत्तिविभूषितं
योगशास्त्रम्
।९५८ ॥
नामा
____ “कायक्लेशोऽनेकविध इत्यादि। कायः शरीरम्, तस्य क्लेशो बाधनम् ... तद्यथेत्यादिना तदनेकविधत्वं दर्शयति-स्थानवीरासनेत्यादि। स्थानग्रहणादूर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः। तस्य चाभिग्रहविशेषात् स्वशक्त्यपेक्षातः
प्रकाशः कालनियमश्चन्द्रावतंसकनृपतेरिवावगन्तव्यः। वीरासनं तु जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनम् , निवेष्टा -
श्लोकः १२५ |च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो भवति। तत्राप्यभिग्रहविशेषादेव स्वसामर्थ्यापेक्षातः कालनियमः।
॥९५८॥ | उत्कटुकासनं तु प्रसिद्धमेव बिनाऽऽसनेन भूमौ वा प्राप्तस्फिरद्वयस्य भवति। एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यवस्थितो की हवा कालनियमभेदेन यदवतिष्ठते तत् तपः कायक्लेशाख्यम्। तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घाद्धय- ध्यानसाध
चलनरहितस्तिष्ठति यदा तदा तद् भवति । तथा आतापनमपि ऊर्ध्वबाहोरूर्वस्थितस्य निविष्टस्य निषण्णस्य वा प्रज्वलितगभस्ति नोपयोगिजालस्य सवितुरभिमुखस्थितस्य भवति। अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणम्। आदिग्रहणात् हेमन्तेऽपि
|सनानांरजनीष्वातापनं सन्तापनमात्मनः, शीतार्तिसदनमित्यर्थः। तथा सलगण्डशायित्वमप्रतिकर्मशरीरत्वमस्नानक केशोल्लुञ्चन मित्येवमेतानि स्थान-चीरासनादीनि ॥” इति आचार्यश्री सिद्धसेनगणिविरचितायां तत्त्वार्थसूत्रटीकायाम् ॥ ____पंच ठाणाई जाव भवंति, तंजहा-ठाणातिते उक्कुडुआसणिते पडिमट्ठाती वीरासणिए णेसज्जिते । पंच ठाणाई जाव भवंति, तंजहा-दंडायतिते लगंडसाती आतावते अवाउडते अकंडुयते।" इति स्थानाङ्गसूत्रे पञ्चस्थाने प्रथमे उद्देशके सू. ३९६॥ | | "ठाणाइए'त्ति स्थानं - कायोत्सर्गः तमतिददाति-प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति: उत्कुटुकासनं-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः, तथा प्रतिमया-एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी 'वीरासनं' भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या | कायावस्था तद्रूपम् , दुष्करं च तदिति, अत एव वीरस्य-साहसिकस्यासनमिति बीरासनमुक्तम् , तदस्यास्तीति वीरासनिकः, तथा निषद्या-उपवेशनविशेषः, सा च पञ्चधा, तत्र यस्यां समं पादौ पुतौ च स्पृशतः सा समपादपुता १ यस्यां तु गोरिवोप- के वेशन सा गोनिषद्यिका २ यत्र तु पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्यास्ते सा हस्तिसुण्डिका ३ पर्यङ्काऽर्द्धपर्यङ्का च प्रसिद्धा,
BENEMIERIKNICIRMIREHEHEHERRIERESHMIRRORSCHEHREHEN
ICCHECHCHETERIENCHCHEMEERCHCHCHEHCHCHCHACHCHEHENS)
10
Jain Education Interat
Page #648
--------------------------------------------------------------------------
________________
॥९५९।।
निषद्यया चरति नैषधिक इति, दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः, तथा लगण्डं किल दुःसंस्थित काष्ठं तद्वन्मस्तकपाष्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः यः शेते तथाविधाभिग्रहात् स लगण्डशायी, तथा आतापयतिआतापनां शीता-ऽऽतपादिसहनरूपां करोतीत्यातापकः, तथा न विद्यते प्रावृतं-प्रावरणम् अस्येत्यप्रावृतकः, तथा न कण्डूयत इत्यकण्डूयकः, 'स्थानातिग' इत्यादिपदानां कल्पभाष्यव्याख्येयम्
"उद्धठाणं ठाणाइयं तु पडिमा य होंति मासाई। पंचेव णिसेजाओ तासि विभासा उ कायव्वा ॥१॥ वीरासणं तु सीहासणेव्व जहमुखजाणुगणिविट्ठो। डंडे लगण्डउवमा आययकुज्जे य दोण्हपि ॥२॥ आयावणा य तिविहा उक्कोसा मज्झिमा जहन्ना य। उक्कोसा उ निवन्ना निसन्न मज्झा ठिय जहन्ना ॥ ३ ॥
तिविहा होइ निवन्ना ओमंथिय पास तइय उत्ताणा।" [बृहत्कल्पभाष्ये गा० ५९५३-५४-४५-४६ ] इति । निषण्णापि त्रिविधा-"गोदुह उक्कुड पलियंकमेस तिविहा य मज्झिमा होइ। तइया उ हत्थिसोंडगपायसमपाइया चेव ॥” इति" इति आचार्य श्री अभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायाम् । ___ “सत्तविधे कायकिलेसे पन्नते, तंजहा-ठाणातिते, उक्कुडुयासणिते, पडिमट्ठाती, वीरासणिते, णेसजिते, दंडायतिए, लगंडसाती"। इति स्थानाङ्गसूत्रे सप्तस्थाने सू. ५५४ ॥ __ "सत्तविहेत्यादि... कायस्य-शरीरस्य क्लेशः-खेदः पीडा कायक्लेशो बाह्यतपोविशेषः, स्थानायतिकः स्थानातिग: स्थानातिदो वा कायोत्सर्गकारी, ....... उत्कटुकासनिकः प्रतीतः, तथा प्रतिमास्थायी भिक्षुप्रतिमाकारी, वीरासनिको यः सिंहासननिविष्टमिवास्ते, नैषधिकः-समपादपुतादिनिषद्योपवेशी, दण्डायतिकः-प्रसारितदेहः, लगण्डशायी भूम्यलग्नपृष्ठः।" के इति आचार्यश्रीअभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायाम् ॥
CHEETEVELCCEEEEEEEEECHCHCHEHEHEHCHEHREE
॥ ९५९॥
Jain Education Intem
ODIw.jainelibrary.org
Page #649
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ९६० ॥
Jain Education Interna
अथ वीरासनम्-
वामोंऽह्रिर्दक्षिणोरूर्ध्वं वामोरूपरि दक्षिणः ।
क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ॥ १२६ ॥
1
बामऽह्निर्वामपादो दक्षिणोरोरूर्ध्वं वामस्य चोरोरुपरि दक्षिणोऽह्निर्यत्र क्रियते तद्वीराणां तीर्थकरप्रभृतीनामुचितम् न कातराणाम्, वीरासनं स्मृतम् । अग्रहस्तन्यासः पर्यङ्कवत् । इदं पद्मासनमित्येके । एकस्यैव पादस्य ऊरावारोपणेऽर्धपद्मासनम् ।। १२६ ॥
अथ वज्रासनम्-
मित्यन्ये ।। १२७ ।।
पृष्ठे वज्राकृतीभूते दोर्भ्यां वीरासने सति ।
गृहणीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं तु तत् ॥ १२७ ॥
उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दोर्भ्यां पादयोर्यत्राङ्गुष्ठौ गृह्णीयात् तद् वज्रासनम् । इदं वेतालासन
१ दक्षिणोरूर्ध्व-मु.
Baaladala
mall-bol:
प्रकाशः
१२६-१२७
॥ ९६० ॥
ध्यानसाध
नोपयोगि
deeeeeeeeeeel
©
स्वरूपम्
ww.jainelibrary.org
Page #650
--------------------------------------------------------------------------
________________
मतान्तरेण वीरासनमाह--
सिंहासनाधिरूढस्यासनापनयने सति ।
तथैवावस्थिति तामन्ये वीरासनं विदुः ॥ १२८ ॥ सिंहासनमधिरूढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् । अन्ये इति सैद्धान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः। पातञ्जलास्त्वाहुः--" ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकश्चाकुश्चितजानुरूर्ध्वमित्येतद् वीरासनम् ।” [ पातञ्जल० तत्त्ववैशारदी २।४६ ] इति ॥ १२८ ॥ अथ पद्मासनम्
जवाया मध्यभागे तु संश्लेषो यत्र जवया ।
पद्मासनमिति प्रोक्तं तदासनविचक्षणैः ॥ १२९ ॥ जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् ॥ १२९॥ अथ भद्रासनम्--
संपुटीकृत्य मुष्काग्रे तलपादौ तथोपरि ।
पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥ १३०॥ १ दृश्यतां पृ०९५७-९५८॥ २ दृश्यतां पृ०९५६ ।।
BHEHEREHEHEHREHEHEHCHEHCHEHSHEHEMEHSHCHHEHSICHESTER
10
॥ ९६१।
Jain Education Inte
Diw.jainelibrary.org
Page #651
--------------------------------------------------------------------------
________________
स्वोपज्ञवृत्तिविभूषितं
चतुर्थः प्रकाशः
योगशास्रम्
श्लोको १३१-१३२ ||९६२॥
॥९६२॥
AGRICHRISHBHBIRHEHEREHEREHEHEROHIBIGISTRICICIETIE
स्पष्टम् । यत् पातञ्जलाः-" पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिका कुर्यात् , एतद् भद्रासनम् " [पातञ्जल० तत्त्ववैशारदी २।४६ ] ॥ १३० ॥ अथ दण्डासनम्
श्लिष्टाङ्गुली श्लिष्टगुल्फो भूश्लिष्टोरू प्रसारयेत् ।
यत्रोपविश्य पादौ तद् दण्डासनमुदीरितम् ॥ १३१ ॥ स्पष्टम् । यत् पातञ्जलाः-“उपविश्य श्लिष्टाङ्गुलीको श्लिष्टगुल्फो भूमिश्लिष्टजचौ च पादौ प्रसार्य दण्डासनमभ्य स्येत्” [पातञ्जल० तत्त्ववैशारदी २।४६ ] ॥ १३१ ॥ अथोत्कटिकासन-गोदोहिकासने--
पुतपाणिसमायोगे प्राहुरुत्कटिकासनम् ।
पाणिभ्यां तु भुवस्त्यागे तत् स्याद्गोदोहिकासनम् ॥ १३२ ॥ पुतयोः पाणिभ्यां भूमिसंलग्नाभ्यां योगे उत्कटिकासनं प्राहुः, यत्र भगवतः श्रीवीरस्य केवलज्ञानमुत्पन्नम् । १ दृश्यतां पृ०९५६॥
HESHCHCHEHEHEREHEETEHEHEHEICHEMEHCHEHREHEHSHISHEI
का ध्यानसाधा
नोपयोगिनामासनानां स्वरूपम्
Jain Education Inte
Page #652
--------------------------------------------------------------------------
________________
॥ ९६३ ॥
Jain Education Inten
64
यदाह
'जंभियबहि उजुवालिअतीर विसाहसियद समिपहरति । छोकडु अअिस्स केवलं आसि सालतले || १ || "
]
तदेवोत्कटिकासनं गोदोहिकासनं गोदोहकसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति । इदं च प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् ।। १३२ ॥ अथ कायोत्सर्गः -
प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा ।
स्थानं कायानपेक्षं यत् कायोत्सर्गः स कीर्तितः ॥ १३३ ॥
लम्बितं भुजयेोर्द्वन्द्वं यत्र तत्तथा, कायानपेक्षं स्थानं स कायोत्सर्गे नामासनमूर्ध्वस्थस्यासितस्य वा । ऊर्ध्वस्थितानां कायोत्सर्गे जिनकल्पिकादीनां छद्मस्थतीर्थकराणां च भवति, ते हि ऊर्ध्वजैव एवासते, स्थविरकल्पिकानां तु ऊर्ध्वस्थितानामासितानां वा उपलक्षणात् शयितानां वा यथाशक्ति भवति, कायोत्सर्ग इति स्थान- ध्यान- मानक्रियाव्यतिरेकेण क्रियान्तरसंबन्धिनः कायस्योत्सर्ग त्याग इत्यर्थः । इदं चासनानां दिक् प्रदर्शनमात्रमुक्तमासनान्तराणामुपलक्षणार्थम्, तथाहि-
१ जृम्भिकाया बहिः ऋजुवालुकातीरे वैशाखसितदशमी प्रहरत्रिके । षष्ठेन उत्कटुकस्थितस्य केवलम् आसीत् सालतले ॥ तुला - "जंभियबहि उजुवालियतीर विद्यावत्त सामसालअहे । छट्ठेणुक्कुड्यस्स उ उप्पण्णं केवलं णाणं ।। ५२६ ।। " इति आवश्यकनियुक्तौ ॥ २ ०तीरे मु.॥ ३ ऊर्ध्वशव एवा० - शां. । “संप्राजानोर्मुक्षौ । वोर्ध्वात् " - सि० ७ । ४ । १५५ - १५६ ॥ इति सूत्रादयमपि पाठ: समीचीन एव ॥ ऊर्ध्वस्था एवा० - खं । संपू. मध्येऽत्र पत्रं खण्डितम् ॥
adedaieeeeeeeeeeeeeeeeeeeeeee
10
॥ ९६३ ॥
•ww.jainelibrary.org
Page #653
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ९६४ ॥
Jain Education Int
आम्रकुब्जासनम् आम्राकारतयाऽवस्थितिः, यथा भगवान् महावीर एकरात्रिकीं प्रतिमां श्रितः संगमकसुराधमेन विहितां विंशतिमुपसर्गाणामधिसेहे । तथा एकपार्श्वशायित्वम्, तच्चोर्ध्वमुखस्याधोमुखस्य तिर्यङ्मुखस्य वा भवति । तथा | दण्डायतशायित्वम् ऋजूकृतशरीरस्य प्रसारितजङ्घोरुद्वयस्य चलनरहितस्य तद्भवति । तथा लगण्डशायित्वं मूर्ध्नः पायश्च भूमिस्पर्शे शरीरेण च भूमेरस्पर्शे तद्भवति । तथा समसंस्थानं यत् पार्ण्यग्रपादाभ्यां द्वयोराकुञ्चितयोरन्योन्यपीडनम् । तथा दुर्योधनासनं यद्धमिप्रतिष्ठितशिरस उत्पादमवस्थानं कपालीकरणमिति च प्रसिद्धम्, तस्मिन्नेव यदा जछे पद्मासनीकृते भवतस्तदा दण्डपद्मासनम् । तथा स्वस्तिकासनं यत्र सव्यमाकुश्चितं चरणं दक्षिणजङ्घोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजङ्कोर्वन्तरे इति । तथा सोपाश्रयं योगपट्टकयोगाद् यद् भवति । तथा क्रौञ्चनिषदन- हंसनिषदन-श्वनिषदन- हस्तिनिषदनगरुड निषदनादीन्यासनानि कौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि । तदेवं न व्यवतिष्ठते आसनविधिः ॥१३३॥ ॐ सना
नामा
स्वरूपम्
10
ततः
जायते येन येनेह विहितेन स्थिरं मनः ।
तत्तदेव विधातव्यमासनं ध्यानसाधनम् ॥ १३४ ॥
१ ०कृतस्य शरीरस्य- शां. ॥ २ दुर्योधासनं- मु. शां. । संपू० मध्ये पत्रमत्र खण्डितम् ॥ ३ को शां. सं. संपू | मध्येऽत्र पत्रं खण्डितम् ॥ ४ क्रोञ्चा०-खं. ॥
Heeeee
चतुर्थः
प्रकाशः
श्लोकः १३४
॥ ९६४ ॥
5
ध्यानसाध
नोपयोगि
Page #654
--------------------------------------------------------------------------
________________
॥ ९६५ ॥
Jain Education Inter
aalaaee926613
मेदस्विनामितरेषां च बलवतामपरेषां च येन येनासनेन कृतेन सात्म्यविशेषात् स्थिरं मनो जायते तत्तदेवासनं ध्यानसाधनत्वेन विधेयम् । यदाह-
"
संव्वासु वमाणा मुणओ जं देसकालचेद्वासु । वरकेवलाइलाभं पत्ता बहुसो समिअपावा ।। १ ।।
तो देसकालचेानियमो झाणस्स नत्थि समयम्मि |
जोगाण समाहाणं जह होइ तहा पयहअन्नं ॥ २ ॥ " [ ध्यानशतके गा० ४०-४१] नचैवमासनाभिधानमनर्थकम्, प्रतिमाकल्पिकान् प्रत्यासननियमस्याभिधानात् । द्वादशसु भिक्षुप्रतिमासु अष्टम्यां प्रतिमायामासननियमो यथा-
66
उत्ताणगे पासही सज्जी या पिठाण ठाहता ।
सह उस्सगे घोरे दिव्वाई तत्थ अधिकंपो ॥ १ ॥ "
[ पञ्चाशके १८/१५]
१ सात्म्यस्थिरं शां. ॥ २ सर्वासु वर्तमाना मुनयो यद् देशकालचेष्टासु । वरकेवलादिलाभं प्राप्ता बहुशः शान्तपापाः ॥ तस्माद्देशकालचेष्टानियमो ध्यानस्य नास्ति समये । योगानां समाधानं यथा भवति तथा प्रयतितव्यम् ॥
३ इमास्तिस्रोऽपि गाथा किञ्चित्पाठमेदेन आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ [पृ० ६४७ ] प्रतिक्रमणाध्ययने द्वादशभिक्षुप्रतिमास्वरूपवर्णने वर्तन्ते । अष्टादशे पञ्चाशके [ गा० १५-१७] वर्तन्ते, वृत्तौ च तास्तत्र व्याख्याताः । प्रवचनसारोद्धारेऽपि [ गा० ५८३-५८५ ] सन्ति, प्रवचनसारोद्धारवृत्तौ आसां व्याख्यानमपि वर्तते पृ० ४७७-४७८ ॥ ४ उत्तानकः पार्श्वशयितः नैषधिको | वापि स्थानं स्थित्वा । सहत उपसर्गान् घोरान् दिव्यादीन् तत्र अविकम्पः ॥ ५ ठाइन्ता-खं. ॥
or Private & Personal Use Only
10
।। ९६५ ।।
Page #655
--------------------------------------------------------------------------
________________
स्वोपज्ञ
चतुर्थः
वृत्ति
विभूषितं पोगशास्त्रम्
॥९६६॥
HEREHEREHEHICHCHCHEMEHEIGHBICHEIGHBHECHCHEMEHEHEHENSHOR
नवम्यां यथा" दोच्चा वि एरिस चिय बहिआ गामाइआण नवरं तु ।
प्रकाशः “ उक्कड लगंडसाई दंडाययउ व्व ठाइत्ता ॥२॥" [पञ्चाशके १८३१६]
श्लोको दशम्यां यथा
१३५-१३६ "तचा वि एव नवरं ठाणं तु तस्स होइ गोदोही । वीरासणमहवा वी ठाइज वि अंगखुज्जो उ ॥ ३ ॥" [ पञ्चाशके १८३१७ ] ॥ १३४ ।।
सध्यानसाधइदानीमासनानां यथा ध्यानसाधनत्वं भवति तथा श्लोकद्वयेनाह
नोपयोगिसुखासनसमासीनः सुश्लिष्टाधरपल्लवः ।
नामा
सनानां नासाग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तानसंस्पृशन् ॥१३५॥
स्वरूपम् प्रसन्नवदनः पूर्वाभिमुखो वाप्युदगमुखः ।
अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ १३६ ॥ १ द्वितीयापि ईदृशी एव बहिस्तादेव प्रामादीनां नवरं तु। उत्कटुको लगण्डशायी दण्डायतको वा स्थित्वा ।।
२ दंडाइयउ-हे.॥ ३ तृतीयापि एवं नवरं स्थानं तु तस्य भवति गोदोहिका। वीरासनमथवापि तिष्ठेत् अपि आम्र-1 कुजस्तु॥ ४ ठाणं तं तस्स-खं.हे.॥
Jain Education Inter
alww.jainelibrary.org
Page #656
--------------------------------------------------------------------------
________________
॥९६७ ॥
HaHakahaMOREHEREHEREHEHEREICHCHCHCHCHHEKSHEKCIRHCHETA
सुखं सुखावह आस्यतेऽनेन आस्ते वाऽनेन तदासनम् , सुखं च तदासनं च तेनासीनः, अनेनासनजयमाह। सुश्लिष्टी मिलितावधरपल्लवी यस्य स तथा, अनेन माणपसरनिषेधमाह। नासाग्रे न्यस्तं दृग्द्वन्द्वं येन स तथा, अनेन प्राणजयस्य । हेतुमाह । दन्तैरुपरितनैरधस्तनैश्च दन्तानुपरितनानधस्तनांश्चासंस्पृशन् , तत्संस्पर्श हि ध्याननिश्चलता न स्यात् । तथा प्रसन्न रजस्तमोरहितत्वेन प्रसादवत् भ्रूविक्षेपादिरहितं वदनं यस्य सः तथा। पूर्वाभिमुखो वा उदग्मुखो वा, अनेनानयोर्दिशोः पूज्यत्वमाह। जिन-जिनमतिमाभिमुखो वा। अप्रमत्तः प्रमादरहितः, अनेन मुख्यमधिकारिणमाह । यदाह--
"धर्म्यमप्रमत्तसंयतस्य" [ तत्त्वार्थ० ९।३७] शोभनमृज्वायतमूर्तिकं संस्थानं शरीरसनिवेशो यस्य स तथा। एवंविधः सन् ध्याता ध्यानोद्यतो भवेत् ध्याने उद्यच्छेत् ।
इति निगदितमेतत् साधनं ध्यानसिद्धे
यति-गृहिगतमेदाद्विरत्नत्रयं च। सकलमपि यदन्यद् ध्यानभेदादि सम्यक्,
प्रकटितमुपरिष्टादष्टभिस्तत् प्रकाशैः ॥ १॥ १३५ ॥ १३६ ॥ १ नयोर्देशयोः-खं. ॥ २ जिनप्रतिमाभिमुखो-शां.॥
।। ९६७॥
Jain Education Intem
S
w
.jainelibrary.org
Page #657
--------------------------------------------------------------------------
________________
स्वोपज्ञ
वृत्ति
FREEMBEDERIEBEDRIBEEEEEEEEEEEEEEP
| चतुर्थः प्रकाशः श्लोको १३५-१३६
विभूषितं योगशास्त्रम्
॥९६८ ॥
।।९६८॥
TEHRISHCHECHCHEHEEREYSICHOTEHSHEHEHEYEETEREICHEREHE
इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपझं
चतुर्थप्रकाशविवरणम् ॥
BRUBBEEBHEEM
MEEEEEEEEEEEEEEEEGREENTERBEEBEER
१०णं समाप्त-शां.। ०णं । छ । ग्रंथ २०००।-खं. । ०णं ॥ चतुर्थः प्रकाशः समाप्तः॥ छ॥ छ॥ ग्रंथाग्रं २००० ॥ छ।-हे.। संपू० मध्येऽत्र पत्रं खण्डितम् ॥
Jain Education Intel 205
For Private & Personal use only
क
ww.jainelibrary.grg
Page #658
--------------------------------------------------------------------------
________________ Jain Education Interational For Private & Personal use only