SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्त-मस्तको विनेय इदमाह-'खामेमि खमासमणो! देवसियं वइकम स्वोपज्ञ तृतीयः क्षमयामि क्षमाश्रमण ! दिवसे भवो दैवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम् । वृत्ति प्रकाशः विभूषितं अत्रान्तरे च गुरुर्वदति- अहमवि खामेमि' अहमपि क्षमयामि दैवसिकं व्यतिक्रमं प्रमादोद्भवम् । श्लोकः १२९ पोगशास्त्रम् ___ ततो विनेयः प्रणमन् क्षमयित्वा — आवसियाए' इत्यादि 'जो मे अइयारो कओ' इत्यन्तं स्वकीयातिचारनिवेदनपर-10 ॥ ६६८ ॥ ॥ ६६८॥ मालोचनाहप्रायश्चित्तसूचकं सूत्रं 'तस्स खमासमणो पडिक्कमामि' इत्यादिकं च प्रतिक्रमणार्हप्रायश्चित्ताभिधायकं पुनरकरणेना-15 भ्युत्थित आत्मानं शोधयिष्यामीति बुद्धयाऽवग्रहाद् निःसृत्य पठति । अवश्यं कर्तव्येषु चरणकरणेषु भवा क्रिया षट्सु आवश्यिकी, तया आसेवनाद्वारेण हेतुभूतया येदसाध्वनुष्ठितं तस्मात् 'प्रतिक्रामामि' निवर्ते। इत्थं सामान्येनाभिधाय आवश्यकेषु |विशेषेणाभिधत्ते-क्षमाश्रमणानां संबन्धिन्या दैवसिक्या ज्ञानाद्यास्यस्य शातना खण्डना आशातना, तया। किंविशिष्टया? त्रय वन्दनकस्य विशदन्यतरया, त्रयस्त्रिंशत्संख्यानामाशातनानामन्यतरया कयाचित् , उपलक्षणत्वाद् द्वाभ्यां तिसृभिरपि, यतो दिवसमध्ये व्याख्या सवा अपि संभवन्ति, ताश्च वक्ष्यन्ते । यत् किश्चित् कदालम्बनमाश्रित्य मिथ्यया मिथ्यायुक्तेन कृतयेत्यर्थःमिथ्याभावो की त्रास्तीत्यभ्रादित्वादकारे मिथ्या, एवं क्रोधयेत्यादावपि । मनसा दष्कृता मनोदष्कृता, तया, प्रद्वेषनिमित्तयेत्यर्थः। वाग- १ न्यस्तमस्तको-मु.॥ २ देवसिकं स्वं व्यतिक्रम-मु०॥ ३ च पुन०-खं ॥ ४ आवश्यकी-मु.॥ ५ यत् साध्वनमनुष्ठित-सं.। अय पाठः समीचीनतरो यद्यपि भाति तथापि आवश्यकहारिभद्रयां [पृ० ५४७] धर्मसंग्रहवृत्ती [पृ० १७६ ] अपि च यदसाध्वनुष्ठितम्' इति पाठस्य दर्शनात् स एवाढतोऽत्र मूलेऽस्माभिरिति ध्येयम् ॥ ६ प्रतिक्रमामि-मु.॥ कि "अभ्रादिभ्यः"-सि०७।२।४६॥ Jain Education Inter ! For Private & Personal Use Only T ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy