________________
मिथ्योपदेशोऽसदुपदेशः। प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात् परपीडाकरणे उपदेशे स्वोपक्ष
तृतीयः वृत्तिअतिचारो यथा-वाह्यन्तां खरोष्ट्रादयः, हन्यन्तां दस्यव इति । यद्वा यथा स्थितोऽर्थस्तथोपदेशः साधीयान् , विपरीतस्तु
प्रकाशः विभूषितं अयथार्थोपदेशो यथा-परेण सन्देहापन्नेन पृष्टे न तथोपदेशः । यद्वा विवादे स्वयं परेण वा अन्यतरातिसन्धानोपायोपदेश है
श्लोकः ९१ योगशास्त्रम् इति प्रथमोऽतिचारः१।
॥ ५२४ ॥ सहसा अनालोच्याभ्याख्यानमसद्दोषाध्यारोपणं, यथा-चौरस्त्वं पारदारिको वेत्यादि। अन्ये तु सहसाऽभ्याख्यान॥५२४॥ स्थाने रहस्याभ्याख्यानं पठन्ति व्याचक्षते च-रह एकान्तः, तत्र भवं रहस्यम् , रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं
द्वितीयव्रताहै रहस्याभ्याख्यानं, यथा-यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्ता तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामो मृदुकाम इति वा परिहसति । तथा स्त्रियमभ्याख्याति ।
यथा-पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्ये नानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना, न त्वभिनिवेशेन, तथा सति व्रतभङ्ग एव स्यात् । यदाह
तुलना-तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः ७।२१, पृ० १०५ | धर्मसंग्रहवृत्तिः पृ० १०२॥ २ “वञ्चनं तु प्रतारणं व्यलीकमतिसन्धानम्" इति अभिधानचिन्तामणौ श्लो० ३७९। “अतिसन्धानं छलनम्" इति तत्त्वार्थसूत्रभाष्यस्य सिद्धसेनगणिविरचितायां वृत्तौ १२१, पृ० १०५॥ ३ तुलना-पञ्चाशकवृत्तिः पृ० ११॥ ४ दृश्यतां तत्त्वार्थसूत्रस्य सिद्धसेनीया वृत्तिः १२१, पृ० १०५। तुलना-धर्मसंग्रहवृत्तिः पृ० १०२॥ ५ तुलना-धर्मबिन्दुटीका पृ० ३८, पञ्चाशकवृत्तिः पृ० १२, नवपदप्रकरणवृहद्वत्तिः पृ० ११५, धर्मसंग्रहवृत्तिः पृ० १०२ ।
Jain Education Inte92
For Private & Personal use only
Selw.jainelibrary.org