________________
चतुर्थः
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १७
॥ ८००॥
॥ ८००॥
CHEHENERREEDURELEHREETELEVEHICLEHEHRELETEREEK
अत्रान्तरश्लोकाःआर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः। आचार्यविस्तरः शेषो बाह्या अपि यदूचिरे ॥१॥ सर्व जिलं मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावाञानविषयः प्रलापः किं करिष्यति ॥ २ ॥ इति ॥ भवेयुरार्जवजुषो लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव ॥३॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥४॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वमेऽपि स्यात् कुतः सुखम् ॥ ५ ॥ समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ ६ ॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे। किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ॥ ७॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता। ततः स्वाभाविकं धर्म हित्वा का कृत्रिमं श्रयेत् १ ॥ ८ ॥ छल-पैशुन्य-वक्रोक्ति-वञ्चनाप्रवणे जने। धन्याः केचिद् निर्विकाराः सुवर्णप्रतिमा इव ॥ ९ ॥ श्रुताब्धिपारप्राप्तोऽपि गौतमो गणभृद्वरः। अहो! शैक्ष इवाश्रौषीदार्जवाद् भगवद्गिरः ॥ १० ॥ अशेषमपि दुष्कर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वनल्पीयोऽपि विवर्धयेत् ॥ ११ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥ १२ ॥ १ आचारविस्तरः-मु.॥
BHBHEENCHETHERCENEHEREHEHCHEHREERIEREHEICHEET
मायाजयो
पायः
For Private & Personal Use Only
Jain Education Internal
ainelibrary.org.