________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥। ८३० ॥
Jain Education Inte
यदाहुर्भगवन्तः
लौकिकास्त्वाहु:--
" अन्ते च भरतश्रेष्ठ ! या मतिः सा गतिर्नृणाम् ॥ " [
] इति ।
अत्र यदि मतिचेतनामात्रं तदा या मतिः सा गतिरिति किं केन संगतम् । अथाऽशुद्धतमादिपरिणामयुक्ता मतिर्व्याख्यायते तदमेव पारमर्षं वचनं साध्वित्यलं प्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्धलेश्यापरिग्रहेण च मनसः शुद्धिरुक्ता ।। ४४ ।।
41
'जलसे मरह तल्लेसेसु उववज्जइ ।
इदानीं मनःशुद्धिनिमित्तमीपत्करमुपायान्तरमुपदिशति—
[
]
मनः शुद्धयै च कर्तव्यो राग-द्वेषविनिर्जयः ।
कालुष्यं येन हित्वाss मा स्वस्वरूपेऽवतिष्ठते ॥ ४५॥
मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो राग-द्वेषयोः प्रीत्यप्रीत्यात्मकयोर्विनिर्जयो निरोधः, उदितयोर्विफलीकरणेन अनुदितयोश्चानुत्पादनेन । तथा सति किं स्यात् ? कालुष्यमशुद्धत्वं हित्वा आत्मा भावमनोरूपः स्वकीये स्वरूपे | परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ।। ४५ ।।
१ यल्लेश्यो म्रियते तल्लेश्येषु उपपद्यते । "जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेस्सेसु उववजह " इति भगवतीसूत्रे तृतीये शतके चतुर्थ उद्देशके ॥ २ ०परिणामादियुक्ता- शां. संपू. ॥
For Private & Personal Use Only
aladaaee00898e
Helelelelek
चतुर्थः
प्रकाशः
श्लोकः ४५
।। ८३० ।।
5
रागादिदोषवर्णनम्
10
www.jainelibrary.org