SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ।।८३१॥ अथ राग-द्वेषयोर्दुर्जयत्वं श्लोकत्रयेणाह आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ४६॥ आत्मायत्तमपि आत्मनि निमग्नमपि वान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी राग-द्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्तं द्विष्टं मढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥ तथा रक्ष्यमाणमपि स्वान्तं समादाय मनाग् मिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥४७॥ ___ रक्ष्यमाणमपि गोप्यमानमपि यम-नियमादिभिर्मन्त्र-तन्त्रमायैः स्वान्तं भावमनः समादाय पुरस्कृत्य मनार मिषं स्वल्पं छलं प्रमादरूपं छलयन्ति आत्मवशं कुर्वन्ति। क एते ? रागादयः। क इव ? पिशाचा इव। मुहुर्मुहुरिति यदा यदा प्रमादलेशो भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिकृतरक्षमपि साधकं छलं प्राप्याऽऽत्मवशं कुर्वन्ति तथा रागादयोऽपि योगिमन इति ॥४७॥ ॥८३ १०लेशोऽपि-मु.॥ Jain Education Inte For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy