________________
॥ ८२९ ॥
Jain Education Int
addeeox
ओ माणूस पुरिसे अतइओ साउहे चउत्थो अ । पंचमओ जुज्यंते छट्टो उण तत्थिमं भणइ ॥ ८ ॥
एकं ता हरह धणं बीअं मारेह मा कुह एयं । केवल हरह धणं ती उवसंहारो इमो तेसिं ॥ ९ ॥ सच्चे मारेहं ती वट्टइसो किण्हले सपरिणामे । एवं कमेण सेसा जा चरमो सुक्कलेसाए १० ॥ "
[
एतास्वाद्यास्तिस्रोऽप्रशस्ताः, उत्तराः प्रशस्ताः । एताश्च मनुष्याणां परिवर्त्तमाना भवन्ति । ततश्च यदा उत्तरास्तिस्र आत्मनो भवन्ति तदा विशुद्धिरित्याख्यायते । यदा चैता मरणकाले भवन्ति, तदा तदनुरूपासु गतिष्वात्मा प्रयाति । तत्र कृष्ण-नील-कापोतलेश्यापरिणतो नरकेषु तिर्यक्षु चोत्पद्यते । पीत-पद्म-शुक्ललेश्यापरिणतस्तु मनुष्येषु देवेषु चोत्पद्यते ।
१. द्वितीयो मनुष्यान् पुरुषांश्च तृतीयः सायुधान् चतुर्थश्च । पञ्चमो युध्यतः, षष्ठः पुनः तत्रेदं भणति ॥ ८ ॥ एकं तावद् हरथ धनं द्वितीयं मारयथ मा कुरुत एतत् । केवलं हरत धनमिति उपसंहारः अयं तेषाम् ॥ ९ ॥ सर्वान् मारयत इति वर्तते कृष्णलेश्यापरिणामे । एवं क्रमेण शेषा यावच्चरमः शुक्ललेश्यायाम् ॥ १० ॥
२ मारेहिं ती वट्ट - संपू. । मारेह ति-मु. ॥
३
एव कमेणं - शां. संपू. हे. ॥
For Private & Personal Use Only
5
10
॥ ८२९ ।।
www.jainelibrary.org