SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् ।। ८२८ ॥ Jain Education Intern aaaaaa बीयाऽऽह एद्दहेणं किं छिन्नेण तरुणा उ अहं ति । साहा महल छिंदह तहओ बेई पसाहाओ || ३ | गुच्छे उत्थओ पुण पंचमओ बेइ गेण्हह फलाई । छट्टो बेई पडिया एइच्चिय खायह पधेतुं ॥ ४ ॥ दि ंतस्सोवणओ जो बेई तरुं तु छिंद मूलाओ । सोहि साल हल्ला उ नीलाए ॥ ५ ॥ हवइ पैंसाहा काऊ गुच्छे तेऊ फलाणि पहाए । पडियाणि सुक्कलेसा अहवा अन्नं उआहरणं || ६ || चोरा गामवहृत्थं विणिग्गया एगु बेइ घाह । जं पेच्छह तं सव्वं दुपयं च चउप्ययं वा वि ॥ ७ ॥ १ द्वितीय आह- एतावता किं छिन्नेन तरुणा तु अस्माकम् इति ? । शाखा महती: छिन्त तृतीयो ब्रवीति प्रशाखाः ॥ ३ ॥ गुच्छान् चतुर्थः पुनः पञ्चमो ब्रवीति गृह्णीत फलानि । षष्ठो ब्रवीति पतितान् एतान् एव खादथ प्रगृह्य ॥ ४ ॥ तस्योपनयो यो ब्रवीति तरं तु छिन्त मूलात् । स वर्तते कृष्णायां शाखा महतीस्तु नीलायाम् ॥ ५ ॥ भवति प्रशाखाः कापोती, गुच्छान् तैजसी, फलानि पद्मायाम् । पतितानि शुक्लेश्या, अथवाऽन्यदुदाहरणम् ॥ ६ ॥ चौरा ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत । यं प्रेक्षध्वे तं सर्वं द्विपदं चतुष्पदं वापि ॥ ७ ॥ २ खायह य घेत्तुं मु. ॥ ३ महल्लाओ नीलाप-मु. ॥ ४ पसाला - शां. खं. संपू, ॥ ५ बेअ - संपू. । बेय-खं. ॥ For Private & Personal Use Only eeeeeeeeee deeeeeeee चतुर्थः प्रकाशः लोकः ४४ ॥ ८२८ ॥ 5 लेश्यास्वरूपम् 10 vjainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy