________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
।। ८२८ ॥
Jain Education Intern
aaaaaa
बीयाऽऽह एद्दहेणं किं छिन्नेण तरुणा उ अहं ति । साहा महल छिंदह तहओ बेई पसाहाओ || ३ | गुच्छे उत्थओ पुण पंचमओ बेइ गेण्हह फलाई । छट्टो बेई पडिया एइच्चिय खायह पधेतुं ॥ ४ ॥ दि ंतस्सोवणओ जो बेई तरुं तु छिंद मूलाओ । सोहि साल हल्ला उ नीलाए ॥ ५ ॥ हवइ पैंसाहा काऊ गुच्छे तेऊ फलाणि पहाए । पडियाणि सुक्कलेसा अहवा अन्नं उआहरणं || ६ || चोरा गामवहृत्थं विणिग्गया एगु बेइ घाह । जं पेच्छह तं सव्वं दुपयं च चउप्ययं वा वि ॥ ७ ॥
१ द्वितीय आह- एतावता किं छिन्नेन तरुणा तु अस्माकम् इति ? । शाखा महती: छिन्त तृतीयो ब्रवीति प्रशाखाः ॥ ३ ॥ गुच्छान् चतुर्थः पुनः पञ्चमो ब्रवीति गृह्णीत फलानि । षष्ठो ब्रवीति पतितान् एतान् एव खादथ प्रगृह्य ॥ ४ ॥
तस्योपनयो यो ब्रवीति तरं तु छिन्त मूलात् । स वर्तते कृष्णायां शाखा महतीस्तु नीलायाम् ॥ ५ ॥ भवति प्रशाखाः कापोती, गुच्छान् तैजसी, फलानि पद्मायाम् । पतितानि शुक्लेश्या, अथवाऽन्यदुदाहरणम् ॥ ६ ॥ चौरा ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत । यं प्रेक्षध्वे तं सर्वं द्विपदं चतुष्पदं वापि ॥ ७ ॥ २ खायह य घेत्तुं मु. ॥ ३ महल्लाओ नीलाप-मु. ॥
४ पसाला - शां. खं. संपू, ॥ ५ बेअ - संपू. । बेय-खं. ॥
For Private & Personal Use Only
eeeeeeeeee
deeeeeeee
चतुर्थः
प्रकाशः
लोकः ४४
॥ ८२८ ॥ 5
लेश्यास्वरूपम्
10
vjainelibrary.org