SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति तृतीयः प्रकाशः श्लोकः १२९ विभूषितं पोगशास्त्रम् ॥६७८॥ शिष्येण भिक्षामानीयाचार्याय यत् किश्चिद् दत्वा स्निग्ध-मधुर-मनोज्ञाहार-शाकादीनां वर्ण-गन्ध-रस-स्पर्शवतां च द्रव्याणां स्वयमुपभोगः । १७ । रात्रौ · आर्याः! कः खपिति जागर्ति वा ? ' इति गुरोः पृच्छतोऽपि जाग्रताऽपि शिष्येणापतिश्रवणम् । १८ । शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण प्रतिवचनदानम् । १९ । __ आहूतेनासनं शयनं वा त्यक्त्या संनिहितीभूय 'मस्तकेन बन्दे ' इति वदता गुरुवचनं श्रोतव्यम् , तदकुर्वत आशातना । २० । गुरुणा आहूतस्य शिष्यस्य 'किम्' इति वचनम् , भणितव्यं च 'मस्तकेन वन्दे' इति । २१ । गुरुं प्रति शिष्यस्य त्वंकारः । २२। गुरुणा ग्लानादिवैयावृत्त्यादिहेतोः 'इदं कुरु' इत्यादिष्टः 'त्वमेव किं न कुरुषे' इति ' त्वमलसः' इत्युक्ते 'त्वमप्यलसः' इति च शिष्यस्य तज्जातवचनम् । २३ । गुरोः पुरतो बहोः कर्कशस्योच्चैःस्वरस्य च शिष्येण वदनम् । २४ । गुरौ कथां कथयति 'एवमेतत' इत्यन्तराले शिष्यस्य वचनम् । २५ । गुरौ धर्मकथां कथयति ‘न स्मरसि त्वमेतमर्थम् , नायमर्थः संभवति' इति शिष्यस्य वचनम् । २६ । १०स्पर्शरसवतां-खं. सं. धर्मसंग्रहवृत्तौ च पृ० १७७ । प्रवचनसारोद्धारवृत्तौ [पृ० ३३] 'रस-स्पर्शवताम्' इति पाठः ।। का२ च-नास्ति मु.॥ आवश्यकेषु वन्दनकस्य व्याख्या Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy