SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ॥ ६७९ ॥ Jain Education Internati leleleis गुरौ धर्मं कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य ' साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् । २७ । गुरौ धर्मं कथयति 'इयं भिक्षावेला, सूत्रपौरुपीवेला, भोजनवेला, ' इत्यादिना शिष्येण पर्षद्भेदनम् । २८ । गुरौ धर्मari कथयति 'अहं कथयिष्यामि ' इति शिष्येण कथाच्छेदनम् । २९ । तथा आचार्येण धर्मकथायां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषं धर्मकथनम् ||३०| गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् । ३१ । गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षामणम् ; यदाह 'संघट्टहत्ता कायेणं, तहा उवहिणामवि । खमेह अवराहं मे, बइज न पुण त्ति अ ॥ १ ॥ " [ दशचै० ९।२।१८ ] । ३२ । 44 गुरोः शय्या - संस्तारकादौ स्थानं निषदनं शयनं चेति । ३३ । १ " " संघट्टिय 'कान' देहेन कथंचित् तथाविधप्रदेशोपविष्टमाचार्य तथा 'उपधिना' कल्पादिना कथंचित् संघट्टय मिथ्यादुष्कृतपुरःसरमभिवन्द्य ' क्षमस्व' सहस्व 'अपराधं ' दोषं मे मन्दभाग्यस्यैव 'वदेद्' ब्रूयात्, 'न पुनरिति च नाहमेनं भूयः करिष्यामीति सूत्रार्थः " इति दशवैकालिकसूत्रस्य हरिभद्रसूरिरचितायां वृत्तौ पृ० २५० ॥ २ निषीदनं- मु. ॥ arelaal 10 ॥ ६७९ ॥ ainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy