SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति तृतीयः प्रकाशः श्लोकः १२९ ॥ ६८०॥ विभूषितं योगशास्त्रम् एतदर्थसंवादिन्यो गाथाः परओ१ पक्खा २ सन्ने ३ गमणं ३ ठाणं ३ निसीअणं ३ ति नव । सेहे पुव्वं आयमइ १० आलवइ ११ तह य आलोए १२ ॥१॥ असणाइअमालोअइ १३ पडिदंसह १४ देई १५ उवनिमंतेइ १६ । सेहस्स तहाऽऽहारइ लुद्धो निद्धाइ गुरुपुरओ १७ ॥ २ ॥ राओ गुरुस्स वयओ तुसिणी सुणिरो वि १८ सेसकाले वि १९ । तत्थगओ वा पडिसुणइ २० बेड किं ति व २१ तुमं ति गुरु २२ ॥३॥ तज्जाएणं पडिहणइ २३ बेइ बहु २४ तह कहतरे वयइ । एवमिमं ति २५ न सरसि २६ नो सुमणे २७ भिंदई परिसं २८॥४॥ ॥ ६८०॥ षट्सु BHISHEHETHEREHEHEHCHECHEICHEHCHEHREENSHCHESH SHEMEHCHEMEHANDICINEHEHEIGHBHEHECHEHBHBHEEMBER आवश्यकेषु वन्दनकस्य व्याख्या १ पुरतः पक्षत आसन्ने गमनं ३ स्थानं ३ निषदनम् ३ इति नव। शैक्षः पूर्वमाचामति १०, आलपति ११ तथा च आलोचयति १२॥१॥ अशनादिकमालोचयति १३ प्रतिदर्शयति १४ ददाति १५ उपनिमन्त्रयति। शैक्षस्य १६ तथा आहारयति लुब्धः स्निग्धादि गुरुपुरतः १७॥२॥ रात्री गुरोर्वदतः तूष्णीकः शृण्वन्नपि १८ शेषकालेऽपि १९ । तत्रगतो वा प्रतिशृणोति २० ब्रवीति हैकिम्' इति वा २१ 'त्वम्' इति गुरुम् २२॥३॥ तजातेन प्रतिहन्ति २३ ब्रवीति बहु २४ तथा कथान्तरे वदति। 'एवमिदम्'क का इति २५ न स्मरसि २६ न सुमनाः २७ भिनत्ति पर्षदम् २८ ॥४॥ २ देइ-स. धर्मसंग्रहवृत्तौ च पृ० १७७॥ ३ निद्धाई-शां.॥ Jain Education Interne For Private & Personal Use Only Daw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy