________________
स्वोपक्ष
वृत्ति
तृतीयः प्रकाशः श्लोकः १२९ ॥ ६८०॥
विभूषितं योगशास्त्रम्
एतदर्थसंवादिन्यो गाथाः
परओ१ पक्खा २ सन्ने ३ गमणं ३ ठाणं ३ निसीअणं ३ ति नव । सेहे पुव्वं आयमइ १० आलवइ ११ तह य आलोए १२ ॥१॥ असणाइअमालोअइ १३ पडिदंसह १४ देई १५ उवनिमंतेइ १६ । सेहस्स तहाऽऽहारइ लुद्धो निद्धाइ गुरुपुरओ १७ ॥ २ ॥ राओ गुरुस्स वयओ तुसिणी सुणिरो वि १८ सेसकाले वि १९ । तत्थगओ वा पडिसुणइ २० बेड किं ति व २१ तुमं ति गुरु २२ ॥३॥ तज्जाएणं पडिहणइ २३ बेइ बहु २४ तह कहतरे वयइ । एवमिमं ति २५ न सरसि २६ नो सुमणे २७ भिंदई परिसं २८॥४॥
॥ ६८०॥
षट्सु
BHISHEHETHEREHEHEHCHECHEICHEHCHEHREENSHCHESH
SHEMEHCHEMEHANDICINEHEHEIGHBHEHECHEHBHBHEEMBER
आवश्यकेषु वन्दनकस्य व्याख्या
१ पुरतः पक्षत आसन्ने गमनं ३ स्थानं ३ निषदनम् ३ इति नव। शैक्षः पूर्वमाचामति १०, आलपति ११ तथा च आलोचयति १२॥१॥ अशनादिकमालोचयति १३ प्रतिदर्शयति १४ ददाति १५ उपनिमन्त्रयति। शैक्षस्य १६ तथा आहारयति लुब्धः
स्निग्धादि गुरुपुरतः १७॥२॥ रात्री गुरोर्वदतः तूष्णीकः शृण्वन्नपि १८ शेषकालेऽपि १९ । तत्रगतो वा प्रतिशृणोति २० ब्रवीति हैकिम्' इति वा २१ 'त्वम्' इति गुरुम् २२॥३॥ तजातेन प्रतिहन्ति २३ ब्रवीति बहु २४ तथा कथान्तरे वदति। 'एवमिदम्'क का इति २५ न स्मरसि २६ न सुमनाः २७ भिनत्ति पर्षदम् २८ ॥४॥ २ देइ-स. धर्मसंग्रहवृत्तौ च पृ० १७७॥ ३ निद्धाई-शां.॥
Jain Education Interne
For Private & Personal Use Only
Daw.jainelibrary.org