________________
छिंदइ कहं २९ तहाणुट्टियाइ परिसाइ कहइ सविसेसं ३० । गुरुपुरओ वि निसीयइ ठाइ समुच्चासणे सेहो ३१॥५॥ संघट्टइ पाएणं सेज्जासंथारयं गुरुस्स तहा ३२ ।
'तत्थेव ठाइ निसिअइ सुअइ व सेहो ३३ त्ति तेत्तीसं ॥ ६॥ इह यद्यपि यतिरेव वन्दनककर्ताक्तो न श्रावकः, तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि कर्ता विज्ञेयः, पायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः, श्रूयते च कृष्णवासुदेवेनाऽष्टादशानां यतिसहस्राणां द्वादशावर्तवन्दनमदायि, इत्याशातना अपि यत्यनुसारेण यथासंभवं श्रावकस्य वाच्याः। | एवं वन्दनकं दत्त्वाऽवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किश्चिदवनतकायो गुरुं प्रतीदमाह
इच्छाकारेण संदिसह देवसियं आलोएमि' इति । इच्छाकारेण निजेच्छया, संदिशत आज्ञां दैत्त, देवसिकं दिवसभवम् | अतिचारम्' इति गम्यम् । एवं रात्रिक-पाक्षिकादिकमपि द्रष्टव्यम्, आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि ।
इह च देवसिकादीनामयं कालनियमो यथा-दैवसिकं मध्याह्नादारभ्य निशीथं यावद् भवति, रात्रिकं निशीथादारभ्य मध्याह्न मायावद् भवति, पाक्षिक चातुर्मासिक-सांवत्सरिकाणि पक्षाद्यन्ते भवन्ति ।
छिनत्ति कथाम २९ तथाऽनुत्थितायां पर्षदि कथयति सविशेषम् ३०। गुरुपुरतोऽपि निषीदति तिष्ठति समुच्चासने शैक्षः ३१॥५॥ संघट्टयति पादेन शय्यासंस्तारकं गुरोस्तथा ३२। तत्रैव तिष्ठति निषीदति स्वपिति वा शैक्षः ३३ इति त्रयस्त्रिंशत् ॥ ६॥ २ सुयइ-शां. सं.। सुअइ अवसेहो-मु.॥ ३ इत आरभ्य तुला धर्मसंग्रहवृत्ती पृ० १७९-१८२॥ ४ ददत-मु. धर्मसंग्रहवृत्तौ च ॥
GENERARMEREMICHELEMENREEkakakakaka
क
॥६८१॥
For Private & Personal Use Only
al
Jain Education in
www.iainelibrary.org