SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ स्वोप वृत्तिविभूषितं पोगशास्त्रम् ॥ ६८२॥ HESHETRIEVICHEHSHOBHEHREETBHEHEVCHEHRISHA अत्रान्तरे 'आलोअह' इति गुरुवचनमाकण्य एतदेव शिष्यः समर्थयन्नाह-'इच्छं आलोएमि,' इच्छाम्यभ्युप-5 तृतीयः गच्छामि गुरुवचः, आलोचयामि पूर्वमभ्युपगतमर्थ क्रियया प्रकाशयामीति। प्रकाशः इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह श्लोकः १२९ __'जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ । दुन्विचिंतिओ अणायारो अणिच्छियव्वो असावगपाउग्गो नाणे दंसणे चरित्ताचरिते मुए सामाइए तिहं गुत्तीणं चउण्हं! कसायाणां पंचण्हमणुव्वयाणं तिण्हं गुणबयाणं चउण्हं सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडियं जं विरोहियं । तस्स मिच्छा मि दुकडं'। आवश्यकेषु की व्याख्या-यो मया दिवसे भवो दैवसिकोऽतिचारोऽतिक्रमः कृतो निर्वर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा है। अतिचारा भवति, अत एवाह-'काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः, एवं 'वाइओ' वाक् प्रयोजनमस्य वाचिकः, लोचनम् एवं मनः प्रयोजनमस्येति मानसिकः, 'उस्मुत्तो' सूत्रादुत्क्रान्त उत्सूत्रः, सूत्रमतिक्रम्य कृत इत्यर्थः। “उम्मग्गो,' मागः । क्षायोपशमिको भावः, तमतिक्रान्त उन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिकभावसंमकृत इत्यर्थः । 'अकप्पो,' कल्पो की न्यायो विधिराचारश्चरणकरणव्यापार इति यावत् , न कल्पोऽकल्पोऽतद्रप इत्यर्थः। करणीयः सामान्येन कर्त्तव्यः, न करणीभयोऽकरणीयः। हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादि। उक्तस्तावत् कायिको वाचिकश्च । १ उमग्गो-खं. सं.॥ २ ०पाओगो-शां.वं. सं.॥ ३ विराहीयं-रतं.॥ ४ तुला-आवश्यकसूत्रस्य प्रतिक्रमणाध्ययनस्य हारिभद्री वृत्तिः पृ० ५७१-५७२।। ५ उमुत्तो-सं.॥ ६ उमग्गो-मु.॥ ७ संक्रमः कृत-मु.॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy