________________
स्वोपज्ञवृत्ति
चतुर्थः
साम्यं पूर्वमेव व्याख्यातम् , इदानीं ध्यानस्य स्वरूपं व्याख्यायते___ मुहूर्तान्तर्मनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् ।
এন্ধাহা: विभूषितं धम्यं शुक्लं च तद् द्वेधा योगरोधस्त्वयोगिनाम् ॥ ११५॥
श्लोको योगशास्त्रम् इह द्वये ध्यातारः-सयोगा अयोगिनश्च । संयोगा अपि द्विविधाः-छमस्थाः केवलिनश्च। तत्र छद्मस्थयोगिनां ध्यानस्य है। ११५-१६
लक्षणमेतत्- यदुतान्तर्मुहूर्त कालमेकस्मिन्नालम्बने चेतसः स्थितिः, यदाह--" उत्तमसंहननस्यैकाग्रचिन्तानिरोधो 15 ध्यानमा मुहूर्तात् " [ तत्त्वार्थ० ९।२७-२८] । तच्च छद्मस्थयोगिनां ध्यानं द्वेधा-धयं शुक्लं च । तत्र धर्माद् दशविधा
॥९४८॥ दनपेतं धर्मेण प्राप्यं वा धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्ममलक्षयहेतुत्वात । यद्वा शुग दुःखं तत्कारणं वाष्टविधं कर्म, शुचं क्लमयतीति शुक्लम् । अयोगिनां तु अयोगिकेवलिनां ध्यानं योगनिरोधः, योगानां मनोवाकायानां निरोधो निग्रहः। ध्यान
स्वरूपाभिहै सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसंभव इति पृथग् नोक्तं, ते हि देशोनपूर्वकोटी यावन्मनोवाक्कायव्यापार- धानम् यक्ता एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति ॥ ११५॥
10 ननु छद्मस्थयोगिनां यदि मुहूर्त्तकालं ध्यानं तर्हि ततः परं किं स्यादित्याह--
मुहूर्तात् परतश्चिन्ता यद्वा ध्यानान्तरं भवेत् ।
बह्वर्थसंक्रमे तु स्यादीर्घाऽपि ध्यानसंततिः ॥ ११६ ॥ १ ०मान्तर्मुहुर्तात्-मु.॥ २ तत्र-खं. ॥ ३ कोटिं-मु.। ४ संगमे-शां.। संज्ञमे-ख. ॥
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org