SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष- नोतित्थयरिसिद्धाओ असंखेजगुणाओ, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा” [ ] इति ।। तृतीयः वृत्तिनपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुंलिङ्गसिद्धा एव । ८।९।१० । प्रकाश विभूषितं श्लोकः १२३ योगशास्त्रम् स्खलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्खलिङ्गसिद्धाः । ११ । अन्येषां परिव्राजकादीनां लिनेन सिद्धा अन्यलिङ्गसिद्धाः । १२ । गृहिलिङ्गसिद्धा मरुदेव्यादयः । १३ । एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धाः । १४ । 'सिद्धाणं एकस्मिन् समये अष्टोत्तरशतं यावत् सिद्धा अनेकसिद्धाः । १५ । यत उक्तम्-- सूत्रव्याख्या १ व्यरसिद्धाओ-मु.॥ २ तित्थयतित्थे-खं.। 'तित्थयरतित्थे णोतित्थयरसिद्धा संखेज्जगुणा' इति धर्मसंग्रहवृत्तौ , को पृ० १६१] पाठः। दृश्यतां पृ० ६४४ पं०११॥ ३ पुलिंग-खं. सं.॥ पृ० १२६]" इति मलयगिरिसूरिविरचितायां नन्दीसूत्रटीकायाम्। “यत उक्तं सिद्धप्राभृते-सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखेज्जगुणाओ, तित्थयरतित्थे णोतित्थः | हेयरसिद्धा संखेज्जगुणा [ ]" इति धर्मसंग्रहवृत्तौ पृ० १६१। २ नोतित्थयरिसिद्धा-खं. सं. | "णोतित्थसिद्धा" इति तु सिद्धप्राभृतादौ पाठः। दृश्यतामुपरितनं टिप्पणम् ॥ ३ व्यरतित्थे-खं.। व्यरेतित्थे-सं.॥ HEHCHHORIGHCHEMICHHHHHUCHEREHENEMIERMERICHERCHCHEHORE बुद्धाणं' For Private & Personal Use Only vw.sainelibrary.org Jain Education Inter
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy