________________
॥६४५॥
" बत्तीसा अडयाला सट्ठी बावत्तरी अ बोधव्वा ।
चुलसीई छण्णउई दुरहियअट्ठोत्तरसयं च ॥ १॥" [जीवसमासे २४९, बृहत्संग्रहण्याम् ३३३] नन्वेते सिद्धभेदा आद्ययोस्तीर्थसिद्धा-ऽतीर्थसिद्धयोरेवान्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वेति। सत्यम् , सत्यप्यन्तर्भावे पूर्वभेदद्वयादेवोत्तरोत्तरभेदापतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदुष्टमिति। इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसनोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्धमानस्वामिनः स्तुतिं करोति
जो देवाण वि देवो जं देवा पंजली नमसति ।
तं देवदेवमहिअं सिरसा वंदे महावीरं ॥२॥ यो भगवान् महावीरो देवानामपि भवनवास्यादीनां पूज्यत्वाद् देवः, अत एवाह-यं देवाः पाञ्जलयो विनयरचितकरपुटाः सन्तो नमस्यन्ति प्रणमन्ति तं भगवन्तं देवदेवैः शक्रादिभिर्महितं पूजितं वन्दे शिरसा उत्तमाङ्गेन, आदरप्रदर्शनार्थ चैतत् । तं कम् ? महावीरम् , विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् ।
द्वात्रिंशदष्टाचत्वारिंशत् षष्टिः द्वासप्ततिश्व बोद्धव्या। चतुरशीतिः षण्णवतिः द्वयधिकमष्टोत्तरशतं च ॥ २ बोद्धन्वा-मु.॥ म चुलसीय। अछ०-शां.। चुलसी अछ०-सं.॥ ४ दुरहिअमट्ठो-मु.॥ ५ त्तर २ मेदा-खं.। एतदनुसारेण
त्तरोत्तरमेद०-इति पाठः प्रतीयते, ललितविस्तरायामप्ययमेव पाठः। अतोऽयं पाठोऽत्रास्माभिराहतः। त्तरमेदा०-शां.सं.मु.॥ १६ ०करसम्पुटा:-मु.॥
HISHETRIOTISHCHCHEHEHRESHEHRESHETROHSINHEICHEHEHER
६४५॥
Jain Education inte
For Private & Personal Use Only
|www.jainelibrary.org