SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ॥ ६४३ ॥ Jain Education Inter “सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरिसिद्धा (नोतित्थसिद्धा ? ) असंखेञ्जगुणा, तित्थयरितित्थे १ अत्रेदमवधेयम् - निम्नदर्शितरूपा विविधाः पाठभेदा अत्रोपलभ्यन्ते । “तित्थदारमाह-थोवा तित्थगरीओ अतित्थ| सिद्धा य साहूणी साह। कमसो संखा तित्थंकरा अणता पुणो संखा ॥ १०० ॥ [ टीका - ] तित्थदारं ॥ थोवा तित्थगरीओ० गाहा । सव्वत्थोवा तित्थगरि सिद्धा १, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा २, तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणा ३, तित्थगरितित्थे णोतित्थगर सिद्धा संखेज्जगुणा ४ । तेहिंतो तित्थगरा अनंतगुणा, पुणो संखगुणा तिष्णि भंगा | जहक्कमेणं ति दारं ॥ १०० ॥” इति सटीके सिद्धप्राभृते पाठः पृ० २३ ॥ " यत उक्तं सिद्धप्राभृते- 'सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे णोतित्थयरसिद्धा असंखेज्जगुणा, तित्थयरितित्थे णोतित्थयरिसिद्धा असंखेजगुणाओ' [ इति" इति आचार्यश्रीहरिभद्रसूरि विरचितायां ललितविस्तरायां पाठः । “यत उक्तं सिद्धप्रामृते- सव्वत्थोवा तित्थगरीसिद्धा, | तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगर ( रि ? ) तित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ, तित्थगरितित्थे गोतित्थगरसिंद्धा संखेज्जगुणा' [ ] इति" इति आचार्य श्री हरिभद्रसूरिविरचितायां नन्दीवृत्तौ पाठः । " इहानन्तरसिद्धाः सत्पद्प्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ काला ५ अन्तर ६ भावा ७ ऽल्पबहुत्व ८ रूपैरष्टभिरनुयोगद्वारैः, परम्परसिद्धाः सत्पदप्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ काला ५ ऽन्तर ६ भावा ७ ऽल्पबहुत्व ८ सन्नि | कर्ष ९ रूपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिताः, ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थ लेशतश्चिन्तयामः [ पृ० ११३ ] नोतीर्थ सिद्धाः प्रत्येकबुद्धा: [ पृ० १२२ ] .........तीर्थद्वारे सर्वस्तोकाः तीर्थकरीसिद्धाः, ततः तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकर सिद्धाः संख्येयगुणाः, तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः, तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकर तीर्थ एव साध्वीसिद्धाः संस्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थे एवातीर्थकर सिद्धाः संख्येयगुणाः For Private & Personal Use Only 10 ॥ ६४३ ॥ Www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy