________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ५८६ ।।
Jain Education Int
अन्यद्दरविकृष्टचापमदनक्रोधानलोद्दीपितं,
तथा-
शम्भोर्मरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १ ॥ " [
64 धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या, नामैवास्यास्तदेतत् परिचितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु
तथा-
]
देव्या निह्नोतुमिच्छोरिति सुरसरितं शाव्यमव्याद्विभोर्वः ॥ ३ । । " [ मुद्राराक्षसे ]
46
पैनमथ पनयप्पकुपित गोली चलनग्गलग्गपैतिबिंबं ।
""
तस नखतपने एकातसतनुथलं लुई || १ || [ बृहत्कथायाम् ]
१ " सख्यौ तु विजया जया ॥ २०५ ॥ गोर्याः सख्यौ विजयते विजया, जयति जया" इति स्वोपज्ञवृत्तिसहितेऽभिधानचिन्तामणौ ॥ २ महाकविविशाखदत्र्त्ताविरचितस्य मुद्राराक्षसनाटकस्य मङ्गलाचरणेऽयं प्रथमः श्लोकः ।। ३ पनमत पनयप्पकुपित-सं. विना ॥ श्लोकोऽयं सिद्धहेमशब्दानुशासनस्य वृत्तौ अष्टमेऽध्यायेऽपि [ ८/४/३२६ ] आचार्यश्री हेमचन्द्रसूरिभिरुद्धतः । तत्र च ' पनमथ पनयपकुप्पित' इति पाठः । प्रणमत प्रणयप्रकुपितगौरीचरणलग्नप्रतिबिम्बम् । दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥ ४ पडिबिंबं मु. ॥ ५ महाकविना गुणाढयेन पैशाचीभाषायां विरचिताया बृहत्कथाया मङ्गलाचरणेऽयं श्लोक इति भोजविरचितस्य सरस्वतीकण्ठाभरणव्याकरणस्य आजडविरचितायां प्राचीनायां व्याख्यायां निर्दिष्टम् । तथाहि - " नात्युत्तमपात्र
For Private & Personal Use Only
तृतीय :
प्रकाशः
श्लोकः १२४
॥ ५८६ ॥
5
देवगृह
व्रजन -
जिनपूजादि
विधिः
10
Www.jainelibrary.org