SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ५८६ ।। Jain Education Int अन्यद्दरविकृष्टचापमदनक्रोधानलोद्दीपितं, तथा- शम्भोर्मरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १ ॥ " [ 64 धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या, नामैवास्यास्तदेतत् परिचितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु तथा- ] देव्या निह्नोतुमिच्छोरिति सुरसरितं शाव्यमव्याद्विभोर्वः ॥ ३ । । " [ मुद्राराक्षसे ] 46 पैनमथ पनयप्पकुपित गोली चलनग्गलग्गपैतिबिंबं । "" तस नखतपने एकातसतनुथलं लुई || १ || [ बृहत्कथायाम् ] १ " सख्यौ तु विजया जया ॥ २०५ ॥ गोर्याः सख्यौ विजयते विजया, जयति जया" इति स्वोपज्ञवृत्तिसहितेऽभिधानचिन्तामणौ ॥ २ महाकविविशाखदत्र्त्ताविरचितस्य मुद्राराक्षसनाटकस्य मङ्गलाचरणेऽयं प्रथमः श्लोकः ।। ३ पनमत पनयप्पकुपित-सं. विना ॥ श्लोकोऽयं सिद्धहेमशब्दानुशासनस्य वृत्तौ अष्टमेऽध्यायेऽपि [ ८/४/३२६ ] आचार्यश्री हेमचन्द्रसूरिभिरुद्धतः । तत्र च ' पनमथ पनयपकुप्पित' इति पाठः । प्रणमत प्रणयप्रकुपितगौरीचरणलग्नप्रतिबिम्बम् । दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥ ४ पडिबिंबं मु. ॥ ५ महाकविना गुणाढयेन पैशाचीभाषायां विरचिताया बृहत्कथाया मङ्गलाचरणेऽयं श्लोक इति भोजविरचितस्य सरस्वतीकण्ठाभरणव्याकरणस्य आजडविरचितायां प्राचीनायां व्याख्यायां निर्दिष्टम् । तथाहि - " नात्युत्तमपात्र For Private & Personal Use Only तृतीय : प्रकाशः श्लोकः १२४ ॥ ५८६ ॥ 5 देवगृह व्रजन - जिनपूजादि विधिः 10 Www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy