________________
॥ ५८७ ॥
Baaleeleelaaleelak
Jain Education Inte
तथा-
66
एतत् किं शिरसि स्थितं मम पितुः खण्डं सुधादीधितेललाटं किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगः । इत्थं क्रौञ्च रिपोः क्रमादुपगते दिग्वाससः शूलिनः,
प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वैः ॥ १ ॥ "
तथा-
“ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा,
धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः,
www
शय्यामालिङ्गन्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ १ ॥ " [
]
१ सूलिनः - खं. सं. ॥ २ महाकविराजशेखरविरचितायां काव्यमीमांसायां पञ्चमेऽध्यायेऽपि उद्धृतोऽयं श्लोकः ॥ ३ सौरिणा - खं । निशानारायणकविविरचितोऽयं श्लोकः सुभाषितरत्नभाण्डागारे लक्ष्मीस्तुतिप्रकरणे उपलभ्यते ॥ प्रयोज्या पैशाची शुद्धा, यथा - " पनमत' "लुद्दम् ॥” इति सरस्वतीकण्ठाभरणे वर्तते । अस्य व्याख्यायाम् | मादिनमस्कारोऽयम् । अत्र पैशाची भाषा इति" इति आजडेन उक्तम् । आजडेन विरचितेयं व्याख्या अणहिलपुरपत्तने [पाटणनगरे ] हस्तलिखितादर्शरूपा विद्यते ॥
"6 बृहत्कथाया
]
For Private & Personal Use Only
Balale
10
॥ ५८७ ॥
www.jainelibrary.org