SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ॥ ५८७ ॥ Baaleeleelaaleelak Jain Education Inte तथा- 66 एतत् किं शिरसि स्थितं मम पितुः खण्डं सुधादीधितेललाटं किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगः । इत्थं क्रौञ्च रिपोः क्रमादुपगते दिग्वाससः शूलिनः, प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वैः ॥ १ ॥ " तथा- “ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, www शय्यामालिङ्गन्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ १ ॥ " [ ] १ सूलिनः - खं. सं. ॥ २ महाकविराजशेखरविरचितायां काव्यमीमांसायां पञ्चमेऽध्यायेऽपि उद्धृतोऽयं श्लोकः ॥ ३ सौरिणा - खं । निशानारायणकविविरचितोऽयं श्लोकः सुभाषितरत्नभाण्डागारे लक्ष्मीस्तुतिप्रकरणे उपलभ्यते ॥ प्रयोज्या पैशाची शुद्धा, यथा - " पनमत' "लुद्दम् ॥” इति सरस्वतीकण्ठाभरणे वर्तते । अस्य व्याख्यायाम् | मादिनमस्कारोऽयम् । अत्र पैशाची भाषा इति" इति आजडेन उक्तम् । आजडेन विरचितेयं व्याख्या अणहिलपुरपत्तने [पाटणनगरे ] हस्तलिखितादर्शरूपा विद्यते ॥ "6 बृहत्कथाया ] For Private & Personal Use Only Balale 10 ॥ ५८७ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy