________________
॥ ५८५ ॥
Badalaledee
Jain Education Int
सिद्धत्थय-दहि- अक्खय- गोरोअणमाइएहिं जहलाभं ।
कंचन - मोतिय- रयणाइदामएहिं च विविहेहिं ॥ २ ॥ " [ " पवरेहिं साहणेहिं पायं भावो वि जायए पवरो ।
]
नय अन्न उबओगो एएसि संयाण लट्ठयरो ॥ १ ॥ " [ सम्बोधप्रकरणे १६७ ]त्ति । एवं भगवन्तमभ्यर्च्य पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिभिर्दण्डकै चैत्यवन्दनं कृत्वा स्तवनैः स्तोत्रैरुत्तमै - रुत्तम कविरचितैः स्तुयाद् गुणोत्कीर्तनं कुर्यात् ।
स्तोत्राणां चोत्तमत्वमिदमुक्तम्, यथा-
“ पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशय विशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ १ ॥ पापनिवेदनगर्भैः प्रणिधान पुरस्सरैर्विचित्राथैः ।
अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥ २ ॥ " [ षोडशक० ९।६,७ ] इति ।
न पुनरेवंविधैः ---
" एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः,
पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् ।
१ सिया ण- मु. ॥ २ स्तूयाद्- मु. ॥
For Private & Personal Use Only
1100
॥ ५८५ ॥
www.jainelibrary.org