SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ॥ ५८५ ॥ Badalaledee Jain Education Int सिद्धत्थय-दहि- अक्खय- गोरोअणमाइएहिं जहलाभं । कंचन - मोतिय- रयणाइदामएहिं च विविहेहिं ॥ २ ॥ " [ " पवरेहिं साहणेहिं पायं भावो वि जायए पवरो । ] नय अन्न उबओगो एएसि संयाण लट्ठयरो ॥ १ ॥ " [ सम्बोधप्रकरणे १६७ ]त्ति । एवं भगवन्तमभ्यर्च्य पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिभिर्दण्डकै चैत्यवन्दनं कृत्वा स्तवनैः स्तोत्रैरुत्तमै - रुत्तम कविरचितैः स्तुयाद् गुणोत्कीर्तनं कुर्यात् । स्तोत्राणां चोत्तमत्वमिदमुक्तम्, यथा- “ पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशय विशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ १ ॥ पापनिवेदनगर्भैः प्रणिधान पुरस्सरैर्विचित्राथैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥ २ ॥ " [ षोडशक० ९।६,७ ] इति । न पुनरेवंविधैः --- " एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । १ सिया ण- मु. ॥ २ स्तूयाद्- मु. ॥ For Private & Personal Use Only 1100 ॥ ५८५ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy