SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ॥५८४॥ तृतीय : स्वोपक्ष _____ पुष्पादिभिरिति पुष्पग्रहणं मध्यग्रहणे आद्यन्तयोरपि ग्रहणमिति न्यायप्रदर्शनार्थम् । तथाहि-नित्यं विशेषतश्च पर्वणि वृत्ति प्रकाशः स्नात्रपूर्वक पूजाकरणमिति स्नात्रकाले प्रथमं सुगन्धिश्रीखण्डेन जिनविम्बस्य तिलककरणम् । ततः-- काश्लोकः १२४ विभूषितं " मीनकुरङ्गमदागुरुसारं, सारसुगन्धिनिशाकरतारम् । योगशास्त्रम् तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम् ॥ १॥" [ अर्हदभिषेकविधौ ३७७ ] ॥ ५८४ ॥ है। इति वचनाद् धूपोत्क्षेपणम् । ततः सर्वोषध्यादिद्रव्याणां जलपूर्णकलशे क्षेपणम् । पश्चात् कुसुमाञ्जलिक्षेपपूर्वकं सौषधि कर्पूर-कुङ्कुम-श्रीखण्डा-ऽगुरुप्रभृतिभिर्जलमित्रैर्घत-दुग्धप्रभृतिभिश्च स्नात्रकरणम्। ततः सुरभिणा मलयजरसादिना विलेपन- देवगृहविधानम् । ततः सुगन्धिजाति-चम्पक-शतपत्र-विचकिल-कमलादिमालाभिर्भगवतोऽभ्यर्चनम् , रत्नसुवर्णमुक्ताभरणादि वजन जिनपूजादि. भिरलङ्करणम् , वस्त्रादिभिः परिधापनम् , पुरतश्च सिद्धार्थक-शालि-तण्डुलादिभिरष्टमाङ्गलिकालेखनम् , तत्पुरतश्च बलि-मङ्गल विधिः दीप-दधि-घृतादीनां ढौकनम् , भगवतश्च भालस्थले गोरोचनया तिलककरणम् , तत आरात्रिकाद्युत्तारणम् । यदाह-- "गंधवर-धूव-सव्वोसहीहि उअगाइएहि चित्तेहिं । सुरहिविलेवण-वरकुसुमदाम-बलि-दीवएहिं च ॥१॥ सर्वोषध्या-शां. सं.॥ २" यदाहुः पूर्वगणभृतः” इत्युल्लेखेन इमास्तिस्रो गाथाः प्रवचनसारोद्धारवृत्तौ [पृ० १३] अपि उद्धताः ॥ ३ गन्धवर-धूप-सर्वोषधिभिरुदकादिकैश्च चित्रैः। सुरभिविलेपन-वरकुसुमदाम-बलि दीपकैश्च । सिद्धार्थक-दध्यक्षत है। गोरोचनादिकैर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः । प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः। न च अन्य उपयोग एतेषां स्वकानां लष्टतरः॥ ४०धूप०-खं. सं. ॥ ५०सहीहि-मु.॥ ६ उअगइपहि-शां.। उउगाएहिं-खं.॥ NEKHERISHCHICKERCISEMEENEMIEREHEREHEHEKSHEHDHEN Jan Education Int2 nal For Private & Personal use only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy