________________
॥५८३॥
5
BHOHIREHEIGHBHIGHBHISHERBIRHIROHIBHIBHISHEHORE
अंजलिपग्गहेणं, मणसो ऐगत्तीकरणेणं " [ भगवतीसूत्रे २।५, ज्ञाताधर्मकथाङ्गे प्रथमाध्ययने ] ति । ____ यस्तु राजादिः चैत्यभवनं प्रविशति स तत्कालं राजचिह्नानि परिहरति । यदाहa “अवहट्ट रायककुहाई पंच वररायकंउहरूवाई । खग्गं छत्तोवाणह मउडं तह चामराओ य॥१॥" [विचारसारे गा०६६५] है।
१ एगत्तीभावकरणेणं-मु.। औपपातिकसूत्रे 'एगत्तभावकरणेणं' इति पाठः॥ २ “अभिगमेणं ति प्रतिपत्त्या अभिगच्छन्ति तत्समीपम् अभिगच्छन्ति । सच्चित्ताणं ति पुष्पताम्बूलादीनां विउसरणयाए त्ति व्यसर्जनतया त्यागेन, अच्चित्ताणं ति वस्त्रमुद्रिकादीनाम् अविउसरणयाए त्ति अत्यागेन, एगसाडिएणं ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् , उत्तरासंगकरणेणं ति | उत्तरासङ्गः उत्तरीयस्य देहे न्यासविशेषः, चश्नुःस्पर्शे दृष्टिपाते, एगत्तीकरणेणं ति अनेकत्वस्य अनेकालम्बनत्वस्य एकत्वकरणम् है |एकालम्वनत्वकरणम् एकत्रीकरणम् , तेन" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्ती। “ सचित्तेत्यादि, सचित्तानां द्रव्याणां पुष्प-ताम्बूलादीनां विउसरणयाए ति व्यवसरणेन व्युत्सर्जनेन, अचित्तानां द्रव्याणामलङ्कारवस्त्रादीनामव्यवसरणेन अव्युत्सर्जनेन, क्वचिद् वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण। उक्तं च-'अवणेइ पंच
ककुहाणि रायवरवसभचिंधभूयाणि। छत्तं खग्गोवाहण मउडं तह चामराओ य॥ त्ति । एका शाटिका यस्मिंस्तत् तथा, तच्च मतदुत्तरासंगकरणं च उत्तरीयस्य न्यासविशेषः, तेन, चक्षुस्पर्श दर्शने अञ्जलिप्रग्रहेण हस्तजोटनेन। मनस एकत्वकरणेन एकाग्रत्व. विधानेनेति भावः, क्वचिद् एगत्तभावेणं ति पाठः, अभिगच्छतीति प्रक्रमः” इति ज्ञाताधर्मकथासूत्रस्य अभयदेवसूरिविरचितायां व्याख्यायाम्, पृ० ४६ । “ सचित्ताणं दव्वाणं विसरणायाए त्ति पुष्पादिसचेतनद्रव्यत्यागेन, अचित्ताणं दव्वाणं अविउसरणयाए त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन, चक्खुफासे त्ति भगवति दृष्टिपाते” इति औपपातिकसूत्रवृत्तौ ॥ ३ परित्यजति-खं. सं.। के त्यजति' इति धर्मसंग्रहवृत्तौ पृ० १३६ ॥ ४ अपहृत्य राजककुदानि पञ्च वरराजककुदरूपाणि। खड्गं छत्रम् उपानही मुकुटं तथा चामराणि च। ५ कउहाइ-खं. सं. । कउआई-मु.॥ ६ कउहरूवाइ-खं. सं. । कउआरूवाई-मु.॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org