________________
वृत्ति
इत्यादिवचनात् प्रभावनानिमित्तं महद्धर्या याति । अथ सामान्यविभवस्तदा औद्धत्यपरिहारेण लोकोपहासं परिहरन् स्वोपझव्रजति ॥ १२३ ॥ ततः
तृतीयः
प्रकाशः विभूषितं प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयोजनम् ।
श्लोकः १२४ योगशास्त्रम् पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ १२४ ॥
॥५८२॥ ॥५८२॥
___ तत्र देवगृहे विधिना विधिपूर्वकं प्रविश्य त्रिस्त्रीन् वारान् प्रदक्षिणयेत् प्रदक्षिणीकुर्यात् , जिनमर्हद्भट्टारकम् प्रवेशविधिश्वायम्-पुष्प-ताम्बूलादिसचितद्रव्याणां क्षुरिका-पादुकाद्यचित्तद्रव्याणां च परिहारेण कृतोत्तरासङ्गो जिनबिम्बदर्शनेऽ- देवगृहअलिबन्धं शिरस्यारोपयन मनसश्च तत्परतां कुर्वनिति पञ्चविधाभिगमेन नैपेधिकीपूर्व प्रविशति । यदाह
वजन
जिनपूजादि___“सचित्ताणं दव्याणं विओसरणयाए, अचित्ताणं दव्याणं वियोसरणयाए, एगल्लसाडिएणं उत्तरासंगेणं, चक्षुफासे
विधिः १ खं. मु. विना-अविओसरणयाए-शां. सं.। यद्यपि भगवत्यादिषु 'अविओसरणयाए' इति पाठ उपलभ्यते, तथापि ज्ञाताधर्मकथावृत्तौ 'वियोसरणयाए' इत्यपि पाठान्तरम् अभयदेवसूरिभिः, प्रवचनसारोद्धारवृत्तौ [पृ० १३ ] च सिद्धसेनमसूरिभिनिर्दिष्टम् । अत्र च हेमचन्द्रसूरिभिः 'क्षुरिका-पादुकाद्यचित्तद्रव्याणां च परिहारेण' इत्युक्तम् [पं०६], अतः 'वियोसरणयाए
इति पाठो हेमचन्द्रसूरीणामिष्ट इति मत्वा सोऽत्रास्माभिमूले स्थापित इति सुधीभिर्विभावनीयम् । दृश्यतामत्र पृ० ५८१18 पं०१५, पृ० ५८३ पं० १०॥ २०साडएण-सं.। धर्मसंग्रहवृत्ती च पृ० १३६॥ ३ उत्तरासंगकरणेण-मु०। अत्र भगवतीसूत्रे 'उत्तरासंगकरणेणं' इति पाठः, क्वचित् प्रती 'उत्तरासंगण' इत्यपि पाठः । ज्ञाताधर्मकथाङ्गे 'एगसाडियउत्तरासंगकरणेणं' इति पाठः। औपपातिकसूत्रे 'एगसाडिय उत्तरासंगकरणेणं' इति पाठः ॥
REMEERRRRRRRRENESHCHIGHEIGHEISHEHERERENCHEHEHEIKH
Jain Education
For Private & Personal Use Only
www.jainelibrary.org