________________
स्वोप
वृत्ति
विभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः १३२ ॥ ७४०॥
॥ ७४०॥
स्थूलभद्रचरित्रम्
KRETENERIEEEEEEEEEEEEEEEEEEEEET
राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय विना रागेण सा तु तम् ॥ १६६॥ स्थूलभद्रं विना नान्यः पुमान् कोऽपीत्यहर्निशम् । सा तस्य रथिनोऽभ्यणे वर्णयामास वर्णिनी ॥ १६७ ॥ रथी गत्वा गृहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति खविज्ञानमदर्शयत् ॥ १६८ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीपुणा । पुढेऽन्येन तमप्यन्येनेत्याहस्तं शराल्यभूत ॥ १६९ ॥ वृन्तं छित्त्वा क्षुरप्रेण वाणश्रेणिमुखस्थिताम् । लुम्बी स्वपाणिनाऽऽकृष्यासीनस्तस्यै स आर्पयत् ॥ १७० ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननर्त च ॥ १७१ ॥ सूची क्षिप्त्वा तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो मूच्या विद्धा राशिश्च न क्षतः ॥ १७२ ।। ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यद् ममायत्तं ददामि तदहं ध्रुवम ॥१७३ ॥ सोवाच किं मयाऽकारि दुष्करं येन रञ्जितः । इदमभ्यधिकं चास्मात् किमभ्यासेन दुष्करम् ? ॥ १७४ ॥ किश्चामलम्बीच्छेदोऽयं नृत्यं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चके तत्तु दुष्करम् ॥ १७५ ॥ द्वादशाब्दानि बुभुजे भोगान् यत्र समं मया। तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः॥ १७६ ॥ दुग्धं नकुलसंचारादिव स्त्रीणां प्रचारतः। योगिनां दूष्यते चेतः स्थूलभद्रमुनि विना ॥ १७७ ॥ दिनमेकमपि स्थातुं कोऽलं स्त्रीसंनिधौ तथा ?। चतुर्मासीं यथा तस्थौ स्थूलभद्रोऽक्षतग्रतः ॥ १७८ ॥
आहारः षड्रसश्चित्रशालावासोऽङ्गनान्तिके। अप्येकं व्रतलोपायान्यस्य लौहतनोरपि ॥ १७९ ॥ १ पर्यक-खं. हे.॥ २ इदमप्यधिकं-मु.॥ ३ वास्मात्-शां.॥ ४ लोह-शां. विना ।।
DIENCTRICICISTOHETEHEEHENSTRETCHEHEHEHRTCHENRICHETER
Jain Education Inte26
For Private & Personal use only
क
ww.jainelibrary.org..