SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ स्वोva वृत्ति विभूषितं योगशास्त्रम् ॥ ४६० ॥ | रात्रिभोजनस्य तत्र तत्र प्रतिषिद्वत्वादिति गौणार्थ एव नक्तशब्द इत्यसौ दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च न निशि भोजनं नक्तम् ॥ ५७ ॥ रात्रिभोजनप्रतिषेधमेव परकीयेण लोकद्वयेनाह— addaleerei Jain Education Inte " देवैस्तु भुक्तं पूर्वाद्दणे मध्याह्ने ऋषिभिस्तथा । अपराह्णे च पितृभिः सायाह्ने दैत्यदानवैः ॥ ५८ ॥ सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! | सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५९ ॥ ” [ ] पूर्वमङ्घः पूर्वाद्दणः, तस्मिन् देवैर्भुक्तम् । मध्यमहो मध्याह्नः, तस्मिन्नृषिभिर्भुक्तम् । अपरमहो अपराह्णः, तस्मिन् पितृभिर्भुक्तम् । सायमहः सायाह्नो विकाल:, तस्मिन् दैत्यैदितिजैर्दानवैदनुजैर्भुक्तम् । सन्ध्या रजनीदिनयोः प्रवेशनिष्काशी, तस्यां यक्षैर्गुह्यकै रक्षोभी राक्षसैर्भुक्तम् । कुलोद्वहेति युधिष्ठिरस्यामन्त्रणम् । सर्वेषां देवादीनां वेला अवसरः, तां व्यतिक्रम्य रात्रौ युक्तमभोजनमेव ।। ५८ ।। ५९ ।। १०कासी - खं. ॥ २ • भोजनम् ॥ ५८ ॥ ५९ ॥ एवं पुराणेन -- मु. ॥ For Private & Personal Use Only deeeeee तृतीय प्रकाशः श्लोकाः ५८-५९ ॥ ४६० ॥ 5 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy