________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
।। १०२ ।।
Jain Education Inte
४३१
४३५
४४२
४४५
१
१०
३
४
९
४५३
२
४५४ १०
१४
४५६ १०
४५७ ४
४५९
९
३३
५
१
33
४६१
४६८
४६९ १२
हेतुमाह
[ सि० ३/४/२४ ]
परानपि" [
J
सद्यः संमूच्छिता
[सम्बोधप्रकरणे ७/७५ ] वज्रकन्द - हरिद्रा-कैच्चूर [सम्बोधप्रकरणे ७/८२ ] 'टीकायाम् । 'ते विहु छलंति हु फुड' इति
सम्बोधप्रकरणे ॥
[ सम्बोधप्रकरणे ७/८०-८१] [सम्बोधप्रकरणे ७१८३ ]
मन्दीभूते
नक्तं तद्विजा-सं. ।
सूर्यस्यापा
अथानर्थदण्ड [ विरमेण ? ] स्य तृतीय
एतच्चतुविधं
४७०
४७१
11
४७३
= = = =
"
४७७
11
"
४७८
11
"
४७९
४८०
४८२
६
२
९
६
९
७
१३
१४
२
९
११
11
७
१०
४
१९-२४] [सम्बोधप्रकरणे ७९८ ]
कृष घण्टय
वात्सायनादिकृते
पुष्प वचयादि
नाधिकारः
सामायिके कृते
पूजाबी - मु. हे. ॥
सेवणं च [ आवश्यके प्रत्याख्याने सू. ९/
उवउत्तो
भंते
पज्जुवासामिति पक्किम मि
प्रत्याख्यामीति
प्रतिक्रामति
१ अत्र हे. मध्ये 'अथार्थदण्डस्य' इति पाठो वर्तते, किन्तु अर्थदण्डस्य तृतीयगुणव्रतत्वं कुवापि न प्रसिद्धम्, अनर्थदण्डस्य तृतीयगुण व्रतत्वमपि न संगतम्, अत: 'अथानर्थदण्ड [विरमण] स्य' इति पाठोsa आवश्यकः ।
For Private & Personal Use Only
Beelee
शुद्धि
पत्रकम्
॥ १०२ ॥
ww.jainelibrary.org