SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ॥ ६२७ ॥ Jain Education Inte पश्यति सर्वभावानिति निरुक्तात् पार्श्वः । तथा गर्भस्थे जनन्या निशि शयनीयस्थाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पार्श्वः । पार्श्वोऽस्य वैयावृत्त्यकरः, तस्य नाथः पार्श्वनाथः, भीमो भीमसेन इतिवत् पार्श्वः । २३ । उत्पत्तेरारभ्य ज्ञानादिभिर्वर्धत इति वर्धमानः । तथा गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्धमानः ॥ २४ ॥ विशेषाभिधानार्थसंग्राहिकाश्चेमा : श्रीभद्रबाहुस्वामिप्रणीता गाथा: " ऊरूसु उसहलंछणमुसभं सुमिणम्मि तेण उसहजिणो । अक्खे जेण अजिआ जणणी अजिओ जिणो तम्हा ॥ १ ॥ अभिभूआ सास त्ति संभवो तेण बुच्चइ भयवं । अभिनंदई अभिक्खं सक्को अभिनंदणो तेण ॥ २ ॥ जणणी सव्वत्थ विणिच्छएस सुमइ त्ति तेण सुमइजिणो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥ ३ ॥ १ भगवति गर्भस्थे - मु. ॥ २ ० धान्यादि च वर्धत - मु. ॥ ३ ऊर्वोर् ऋषभलाञ्छनमृषभं स्वप्ने तेन ऋषभजिनः । अक्षेषु येनाजिता जननी अजितो जिनस्तस्मात् ॥ १ ॥ अभिसम्भूतानि सस्यानीति सम्भवस्तेनोच्यते भगवान् । अभिनन्दत्यभीक्ष्णं शक्रोऽभिनन्दनस्तेन ॥ २ ॥ जननी सर्वत्र विनिश्चयेषु सुमतिरिति तेन सुमतिजिनः । पद्मशयने जनन्या दोहदस्तेन पद्माभः ॥ ३ ॥ ४ अभिनंद - मु. ॥ ५ जणणीए सं. ॥ ६ दोहलो- शां. ॥ For Private & Personal Use Only 5 10 ॥ ६२७ ॥ wwww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy