SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ तृतीयः स्वोपश वृत्ति विभूषितं योगशास्त्रम् ॥६२६॥ ॥६२६॥ कुः पृथ्वी तस्यां स्थितवानिति निरुक्तात् कुन्थुः । तथा गर्भस्थे जननी रत्नानां कुन्थु राशिं दृष्टवतीति कुन्थुः ।१७ प्रकाशः " सर्वो नाम महासत्त्वः कुले य उपजायते । श्लोकः १२३ तस्याऽभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १॥" [ इति वचनादरः । तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः। १८ । । परीपहादिमल्लजयान्निरुक्तान्मल्लिः, तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित इति । मल्लिः । १९ । मन्यते जगतस्त्रिकालावस्थामिति मुनिः, “मनेरुदेतौ चास्य वा" [उणादि० ६१२] इति इप्रत्यये उपान्त्यस्योत्वम् । 'लोगस्स'शोभनानि व्रतान्यस्येति सुव्रतः। मुनिश्वासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत् सुव्रता जातेति मुनि- सूत्रव्याख्या सुव्रतः । २। परीपहोपसर्गादिनामनाद् “नमेस्तु वा” [उणादि० ६१३] इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः । २१ । धर्मचक्रस्य नेमिवन्नेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नपूर्वत्वेऽरिष्टनेमिः । २२। १ कुन्थुराशि-शां. खं. ॥ २ तस्यातिवृद्धये-खं. ॥ ३ मातुः एकऋतौ सर्वर्तुसुरभिकुसुम-मु.॥ ४ नमनाद्-शां.॥ Jain Education 2nal For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy