SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् तृतीयः प्रकाशः श्लोकः १२३ ॥ ६२८॥ ॥ ६२८॥ लोगस्ससूत्रव्याख्या गभगए जं जणणी जाय सुपासा तओ सुपासजिणो। जणणीइ चंदपियणम्मि डोहलो तेण चंदाभो ॥ ४ ॥ सव्वविहीसु अ कुसला गभगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गब्भगए सीयलो तेणं ॥५॥ महरिहसेजारुहणम्मि डोहलो होइ तेण सेज्जंसो। पूएइ वासवो जं अभिक्खणं तेण वसुपुञ्जो ॥६॥ विमलतणुबुद्धि जणणी गब्भगए तेण होई विमलजिणो। रयणविचित्तमणतं दामं सुमिणे तओऽणंतो ॥७॥ गम्भगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो। जाओ असिवोपेसमो गभगए तेण संतिजिणो ॥ ८॥ गर्भगते यज्जननी जाता सुपाची ततः सुपार्श्वजिनः । जनन्या चन्द्रपाने दोहदस्तेन चन्द्राभः ॥४॥ सर्वविधिषु च कुशला गर्भगते येन भवति सुविधिजिनः। पितुर्दाहोपशमो गर्भगते शीतलस्तेन ॥५॥ महाहंशय्यारोहणे दोहदो भवति तेन श्रेयांसः। पूजयति वासवो यदभीक्ष्णं तेन वासुपूज्यः ॥ ६॥ विमलतनुबुद्धिर्जननी गर्भगते तेन भवति विमलजिनः। रत्नविचित्रमनन्तं दाम स्वप्ने ततोऽनन्तः ॥७॥ गर्भगते यज्जननी जाता सुधर्मेति तेन धर्मजिनः। जातोऽशिवोपशमो गर्भगते तेन शान्तिजिनः ॥ ८॥ २ जणणीए-शां. ॥ ३ सिजा-मु. सं. ॥ ४ सिज्जंसो-मु.॥ ५ ०वसमो-मु.॥ HEHEHEHREHEREHREHENEVEREMEHEREHEREHEHREENSHEETE For Private & Personal Use Only Jain Education Inter ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy