SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ॥ ६२९ ॥ Jain Education हरयणविचित्तं कुंथुं सुमिणम्मि तेण कुंथुजिणो । सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा ॥ ९ ॥ वरसुरहिमल्लसयणम्मि डोहलो तेण होइ मल्लिजिणो । जाया जणणी जं सुव्वयत्ति मुणिसुब्बओ तम्हा ॥ १० ॥ पणया पञ्चंतनिवा दैसियमित्ते जिणम्मि तेण नमी । रिहरयणं च नेमिं उप्पयमाणं तओ नेमी ॥ ११ ॥ सप्पं सयणे जणणी जं पास तमसि तेण पासजिणो । ४ बइ नायकुलं ति अ तेण जिणो बद्धमाणोति ॥ १२ ॥ [ आवश्यकनिर्युक्तौ १०९३-११०४ ] १ स्तुपं रत्नविचित्रं कुन्थुं स्वप्ने तेन कुन्थुजिनः । स्वप्नेऽरं महार्ह पश्यति जननी अरस्तस्मात् ॥ ९ ॥ वरसुरभिमाल्यशयने दोहदस्तेन भवति मल्लिजिनः । जाता जननी यत् सुव्रतेति मुनिसुव्रतस्तस्मात् ॥ १० ॥ प्रणताः प्रत्यन्तनृपा दर्शितमात्रे जिने | तेन नमिः । रिटरत्नं च नेमिमुत्पतन्तं ततो नेमिः ॥ ११ ॥ सर्प शयने जननी यत् पश्यति तमसि तेन पार्श्वजिनः । वर्द्धते ज्ञात| कुलमिति च तेन जिनो वर्द्धमान इति ॥ १२ ॥ २ ० सुव्बाइ त्ति-खं. सं. ॥ ३ देसिय० खं. ।। ४ वड्ढइ य नायकुलं- मु. वड्ढइ नाइकुलं सं. ॥ ५. इतः परमेका अधिका गाथा सं. प्रतौ अधस्तात् परिपूरितास्ति - "नवफण सत्तफणों वा नागो लीला| वेए ( लीलावए ? ) जिणं पासं । पंचइ फणी सुपासो भणिओ पढमाणुजोगाओ || " For Private & Personal Use Only Celelelelelele 10 ॥ ६२९ ॥ * www.jainelibrary.org.
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy