SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृति विभूषितं योगशास्त्रम् ।। ६३० ।। Jain Education Inter कीर्तनं कृत्वा चैतः शुद्धयर्थं प्रणिधानमाह - एवं मए अभिया वियरयमला पहीणजर मरणा । चउवीसं पि जिणवरा तित्थयरा मे पसीयंतु ॥ ५ ॥ एवमनन्तरोदितेन विधिना, मयेत्यात्मनिर्देशः, अभिष्टुता आभिमुख्येन स्तुताः स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते ? विधूतरजोमलाः, रजश्च मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यैस्ते विधृतरजोमलाः, बध्यमानं च कर्म रजः, पूर्वबद्धं तु मलम्, अथवा बद्धं रजः, निकाचितं मलम्, अथवा ऐर्यापथं रजः, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रक्षीणजरामरणाः कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि, जिनवरा: श्रुता| दिजिनेभ्यः प्रकृष्टाः, ते च तीर्थकरा इति पूर्ववत् मे मम, किम् ? प्रसीदन्तु प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुताः तोषम्, निन्दिताश्च द्वेषं न यान्ति, तथापि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव यथा चिन्तामणि - मन्त्राद्याराधकः, यदवोचाम वीतरागस्तोत्रे- अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । 15 चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः १ ॥ १ ॥ [ वीतराग० १९ । ३ ] 1 इत्युक्तमेव । अथ यदि न प्रसीदन्ति तत् किं प्रसीदन्त्विति वृथा प्रलापेन । नैवम् । भक्त्यतिशयत एवमभिधानेऽपि न दोषः १ इति कीर्तनं- मु. ॥ २ अभि० खं. सं. ॥ ३ ० स्तवे - मु. IIonal Use Only 66 aaaaaaake तृतीयः प्रकाशः श्लोकः १२३ ॥ ६३० ॥ 5 'लोगस्स ' सूत्रव्याख्या 0 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy