________________
स्वोपज्ञ
वृति
विभूषितं
योगशास्त्रम्
।। ६३० ।।
Jain Education Inter
कीर्तनं कृत्वा चैतः शुद्धयर्थं प्रणिधानमाह -
एवं मए अभिया वियरयमला पहीणजर मरणा । चउवीसं पि जिणवरा तित्थयरा मे पसीयंतु ॥ ५ ॥
एवमनन्तरोदितेन विधिना, मयेत्यात्मनिर्देशः, अभिष्टुता आभिमुख्येन स्तुताः स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते ? विधूतरजोमलाः, रजश्च मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यैस्ते विधृतरजोमलाः, बध्यमानं च कर्म रजः, पूर्वबद्धं तु मलम्, अथवा बद्धं रजः, निकाचितं मलम्, अथवा ऐर्यापथं रजः, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रक्षीणजरामरणाः कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि, जिनवरा: श्रुता| दिजिनेभ्यः प्रकृष्टाः, ते च तीर्थकरा इति पूर्ववत् मे मम, किम् ? प्रसीदन्तु प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुताः तोषम्, निन्दिताश्च द्वेषं न यान्ति, तथापि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव यथा चिन्तामणि - मन्त्राद्याराधकः, यदवोचाम वीतरागस्तोत्रे-
अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् ।
15
चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः १ ॥
१ ॥ [ वीतराग० १९ । ३ ]
1
इत्युक्तमेव । अथ यदि न प्रसीदन्ति तत् किं प्रसीदन्त्विति वृथा प्रलापेन । नैवम् । भक्त्यतिशयत एवमभिधानेऽपि न दोषः १ इति कीर्तनं- मु. ॥ २ अभि० खं. सं. ॥ ३ ० स्तवे - मु. IIonal Use Only
66
aaaaaaake
तृतीयः
प्रकाशः
श्लोकः १२३
॥ ६३० ॥
5
'लोगस्स '
सूत्रव्याख्या
0
www.jainelibrary.org