SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ वृत्तिविभूषितं योगशास्त्रम् ॥ ९४०॥ लोक एवं विमानानां चतुरशीतिर्लक्षाः सप्तनवतिश्च सहस्राणि त्रयोविंशानीति। विजयादिषु चतुर्खनुत्तरविमानेषु द्विचरमा देवाः।। चतुर्थः सर्वार्थसिद्धे त्वेकचरमाः। प्रकाशः ___एतेषु च सौधर्मादारभ्य सर्वार्थसिद्धं यावद्देवाः स्थित्या प्रभावेण सुखेन दीप्त्या लेश्यया विशुद्धया इन्द्रियविषयेण श्लोकः १०५ अवधिज्ञानविषयेण च पूर्वपूर्वेभ्य उत्तरोत्तरेऽधिकाः, गत्या शरीरेण परिग्रहेणाभिमानेन च हीनहीनतराः। उच्छ्रासः ॥ ९४०॥ सर्वजघन्यस्थितीनां भवनपत्यादीनां देवानां सप्तस्तोकान्ते, आहारश्वतुर्थान्ते । पल्योपमस्थितीनामन्तर्दिवसस्योच्छ्रासः, दिवसपृथक्त्वतश्चाहारः। यस्य यावन्ति सागरोपमाणि तस्य तावत्स्वर्धमासेपूच्छ्रासः, तावत्स्वेव वर्षसहस्रेष्वाहारः। देवाश्च सद्वेदनाः । प्रायेण भवन्ति, यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहूर्तमेव, न परतः। भावनायाम् उर्वलोक___उत्पत्तिर्देवीनामा ईशानात् , गमनं च आ अच्युतात् । तापसानामा ज्योतिष्कादुत्पत्तिः। आ ब्रह्मलोकाचरकपरिबाज स्वरूपम् कानाम् । पञ्चेन्द्रियतिरश्वामा सहस्रारात्। मनुष्यश्रावकाणामा अच्युतात् । मिथ्यादृष्टीनां प्रतिपन्नजिनलिङ्गानां यथोक्तसामाचारीपरिपालकानामा नवमग्रैवेयकात् । चतुर्दशपूर्वधराणां ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धात् । अविराधितव्रतानां साधूनां श्रावकाणां च जघन्येन सौधर्मे । ___भवनवास्यादयो देवा आ ऐशानात् कायमवीचाराः। ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्ते इति। शेषाः स्पर्श-रूप-शब्दप्रवीचारा द्वयोर्द्वयोः, चतुर्प १ हीना हीनतरा:-खं.॥ २ ईशानात्-मु.॥ ३ इति-नास्ति खं.॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy