SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ।। ९४१ ।। Jain Education Int | मनःप्रवीचाराः परेष्यप्रवीचाराः प्रवीचारवद्भ्यो देवेभ्योऽनन्तगुणमुखा इति । अयमधस्तिर्यगूर्ध्वभेदो लोकः । अस्य च मध्ये | रज्जुप्रमाणायामविष्कम्भा ऊर्ध्वाधचतुर्दशरज्ज्वात्मिका त्रसनाडी, वसा: स्थावराश्च जीवा अत्र भवन्तीति कृत्वा । त्रसनाब्या बहि: स्थावरा एव जीवा भवन्तीति ॥ १० ॥ लोकस्यैव स्वरूपविशेषमाह- निष्पादितो न केनापि न धृतः केनचिच्च सः । स्वयंसिद्ध निराधारो गगने किं त्ववस्थितः ।। १०६ ॥ निष्पादितः कृतो न केनापि प्रकृती - वर - विष्णु-ब्रह्म- पुरुषप्रभृतीनामन्यतमेन । प्रकृतेरचेतनत्वात् कर्तुत्वानुपपत्तेः । ईश्वरादीनां च न कर्तृत्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेत् न, क्रीडायाः कुमारकाणामिव रागिणामेव संभवात्, क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात्, क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तत्वमसङ्गः । कृपया प्रवृत्तिरिति चेत् तर्हि मुख्येव सर्गः स्यात्, न दुःखी । कर्मापेक्षः सुख-दुःखमयः सर्ग इति चेत् तर्हि कर्मैव कारणमस्तु । कर्मापेक्षत्वे चैषां | स्वातन्त्र्यविघातः । कर्मजन्ये च वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? । अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमः, तदयुक्तम्, न हि प्रयोजनमन्तरेण बालोऽपि किञ्चित् करोति, तस्मान्न केनचिदयं लोको निष्पादित इति । १ एतच लोकस्वरूपं त्रिशलाकापुरुषचरितेऽपि द्वितीये पवणि तृतीये सर्गे [ श्लो० ४७९-८०० ] प्राय ईशमेव वर्णित मस्ति । जिज्ञासुभिस्तत्र द्रव्यम् ॥ २ विशेषस्वरूपमाह-मु.॥ & Personal Use Only 10 || 3.82 || www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy