SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् ॥ ९४२ ॥ reeeeeeeee coeelee 1 न च केनचिदयं धियते, शेष- कूर्म - वराहादयस्तस्य धारका इति चेत् तेषामपि किं धारकमिति वाच्यम्, आकाशमिति चेत् तस्यापि किं धारकम् ? स्वप्रतिष्ठमेवेदमिति चेत्, लोकोऽपि तथास्तु । एवं च सति केनचिदनुत्पादितत्वात् स्वयंसिद्धः, केनचिदधृतत्वान्निराधारः । ननु निराधारस्यापि तस्य कुत्रावस्थानम् ? इत्याह- गगने किं त्ववस्थितः, आकाशरूप एवायमाकाशे च प्रतिष्ठितः इत्यर्थः । अत्रान्तरश्लोकाः- सुखहेतौ क्वचिद्भावे मनो रज्यन्मुहुर्मुहुः । भू-द्वीप-सागरादीनि धर्मध्यानस्य गोचरः । जिनोक्ते लोकरूपे च संवादिनि विनिश्चिते । ननु लोकभावनाया भावनात्वं कथं भवेत् । उच्यते निर्ममत्वं स्यादितोऽपि हि निशम्यताम् ॥ १ ॥ लोकभावनयाऽत्यर्थं विप्रकीर्णं विधीयते ॥ २ ॥ इत्युक्तं ध्यानशतके नर्ते तल्लोकभावनाम् || ३॥ अतीन्द्रिये मोक्षमार्गेऽप्याधत्ते प्रत्ययं जनः ॥ ४ ॥ लोकभावना ॥ ११ ॥ १०६ ॥ अथ बोधिदुर्लभत्वभावनां श्लोकत्रयेणाह- अकामनिर्जरारूपात् पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥ १०७ ॥ १ “ खिइवलयदीव सागरनरय विमाणभवणाइसठाणं । वोमाइपरट्ठाणं निययं लोगट्ठिइविहाणं ॥ ५४ ॥” इति ध्यानशतके ॥ Jain Education Inter २ इति लोकभावना - मु.॥ For Private & Personal Use Only sedeat चतुर्थः प्रकाशः लोकः १०० ॥ ९४२ ॥ 5 बोधिदुर्लभ त्वभावना वर्णनम् 10 www.jainelibrary.org.
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy