________________
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥ ९४२ ॥
reeeeeeeee
coeelee
1
न च केनचिदयं धियते, शेष- कूर्म - वराहादयस्तस्य धारका इति चेत् तेषामपि किं धारकमिति वाच्यम्, आकाशमिति चेत् तस्यापि किं धारकम् ? स्वप्रतिष्ठमेवेदमिति चेत्, लोकोऽपि तथास्तु । एवं च सति केनचिदनुत्पादितत्वात् स्वयंसिद्धः, केनचिदधृतत्वान्निराधारः । ननु निराधारस्यापि तस्य कुत्रावस्थानम् ? इत्याह- गगने किं त्ववस्थितः, आकाशरूप एवायमाकाशे च प्रतिष्ठितः इत्यर्थः । अत्रान्तरश्लोकाः-
सुखहेतौ क्वचिद्भावे मनो रज्यन्मुहुर्मुहुः । भू-द्वीप-सागरादीनि धर्मध्यानस्य गोचरः । जिनोक्ते लोकरूपे च संवादिनि विनिश्चिते ।
ननु लोकभावनाया भावनात्वं कथं भवेत् । उच्यते निर्ममत्वं स्यादितोऽपि हि निशम्यताम् ॥ १ ॥ लोकभावनयाऽत्यर्थं विप्रकीर्णं विधीयते ॥ २ ॥ इत्युक्तं ध्यानशतके नर्ते तल्लोकभावनाम् || ३॥ अतीन्द्रिये मोक्षमार्गेऽप्याधत्ते प्रत्ययं जनः ॥ ४ ॥ लोकभावना ॥ ११ ॥ १०६ ॥
अथ बोधिदुर्लभत्वभावनां श्लोकत्रयेणाह-
अकामनिर्जरारूपात् पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥ १०७ ॥
१ “ खिइवलयदीव सागरनरय विमाणभवणाइसठाणं । वोमाइपरट्ठाणं निययं लोगट्ठिइविहाणं ॥ ५४ ॥” इति ध्यानशतके ॥ Jain Education Inter २ इति लोकभावना - मु.॥
For Private & Personal Use Only
sedeat
चतुर्थः
प्रकाशः
लोकः १००
॥ ९४२ ॥
5
बोधिदुर्लभ
त्वभावना
वर्णनम्
10
www.jainelibrary.org.