SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ॥९३९॥ तत्र प्रथमौ कल्पौ घनोदधिप्रतिष्ठानौ। तदुपरि त्रयो वायुप्रतिष्ठानाः। ततः परं त्रयो घनोदधि-घनवातप्रतिष्ठानाः।। तदुपर्याकाशप्रतिष्ठानाः तेष्विन्द्र-सामानिक-त्रायस्त्रिंश-पारिषद्या-ऽऽत्मरक्ष-लोकपाला-ऽनीक-प्रकीर्णका-ऽऽभियोग्य-किल्बिषिका देवाः। तत्रेन्द्राः सामानिकादिभेदानां नवानामधिपतयः। इन्द्रसमानाः सामानिका अमात्य-पितृ-गुरूपाध्याय-महत्तरवत् । केवलमिन्द्रत्वहीनाः १। बायस्त्रिंशा मन्त्रि-पुरोहितस्थानीयाः २। पारिषद्या वयस्यस्थानीयाः ३। आत्मरक्षा अङ्गरक्षस्थानीयाः ४। लोकपाला आरक्षिकार्थचरस्थानीयाः ५। अनीकान्यनीकस्थानीयानि, तदधिपतयो दण्डनायकस्थानीया अप्यनीकानि ६। प्रकीर्णकाः पौर-जनपदस्थानीयाः ७। आभियोग्या दासस्थानीयाः ८। किल्लिषिका अन्तस्थस्थानीयाः ९। त्रायस्त्रिंश-लोकपालवर्जा व्यन्तर-ज्योतिष्काः। सौधर्म विमानानां द्वात्रिंशल्लक्षाः। ऐशानेऽष्टाविंशतिः। सनत्कुमारे द्वादश। माहेन्द्रेऽष्टौ। ब्रह्मलोके चत्वारः। लान्तके पञ्चाशत् सहस्राणि । महाशुक्रे चत्वारिंशत् सहस्राणि, सहस्रारे षट् । आनत-प्राणतयोश्चत्वारि शतानि, आरणा-ऽच्युतयोस्त्रीणि। प्रथमे ग्रैवेयकत्रिके एकादशोत्तरं शतम् । मध्यमत्रिके सप्तोत्तरम् । उपरित्रिके एकमेव शतम् । अनुत्तरविमानानि पश्चैव इति। १ किल्बिषा देवाः-खं. ॥ २ आरक्षकार्थ-मुः। तत्त्वार्थभाष्ये [४।४] 'आरक्षिकार्थचरस्थानीयाः' इत्येव पाठः। "लोकपाला आरक्षकार्थचरस्थानीयाः, स्वविषयसन्धिरक्षणनिरूपिता आरक्षकाः, अर्थचराश्चौरोद्धरणिकराजस्थानीयादयः, तत्सदृशा लोकपालाः" इति तु सिद्धसेनगणिविरचितायां तत्त्वार्थटीकायाम् पृ० २७६॥ ३ अन्तजस्थानीयाः-शां.। “अन्तस्थाः चण्डालादयः, तद्वत् किल्बिषिका देवानां मध्ये" इति तत्त्वार्थटीकायां सिद्धसेनगणिविरचितायाम् ४॥४॥ ४ मध्यमे त्रिके-मु. शां.॥ ॥९३९॥ Jain Education Intem For Private & Personal Use Only e ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy